504.01 caturtha^i adhyaaya^i 504.02 dvitiiyam aahnikam/ 504.03 namaH parama-aatmane/ 504.04 tad idam tattva-jJaanam utpadyaamanam kim viSaya-maatra^i bhavati aahosvit viSaya- 504.05 vizeSa^i iti/ viSaya-maatra^i taavat azakyam tattva-jJaana^ina bhavitum kutaH 504.06 viSayaaNaam aanantyaat viSaya-vizeSa^i api tattva-jJaana-viSaya-tva^ina yaH avatiSThate 504.07 saH vibhajya vacaniiyaH/ tatra viSaya-antaraaNaam aatma-aadi-prameya-vyatirekiNaam 504.08 niraakaraNam prameya-vizeSa-viSaya-tvaat suutrasya yad tad aatma-aadi-suutram na tena 504.09 prameya-maatram abhidhiiyate prameya-maatra-abhidhaana^i hi aatma-aadi-grahaNam vyartham 504.10 api tu prameya-vizeSaH yaH tattva-jJaana-viSaya-tva^ina vyavatiSThamaanaH saMsaara- 504.11 viccheda-hetuH bhavati yaH ca moha-viSaya-tvaat saMsaaram pratanoti saH tattvataH 504.12 jJeyaH iti/ tasmin ayam praznaH kim khalu yaavantaH viSayaaH taavatsu 504.13 tattva-jJaanam pratyekam utpadyate atha kva cit utpadyate iti/ na taavat pratyekam 504.14 aatma-aadi^aH aanantyaat kim idam aanantyam iyattaa-pratyaya-aviSaya-tvam/ 504.15 atha kva cit utpadyate yatra na utpadyate tattva-jJaanam tatra anivRttaH mohaH 504.16 yatra mohaH tatra raaga-dveSau iti raaga-dveSa-mohaaH bandhanam iti anirmokSa- 504.17 prasaGgaH/ atha manyase anya-viSayam tattva-jJaanam anya-viSayam moham nivartayati 504.18 evam ca sati apavargaH praaNi-maatra^i praapnoti na hi kaH cit praaNin^H 505.01 kasya cit arthasya tattvam na vaa iti na moha-artha-aparijJaanaat na tattva-jJaanasya 505.02 anutpatti-maatram mohaH api tu mithyaa-jJaanam mohaH tad ca mithyaa-jJaanam yasmin 505.03 viSaya^i pravartamaanam saMsaara-biijam bhavati saH viSayaH tattvataH jJeyaH iti/ kim 505.04 punar tad mithyaa-jJaanam anaatmani aatma-pratyayaH iti/ zeSam bhaaSya^i// 505.05 \S[4-2-1]{doSa-nimittaanaam tattva-jJaanaat ahaGkaara-nivRttiH} 505.06 doSa-nimittaanaam tattva-jJaanaat ahaGkaara-nivRttiH/ zariira-aadi-duHkha-antam 505.07 prameyam doSa-nimittam tad-viSaya-tvaat mithyaa-jJaanasya tad-viSayam tattva-jJaanam 505.08 utpannam tad-viSayam ahaGkaaram nivartayati samaana^i viSaya^i tayoH virodhaat/ 505.09 sarvam ca etad uktam dvitiiya-suutra^i iti/\end[4-2-1] 505.10 \S[4-2-2]{doSa-nimittam ruupa-aadi^aaH viSayaaH saGkalpa-kRtaaH} 505.11 doSa-nimittam ruupa-aadi^aaH viSayaaH saGkalpa-kRtaaH/ kaamaaH viSayaaH 505.12 indriya-arthaaH ruupa-aadi^aaH ucyante/ tatra te viSayaaH mithyaa-saMkalpyamaanaaH 505.13 raaga-aadiin janayanti kaH punar eSaam tu mithyaa-saMkalpaH asaadhaaraNa- 505.14 pratyaya-utpatti-nimitta-tva^ina vyavasaayaH mama eva ete iti/ taan asaadhaaraNa-tayaa 505.15 praticakSiita na ete mama daiva-caura-agni-daayaat asaadhaaraNaaH iti/ evam 505.16 etasya praticakSaaNasya yaH vyavasaayaH tad-viSayaH mohaH saH nivartate 505.17 iti/ tad-nivRtti^i adhyaatmam zariira-aadiin prasaJcakSiita/ kim punar 505.18 prasaMkhyaanam zariira-aadiSu na ete aatmaanaH iti vyatireka-darzanam prasaMkhyaanam/ 506.01 saH ayam dhyaatmam bahis ca vivikta-cittaH viharan muktaH iti ucyate/ etad ca 506.02 tam praahuH jiivan eva vidvaan saMharSa-aayaasaabhyaam mucyate iti/\end[4-2-2] ataH param 506.03 kaa cit saJjJaa bhaavayitavyaa kaa cit heyaa iti upadizyate/ na artha-niraakaraNam 506.04 na artha-upaadaanam kim tu yathaa-vyavasthita^i eva viSaya^i kim ict bhaavaniiyam 506.05 kim cit niraakaraNiiyam iti/ 506.06 \S[4-2-3]{tad-nimittam tu avayavi-abhimaanaH} 506.07 tad-nimittam tu avayavi-abhimaanaH/ teSaam doSaaNaam nimittam 506.08 avayavi-abhimaanaH/ tatra avayavin^H iti saJjJaa bhaavaniiyaa strii-saJjJaa heyaa 506.09 sapariSkaaraa puruSasya pariSkaaraH bandhanam strii^aH puruSa-saJjJaa 506.10 sapariSakaaraa iti/ tatra api ca dve saJjJaa^i nimitta-saJjJaa artha-vyaJjana-saJjJaa 506.11 ca/ nimitta-saJjJaa danta-oSTham iti danta-aadiSu dantatva-aadi-nibandhanaa 506.12 saJjJaa/ artha-vyaJjana-saJjJaa ca ittham dantaaH ittham oSThau iti ittham iti 506.13 adhyaaropa^ina ucyamaanaa saJjJaa mohaH saH ca raaga-aadi-kaaraNam iti 506.14 heyaH na punar avayavin^H niraakaaryaH pramaaNataH tathaa-bhaavaat iti//\end[4-2-3] 506.15 atha idaaniim artham niraakariSyataa avayavini upapaadyate/ 506.16 \S[4-2-4]{vidyaa-avidyaa-dvaividhyaat saMzayaH} 506.17 vidyaa-avidyaa-dvaividhyaat saMzayaH/ sat-asatoH upalambhaat dvi-vidhaa 506.18 vidyaa sat-asatoH anupalambhaat avidyaa dvi-vidhaa eva/ evam ca avayavin^H yadi upalabhyate 507.01 atha na upalabhyate na katham cana saMzayaat mucyate iti/ tatra 507.02 taavat uktam na vidyaa-avidyaa-dvaividhyam saMzayasya kaaraNam upalabdhi-anupalabhi^oH 507.03 puurva-pada-vizeSaNa-tvaat/\end[4-2-4] 507.04 \S[4-2-5]{tad-asaMzayaH puurva-hetu-prasiddha-tvaat} 507.05 tad-asaMzayaH puurva-hetu-prasiddha-tvaat/ tasmin avayavini saMzayaH na 507.06 yuktaH puurva-uktaanaam hetuunaam apratiSedhaat tatra ye avayavinaH artha-antara-bhaava^i 507.07 hetu^aaH uddiSTaaH te na zakyaaH pratiSeddhum iti/\end[4-2-5] 507.08 \S[4-2-6]{vRtti-anupapatti^aH api tarhi na saMzayaH} 507.09 vRtti-anupapatti^aH api tarhi na saMzayaH/ na asti avayavin^H iti tad vibhajate 507.10 /\end[4-2-6] 507.11 \S[4-2-7]{kRtsna-ekadeza-avRtti-tvaat avayavaanaam avayavi-abhaavaH} 507.12 kRtsna-ekadeza-avRtti-tvaat avayavaanaam avayavi-abhaavaH/ avayavaaH avayavini 507.13 varteran avayavin^H vaa avayava^su/ avayavaaH avayavini vartamaanaaH 507.14 kRtsna^ina vartante ekadeza^ina vaa/ tatra taavat avayavaaH avayavnini 507.15 kRtsna^ina vartante avayava-avayavinoH parimaaNa-bhedaat/ alpa-parimaaNaH 507.16 avayavaH mahaa-parimaaNaH ca avayavin^H iti alpa-parimaaNa^ina mahaa- 508.01 parimaaNasya avyaaptiH eka-dravyaH avayavaH praapnoti eka-avayavi-vRtti-tvaat/ 508.02 na ca eka-dravyam dravaym avinazyat aadhaaram asti na api avayavin^H ekadeza^ina vartate na 508.03 hi asya anye avayavaaH ekadeza-bhuutaaH santi tasmin api ca ekadeza^ina vartamaanaH 508.04 avayavaH kim ekadeza^ina vartate kRtsna^ina vaa iti puurvavat prasaGgaH/\end[4-2-7] 508.05 atha yava^su avayavin^H vartate 508.06 \S[4-2-8]{teSu ca avRtti^aH avayavi-abhaavaH} 508.07 teSu ca avRtti^aH avayavi-abhaavaH/ na taavat pratyavayavam kRtsnaH vartate 508.08 tayoH parimaaNa-bhedaat avayavinaH ca eka-dravya-taa-prasaGgaat/ eka-avayava- 508.09 vRtti-tvaat eka-dravyaH avayavin^H praapnoti eka-dravyaH ca avayavin^H eka^ina dravya^ina 508.10 aarabhyate iti satata-utpatti-prasaGgaH/ kim ca eka-dravya-tvaat dvi-aNukam 508.11 ekasmin paramaaNu^i vartate iti kaaraNa-vibhaaga-vinaaza-abhaavaat 508.12 nityam praapnoti utpattimat ca nityam ca iti na dRSTaantaH asti/ atha api avayavin^H 508.13 ekadeza^ina vartate tathaa api avayavini aarambhaka-avayavi-avyatirikta- 508.14 avayavaah praapnuvanti ye avayava^su vartante iti/\end[4-2-8] 508.15 \S[4-2-9]{pRthak ca avayava^bhyaH avayavi-avRtti^aH} 508.16 pRthak ca avayava^bhyaH avayavi-avRtti^aH/ na api avayava-vyatireka^ina anyatra vartate 508.17 agrahaNaat nityatva-prasaGgaat avayava-vyatireka^ina anyatra vartamaanaH upalabhyeta 508.18 nityaH ca syaat anaadhaaram dravyam nityam iti/\end[4-2-9] 509.01 \S[4-2-10]{na ca avayavin^H avayavaaH} 509.02 na ca avayavin^H avayavaaH/ na ca avayavaanaam dharma-maatram avayavin^H kasmaat 509.03 dharmasya avayavinaH dharmibhiH avayavaiH puurvavat sambandhaH anupapannaH na ca atra 509.04 dharmibhyaH avayava^bhyaH avayavin^H dharmaH pRthak upalabhyate nityatva-prasaGgaat iti 509.05 ca samaanam/ avayavin^H ca ekadeza^ina avayava^i vartate iti avayava-samuuha- 509.06 maatram avayavin^H praapnoti/ ekasmin ca avayava^i ekadeza^ina vartamaanaH avayavin^H 509.07 eka-avayava-upalambhaat ekadeza^ina upalabdhi^i tad-sthaanaH avayavin^H gRhyeta na 509.08 tu eka-tantu-darzana^i paTa-upalabdhiH bhavati tad evam mukta-saMzayaH abhidhiiyate 509.09 na asti avayavin^H iti/\end[4-2-10] yad taavat avayavaaH avayavini vartante iti tad na 509.10 anabhyupagamaat na kaaraNam kaarya^i vartate api tu kaaraNa^i kaaryam iti/ 509.11 yad punar etad avayavin^H avayava^su vartamaanaH ekadeza^ina vartate kRtsna^ina vaa 509.12 vartate iti tad na/ 509.13 \S[4-2-11]{ekasmin bheda-abhaavaat bheda-zabda-prayoga-anupapatti^aH apraznaH 509.14 } 509.15 ekasmin bheda-abhaavaat bheda-zabda-prayoga-anupapatti^aH apraznaH/ kRtsnam 509.16 iti ca ekadezaH iti ca bheda-viSayau etau zabdau na ca etau ekasmin 509.17 upapannau anekasya azeSataa kRtsna-zabdasya arthaH azeSasya kasya cit abhidhaanam 509.18 ekadeza-zabdasya na ca etad iha upapadyate iti/ tasmaat na avayavini 509.19 kRtsna-zabdaH na api ekadeza-zabdaH iti/\end[4-2-11] 510.01 \S[4-2-12]{avayava-antara-abhaava^i api avRtti^aH ahetuH} 510.02 avayava-antara-abhaava^i api avRtti^aH ahetuH/ avayava-antara-abhaavaat iti/ 510.03 yadi avayava-vyatiriktam avayava-antaram pratipadyethaaH tathaa api avayavaH avayava^i 510.04 vartate na avayavin^H iti ahetuH avayava-antara-abhaavaat na ekadeza^ina vartate iti 510.05 evam ca anekatra vartate iti pratijaanaanaH na anuyoktavyaH ubhaya^ina 510.06 vyaaghaataat iti uktam/ yadi avayavin^H na ekadeza^ina vartate na kRtsna^i vartate 510.07 atha katham vartate iti vRttiH avayava^su aazraya-aazrayi-bhaavaH samavaaya- 510.08 aakhyaH sambandhaH saH katham bhavati iti yasya yataH anyatra aatma-laabha-anupapattiH 510.09 tad tatra eva vartate iti na khalu kaaraNa-dravya^bhyaH anyatra 510.10 kaarya-dravyam aatmaanam labhate iti/ viparyayaH tu kaaraNa-dravya^su na kaaraNaani 510.11 kaarya-dravya^su aatmaanam labhante iti/ katham nitya^i aazraya-aazrayi- 510.12 bhaavaH anitya^su darzanaat siddham nitya^su yathaa anityaaH niyata\cor[C]{anityaani yatra}upalabhyante 510.13 tatra vartante tathaa nityaani api yatra upalabhyante tatra vartante 510.14 iti etad samaanam anityaanaam nityaiH ruupa-antara-anirdezaat iti cet 510.15 atha manyase yadi vyatiriktaH avayavin^H bhavati tasya avayava-ruupa-aadi-vyatireka^ina 510.16 avayavinaH ruupa-antaram nirdeSTavyam yathaa acitraaH tantu^aaH paTa- 510.17 maatram aarabhante iti na upalabhyamaana-ruupa-aadi-aadhaara-tvaat yad avayavinaH 510.18 ruupam upalabhyate tad asya ruupam yathaa avayavasya kaarya-kaaraNa-bhaavaat ca 511.01 viruddhaH avayavinaH ruupam nirdizyataam iti bruvaaNa^ina avayava-avayavinau 511.02 taavat abhyupagatau tad-abhyupagamaat ca viruddhaH etaavaan eva ayam vivaadaH 511.03 abhyupeta-haaniH/ upetya citra-vivaadam bruumaH paTasya citram ruupam iti/ 511.04 anekatva-prasaGgaH iti cet atha manyase citram ruupam avayavinaH abhyupagacchataa 511.05 aneka-ruupaH avayavin^H upagataH bhavati na ca ekam dravyam aneka-ruupam 511.06 na api anekasmin ekam iti/ na citra-zabdasya anekaika-viSaya-tvaat 511.07 citra-zabda^ina anaikam\cor[C]{ekam} ca abhidhiiyate anekam ca citram ruupam citraaNi ruupaaNi 511.08 iti na ekasmin dRSTa-tvaat/ na hi ekasmin citram dRSTam iti 511.09 na abhyupeta-haani^aH/ ekam citram iti anabhyupagata-aneka-citram iti heyam 511.10 eka-citra-samuccayaH hi aneka-citram iti atha anekam acitram citram iti 511.11 ucyate evam api anivRttaH vyaaghaataH acitram citram iti yathaa azuklam 511.12 zuklam iti/ atha acitraaNi tantu-ruupaaNi saMhatya paTa^i citram ruupam 511.13 utpaadayanti iti pakSa^i aazriiyate evam ca etasmin kim cit baadhyate 511.14 paTa-antara^i prasaGgaH citra-pratyayasya yasya paTasya ekam citram paarzvam dvitiiyam 511.15 avicitram tena yathaa ekasmin paarzva^i tam paTam pazyataH citra-buddhiH bhavati 511.16 evam paTa-antara^i api citra-paTa-buddhi^aa bhavitavyam bhavataa eva idam uktam yasya 511.17 paTasya ekam paarzvam citram saH tu paTaH na citraH paarzvasya apaTa-tvaat/ citra- 511.18 pratyayaH tatra kasmaat na iti cet citra-acitraabhyaam paarzvaabhyaam paTaH aarabhyamaaNaH 511.19 citraH paTaH iti yathaa paTa-antara^i citra-pratyayaH evam citra- 512.01 pratyayaH ghaTa-antara^i api prasaktaH na prasaktaH ekasya citra-ruupasya anaarambhaka- 512.02 tvaat ekasmin paarzva^i citram ruupam tad katham avayavini ruupa-aadi- 512.03 antaram aarapsyate iti/ etaavat ca zakyam vaktum avayava-ruupaabhyaam avayavi- 512.04 ruupa-antaram aarabhyate iti tathaa-upalabdhi^aH/ yadi anya-ruupaH avayavin^H syaat 512.05 na upalabhyate na ca avayava-ruupaat avayavinaH grahaNam yuktam vaayu^aH api upalabdhi- 512.06 prasaGgaat yadi anya-ruupaat anyasya upalabdhiH bhavati vaayu^aH api upalabdhiH 512.07 praapnoti na ca etad asti/ tasmaat svaruupaat avayavin^H upalabhyate ubhaya-avayava- 512.08 darzana-pratisandhaanaat ca avayavini ruupa-upalabdhiH bhavati na ca evam sati aruupaH 512.09 avayavin^H iti tasmaat avayavi-abhimaanaH pratiSidhyate sapariskaara-ruupaH 512.10 na avayavin^H iti yathaa ruupa-aadiSu mithyaa-saMkalpaH na ruupa-aadi^aaH iti/ ayam 512.11 ca arthaH muninaa zloka^ina darzitaH/ 512.12 indriya-arthaaH hi anarthaaya yadi syuH avikalpitaaH/ 512.13 sarvaH anartha^ina sajyeta caran indriya-gocaraH// iti/\end[4-2-12] 512.14 sarva-agrahaNam avayavi-asiddhi^aH iti avasthitaH api edam\cor[C]{atha idam}aaha/ 512.15 \S[4-2-13]{keza-samuuha^i taimirika-upalabdhi-vat tad-upalabdhiH} 512.16 keza-samuuha^i taimirika-upalabdhi-vat tad-upalabdhiH/ yathaa ekaikaH kezaH 512.17 taimirika^ina na upalabhyate keza-samuuhaH tu upalabhyate tathaa ekaikazaH 512.18 aNuH na upalabhyate aNu-samuuhaH tu upalabhyate iti tad idam aNu-samuuha-viSaya- 512.19 grahaNam iti/\end[4-2-13] 513.01 \S[4-2-14]{sva-viSaya-anatikrama^ina indriyasya paTu-manda-bhaavaat viSaya- 513.02 grahaNasya tathaa-bhaavaH na aviSaya^i pravRttiH} 513.03 sva-viSaya-anatikrama^ina indriyasya paTu-manda-bhaavaat viSaya-grahaNasya tathaa- 513.04 bhaavaH na aviSaya^i pravRttiH/ na hi indriyam prakRSyamaaNam sva-viSayam atikraamati 513.05 na hi cakSus prakRSyamaaNam rasam gRhNaati na apakRSyamaaNam 513.06 sva-viSayaat pracyavate api tu sva-viSaya^i eva indriyasya prakarSa-apakarSa- 513.07 apekSaaNi paTu-manda-bhaava^ina grahaNaani bhavanti iti/ tatra paTu-grahaNam 513.08 saamaanya-vizeSa-tadvataam grahaNam iti mandam tu grahaNam saamaanya-maatra- 513.09 aalocanam iti saH ayam taimirikaH kaJ cit\cor[C]{kaH cit} cakSus-viSayam kezam na gRhNaati 513.10 keza-samuuham ca gRhNaati ubhayam hi ataimirikasya cakSuSaH viSayaH 513.11 iti/ paramaaNu^aaH tu atiindriyaaH darzana-viSaya-tvam na pratipadyante saMhataaH 513.12 aindriyakaaH asaMhataaH atiindriyaaH iti mahaan vyaaghaataH/ anupajaata- 513.13 vizeSaaNaam darzana-viSaya-tva-anupapatti^aH tasmaat utpadyate avayavin^H yaH 513.14 darzanasya viSayaH iti/ saJcaya-maatram darzanasya viSayaH iti cet 513.15 atha manyase darzanasya samuccaya-maatram viSayaH samuccitaaH paramaaNu^aaH 513.16 darzanasya viSaya-taam upayaanti iti na samuccayasya saMyoga-bhaavaat/ 513.17 samuccayaH niruupyamaaNaH paramaaNu-saMyogaH saMyogaH ca upalabhyamaana-aazrayaH 513.18 upalabhyate bhavati iti hi idam anena saMyuktam iti yaH ca viSayaH upalabhyate 513.19 tasya anupalabdhi^i yad ca aavaraNam kaaraNam upalabhyate na tu paramaaNu^aaH 514.01 upalabdhi-lakSaNa-praaptaaH tasmaat na teSaam aavaraNa-aadi^aH agrahaNa-kaaraNaat agrahaNam 514.02 iti//\end[4-2-14] 514.03 \S[4-2-15]{avayava-avayavi-prasaGgaH ca evam aapralayaat} 514.04 avayava-avayavi-prasaGgaH ca evam aapralayaat/ yaH ca avayavinaH avayava-vRtti- 514.05 vikalpaat abhaavaH uktaH saH avayavasya avayava^su prasajyamaanaH pralayaat vaa 514.06 nivarteta niravayavaat vaa paramaaNutaH nivarteta/ katham iti yathaa avayavin^H 514.07 avayava^su vartamaanaH pratyekam sarva-aatmanaa vaa ekadeza^ina vaa varteta iti 514.08 uktam/ tathaa avayavaH avayava^su vartamaanaH tad-avayavaH api avayava^su iti evam yaavat 514.09 paramaaNuH iti yaavat vaa pralayaH anivRttiH vaa iti/ sarvathaa upalabdhi-viSayaH 514.10 na asti upalabdhi-viSayam ca aazritya ayam vaadaH kim avayavin^H ekadeza^ina vartate 514.11 uta sarva-aatmanaa vartate iti/ saH ayam aazrayam vyaaghnan aatma-vyaaghaataaya 514.12 kalpate iti/\end[4-2-15] 514.13 \S[4-2-16]{na pralayaH aNu-sadbhaavaat} 514.14 na pralayaH aNu-sadbhaavaat/ na ca asti pralayaH aNu-sadbhaavaat/ ayam 514.15 khalu vibhajyamaana-bhedaH taavat vartate yaavat paramaaNuH iti paramaaNuH 514.16 naama vibhaaga^i alpatara-prasaGgasya yataH na alpiiyaH tatra avasthaanaat/ loSTasya 514.17 vibhajyamaana-avayavasya alpataram alpataram\cor[C]{alpatamam} uttaram uttaram bhavati saH ca ayam alpatara- 514.18 prasaGgaH yataH nivartate yataH na alpiiyaH asti tam paramaaNum 514.19 pracakSmahe iti/\end[4-2-16] atha na paramaaNu-antaH vibhaagaH tena 515.01 \S[4-2-17]{param vaa truTi^aH} 515.02 param vaa truTi^aH/ avayava-vibhaagasya aanantyaat truTiH ameyaH praapnoti 515.03 saMkhyaa-parimaaNa-gurutvaiH taavat parimaaNaH truTiH iyat atra gurutvam vartate 515.04 iti iyantaH ca paramaaNu^aaH saMhataaH truTi-bhaavam aapadyante iti na avadhaaraNam 515.05 yuktam/ kim kaaraNam yathaa eva aneka-paramaaNu-saMhataH hi mahaan saMkhyaa- 515.06 parimaaNa-gurutvaiH ameyaH tathaa truTiH api bhedasya aanantyaat prasajyate atha 515.07 pralaya-antaH vibhaagaH saH api na yujyate vibhaagasya vibhajyamaana- 515.08 haana-anupapatti^aH na pralaya-antaH vibhaagaH saH ca ayam vibhaagaH vibhajyamaana- 515.09 aadhaaraH vibhajyamaanaH ca na asti vibhaagaH asti iti vyaaghaataH/ 515.10 vibhajyamaana-avayavam paramaaNum pratipadyamaana^ina saavayavaH paramaaNuH 515.11 pratipattavyaH/ saavayava-tva^i paramaaNu-zabdasya arthaH vaacyaH kim uktam bhavati 515.12 paramaaNuH iti/ ye ca paramaaNu^aH avayavaaH te kim samaana-parimaaNaaH uta 515.13 bhinna-parimaaNaaH iti/ yadi samaana-parimaaNaaH avayava-avayavi-bhaavaH 515.14 durupapaadaH na hi vayam samaana-parimaaNaanaam kva cit avayava-avayavi-bhaavam 515.15 pazyaamaH/ atha bhinna-parimaaNaaH na paramaaNuH pratiSidhyate kaaryam idam 515.16 paramaaNuH iti kRtvaa pratiSidhyate/\end[4-2-17] 515.17 atha idaaniim aanupalabdhikaH sarvam na asti iti manyamaanaH aaha/ 515.18 \S[4-2-18]{aakaaza-vyatibhedaat tad-anupapatti^aH} 515.19 aakaaza-vyatibhedaat tad-anupapatti^aH/ aakaaza^ina paramaaNuH vyatibhinnaH 515.20 vyatibhedaat anityaH ghaTa-vat iti/\end[4-2-18] 516.01 \S[4-2-19]{aakaaza-asarvagata-tvam vaa} 516.02 \S[4-2-20]{antar bahis ca kaarya-dravyasya kaaraNa-antara-vacanaat akaarya^i 516.03 tad-abhaavaH} 516.04 aakaaza-asarvagata-tvam vaa/ atha paramaaNu^aH antar-aakaazam na asti asarvagatam 516.05 tarhi aakaazam prasajyate antar-paramaaNuunaam asambandhaat/ aakaaza-vyatibhedaat 516.06 anityaH paramaaNuH iti abhidadhaanaH vyatibheda-artham praSTavyaH kim uktam 516.07 bhavati aakaaza-vyatibhedaat iti/ yadi paramaaNu-aakaaza^ina sambandhaH 516.08 vyatibhedaH tadaa atra na kim cit baadhyate na hi aakaaza-sambandhaat 516.09 paramaaNu^aH nityatvam anityatvam prasajyate iti/ atha sambandha-maatram eva 516.10 anityataa-kaaraNam bruuyaat tathaa api aakaaza-grahaNam vyartham sambandha-maatrasya 516.11 anityataa-saadhaka-tvaat na hi kRtakatvasya saadhana-bhaava^i devadatta-kRtakatva-aadi 516.12 yuktam uktam saMyoga-maatram ca uttara-suutra^ina anuudyate carita-artham saMyoga-upapatti^aH 516.13 iti tad etad eva punar ucyate iti/ tasmaat na ayam vyatibheda-arthaH/ 516.14 atha paramaaNu-antar-sambandhaH vyatibhedaH saH api na yuktaH akaarya-tvaat 516.15 paramaaNu^aH antar bahis iti kaaryasya kaaraNa-antara-vacanam akaaryaH ca 516.16 paramaaNuH tasmaat na antar bahis iti/ atha paramaaNu-avayava-sambandhah aakaaza^ina 516.17 vyatibhedaH etad api taadRz eva paramaaNu^aH akaarya-tvaat na tasya avayavaaH iti/ 516.18 atha paramaaNu-avayavaanaam vibhaagaH vyatibhedaH saH api akaarya-tva^ina eva 516.19 pratyuktaH/ kaaryasya avayavaaH vibhajyante akaaryaH ca paramaaNuH iti/ 516.20 tasmaat na avayava-vibhaagaH upetya paramaaNu^aH avayavaan na tad-vibhaagasya aakaazam 517.01 kaaraNam karma-jaH hi vibhaagaH tasya aakaazam api kaaraNam iti na 517.02 nyaayaH asti aakaazam ca vibhaaga-hetu-tva^ina pratipadyamaanaH sarva-bhaavaanaam 517.03 anavasthaanam pratipadyeta na sannihita^i vibhaaga^i hetu^i aakaaza^i bhaavaanaam 517.04 avasthaanam yuktam/ sat api aakaazam nimitta-antaram apekSate tad-vyatireka^ina 517.05 aakaazasya api tad-utpatti^i asti saamarthyam iti pramaaNa-abhaavaH/ atha antar- 517.06 zuSiram vyatibhedaH etad api na asti sarvataH vyavahitasya yasya madhya^i 517.07 avayavaaH na santi tad zuSiram na ca paramaaNu^aH avayavaaH santi kutaH 517.08 zuSiram vyatibhedaH/ na ca anyaa gatiH asti tasmaat aakaaza-vyatibhedaat 517.09 iti zuunyam abhidhaanam/ yad punar etad aakaazam asarvagatam prasajyeta 517.10 antar-paramaaNunaa asambandhaat iti na sarvagata-artha-aparijJaanaat na ayam sarvagata- 517.11 arthaH yad na asti tena sambandhaH iti api tu yad muurtimat tena sarva^ina 517.12 sambandhah iti sarvagatatva-arthaH/ na ca paramaaNu^aH madhyam asti tasmaat na 517.13 tena asambandhaat aakaazam asarvagatam prasajyate iti/\end[4-1-19~20] 517.14 \S[4-2-21]{sarva-saMyoga-zabda-vibhavaat ca sarvagatam} 517.15 sarva-saMyoga-zabda-vibhavaat ca sarvagatam/ yasmaat sarva-muurtimadbhiH 517.16 saMyogaaH vibhavanti aakaaza^i tad-aazrayaaH bhavanti zabdaaH sva-kaaraNa- 517.17 sannidhaanaat upajaayamaanaaH sarve eva aakaazam aazrayante iti sarvagatam 517.18 aakaazam/\end[4-2-21] 518.01 \S[4-2-22]{avyuuha-aviSTambha-vibhutvaani ca aakaaza-dharmaaH} 518.02 avyuuha-aviSTambha-vibhutvaani ca aakaaza-dharmaaH/ sarpataa kriyaavataa 518.03 dravya^ina aakaazam na vyuuhyate sarpataH ca kriyaavataH dravyasya kriyaa-hetu guNam 518.04 na pratibadhnaati kasmaat asparza-tvaat yad sparzavat bhavati tad vyuuhyate 518.05 pratibadhnaati ca na tu evam-dharmakam aakaazam tasmaat apratighaati iti sah bhavaan 518.06 saavayava^i sparzavati dravya^i dRSTam dharmam vipariita^ina aazaGkitum arhati iti/ uktam 518.07 ca atra yadi paramaaNuH vibhajyate paramaaNuH na syaat/ kim kaaraNam 518.08 vibhaaga^i alpatara-prasaGgasya yataH na alpiiyaH tatra avasthaanam iti/ vinaazam ca 518.09 paramaaNu^aH bhavan kaaraNa-vinaazaat vaa kalpyeta kaaraNa-vibhaagaat vaa ubhayam 518.10 ca na asti paramaaNu^aH akaarya-tvaat iti uktam/ tasmaat na aakaaza-vyatibhedaat 518.11 anityatvam iti/\end[4-2-22] 518.12 \S[4-2-23]{muurtimataam ca saMsthaana-upapatti^aH avayava-sadbhaavaH} 518.13 muurtimataam ca saMsthaana-upapatti^aH avayava-sadbhaavaH/ na avayavaaH paramaaNu^aaH 518.14 muurtimat-tvaat iti saMsthaanavat-tvaat ca saavayavaaH iti/ saMsthaanavat 518.15 saavayavam dRSTam ghaTa-aadi-saMsthaanavantaH paramaaNu^aaH tasmaat 518.16 saavayavaaH iti/ 518.17 \S[4-2-24]{saMyoga-upapatti^aH} 518.18 \S[4-2-25]{anavasthaa-kaari-tvaat anavasthaa-anupapatti^aH ca apratiSedhaH} 518.19 saMyoga-upapatti^aH/ saavayavatvam saMyogi-tvaat iti suutra-arthaH/ nanu idam 518.20 suutram saMsthaanavat-tvaat iti anena eva carita-artham saMyoga-vizeSasya saMsthaanavat-tva^ina 519.01 abhidhaanaat/ na ca carita-artham avayava-saMyoga-vizeSasya saMsthaanavat-tva^ina 519.02 abhidhaanaat saMyoga-maatram ca saMyoga-zabda^ina abhidhiiyate iti na doSaH/ 519.03 tatra muurtiH naama avyaapi-dravya-SaD-vidham parimaaNam aNu-mahat-diirgham hrasvam 519.04 paramahrasvam paramaaNu iti/ saMsthaanam naama pracaya-aakhyaH saMyogaH saMyogaH 519.05 apraapti-puurvakaa praaptiH iti/ yad taavat muurtimat-tvaat saavayavaaH iti 519.06 tad na anaikaantaat/ yaH paramaaNu^aH avayavaH saH muurtimaan ca niravayavaH 519.07 ca iti anekaantaH/ atha muurtimat-tvaat tasya api avayavaaH santi evam sati 519.08 truTiH ameyaH praapnoti gurutva-saMkhyaa-parimaaNaiH iti uktam/ atha taavat 519.09 muurtimat vibhajyate yaavat antaH iti antyaH niravayavaH iti vaacyam 519.10 atha antaH vibhaagaH saH na yuktaH vibhaagasya vibhajyamaanaiH vinaa anupapatti^aH 519.11 iti/ etaavat ca etad kalpaH iti syaat paramaaNu-antaH vibhaagaH pratyaya- 519.12 antaH vaa anantaH vaa yadi paramaaNu-antaH anaikaantaH vyaahatam bhavati 519.13 paramaaNuH muurtimaan ca na ca saavayavaH iti/ kaH punar atra vyaaghaataH 519.14 niravayavam muurtimantam ca paramaaNum pratipadyase saavayavaH iti ca braviiSi 519.15 pratipatti^aa vyaahanyate ananta^i pralaya-anta^i ca vyaaghaataH truTi^aH ameya-tva-prasaGgaH 519.16 vibhaagasya ca anaadhaara-tva-prasaGgaH saavayavaH paramaaNuH iti ca pratijJaa-pada^ii 519.17 vyaahata^ii/ katham iti saavayava-zabdasya arthaH samaana-jaatiiya-aarabdham samaana- 519.18 jaatiiya-aazritam avayavaH tad-aadhaaraH iti saavayavaH paramaaNuH iti bruvataa 519.19 kaarya-vizeSaH paramaaNuH ca iti uktam bhavati/ kaarya-vizeSaH paramaaNuH ca iti 519.20 vyaahatam/ atha eka-paramaaNu-puurvaka-tvam paramaaNu^aH pratipadyase tathaa ca na 520.01 paramaaNuH saavayavaH iti na asya avayavaaH santi kim tu kRtakaH paramaaNu- 520.02 puurvaka-tvaat/ etad ca na dRSTaanta-abhaavaat ekam kaaraNam iti ca 520.03 dRSTaantaH asti eka^ina ca aarabhyamaaNasya paramaaNu^aH na kaaraNa-saamagrii-apekSaNam 520.04 asti iti na praagabhaavaH yuktaH yasya praagabhaavaH na asti tasya ca utpaadah 520.05 na yuktaH/ atha eka-zabda-puurvaka-tva^i sati zabda-aadiinaam praagabhaava-aadi pratipadyate 520.06 tad api asiddham na ekam kaaraNam asti aazraya-aadi-apekSaH zabdaH zabda- 520.07 antaram karoti iti pratipadya api ca eka-paramaaNuH puurvakatvam paramaaNu^ah kaH 520.08 saavayava-arthaH katamaH tatra avayavaH katamaH tatra avayavin^H iti/ atha kaaraNam 520.09 eva avayavaH iti na kaarya-paramaaNu-kaala^i kaaraNa-paramaaNuH asti iti 520.10 saavayava-arthaH vaktavyaH/ muurtimat-tvaat saavayavaH paramaaNuH iti bruvaaNaH 520.11 vikalpataH punar paryanuyojyaH kaa iyam muurtiH yayaa muurti^aa muurtimaan 520.12 paramaaNuH iti satyaam ca muurti^i kim artha-antaram anartha-antaram vaa paramaaNu^aH 520.13 muurtiH iti yadi ruupa-aadi-vizeSaH muurtiH na bhavat-pakSa^i tayaa muurti^aa 520.14 muurtimaan kaH cana na ca ruupa-aadi-vyatiriktam pramaaNa^ina paramaaNum pratipadyate 520.15 sarva-apakarSa-praaptaaH ruupa-aadi^aaH eva paramaaNuH na ca ruupa-aadibhiH ruupa-aadi^aaH 520.16 ruupa-aadimantaH na ca anartha-antara-bhaava^i matub-vyutpaadam pazyaamaH nanu 520.17 dRSTaH anartha-antara-bhaava^i api matub-pratyayaH yathaa hastimatii senaa iti 520.18 na dRSTaH iti bruumaH/ yathaa ca senaa-anartha-antaram tathaa uktam iti/ asati 520.19 ca artha-antara-bhuuta^i paramaaNu^i asatyaam ca muurti^i saavayavaaH paramaaNu^aaH 520.20 muurtimat-tvaat iti vaakyasya arthaH ruupa-aadi^aaH ruupa-aadimantaH ruupa-aadimat- 520.21 tvat iti/ etena paTaH amuurtimat-tvaat saavayavaH iti pratyuktam/ na 520.22 ca ruupa-aadi-vyatiriktam paTam pratipadyase na muurtimat-tvam/ atha ca muurtimat 521.01 tvaat saavayavaH paTaH iti ca braviiSi vyatireka-abhyupagama^i vyaaghaataH 521.02 anabhyupagama^i naarthaH siddhyati iti dRSTaanta-ubhaya-dharma-siddha-tvaat na paTa^i 521.03 saavayavatvam muurtimattva-arthaH iti/ etena saavayavaaH paramaaNu^aaH 521.04 saMyoga-upapatti^aH iti vyaakhyaatam/ saMyogasya abhyupagama^i vyaaghaataH anabhyupagama^i 521.05 paramaaNu-tvaat iti hetu-arthaH saMsthaana-vizeSavat-tvam tu asiddham yaH 521.06 eva arthaH saavayava-tvaat iti saH eva arthaH saMsthaana-vizeSavat-tvaat iti/ atha 521.07 saMsthaanam asarvagata-dravya-parimaaNam pratipadyethaaH evam sati muurtimat-tva^ina 521.08 saMsthaanavat-tvam carita-artham iti pRthak vaktavyam muurtimat-tvaat saMsthaana-vizeSavat- 521.09 tvat iti/ uktam ca atra vibhaaga^i alpatara-prasaGgasya yataH na alpiiyaH tatra 521.10 avasthaanaat aNu-avayavasya ca aNutara-tva-prasaGgaat aNu-kaarya-pratiSedhaH iti/ 521.11 yad punar etad saMyoga-upapatti^aH madhya^i san aNuH puurva-aparaabhyaam sambadhyamaanaH 521.12 saavayavaH ayam eva arthaH kaarikayaa giiyate/ 521.13 SaTka^ina yugapad-yoga^i paramaaNu^aH SaD-aMzataa/ 521.14 SaNNaam samaana-deza-tva^i piNDaH syaat aNu-maatrakaH// iti 521.15 deza-tvaat sambandhaanaam/ atha samaana-dezaaH sarve saMyogaaH SaNNaam 521.16 paramaaNuunaam piNDaH paramaaNu-maatrakaH praapnoti/ yadi dve dve dravya^ii 521.17 adhikRtya abhidhiiyate tataH api dezaaH paramaaNuunaaM sambandhinam 522.01 paramaaNum adhikRtya abhidhiiyate tataH anekaH saMyogaH samaana-dezaH iti na 522.02 kim cit baadhyate/ yad punar etad samaana-dezaaH paramaaNu^aaH iti 522.03 tad na anabhyupagamaat dezaaH eva taavat paramaaNu^i na santi iti kutaH 522.04 samaana-dezaaH bhaviSyanti/ na ca kim cit dravyam samaana-dezam asti iti asiddhaH 522.05 dRSTaantaH/ nanu ca kaarya-kaaraNa^ii saMyoga-samaana-deza^ii yathaa ghaTaH paTa^ina 522.06 sambaddhyate tantunaa tad-aMzunaa ca tad-svaazraya^ina iti aadi/ etad anabhyupagama^ina 522.07 pratyuktam/ samaana-dezaaH tatra saMyogaaH iti na kaarya-kaaraNa^ii na ca 522.08 saMyogaaH api dve dve adhikRtya iti SaNNaam samaana-deza-tvaat iti vaacyam 522.09 na dravyam samaana-deza-taayaam vyavatiSThate na saMyoga-samaana-deza-taayaam iti/ 522.10 yad punar etad diz-deza-bhedaH yasya asti tasya ekatvam na yujyate kaH evam aaha 522.11 diz-deza-bhedaH asti iti diz-deza-bhedaaH ca dizaH saMyogaaH parikalpitaan ca 522.12 diz-deza-bhedaan kalpayitvaa paramaaNu^aH diz-deza-bhedaH abhyupagamyate mukhyaH tu 522.13 na diz-deza-bhedaH na api paramaaNu^aH bhedaH paramaaNuH dizaa sambaddhyate 522.14 iti/ etaavat maatram vidyate etad ca na kim cit baadhate chaayaa-aavRtii 522.15 tarhi na praapnutaH paramaaNu^aH adeza-tvaat iti na dezaavat-tvaat chaayaa-aavRtii 522.16 kim tarhi muurtimat sparzavat-tvaat muurtimat-sparzavat-dravyam dravya-antaram 522.17 aavRNoti kim idam aavRNoti sva-sambandhitva^ina itarasya sambandham 522.18 pratiSedhati iti/ chaayaa tu tejas-paramaaNu^aH aavaraNaat muurtimataa 522.19 paramaaNunaa tejas-paramaaNuH aavriyate yatra ca asya aavaraNam tatra chaayaa iti 522.20 virala-tejas-sambandhiini dravya-guNa-karmaaNi chaayaa iti abhidhiiyate sarvataH 523.01 vyaavRtta-tejas-sambandhiini tu taani tamas-saJjJakaani iti/ tad evam 523.02 chaayaa-aavRti^oH anyathaa-siddha-tvaat ahetuH/ etena kriyaavat-tvaat sparzavat-tvaat 523.03 dravya-antara-aarambhaka-tvaat kriyaa-kaaraNa-saMskaara-pratyaya-tvaat paratva-aparatvavat- 523.04 tvaat iti evam aadi pratyuktam/ katham iti yathaa muurtimat-tvaat saavayavaaH 523.05 iti etasmin vaakya^i pratijJaa-doSaaH hetu-doSaaH tathaa sarva^su eteSu pakSa^su 523.06 para-pakSa-abhyupagata^su hetuSu yathaa-sambhavam viruddha-asiddha-anaikaantika-aadi- 523.07 doSa-bhedaaH vaktavyaaH iti/ zeSam bhaaSya^i/ ye tu kriyaavat-tva-aadibhiH 523.08 paramaaNuunaam anityatvam saadhayanti taiH kriyaavat-tvam vyaJjakam vaa kaarakam 523.09 vaa avazyam abhyupagantavyam/ yadi kriyaavat-tvaam anityatvasya kaarakam yad akriyam 523.10 tad nityam praapnoti/ atha janman kriyaa iti abhidhiiyate tadaa anityaaH paramaaNu^aaH 523.11 janmavat-tvaat iti hetu-arthaH janmavat-tvam asiddham paramaaNuunaam iti/ 523.12 atha kriyaavat-tvam vyaJjakam ucyate vyaJjaka-tva^i api anyataH anityatvam paramaaNuunaam 523.13 vaktavyam/ na hi ayam vyaJjakasya dharmaH yad avyaGgyam vastu kuryaat api tu 523.14 anyataH bhuutam hetuH vyanakti na hi pradiipaH asantam artham janayitvaa prakaazayati 523.15 para-siddha-utkSepaNa-aadi-kriyaa-abhyupagama^i viruddhaH/ etena ghaTa-aadi- 523.16 dRSTaantaH vyaakhyaataH/ kriyaavat-tvam ca kriyaa-samavaayaH tad-abhyupagama^i 523.17 viruddhaH anabhyupagama^i anityaH paramaaNuH paramaaNu-tvaat iti hetu-arthaH/ 523.18 matub^aH ca artha-antara^i dRSTa-tvaat viruddhaH anartha-antara^i dRSTaanta-abhaavaH/ 523.19 evam zeSaaNi vaakyaani vikalpya yathaa-sambhavam doSaaH vaktavyaaH iti/ 523.20 atha para-pakSa-siddhaan etaan abhyupaiti katham para-pakSa-siddhaaH atha na 524.01 pramaaNatah katham svayam anupalabdhaH dharmaH para-pratipaadanaaya upaadiiyate 524.02 iti//\end[4-2-24~25] 524.03 yad idam bhaavaan buddhiH aazritya viSayaaH santi iti manyase mithyaa- 524.04 buddhi^aaH etaaH yadi hi tattva-buddhiH syuH buddhi^aa vivecana^i kriyamaaNa^i 524.05 buddhi-viSayaaNaaM yaathaarthyam upalabhyeta// 524.06 \S[4-2-26]{buddhi^aa vivecanaat tu bhaavaanaam yaathaatmya-anupalabdhiH tantu- 524.07 apakarSaNa^i paTa-sadbhaava-anupalabdhi-vat tad-anupalabdhiH} 524.08 buddhi^aa vivecanaat tu bhaavaanaam yaathaatmya-anupalabdhiH tantu-apakarSaNa^i 524.09 paTa-sadbhaava-anupalabdhi-vat tad-anupalabdhiH/ ye ete buddhi-viSayaaH go^aadi^aaH 524.10 ghaTa-aadi^aaH na ete tattvataH santi kasmaat buddhi^aa vivicyamaanaanaam bhedazaH 524.11 grahaNaat/ yathaa ayam tantuH ayam tantuH iti buddhi^aa tantuSu vivicyamaana^su 524.12 na paTaH kaH cit asti yaH paTa-buddhi^aH viSayaH syaat evam aMzuSu buddhi^aa 524.13 vivicyamaana^su evam tad-avayava^su taavat yaavat paramaaNuH paramaaNu^aaH api 524.14 bhaagazaH vivicyamaanaaH taavat yaavat pralayaH iti/ tad evam sarvasya asattva^i 524.15 go-aadi-buddhi^aaH ghaTa-aadi-buddhi^aaH mithyaa-buddhi^aaH iti//\end[4-2-26] 524.16 \S[4-2-27]{vyaahata-tvaat ahetuH} 524.17 vyaahata-tvaat ahetuH/ buddhi^aa vivecanaat tu bhaavaanaam sarva-bhaava-anupapattiH 524.18 iti ayuktam kasmaat vyaaghaataat kaH vyaaghaataH saha-asambhavaH 525.01 yadi buddhi^aa vivecanam bhaavaanaam na sarva-bhaava-anupapattiH/ atha sarva- 525.02 bhaava-anupapattiH na buddhi^aa vivecanam sarva-bhaavaanaam iti sarva-bhaavaanaam anupapattiH 525.03 iti bruvaaNaH pramaaNam paryanuyojyaH yadi pramaaNam braviiti 525.04 vyaahatam bhavati atha na braviiti arthaH asya na siddhyati pramaaNa-abhaavaat/ 525.05 atha apraamaaNikii siddhiH sarva-bhaava-utpattiH kasmaat na siddhyati yaH ca 525.06 sarva-bhaavaanaam abhaavaH bhaava^su itaretara-apekSa-siddhi^aH iti etasmin vaada^i doSaH 525.07 uktaH saH iha api draSTavyaH iti/\end[4-2-27] yad punar etad yadi vyatiriktam 525.08 paTa-aadi-dravyam syaat tantuSu buddhi^aa vivicyamaana^su pRthak upalabhyeta iti// 525.09 \S[4-2-28]{tad-aazraya-tvaat apRthak-grahaNam} 525.10 tad-aazraya-tvaat apRthak-grahaNam/ kaaraNa-dravya-aazritam kaaryam tasmin na 525.11 pRthak upalabhyate iti viparyaya^i yadi pRthak-grahaNaat yatra kaarya-kaaraNa-bhaavaH 525.12 aazraya-aazrita-bhaavaH ca na asti tatra pRthak-grahaNam iti//\end[4-2-28] 525.13 \S[4-2-29]{pramaaNataH ca artha-pratipatti^aH} 525.14 pramaaNataH ca artha-pratipatti^aH/ yad asti tathaa ca yad na asti yathaa ca 525.15 tad sarvam pramaaNataH upalabdhi^aa siddhyati iti/ zeSam bhaaSya^i//\end[4-2-29] 525.16 \S[4-2-30]{pramaaNa-anupapatti-upapattibhyaam} 525.17 \S[4-2-31]{svapna-viSaya-abhimaana-vat ayam pramaaNa-prameya-abhimaanaH} 525.18 svapna-viSaya-abhimaana-vat ayam pramaaNa-prameya-abhimaanaH/ yathaa svapna^i 525.19 viSayaaH na santi atha ca viSaya-abhimaanaH evam na pramaaNaani na 525.20 prameyaaNi santi atha ca pramaaNa-prameya-abhimaanaH/\end[4-2-30~31] 526.01 \S[4-2-32]{maayaa-gandharva-nagara-mRga-tRSNikaa-vat vaa} 526.02 \S[4-2-33]{hetu-abhaavaat asiddhiH} 526.03 \S[4-2-34]{smRti-saGkalpa-vat ca svapna-viSaya-abhimaanaH} 526.04 maayaa-gandharva-nagara-mRga-tRSNikaa-vat vaa/ na pramaaNa-abhaavaat svapna-anta- 526.05 vat avidyamaana^su viSaya^su abhimaanaH iti atra na hetuH ucyate iti 526.06 svapna-anta^i ca asantaH viSayaaH iti kaH hetuHiti/ khyaatiH iti cet 526.07 ayam jaagrat-avasthaa-upalabdhaanaam viSayaaNaam citta-vyatirekiNaam asattva^i 526.08 hetuH khyaatiH svapna-vat iti na dRSTaantasya saadhyasama-tvaat/ ye ete 526.09 svapna-avasthaayaam viSayaaH khyaanti na te citta-vyatiriktaaH iti atra 526.10 kaH hetuH/ pratibuddha^ina anupalambhaat na santi iti atha manyase yasmaat 526.11 pratibuddha^ina na upalabhyante tasmaat na santi iti na vizeSaNa-upaadaanaat/ ye 526.12 pratibuddha^ina upalabhyante te santi iti praaptam vyartham vaa vizeSaNam pratibuddha^ina 526.13 anupalambhaat iti/ yadi ca upalabhyamaanam jaagrat-avasthaayaam viSayam 526.14 asantam manyase atha cittam asti iti atra kaH hetuh iti viparyaya^i ca 526.15 saamarthya-abhaavaat ahetuH jaagrataH anupalabdhiH iti/ yadi upalabdhiH sattva-saadhanam 526.16 tataH anupalabdhiH asattvam saadhayati viparyaya^i hi saamarthyam dRSTam iti/ 526.17 na citta-vyatirekiNaH viSayaaH graahya-tvaat vedanaa-aadi-vat iti yathaa vedanaa- 526.18 aadi-graahyam na citta-vyatiriktam tathaa viSayaaH api vedanaa sukha-duHkha^ii 526.19 cittam jJaanam iti sukha-duHkhaabhyaam ca anyam jJaanam iti asiddhaH dRSTaantaH 527.01 sukha-duHkha^ii graahya^ii grahaNam jJaanam iti graahya-grahaNa-bhaavaat anyatvam iti/ 527.02 atha abhinnam vijJaanam vedanaayaaH tathaa api graahyam ca gRhiitiH ca ekam iti 527.03 na dRSTaantaH asti/ na hi karman ca kriyaa ca ekam bhavati iti/ atha 527.04 ekatvam pramaaNa-vRttam anapakSya pratipadyethaaH tathaa api catvaaraH skandhaaH iti 527.05 zaastra-vyaaghaataH/ atha catuSTvam na pratipadyate dRSTam vijJaana-maatram eva abhyupagamyate 527.06 saH api dRSTam vijJaana-bhedam anuyoktavyaH baahyasya aadhyaatmikasya ca 527.07 vijJaana-bheda-hetu^aH abhaavaat/ katham vijJaana-bhedaH iti svapna-vat vijJaana- 527.08 bhedam yadi pratipadyate saH api dRSTa-anubhuutaanaam bhaavaanaam bhaavanaa-vaza^ina 527.09 vijJaana-bhedam pratipaadayitavyaH/ atha svapna-pakSa^i bhaavaanaam bhaavanaa-vazaat 527.10 vijJaana-bhedam pratipadyeta saH api bhaavya-bhaavakayoH bheda^ina pratyavastheyaH 527.11 na abhinnam bhaavyam bhaavakam ca iti ye ca ete svapna-aadi-pratyayaaH pura-vimaana- 527.12 udyaana-yaana-aadi-bheda-anuvidhaayinaH te mithyaa-pratyayaaHiti mithyaa-pratyayaanaam 527.13 ca jaagrat-avasthaa-pratyaya-saamaanyaat bhaavaH mama api sarve mithyaa- 527.14 pratyayaaH bhaviSyanti iti bruvaaNaH pradhaanam anuyoktavyaH na ca niHpradhaanam 527.15 viparyaya-pratyayam pazyaamaH iti citta-vyatirekiNam viSayam apratipadyamaanaH 527.16 saadhana-duuSaNa-svabhaavam paryanuyoktavyaH/ yadi baahya-svabhaavakam vyaaghaatakam 527.17 atha citta-svabhaavakam na citta^ina paraH pratipadyate iti arthaH na siddhyati/ 527.18 na hi itara-svapnam anaakhyaatam itaraH vijaanaati iti/ atha zabda-aakaaram cittam 528.01 pratipadyate tena api zabda-aakaaram cittam iti aakaara-arthaH vaktavyaH/ 528.02 aakaarah hi naama pradhaana-vastu-saamaanyaat atasmin tad iti pratyayaH/ na 528.03 ca bhavat-pakSa^i zabdaH vidyate iti zabda-aakaaram cittam iti nirabhidheyam 528.04 vaakyam citta-vyatiriktam viSayam apratipadyamaanaH jaagrat-svapna-avasthaayaam 528.05 bhedam paryanuyojyaH jaagrat-avasthaayaam viSayaaH na santi svapna-avasthaayaam api iti 528.06 iyam svapna-avasthaa iyam jaagrat-avasthaa iti kutaH etad dharma-adharma-vyavasthaa na 528.07 praapnoti yathaa svapna-avasthaayaam agamya-aadi-gamanaat adharma-utpattiH na bhavati evam 528.08 jaagrat-avasthaayaam api na syaat/ atha siddha-upaghaata-anupaghaatau bhedam 528.09 janayate iti pratipadyeta tad api taadRz eva siddha-upaghaataH ca iti saH vaikRtya- 528.10 hetuH iti katham avagamyate/ atha vijJaanasya spaSTaam aspaSTaam 528.11 ca bhedam pratipadyeta viSayam antareNa jJaanasya tucchataa aspaSTataa vaktavyaa/ 528.12 asati artha^i vijJaana-bhedaH dRSTaH iti cet atha manyase yathaa tulya- 528.13 karma-vipaaka-utpannaaH pretaaH puuya-puurNaam nadiim pazyanti na tatra nadii asti 528.14 na puuyam na hi ekam vastu-aneka-aakaaram bhavitum arhati dRSTaH ca vijJaana-bhedaH 528.15 ke cit taam eva jala-puurNaam pazyanti ke cit rudhira-puurNaam iti ataH avasiiyate 528.16 yathaa adhyaasa^i nimitta-apekSam asati baahya^i nimitta^i vijJaanam eva tathaa 528.17 utpadyate iti/ na vyaaghaataat asati baahya^i vijJaanam eva tathaa iti 528.18 bruvaaNaH praSTavyaH jaayate katham tathaa iti/ yadi rudhira-aakaaram vijJaanam 528.19 rudhiram tarhi vaktavyam kim rudhiram iti evam jala-aakaaram nadii-aakaaram 528.20 ca vaktavyam puuya-puurNaam pazyanti iti ca vaakyasya padaani pratyekam vicaaryamaaNaani 529.01 ruupa-aadi-skandhaaH bhaavaiH nirviSayaaNi bhavanti deza-aadi-niyamaH ca 529.02 na praapnoti ekasmin deza^i nadiim puuya-puurNaam pazyanti na deza-antara^su 529.03 asati artha^i niyama-hetuH vaktavyaH yasya punar vidyamaanam kena cit aakaara^ina 529.04 vyavasthitam tasya zeSaH mithya-pratyayaH iti yuktam/ mithyaa-pratyayaaH ca 529.05 bhavantaH na pradhaanam baadhante iti puuya-aadi-pratyayaanaam pradhaanam vaktavyam 529.06 iti yathaa puuya-aadi-pratyayaanaam evam maayaa-gandharva-nagara-mRga-tRSNaa-salilaanaam 529.07 iti karmaNah vaasanaa anyatra phalam anyatra kalpyate iti/ asya arthaH 529.08 yatra eva kila karman tatra eva kila phala^ina bhavitavyam yasya citta-vyatirekiNaH 529.09 viSayaaH tasya anyatra karman anyatra karma-phalam iti vyadhikaraNa^ii karma-phala^ii 529.10 bhavataH iti/ tad na anabhyupagamaat na mayaa karma-phala^ii vyadhikaraNa^ii abhyupagamyete 529.11 aatmani karman tatra eva phalam iti adoSaH/ madiiyaat cittaat artha- 529.12 antaram viSayaaH saamaanyaam vizeSavat-tvaat santaana-antara-citta-vat pramaaNa- 529.13 gamya-tvaat kaarya-tvaat anitya-tvaat dharma-puurvaka-tvaat ca iti/\end[4-2-32~34] 529.14 evam ca sati// 529.15 \S[4-2-35]{}mithyaa-upalabdhi-vinaazaH tattva-jJaanaat svapna-viSaya-abhimaana- 529.16 praNaaza-vat pratibodha^i} 529.17 mithyaa-upalabdhi-vinaazaH tattva-jJaanaat svapna-viSaya-abhimaana-praNaaza-vat 529.18 pratibodha^i/ sthaaNu^i puruSa-adhyavasaayah mithyaa-upalabdhiH tattva-jJaana^ina ca 530.01 mithyaa-adhyavasaayaH saH nivartate na arthaH sthaaNu-puruSa-lakSaNaH na hi asau sthaaNuH na 530.02 bhavati iti yathaa svapna-upalabdhaanaam ye adhyavasaayaah te jaagrat-avasthaa-upalabdhi^aa 530.03 nivartyante na arthaH viSaya-saamaanya-lakSaNaH iti/ zeSam bhaaSya^i//\end[4-2-35] 530.04 \S[4-2-36]{buddhi^ah ca evam nimitta-sadbhaava-upalambhaat} 530.05 buddhi^ah ca evam nimitta-sadbhaava-upalambhaat/ mithyaa-buddhi^aH nimittam 530.06 asti kim punar tad-saamaanya-darzanam avidyamaana-vizeSa-adhyaaropaH 530.07 iti/ mithyaa-buddhim pratipadyamaana^ina tasya animittam vaktavyam nimittam 530.08 ca pratipadyamaana^ina arthaH abhyupeyaH iti//\end[4-2-36] 530.09 \S[4-2-37]{tattva-pradhaana-bhedaat ca mithyaa-buddhi^aH dvaividhya-upapattiH} 530.10 tattva-pradhaana-bhedaat ca mithyaa-buddhi^aH dvaividhya-upapattiH tattvam sthaaNuH iti 530.11 pradhaanam puruSaH iti tattva-pradhaanayoH alopa^i mithyaa-buddhiH bhavati iti/ zeSam 530.12 bhaaSya^i/\end[4-2-37] doSa-nimittaanaam tattva-jJaanaat ahaGkaara-nivRttiH iti uktam/ 530.13 atha tattva-jJaanam katham utpadyate iti// 530.14 \S[4-2-38]{samaadhi-vizeSa-abhyaasaat} 530.15 samaadhi-vizeSa-abhyaasaat/ zeSam bhaaSya^i/ vyaapaka-tvaat antaHkaraNasya 530.16 pratyaahaaraH na yuktaH iti cet atha manyase vyaapakam antaHkaraNam 530.17 tad katham pratyaahriyate iti na ukta-uttara-tvaat/ yathaa na vyaapakam antaHkaraNam 530.18 tathaa uktam adhastaat/ sva-aGga-gati-iikSaNa-upapattiH iti cet atha 531.01 manyase yasya api antaHkaraNam aNu tasya api sva-aGga-gati-viikSaNam na praapnoti 531.02 yugapad hasta^i cakSuSi vaa sannidhaanaat zariira-aatma-manas-saMyoga-yauga-padyaat 531.03 prayatna-darzanayoH yugapad-utpatti^aH sva-aatma-zariira-sambandhaH ca aatmanaH sambandhaH ca 531.04 yugapad bhavati tatra aatma-manas-zariira-sambandhaat sva-aGga-gatiH aatma-manas- 531.05 sambandhaat cakSuSaH preraNam tathaa sva-aGga-gatiH prayatnaat bhavati iti darzanam 531.06 cakSus-razmi^aH arthasya ca sannidhaanaat iti/ na ca aatmanaH pradezaaH santi iti 531.07 acodyam pradezavati ca aatmani anya^ina aatma-pradeza^ina manas sambadhyate anya^ina 531.08 zariiram iti sva-aGga^i gati-iikSaNa-aadi-doSaH yasya punar niSpradezaH eva asau 531.09 tasya eSaH doSaH na bhavati iti zariira-sambandhinaa aatmanaa manas-sambandhaH iti//\end[4-2-38] 531.10 \S[4-2-39]{na artha-vizeSa-praabalyaat} 531.11 na artha-vizeSa-praabalyaat/ na upapadyate samaadhi-vizeSa-abhyaasaH abubhutsamaanasya 531.12 api buddhi-utpatti^aH yathaa stanayitnu^aH zabda-prabhRtiSu iti//\end[4-2-39] 531.13 \S[4-2-40]{kSud-aadibhiH pravartanaat ca} 531.14 kSud-aadibhiH pravartanaat ca/ kSud-pipaasaabhyaam ca anivRttaH api 531.15 buddhi^aaH eva utpadyante iti na yuktaH samaadhi-vizeSaH//\end[4-2-40] 531.16 \S[4-2-41]{puurva-kRta-phala-anubandhaat tad-utpattiH} 531.17 puurva-kRta-phala-anubandhaat tad-utpattiH/ puurva-kRtaH puurva-zariira-abhyastaH 532.01 samaadhi-vizeSaH tasya phalam dharmaH tad-kRtaH punar samaadhi-vizeSaH iti 532.02 samaadhi-vizeSaat ca baahya-viSaya-abhibhavaH laukikasya api taavat samaadhi- 532.03 vizeSa-avasthitasya baahya-viSaya-upanipaata^i buddhi^aaH na utpadyante kim punar 532.04 yoginaH iti/\end[4-2-41] yadi baahya-viSaya-upanipaata^i artha-jJaanaani praadurbhavanti 532.05 apavarga^i api evam prasaGgaH yuktaH ca apavarga^i baahya-viSaya-vizeSa-upanipaataH 532.06 vidyate iti buddhi-utpaada-prasaGgaH// 532.07 \S[4-2-42]{araNya-guhaa-pulina-aadiSu yoga-abhyaasa-upadezaH} 532.08 \S[4-2-43]{apavarga^i api evam-prasaGgaH}\end[4-2-42~43] 532.09 \S[4-2-44]{na niSpanna-avazyam-bhaavi-tvaat} 532.10 na niSpanna-avazyam-bhaavi-tvaat/ sati zariira^i baahya-viSayaH jJaana- 532.11 utpatti-kaaraNam na anyathaa iti suutra-arthaH//\end[4-2-44] 532.12 \S[4-2-45]{tad-abhaavaH ca apavarga^i} 532.13 tad-abhaavaH ca apavarga^i/ tasya zariira-aadi^ah upalabdhi-kaaraNasya abhaavaH apavarga^i 532.14 iti/ tasmaat sarva-duHkha-mokSaH apavargaH iti/ yasmaat sarvam duHkha-biijam 532.15 duHkham ca apavarga^i vicchidyate tasmaat sarva-duHkha^ina vimuktir apavargaH//\end[4-2-45] 532.16 \S[4-2-46]{tad-artham yama-niyamaabhyaam aatma-saMskaaraH yogaat ca adhyaatma- 532.17 vidhi-upaayaiH} 533.01 tad-artham yama-niyamaabhyaam aatma-saMskaaraH yogaat ca adhyaatma-vidhi-upaayaiH/ 533.02 tasya apavargasya adhigamaaya yama-niyama-abhyaasa-saMskaaraH//\end[4-2-46] 533.03 \S[4-2-47]{jJaana-grahaNa-abhyaasaH tad-vidyaiH ca saha saMvaadaH} 533.04 prajJaana-grahaNaat ca abhyaasaH tad-vidyaiH ca saha saMvaadaH jJaana-grahaNam zaastra-grahaNam 533.05 tad-vidyaa-yatnam upaayam buddhyante iti tad-vidyaa iti avibhakta-artham vacanam//\end[4-2-47] 533.06 \S[4-2-48]{tam ziSya-guru-sabrahmacaari-viziSTa-zreyaH arthabhiH anasuuyubhiH 533.07 abhyupeyaat} 533.08 tam ziSya-guru-sabrahmacaari-viziSTaH iti evam aadi suutram etad tu 533.09 nigada^ina eva niita-artham//\end[4-2-48] 533.10 \S[4-2-49]{pratipakSa-hiinam api vaa prayojana-artham arthi-tva^i} 533.11 pratipakSa-hiinam api vaa prayojana-artham arthi-tva^i tam abhyupeyaat iti vartate//\end[4-2-49] 533.12 \S[4-2-50]{tattva-adhyavasaaya-saMrakSaNa-artham jalpa-vitaNDaa^ii biija-praroha-saMrakSaNa- 533.13 artham kaNTaka-zaakha-aavaraNa-vat} 533.14 tattva-adhyavasaaya-saMrakSaNa-artham jalpa-vitaNDaa^ii biija-praroha-saMrakSaNa-artham 533.15 kaNTaka-zaakha-aavaraNa-vat iti/ anutpanna-tattva-jJaana^ina etad kartavyam iti 533.16 suutra-arthaH/\end[4-2-50] vidyaa-nirveda-aadibhiH ca para^ina avajJaayamaanasya/ 534.01 \S[4-2-51]{taabhyaam vigRhya kathanam} 534.02 taabhyaam jalpa-vitaNDaabhyaam vigRhya iti vijigiiSayaa na tattva-bubhutsayaa iti 534.03 vidyaa-paalana-artham ca etad na laabha-puuja-aakhyaati-artham iti//\end[4-2-51] 534.04 pravRtti-doSa-sambandhaH pretyabhaavaH prapaJcitaH/ 534.05 phalam duHkham vimuktiH ca caturtha^i parikiirtitaaH// 534.06 iti auddyotakara^i nyaaya-suutra-vaarttika^i caturtha-adhyaayasya 534.07 dvitiiyam aahnikam// 534.08 caturthaH adhyaayaH samaaptaH//