450.01 nyaayavaarttika^i 450.02 चतुर्थः अध्यायः 450.03 मनसः अनन्तरम् प्रवृत्तिः अवसर-प्राप्ता परीक्षितव्या इति अतः आह/ 450.04 \S[4-1-1]{प्रवृत्तिः यथा-उक्ता} 450.05 प्रवृत्तिः यथा-उक्ता तथा परीक्षिता इति अर्थः सूत्रस्य/ किम् पुनर् pravRtti^aH 450.06 परीक्षितम् इति यावत् धर्म-अधर्म-आश्रयम् परीक्षितम् पूर्वा pravRtti^aH परीक्षा/ 450.07 तत्र प्रवृत्तिः द्वेधा भवति कारण-रूपा कार्य-रूपा च/ कारण-रूपा 450.08 प्रवृत्तिः वाच्-बुद्धि-शरीर-आरम्भः इति/ कार्य-रूपा धर्म-अधर्म-समाख्या 450.09 दुःख-आदि-suutra^i वर्णिता/ तत्र कारण-रूपायाः pravRtti^aH विंशतिधा भेदः 450.10 कार्य-रूपा तु प्रवृत्तिः एक-द्रव्या अभ्युदयस्य प्रतिनियमात् अवस्थिता 450.11 व्यापक-कालस्य नियमात् आत्म-समवायात् गुण-भूता अनित्या 450.12 प्रायण-आदि-दर्शनात्/ तद् उक्तम् विपच्यमान-कर्म-आशय-prakSaya^i प्रायणम् इति 450.13 जन्मनः कारणम् पूर्व-कृत-फल-अनुबन्धात् तद्-उत्पत्तिः इति संसार-अपवर्ग- 450.14 हेतु-भूत\cor[C]{भूता} तद्-bhaava^i संसारः तद्-abhaava^i अपवर्गः इति एवम् आदि उक्तम्॥\end[4-1-1] 450.15 pravRtti^aH अनन्तराः तर्हि दोषाः इति अभिधीयन्ताम् इत्य् अतः आह तथा 450.16 दोषाः॥ 450.17 \S[4-1-2]{तथा दोषाः} 450.18 उक्ताः इति/ बुद्धि-समान-आश्रय-त्वात् आत्म-गुणाः संसारस्य अनादि-त्वात् 451.01 अनादिना pravRtta^ina प्रवर्तन्ते सम्यच्-ज्ञानात् च मिथ्या-ज्ञान-nivRtti^i 451.02 निवर्तन्ते इति उत्पाद-निरोध-धर्मकाः कार्य-tva^i सति इन्द्रिय-अन्तर-प्रत्यक्ष- 451.03 त्वात् अचाक्षुष-प्रत्यक्ष-त्वात् च गुणाः/\end[4-1-2] प्रवर्तना-लक्षणाः दोषाः इति उक्तम् 451.04 तथा च मान-aadi^aaH प्रवर्तयन्ति इति लक्षण-साम्यात् ते अपि उपसंख्येयाः इति 451.05 न उपसंख्याय्नते संगृहीत-त्वात् केन संग्रहः प्रवर्तना-लक्षणाः दोषाः 451.06 इति अनेन एव/ तेषाम् तु संगृहीतानाम् राग-द्वेष-मोह-अर्थ-अन्तर-भावात्॥ 451.07 \S[4-1-3]{तद् त्रैराश्यम् राग-द्वेष-मोह-अर्थ-अन्तर-भावात्} 451.08 तेषाम् दोषाणाम् tri^aaH raazi^aaH tri^aaH पक्षाः सम्भवन्ति राग-पक्षः 451.09 कामः मत्सरः स्पृहा तृष्णा लोभः इति/ द्वेष-पक्षः क्रोधः ईर्ष्या 451.10 असूया द्रोहः अमर्षः इति/ मोह-पक्षः मिथ्या-ज्ञानम् विचिकित्सा मानः 451.11 प्रसादः इति/ कामः मत्सरः इति आदि किम् पर्याय-वचनम् आहो 451.12 अर्थ-अन्तर-भावः इति/ किं च अतः यदि पर्याय-वचनम् tri^aaH raazi^aaH 451.13 इति अयुक्तम्/ न हि पर्याय-zabda^su राशित्वम् सम्भवति न हि इन्द्र- 451.14 शक्र-पुरन्दर-शब्दानाम् राशि-अर्थः कः चित् सम्भवति/ अर्थ-अन्तर-bhaava^i 451.15 विशेषः वाच्यः इति/ अर्थ-अन्तर-भावः इति ब्रूमः/ तत्र कामः 451.16 स्त्री-गतः अभिलाषः या स्त्री-गता प्रार्थना सा कामः इति/ एवं च आहुः 451.17 न अकामयमानः मण्डयते इति/ अक्षीयमाण-वस्तु-अपरित्याग-इच्छा 451.18 मत्सरः यद् वस्तु दीयमानम् उपभुज्यमानम् वा न क्षीयते तद् अपरित्याग-इच्छा 451.19 मत्सरः/ यथा राजकीय-उपादानात् मा उदकम् पा इति/ अवस्तु-आदान-इच्छा 452.01 स्पृहा यद् वस्तु स्वम् न भवति तस्य या आदान-इच्छा सा स्पृहा/ पुनर्भव- 452.02 प्रतिसन्धान-हेतु-भूता तृष्णा या पुनर्भव-प्रार्थना सा तृष्णा/ 452.03 प्रमाण-विरुद्ध-पर-द्रव्य-अपहार-इच्छा लोभः प्रमाण-विरुद्धम् पर-द्रव्य-आदानम् 452.04 कुर्वाणः लुब्धः इति उच्यते/ एषाम् च सामान्यम् रागः saamaanya^ina विशेषः 452.05 संगृहीतः इति शरीर-इन्द्रिय-अधिष्ठान-वैकृत्य-हेतुः क्रोधः saMjaata^i 452.06 यस्मिन् शरीर-इन्द्रिय-अधिष्ट्ःआनानि विकृतानि भवन्ति सः क्रोधः इति/ 452.07 saadhaaraNa^i वस्तुनि पर-अभिनिवेश-प्रतिषेध-इच्छा ईर्ष्या यद् अपरिगृहीतम् 452.08 साधारणम् वस्तु तस्मिन् यः पर-अभिनिवेश-प्रतिषेध-अभिप्रायः सा ईर्ष्या/ पर- 452.09 गुण-अक्षमता असूया या पर-गुणान् श्रुत्वा अक्षमता उपजायते सा असूया/ 452.10 पर-अपकार-इच्छा द्रोहः/ अशक्तस्य परम् प्रति अपचिकीर्षा सा द्रोहः अपकार- 452.11 असहिष्णुता अमर्षः/ अस्य च द्वेषः सामान्यम् तेन संग्रहः विपर्यय- 452.12 ज्ञानम् मिथ्या-ज्ञानम् अतस्मिन् तद् इति प्रत्ययः इति/ संशयः विचिकित्सा 452.13 कस्मात् इति तथा विद्यमान-अविद्यमान-गुण-adhyaaropa^ina आत्म-उत्कर्ष- 452.14 प्रत्ययः मानः आहो अहम् अस्मि इति/ शक्तस्य कर्तव्य-अकरणम् प्रमादः 452.15 यद् शक्तः स्व-कर्तव्यम् न करोति सः प्रमादः इति/ अस्य च सामान्यम् मोहः 452.16 तेन संग्रहः इति तः त्रैराश्यात् न उपसंख्यायन्ते इति/ कुतः एतद् 452.17 लोकतः तद्-avagati^aH/ लोकतः ete kaama-aadi^aaH evambhuuta^su abhipraaya^su 452.18 prayujyante na abhipraaya-maatra^i na hi भिक्षाम् प्रार्थयमानः कामयते 452.19 इति एवम् भवति इति/ लक्षणस्य तर्हि अभेदात् त्रित्वम् अनुपपन्नम् 453.01 इति एकम् राग-द्वेष-मोहाः लक्षण-अभेदात् राग-भेद-वत् इति/ न अनुपपन्नम् 453.02 राग-द्वेष-मोह-अर्थ-अन्तर-भावात् सति अपि लक्षणस्य abheda^i आन्तर्गणिकम् 453.03 भेदकम् लक्षणम् अस्ति तद् upapatti^aH त्रित्वम्/ यथा राग-lakSaNa^ina संगृहीतानाम् 453.04 काम-आदीनाम् इति/ न च सामान्यम् ekatva^i कारणम् तथा च सामान्यस्य 453.05 एव अभावः स्यात् यदि राग-द्वेष-मोहानाम् एकत्वम् स्यात् समानम् 453.06 एतद् लक्षणम् इति एतद् एव न स्यात् इति न हि एकस्य समानम् भवति इति/ किम् 453.07 पुनर् आन्तर्गणिकम् लक्षणम् इति सप्ति-लक्षणः रागः यः viSaya^su अभिषङ्गः 453.08 सः रागः अमर्ष-लक्षणः द्वेषः असहिष्णुता दुःखस्य दुःख- 453.09 साधनानाम् च द्वेषः मिथ्या-प्रतिपत्ति-लक्षणः मोहः यथा अवस्थित- 453.10 viSaya^i अयथाभाव-प्रतिपत्तिः या एतद् च राग-द्वेष-मोहानाम् व्यवच्छेदकम् 453.11 लक्षणम् आत्म-प्रत्यक्षम् इति॥\end[4-1-3] 453.12 \S[4-1-4]{न एक-प्रत्यनीक-त्वात्} 453.13 एकम् राग-द्वेष-मोहाः एक-प्रत्यनीक-त्वात् विभाग-वत् इति/ यथा 453.14 विभागः eka^ina एव saMyoga^ina विरुद्ध्यमानः एकः भवति तथा तत्त्व- 453.15 jJaana^ina eka^ina विरुद्ध्यन्ते राग-aadi^aaH तस्मात् एकम् raaga^aadi^aaH इति॥\end[4-1-4] 453.16 \S[4-1-5]{व्यभिचारात् अहेतुः} 453.17 व्यभिचारात् अहेतुः एक-प्रत्यनीकाः च रूप-aadi^aaH एक-अग्नि-संयोग- 453.18 विरोधिनः न च एषाम् एकत्वम् इति अनैकान्तिकः अयम् एक-योनि-त्वात् एकम् 454.01 राग-aadi^aaH शब्द-वत् इति अपि अनेन एव प्रत्युक्तम्/ एक-yoni^aaH ruupa^aadi^aaH न 454.02 च एषाम् एकत्वम् इति\end[4-1-5] सति च अर्थ-अन्तर-bhaava^i// 454.03 \S[4-1-6]{तेषाम् मोहः पापीयान् न अमूढस्य इतर-utpatti^aH} 454.04 तेषाम् मोहः पापीयान् पापतमः पापिष्ठः इति वा praapta^i 454.05 द्वौ द्वौ अभिप्रेत्य पापीयान् इति उच्यते राग-मोहयोः मोहः पापीयान् 454.06 द्वेष-मोहयोः मोहः पापीयान् इति/ कस्मात् न अमूढस्य इतरौ भवतः मूढः 454.07 कुप्यति मूढः रज्यते मूढः मुह्यति इति/ तत्त्व-ज्ञानात् च मोह-nivRtti^i 454.08 राग-आदि-निवृत्तिः इति एक-प्रत्यनीकता यस्मात् तत्त्व-ज्ञानात् nivRtta^i moha^i 454.09 न राग-द्वेषौ भवतः अतः एक-प्रत्यनीकता न पुनर् एक-त्वात्/ 454.10 एवम् च कृत्वा दुःख-आदीनाम् उत्तर-उत्तर-apaaya^i तद्-अनन्तर-अभावात् अपवर्गः 454.11 इति सिध्यति/\end[4-1-6] प्राप्तः तर्हि 454.12 \S[4-1-7]{निमित्त-नैमित्त्क-भावात् अर्थ-अन्तर-भावः doSa^bhyaH} 454.13 निमित्त-नैमित्त्क-भावात् अर्थ-अन्तर-भावः doSa^bhyaH/ अदोषः 454.14 मोहः दोष-निमित्त-त्वात् रूप-आदि-वत् इति॥\end[4-1-7] 454.15 \S[4-1-8]{न दोष-लक्षण-अवरोधात् मोहस्य} 454.16 न दोष-लक्षण-अवरोधात् न कार्य-कारण-bhaava^ina पदार्थानाम् 454.17 तथाभावः अतथाभावः वा सिध्यति किम् तु लक्षणस्य अभेदात् इति 454.18 दोष-लक्षणम् च moha^i अस्ति इति दोषः मोहः॥\end[4-1-8] 455.01 \S[4-1-9]{निमित्त-नैमित्तिक-upapatti^aH च तुल्य-जातीयानाम् अप्रतिषेधः 455.02 } 455.03 निमित्त-नैमित्तिक-upapatti^aH च तुल्य-जातीयानाम् अप्रतिषेधः तुल्य- 455.04 जातीयायाम् अनेक-विध-विकल्पः निमित्त-नैमित्तिक-भावः दृष्टः इति/ 455.05 यथा बुद्धिर् बुद्धि-अन्तर-निमित्तम् बुद्धि-जातीया च इति/ तुरी-aadi^aaH द्रव्यस्य 455.06 निमित्तम् द्रव्य-जातीयाः नोदना-अभिघात-संयुक्त-संयोगाः संस्कारः च गुणाः 455.07 इति परीक्षिताः दोषाः इति॥\end[4-1-9] 455.08 दोष-अनन्तरम् प्रेत्यभावः तस्याः सिद्धर्\cor[C]{सिद्धिः} आत्मनः नित्य-त्वात् नित्यः 455.09 aatman^H न जायते न मिर्यते उभयम् च प्रेत्यभावः मृत्वा पुनर्जन्मन् 455.10 तत्र अयम् सिद्ध-अर्थ-अनुवादः/ 455.11 \S[4-1-10]{आत्म-नित्य-tva^i प्रेत्यभाव-सिद्धिः} 455.12 आत्म-नित्य-tva^i प्रेत्यभाव-सिद्धिः/ नित्यः सन् aatman^H प्रइति जायते 455.13 च इति किम् उक्तम् भवति म्रियते इति पूर्व-उत्पन्नाभिः शरीर-इन्द्रिय-बुद्धि- 455.14 वेदनाभिः वियुज्यते इति/ किम् च उक्तम् जायते इति अपूर्व-उत्पन्नाभिः निकाय- 455.15 विशिष्टाभिः शरीर-इन्द्रिय-बुद्धि-वेदनाभिः सम्बद्ध्यते इति/ न पुनर् 455.16 जन्म-maraNa^i आत्मनि उत्पाद-निरोधौ नित्य-त्वात् नित्यः aatman^H इति 455.17 पूर्व-अभ्यस्त-suutra^i प्रतिपादितम्. यस्य पुनर् आत्मनः उत्पाद-निरोधौ 455.18 जन्म-maraNa^i तस्य अकृत-अभ्यागम-कृत-नाश-दोष-प्रसङ्गः इति उक्तम् शरीर- 456.01 daaha^i पातक-अभावाद् इति सूत्रम् वर्णयभिः/\end[4-1-10] कथम् उत्पत्तिः इति चेत् 456.02 किम्-धर्मकात् कारणात् शरीर-इन्द्रिय-महाभूत-आदि व्यक्तम् उत्पद्यते 456.03 इति॥ 456.04 \S[4-1-11]{व्यक्त-अव्यक्तानाम् प्रत्यक्ष-प्रामाण्यात्} 456.05 व्यक्त-अव्यक्तानाम् प्रत्यक्ष-प्रामाण्यात्/ किम् पुनर् व्यक्तम् उपलब्धि-लक्षण- 456.06 प्राप्तम् रूप-आदि-युक्तम् द्रव्यम् तद्-सामान्यात् परमाणु-लक्षणम् अपि पृथिवी- 456.07 आदि-कारणम् व्यक्तम् इति उच्यते/ किम् सामान्यम् रूप-आदि-योगः रूप-आदि- 456.08 सामान्य-योगात् paramaaNu^aaH व्यक्ताः इति उच्यन्ते इति रूप-आदि-yukta^bhyaH 456.09 परमाणुभ्यः घट-आदि गो-आदि व्यक्तम् उत्पद्यते इति/ कः पुनर् अत्र न्यायः 456.10 प्रत्यक्ष-प्रामाण्यात् रूप-आदिमताम् उत्पत्तिः इति न अनेकान्तात् न अयम् 456.11 एकान्तः रूप-आदिमद्भ्यः रूप-आदिमत्-उत्पत्तिः इति अरूपात् अपि संयोगात् 456.12 रूप-आदिमत् उत्पद्यमानम् घट-आदि गो-आदि दृष्टम् इति. न सूत्र-अर्थ-अपरिज्ञानात् 456.13 न अयम् सूत्र-अर्थः रूप-आदिमतः एव रूप-आदिमत् उत्पद्यते इति अपि 456.14 तु रूप-आदिमत्-सामग्री-पूर्वकम् गो-आदि व्यक्तम् इति सूत्र-अर्थः/ एवम् च 456.15 न अनेकान्तः अस्ति न हि अरूपायाः saamagrii^aaH रूप-आदिमत् कार्यम् इति॥\end[4-1-11] 456.16 \S[4-1-12]{न घटाद् घट-aniSpatti^aH} 456.17 न घटाद् घट-aniSpatti^aH/ सजातीयात् सजातीयम् उत्पद्यते इति 457.01 मत्वा प्रतिषेधः न सूत्र-अर्थ-अपरिज्ञानात् इति न ब्रूमः सर्वम् सर्वस्य 457.02 कारणम् इति यः च सर्वम् सर्वस्य कारण-tva^ina अभ्युपेयात् सः एवम् प्रत्यवस्थेयः 457.03 न घटात् घटः उत्पद्यमानः दृष्टः इति/\end[4-1-12] अपि तु 457.04 \S[4-1-13]{व्यक्तात् घट-niSpatti^aH अप्रतिषेधः} 457.05 व्यक्तात् घट-niSpatti^aH अप्रतिषेधः/ यद् अपि तद् घट-आदि व्यक्तम् उत्पद्यते 457.06 तद् अपि व्यक्तात् एव कपाल-aadi^aH व्यक्तात् च उत्पद्यमानम् घट-आदि न किम्चित् 457.07 बाधते इति/ रूप-आदिमत्-सामग्री-पूर्वकम् शरीर-आदि व्यक्तम् दर्शन- 457.08 स्पर्शनाभ्याम् एक-अर्थ-ग्रहणात् घट-वत् इति शब्द-वत् वा vaidharmya^ina तद् एतद् तत्त्वम्/\end[4-1-13] 457.09 अतः परम् प्रावादुकानाम् दर्शनानि उपन्यस्य कानि चित् प्रतिषिध्यन्ते 457.10 कानि चिअत् उपगम्यन्ते इति/ तत्र तावत् 457.11 \S[4-1-14]{अभावात् भाव-उत्पत्तिः न अनुपमृद्य प्रादुर्भावात्} 457.12 \S[4-1-15]{व्याघातात् अप्रयोगः} 457.14 अभावात् भाव-उत्पत्तिः न अनुपमृद्य प्रादुर्भावात्/ अभावाद् भावः जायते 457.15 इति कस्य चित् दर्शनम् तत्र न्यायम् ब्रुवते न अनुपमृद्य प्रादुर्भावात् इति न 457.16 किल avinaSTa^i kaaraNa^i कार्यम् उत्पद्यते इति/ यथा बीज-विनाश-उत्तर-कालम् 457.17 अङ्कुरः प्रादुर्भवति यदि बीज-विनाशः अङ्कुर-कारणम् न अभविष्यत् avinaSTa^i 457.18 अपि biija^i 'ङ्कुरः अभविष्यत् न च एवम् अस्ति तस्मात् बीज-विनाशः अङ्कुर- 457.19 कारणम् इति\end[4-1-14] उपमृद्य प्रादुर्भवति इति व्याघातः यद् उपमृद्नाति तद् अस्ति 458.01 न हि असत् उपमर्द-कारणम् इति यद् च प्रादुर्भवति तद् न अस्ति न हि 458.02 सत् उत्पद्यते इति तद् इदम् उपमृद्नाति प्रादुर्भवति च इति व्याहतम् उच्यते 458.03 कः व्याघातः सह-असम्भवः यदि उपमृद्नाति न जायते अथ जायते 458.04 न उपमृद्नाति॥\end[4-1-15] 458.05 \S[4-1-16]{न अतीत-अनागतयोः कारक-शब्द-प्रयोगात्} 458.06 न अतीत-अनागतयोः कारक-शब्द-प्रयोगात्/ atiita^i anaagata^i च 458.07 कारक-शब्दः प्रवर्तमानः दृष्टः atiita^i तावत् भिन्नं कुम्भम् अनुशोचति 458.08 भिन्नस्य कुम्भस्य कपालानि अभूत् कुम्भः इति/ anaagata^i 458.09 अपि पुत्रः जनिष्यते जनिष्यमाणम् पुत्रम् अभिनन्दति जनिष्यमाणस्य 458.10 पुत्रस्य नाम करोति अजाताः पुत्राः स्थविरं तापयन्ति इति बहुलम् 458.11 प्रयोगाः भाक्ताः इति/ एवम् अयम् प्रादुर्भविष्यन् अङ्कुरः उपमृद्नाति इति उच्यते 458.12 कः पुनर् उपमर्द-अर्थः आनन्तर्य-सामर्थ्यात् अनन्तर-उत्पत्ति-अर्थः यस्मात् 458.13 बीज-उपमर्दात् अनन्तरम् अयम् प्रादुर्भवति इति/ अत्र उत्कम् व्याघातात् इति 458.14 न ajaata^ina उपमर्दः न उपमर्द-समर्थः जायते इति/ यद् अपि इदम् उच्यते 458.15 atiita^i anaagata^i च कारक-शब्दाः प्रयुज्यन्ते इति n अप्रयोगः वार्यते 458.16 अपि तु असतः कारणात् उत्पत्तिः न युक्ता इति कारक-शब्दानाम् च त्रैकालिकः 458.17 प्रयोगः तद् उक्तम् प्रामाण्य-सामान्य-चिन्तायाम् वृक्षः तिष्ठति इति यथा/ 458.18 यद् पुनर् एतद् आनन्तर्य-सामर्थ्यात् उपमृद्य प्रादुर्भवति इति उच्यते इति न 458.19 बीज-नाशः अङ्कुर-कारणम् अपि तु व्याहत-व्यूहानाम् बीज-अवयवानाम् पूर्व- 459.01 व्यूह-nivRtti^i व्यूह-अन्तरम् उत्पद्यते इति व्यूह-अन्तरात् अङ्कुरः आविर्भवति इति/ 459.02 न च avinaSTa^i पूर्व-vyuuha^i व्यूह-antara^ina शक्यते भवितुम् इति आनन्तर्यम् 459.03 प्रादुर्भाव-अर्थः/ एवम् च बीज-उपादानम् युक्तम् इति/\end[4-1-16] अस्य च अर्थस्य 459.04 ज्ञापन-अर्थम् सूत्रम्॥ 459.05 \S[4-1-17]{न vinaSta^bhyaH aniSpatti^aH} 459.06 न vinaSta^bhyaH aniSpatti^aH इति/ न हि बीज-विनाशः अङ्कुरस्य 459.07 कारणम् अपि तु बीज-अवयवाः पूर्व-व्यूह-parityaaga^ina इति अर्थः सूत्रस्य//\end[4-1-17] 459.08 \S[4-1-18]{क्रम-निर्देशात् अप्रतिषेधः} 459.09 क्रम-निर्देशात् अप्रतिषेधः/ पूर्वम् बीज-विनाशः पश्चात् अङ्कुर-उत्पत्तिः इति 459.10 सूत्र-अर्थः/ अभावः चेत् अङ्कुर-उत्पत्ति-कारणम् स्यात् सर्वम् सर्वस्मात् उत्पद्येत/ 459.11 अभावस्य निर्विशेष-त्वात्/ न हि शालि-biija^i vinaSTa^i का चित् अन्वय- 459.12 शक्तिः असित् अनन्वितम् च कार्यम् सर्वाभिः शक्तिभिः उत्पद्येत अन्वितम् तु 459.13 दृष्टम् तस्मात् न अभावः कारणम् इति सूत्र-अर्थः/\end[4-1-18] अपरः इदानीम् आह// 459.14 \S[4-1-19]{ईश्वरः कारणम् पुरुष-कर्म-अफल्य-दर्श्नात्} 459.15 ईश्वरः कारणम् पुरुष-कर्म-अफल्य-दर्श्नात्/ पुरुषः अयम् समीहमानः 459.16 न अवश्यम् समीह-अफलम् आप्नोति तेन गम्यते पर-अधीनम् पुरुषस्य कर्म- 459.17 फल-अवधानम् इति/ निरपेक्षः चेत् पुरुषः कर्म-फल-bhoga^i समर्थः स्यात् 460.01 न कस्य चित् अफला क्रिया भवेत् कः चित् दुःखम् कुर्यात् इति/ उभयम् 460.02 च दृष्टम् तस्मात् ईश्वरः कारणम् इति॥\end[4-1-19] 460.03 \S[4-1-20]{न पुरुष-कर्म-abhaava^i फल-aniSpatti^aH} 460.04 न पुरुष-कर्म-abhaava^i फल-aniSpatti^aH इति/ ईश्वरः चेत् कारणम् स्यात् 460.05 पुरुष-कर्म-antara^ina पि सुख-दुःख-उपभोगौ स्याताम् ततः च कर्म-लोपः 460.06 अनिर्मोक्षः च/ ईश्वरस्य एक-रूप-त्वात् एक-रूपा क्रिया इति/ अथ ईश्वरः कारण- 460.07 भेद-anuvidhaana^ina कार्यम् निर्वर्तयति यद् अपेक्षते तद् न करोति इति प्राप्तम् 460.08 न हि कुलालः दण्ड-आदि करोति एवम् कर्म-सापेक्षः चेत् ईश्वरः जगत्- 460.09 उत्पत्ति-कारणम् स्यात् कर्मणि ईश्वरः न ईश्वरः स्यात्॥\end[4-1-20] 460.10 \S[4-1-21]{तद्-कारित-त्वात् अहेतुः} 460.11 तद्-कारित-त्वात् अहेतुः/ न ब्रूमः कर्म-आदि-अनपेक्षः ईश्वरः कारणम् 460.12 इति/ अपि तु पुरुष-कर्मन् ईश्वरः अनुगृह्णाति कः अनुग्रह-अर्थः/ 460.13 यद् यथा-भूतम् यस्य यदा विपाक-कालः तद् तथा तदा विनियुङ्क्ते 460.14 इति/ यः पुनर् ईश्वरम् कर्म-अनपेक्षम् कारण-tva^ina प्रतिपद्यते तस्य अनिर्मोक्षत्व- 460.15 आदि-दोषः/ saapekSa^i तु iizvara^i यथा-उक्तः न दोषः/ शेषम् bhaaSya^i/ 460.16 तद्-कारित-त्वात् एवम् ब्रुवता निमित्तकारणम् ईश्वरः इति उपगतम् भवति/ 460.17 यद् च निमित्तम् तद् इतरयोः समवायिकारण-असमवायिकारणयोः अनुग्राहकम्/ 460.18 यथा तुरी-आदि तन्तूनाम् तद्-संयोगानाम् च इति/ ईश्वरः चेत् 460.19 जगतः निमित्तम् जगतः साक्षात् उपादान-कारणम् किम् उक्तम् पृथिवी-आदि 461.01 परमसूक्ष्मं परमाणु-संज्ञितम् द्रव्यम् इति व्यक्त-कारण-abhyupagama^i तु सति 461.02 निमित्त-विशेष-vipratipatti^i ईश्वर-प्रक्रिया/ यस्मात् nimittakaaraNa^i 461.03 विप्रतिपद्यन्ते के चित् कालं के चित् ईश्वरम् के चित् प्रकृतम् इति तद् एवम् 461.04 निमित्त-विशेष-vipratipatti^i किम् न्यायम् इति/ ईश्वरः इति न्यायम् तत्र 461.05 हि प्रमाणानि avighaata^in प्रवर्तन्ते इति/ अस्तित्व-असिद्धिः इति चेत् 461.06 अथ मन्यसे siddha^i ईश्वर-astitva^i कारण-अन्तर-निराकरणम् निमित्तकारण- 461.07 भावः च सिद्ध्येत् तत्त्व-सिद्धम् तस्मात् अयुक्तम् इति/ न अतः 461.08 एव तद्-upapatti^aH इति येन एव nyaaya^ina ईश्वरस्य कारण-त्वम् सिध्यति 461.09 तेन एव अस्तित्वम् इति न हि अविद्यमानम् कारणम् इति/ कः पुनर् ईश्वरस्य 461.10 kaaraNa^tva^i न्यायः अयम् न्यायः अभिधीयते प्रधान-परमाणु-कर्माणि 461.11 प्राक् pravRtti^aH बुद्धिमत्-कारण-अधिष्ठितानि प्रवर्तन्ते अचेतन-त्वात् वासी-आदि- 461.12 वत् इति यथा वासी-आदि बुद्धिमता तक्ष्णा अधिष्ठितम् अचेतन-त्वात् 461.13 प्रवर्तते तथा प्रधान-परमाणु-कर्माणि अचेतनानि प्रवर्तन्ते तस्मात् 461.14 तानि अपि बुद्धिमत्-कारण-अधिष्ठितानि इति तत्र प्रधान-कारणिकाः तावत् 461.15 पुरुष-अर्थम् अधिष्ठायकम् प्रधानस्य वर्णयन्ति पुरुष-artha^ina प्रयुक्तम् प्रधानम् 461.16 प्रवर्तते पुरुष-अर्थः च द्वेधा भवति शब्द-आदि-उपलब्धिः गुण-पुरुष-अन्तर-दर्शनम् 461.17 च इति तद् उभयम् प्रधान-pravRtti^aH विना न भवति इति न प्राक् pravRtti^aH तद्- 461.18 अभावात् यावत् प्रधानम् महत्-आदि-bhaava^ina न परिणमते तावत् न 461.19 शब्द-आदि-उपलब्धिः अस्ति न गुण-पुरुष-अन्तर-उपलब्धिः इति हेतु-अभावात् 461.20 प्रधान-प्रवृत्तिः अयुक्ता अथ अस्तिना सत्-आत्मानम् लम्भते न सत् निरुद्ध्यते 462.01 इति एवम् च सति विद्यमानः पुरुष-अर्थः प्रधानम् प्रवर्तयति इति न 462.02 पुरुष-अर्थाय प्रधानस्य प्रवृत्तिः न हि loka^i यद् यस्य भवति सः तद्-अर्थम् 462.03 पुनर् यतते इति/ सततम् च प्रवृत्तिः प्राप्नोति कारणस्य सन्निहित-त्वात् 462.04 इति पुरुष-अर्थः pravRtti^aH कारणम् इति पुरुष-अर्थस्य नित्य-त्वात् सततम् 462.05 pravRtti^aa भवितव्यम् इति/ अथ विद्यमानः अपि न प्रवर्तयति न तर्हि 462.06 पुरुष-अर्थः कारणम् इति यस्य अभावात् प्रधानम् न प्रवर्तते यस्य च 462.07 भावात् प्रवर्तते तद् कारणम् इति/ अथ विद्यमानः प्रतिबन्धात् न प्रवर्तयति 462.08 प्रतिबन्ध-अपगमस्य अशक्य-त्वात् सततम् अप्रवृत्तिः यद् प्रतिबन्ध-कारणम् पुरुष- 462.09 अर्थस्य तस्य अपगमः कर्तुम् अशक्यः न सत्-आत्मानम् जहाति इति प्रतिबन्धकस्य 462.10 नित्य-त्वात् नित्यम् apravRtti^aa भवितव्यम्/ यदा भवन्तः सत्त्व- 462.11 रजस्-तमसां साम्य-अवस्थाम् प्रकृतिम् वर्णयन्ति सा कुतः निवर्तते इति 462.12 वक्तव्यम्/ न च अनिवृत्तायाम् साम्य-अवस्थायाम् vaiSamya^ina शक्यम् भवितुम्/ 462.13 अथ अङ्ग-अङ्गि-भावस्य अनियमात् वैषम्यम् भवति अत्र अपि भवन्तम् पर्यनुयुञ्ज्महे/ 462.14 कथम् saamya^ina अवस्थितम् अधिकम् हीनम् च भवति न अपूर्व-उपचयः 462.15 विद्यते न पूर्व-हानम् अस्ति इति यान् च शब्द-आदीन् प्राक्-अनुपलब्ध-स्वरूपान् 462.16 पुरुषः उपलभते बुद्धिः उपलम्भयति ते किम् उपजात-विशेषाः उत 462.17 अनुपजात-विशेषाः इति/ यदि उपजात-विशेषाः उपलभ्यन्ते इति व्याहतम् 462.18 भवति न असत्-आत्मानम् लभते इति/ अथ अनुपजात-विशेषाः एव उपलभ्यते 462.19 तथा अपि अनिवृत्तः व्याघातः प्रधानम् पुरुष-अर्थः प्रवर्तयति इति/ 462.20 सः अयम् प्रधान-वादः यावत् यावत् विचार्यते तावत् तावत् प्रमाण-वृत्तम् 462.21 बाधते इति/ ये परमाणून् पुरुष-कर्म-अधिष्ठितान् जगतः कारण- 462.22 tva^ina वर्णयन्ति तान् प्रति इदम् उच्यते परमाणवः प्रवर्तन्ते इति सततम् 463.01 pravRtti^aa भवितव्यम्/ अथ काल-विशेष-अपेक्षाः प्रवर्तन्ते प्रमाणुभिः 463.02 कालः व्याख्यातः यथा अचेतन-त्वात् paramaaNu^aaH बुद्धिमन्तम् adhiSTHaatR^am 463.03 अपेक्षन्ते तथा कालः अपि इति न हि तत्र अचेतनत्वम् निवर्तते 463.04 इति/ क्षीर-आदि-वत् अचेतनस्य अपि प्रवृत्तिः इति चेत् यथा अपत्य-भरण-अर्थम् 463.05 क्षीर-aadi^aH अचेतनस्य अपि प्रवृत्तिः एवम् paramaaNu^aaH अपि अचेतनाः पुरुष-अर्थम् 463.06 प्रवर्तिष्यन्ते इति/ तद् न युक्तम् साध्यसम-त्वात् यथा एव paramaaNu^aaH 463.07 स्वतन्त्राः प्रवर्तन्ते इति साध्यम् तथा क्षीर-आदि-अचेतनम् स्वतन्त्रम् प्रवर्तते 463.08 इति/ यदि क्षीर-आदि स्वतन्त्रम् प्रवर्तेत mRta^Su अपि प्रवर्तेत न तु 463.09 प्रवर्तते अतः अवगम्यते बुद्धिमत्-कारण-अधिष्ठितम् तद् अपि न च अयम् हेतुः 463.10 तस्मात् न प्रवर्तते एवम् यावत् यावत् अचेतनम् प्रवर्तते तावत् सर्वम् चेतन- 463.11 अधिष्ठितम् इति/ अयम् अपरः हेतुः बुद्धिमत्-कारण-अधिष्ट्ःइतम् 463.12 महाभूत-आदि व्यक्तम् इति सुख-दुःख-आदि-निमित्तम् भवति रूप-आदिमत्- 463.13 त्वात् तुरी-आदि-वत् इति/ धर्म-अधर्मौ बुद्धिमत्-कारण-अधिष्ठितौ पुरुषस्य 463.14 उपभोगम् कुरुतः करण-त्वात् वासी-आदि-वत् इति/ aatman^H एव adhiSThaatR^H 463.15 धर्म-अधर्मयोर् भविष्यति इति चेत् यस्य एतौ धर्म-अधर्मौ सः एव adhiSThaatR^H 463.16 भविष्यति इति न युक्तम् प्राक् काय-करण-utpatti^aH तद्-असम्भवात् यावत् 463.17 काय-करण-सङ्घातः न उपजायते पुरुषस्य तावत् अयम् अज्ञः उपलभ्यान् अपि 463.18 तावत् रूप-आदीन् न उपलभते कुतः अनुपलब्धौ धर्म-अधर्मौ उपलप्स्यते इति/ 463.19 यदि पुरुषः स्वतन्त्रः प्रवर्तते न दुःखम् कुर्यात् न हि कः चित् 464.01 आत्मनः दुःखम् इच्छति इति/ यः च आत्मनः अङ्ग-उपघातम् शिरस्-छेद-आदि वा 464.02 करोति तद्-vaikalya^i praayaNa^i वा हित-बुद्धिः प्रवर्तते इति/ यदि 464.03 पुनर् धर्म-अधर्माभ्याम् एव अधिष्ठिताः paramaaNu^aaH प्रवर्तेरन् न युक्तम् एतद् 464.04 अचेतन-त्वात् न हि किम् चित् अचेतनम् स्वतन्त्रम् अधिष्ठायकम् दृष्टम् इति अभ्युपगम्य 464.05 अपि च धर्म-अधर्मयोः परमाणु-प्रवृत्ति-सामर्थ्यम् न करणस्य 464.06 केवलस्य किर्या-nivRtti^i असामर्थ्यात् न हि करणम् केवलम् क्रियाम् 464.07 निर्वर्तयत् उपलभ्यते/ अथ परमाणु-अपेक्षाभ्याम् धर्म-अधर्माभ्याम् क्रियते 464.08 तद् अपि न युक्तम् अदृष्ट-त्वात् न हि कर्म-करणाभ्याम् क्रियाम् जन्यमानाम् 464.09 क्व चित् अपि पश्यामः इति aatman^H kartR^H भविष्यति इति उक्तम् एतद् अज्ञ-त्वात् 464.10 इति/ अकारण-उत्पत्तिः भविष्यति इति न युक्तम् अदृष्ट-त्वात् इति/ न 464.11 च अन्या गतिः अस्ति तस्मात् बुद्धिमत्-कारण-अधिष्ठिताः paramaaNu^aaH कर्माणि 464.12 च प्रवर्तन्ते इति/ क्रिया-अनावेशात् अकारणम् इति चेत् अथ मन्यसे 464.13 ये खलु kartR^aaH भवन्ति ते क्रिया-आविष्ठाः कुलाल-aadi^aaH इति क्रिया- 464.14 रहितः च ईश्वरः तस्मात् अकारणम् इति न विकल्प-anupapatti^aH ईश्वरः निष्क्रियः 464.15 इति काम् क्रियाम् अधिकृत्य उच्यते/ द्वयी हि नः क्रिया उत्क्षेपण-आदिका 464.16 च आख्यात-शब्द-वाच्या च/ यदि आख्यात-शब्द-वाच्याम् अधिकृत्य उच्यते 464.17 तदा असिद्धः हेतुः स्वातन्त्र्य-अभ्युपगमात् स्वातन्त्र्यम् हि भगवति 464.18 नित्यम् अस्ति/ किम् पुनर् स्वातन्त्र्यम् अन्यकारक-अप्रयोज्य-त्वम् इतर-कारक- 464.19 अप्रयोजक-त्वम् च तद् उक्तम् कारकानि वर्णयद्भिः इति/ अथ उत्क्षेपण-आदिकाम् 464.20 अधिकृत्य उच्यते निष्क्रियः इति तदा अनेकान्तः क्रियावत् च कारणम् दृष्टम् 465.01 निष्क्रियम् च इति कदा चित् द्रव्याणि उपरत-क्रियाणि द्रव्यम् आरभन्ते 465.02 संयोगात् निवृत्ते कर्मणि संयोग-उपकरणानि द्रव्याणि द्रव्यम् आरभन्ते 465.03 इति निष्क्रियाणाम् आरम्भः/ यदा च युगपद् बहूनि द्रव्याणि संहन्यन्ते 465.04 तदा असाधारण-कार्य-vyaavRtta^bhyaH saMyoga^bhyaH एकम् एव द्रव्यम् उत्पद्यते 465.05 एक-अवयव-vibhaaga^i तु द्रव्य-nivRtti^i शेषाणि द्रव्य-अन्तराणि द्रव्यम् उत्पादयन्ते 465.06 इति निष्क्रियाणाम् आरम्भः/ कानि चित् पुनर् क्रियावन्ति 465.07 आरभन्ते यदा अन्तर-कर्म-जात् संयोगात् nivRtta^i कर्मणि इतरस्मिन् द्रव्ये 465.08 कर्म-निवृत्ति-समकालम् एव द्रव्यम् उत्पद्यते तदा क्रियावता dravya^ina आरम्भात् 465.09 क्रियावताम् आरम्भः विरोधः च उत्क्षेपण-आदिकायाः क्रियायाः अनभ्युपगमात् 465.10 इति/ न कारणम् ईश्वरः विकल्प-anupapatti^aH/ kartR^H चेत् ईश्वरः किम् 465.11 सापेक्षः करोति उत निरपेक्षः इति किम् च अतः यदि सापेक्षः येन 465.12 करोति तस्य akartR^H एवम् अन्यत्र अपि प्रसङ्गः/ तद् अपि साधनम् येन करोति 465.13 तस्य akartR^H इति/ अथ अयम् किम् चित् अनपेक्ष्य करोति तद्वत् अन्यत्र अपि प्रसङ्गः/ 465.14 अथ अयम् सर्वम् अनपेक्ष्य करोति एवम् अपि पुरुष-कर्म-अफलम् भवेत् अनिर्मोक्षः 465.15 च प्रसज्येत यः च अकर्म-nimitta^i sarga^i दोषः सः इह अपि प्रसज्यते 465.16 इति निरपेक्ष-कर्तृ-त्वस्य अनभ्युपगमात् धर्म-अधर्म-विफल-त्व-आदि- 465.17 दोषः न अस्ति न च अकर्म-nimitta^i sarga^i दोषः इति/ येन करोति न 465.18 तस्य akartR^H इति चेत् न अनेकान्तेकान्तात्\cor[C]{अनेकान्तात्} न अयम् एकान्तः अस्ति यः येन 465.19 करोति सः तद् न करोति इति यथा अनेक-शिल्प-पर्यवदातः पुरुषः करण- 466.01 अन्तर-उपादानः वासी-आदि करोति वासी-आदि-उपादानः दण्ड-आदि 466.02 करोति तद्-उपादानः घट-आदि न च पर्याय-कर्तृ-tva^i सति कर्तृत्वम् 466.03 तथा ईश्वरः अपि धर्म-अधर्म-उपादानः शरीर-सुख-दुःख-आदि आत्म-मनस्-संयोग- 466.04 शुद्ध-अशुद्ध-अभिसन्धि-साधनः च धर्म-अधर्मौ सुख-दुःख-स्मृति-अपेक्षः तद्-साधन- 466.05 आदि-अपेक्षः च शुद्धम् अशुद्धम् च अभिसन्धिम् इति/ यदा करोति तदा साधनस्य 466.06 akartR^H इति चेत् अथ मन्यसे यदा अयम् साध्यम् यद् किम् चित् दृष्टम् निर्वर्तयति 466.07 तदा येन साधयति तस्य akartR^H प्रसज्यते इति/ न एतद् एवम् ब्रूमः 466.08 सर्वान् अर्थान् अयम् एकस्मिन् kaala^i करोति इति अपि तु paryaaya^ina पर्याय- 466.09 कर्तृ-tva^i च अयम् अदोषः/ यदा aadi^i करोति तस्य् असाधन-उत्पत्तिः इति चेत् 466.10 अथ मन्यसे यदि शरीर-आदि-कर्तृ-त्वम् धर्म-अधर्म-आदि-अपेक्षस्य अथ यदा aadi^i 466.11 करोति कथम् तद् aadi^aH अनभ्युपगमात् अदेश्यम् एतद् अनादिः संसारः 466.12 इति प्रतिपादितम् एतद् धर्म-अधर्म-साफल्यम् च एवम् यदि च अनादि संसारः 466.13 च अपेक्षः च kartR^H एवम् प्राणि-अन्तर-समवायिनाम् धर्म-अधर्माणाम् साफल्यम्/ 466.14 अथ अयम् ईश्वरः कुर्वाणः किम् अर्थम् करोति loka^i हि ये kartR^aaH भवन्ति 466.15 ते किम् चित् उद्दिश्य प्रवर्तन्ते इदम् आप्स्यामि इदम् हास्यामि च इति न पुनर् 466.16 ईश्वरस्य हेयम् अस्ति दुःख-अभावात् न उपादेयम् वशि-त्वात्/ क्रीडा-अर्थम् 466.17 इति एके एके तावद् ब्रुवन्ते क्रीड-अर्थम् ईश्वरः सृजति इति ननु एतद् अयुक्तम् 466.18 क्रीदा हि नाम रति-अर्थम् भवति विना क्रीदया रतिम् अविन्दताम् न च 466.19 रति-अर्थी भगवान् दुःख-अभावात् इति/ दुःखिनः च सुख-उपगम-अर्थम् 466.20 क्रीडन्ति/ विभूति-ख्यापन-अर्थम् इति अपरे/ जगतः वैश्वरूप्यम् ख्यापनीयम् 467.01 इति अपरे मन्यन्ते/ एतद् अपि तादृश् एव न हि विभूति-khyaapana^ina कः चित् 467.02 अतिशयः लभ्यते न च अस्य aakhyaapana^ina किम् चित् हीयते इति/ किम्-अर्थम् 467.03 तर्हि करोति तद्-स्वाभाव्यात् प्रवर्तते इति अदुष्टम् यथा भूमि-आदीनि 467.04 धारणा-आदि-क्रियाम् तद्-स्वाभाव्यात् कुर्वन्ति तथा ईश्वरः अपि तद्-स्वाभाव्यात् 467.05 प्रवर्तते इति प्रवृत्ति-स्वभावकम् तत्त्वम् इति/ तद्-स्वाभाव्यात् सततम् 467.06 प्रवर्तते इति चेत् अथ मन्यसे यदि प्रवृत्ति-स्वाभावकम् तत्त्वम् प्रवृत्ति- 467.07 निवृत्ती न प्राप्नुतः न हि प्रवृत्ति-svabhaavaka^i tattva^i निवृत्तिः युज्यते इति 467.08 krama^in उत्पत्तिः न प्राप्नोति तत्त्वस्य एकरूप-त्वात् इदम् इदानीम् भवतु इदम् 467.09 इदानीम् न भवतु इति न युक्तम् न हि एकरूपात् कारणात् कार्य- 467.10 भेदः पश्यामः इति/ न एषः दोषः बुद्धिमत्-tva^ina विशेषणात् बुद्धिमत्-तत्त्वम् 467.11 इति प्रतिपादितम्/ बुद्धिमत्-तया च विशिष्यमाणम् सापेक्षम् च न 467.12 सर्वदा प्रवर्तते न सर्वम् एकस्मिन् kaala^i उत्पादयति यस्य कारण-सान्निध्यम् 467.13 तद् भवति यद असन्निहित-कारणम् तद् न भवति न च सर्वस्य युगपद् कारण- 467.14 सान्निध्यम् अस्ति अतः सर्वस्य युगपद्-उत्पादः न युक्तः सः खलु प्रवर्तमानः 467.15 धर्म-अधर्मयोः परिपाक-कालम् अपेक्षते कारण-अन्तर-उत्पादम् तद्-भागिनाम् 467.16 च सत्त्वानाम् तत्र सन्निधानम् तद्-भागि-सत्त्व-धर्म-अधर्म-अपरिपाकम् च 467.17 तद् अप्रतिबन्धम् च इति/ यद् तद् ईश्वरस्य ऐश्वर्यम् किम् तद् नित्यम् अनित्यम् इति/ 467.18 यदि अनित्यम् तस्य कारणम् वाच्यम् यस्य च अनित्यम् ऐश्वर्यम् तस्य कारण-भेदः 467.19 भवति अणिम-aadi^aH एवम् अन्येषाम् अपि इति अनेकः ईश्वरः प्रसज्यते इति/ 468.01 अथ अनेक-tva^i किम् बाध्यते इति एकस्मिन् वस्तुनि व्याहत-कामयोर् 468.02 ईश्वरयोः प्रवृत्तिः न प्राप्नोति अथ एकम् इतरः अतिशेते यः अतिशेते सः 468.03 ईश्वरः न इतरः इति/ अथ नित्यम् ऐश्वर्यम् धर्म-वैयर्थ्यम् न तद्-धर्मात् भवति 468.04 इति/ नित्यम् इति ब्रूमः/ न च धर्म-वैयर्थ्यम् दोषः तस्य यः धर्मः 468.05 iizvara^i न असौ तत्र ऐश्वर्यम् करोति किम् तु प्रत्यात्म-वृत्तीन् धर्म्-अधर्म-सनिचयान् 468.06 अनुगृह्णाति न च iizvara^i धर्मः अस्ति इति अचोद्यम् एतद् तद्-स्वभाव-अनवधारणात् 468.07 सन्देहः ईश्वरः किम् द्रव्यम् आहो गुण-आदीनाम् अन्यतमः इति/ द्रव्यम् 468.08 बुद्धि-गुण-त्वाद् द्रव्य-अन्तर-वत् बुद्धिमत्-त्वात् तर्हि आत्म-अन्तरम् इति न 468.09 आत्म-अन्तरम् गुण-भेदात्/ तद् यथा गुण-bheda^i सति पृथिवी-aadi^aaH न आत्मानः 468.10 तथा गुण-भिन्नः ईश्वरः तस्मात् असौ अपि न आत्म-अन्तरम् इति/ कः पुनर् 468.11 एतस्य भेदः/ एके तावत् ब्रुवते धर्म-ज्ञान-वैराग्य-ऐश्वर्याणि-अतिशयवन्ति 468.12 तस्मिन् इति नित्यत्वम् अतिशयः/ एतद् तु न बुद्ध्यामहे यथा बुद्धिमत्-तायाम् 468.13 ईश्वरस्य प्रमाण-सद्भावः न च एवम् धर्म-आदि-नित्य-tva^i प्रमाणम् अस्ति न 468.14 च अप्रामाणिकम् प्रतिपत्तुम् शक्यम् अतिशयः तु बुद्धि-नित्य-त्वम् गुण-भेदः 468.15 तत्र हि नित्या बुद्धिः संख्या-aadi^aaH सामान्य-गुणाः षट्-गुणः आकाश- 468.16 वत् ईश्वरः इति/ अथ अस्य बुद्धि-नित्य-tva^i किम् प्रमाणम् इति/ ननु इदम् एव 468.17 बुद्धिमत्-कारण-अधिष्ठिताः paramaaNu^aaH प्रवर्तन्ते इति बुद्धिमत्-तायाम् 468.18 एतद् साधनम् सा पुनर् नित्या इति कुतः प्रत्यर्थ-नियम-असम्भवात् ये खलु 468.19 प्रत्यर्थ-नियताः बुद्धि-भेदाः ते शरीर-आदि-कारण-sannidhaana^i सति भवन्ति 468.20 न तु इअयम् प्रत्यर्थ-नियता युगपद्-अनेक-कार्य-उत्पत्ति-दर्शनात् यथा स्थावर- 469.01 भेदस्य अनेकस्य युगपद्-उत्पादः इति/ सः च प्रत्यर्थ-नियत-बुद्धि-bheda^su 469.02 ईस्वरस्य न युक्तः संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-buddhi^aaH एव 469.03 तस्य गुणाः/ अथ बुद्धिमत्-तया ईश्वरस्य शरीर-योगम् अपि प्रतिपद्यते/ 469.04 तेन अपि pratipadyamaana^ina शरीर-aadi^aaH नित्याः अनित्याः वा अवश्यम् एषितव्याः/ 469.05 यदि अनित्याः धर्म-अधर्म-सद्भावः अभ्युपेयः तद्-abhyupagama^i च तद्-तन्त्र- 469.06 त्वात् ईश्वरः न ईश्वरः स्यात्/ अथ नित्यान् शरीर-आदीन् कल्पयसि 469.07 एवम् अपि दृष्ट-विपरीतम् कल्पितम् भवति दृष्ट-विपर्ययम् pratipadyamaana^ina 469.08 बुद्धिः नित्यत्वम् प्रतिपत्तव्यम्/ अथ सन्तान-वर्तिनीम् अनेकाम् बुद्धिम् 469.09 iizvara^i प्रतिपद्यते एवम् अपि न युगपद्-उत्पादः स्थावर-आदीनाम् प्राप्नोति 469.10 अथ ताः सन्तान-vartinii^aaH buddhi^aaH भवन्ति/ एवम् अपि दृष्ट-विपरीतम् 469.11 कल्पितम् भवति/ एवम् च कल्पयता बुद्धि-नित्य-त्वम् एव प्रतिपत्तव्यम्/ 469.12 एतावत् च एतत् स्यात् नित्या वा सन्तान-वर्तिनी वा सन्तान-वर्तिनी 469.13 न युक्ता/ यदि गुण-भेदात् भेदः यद् अभिन्न-गुणम् तद् एकम् प्राप्नोति यथा 469.14 दिश्-कालौ इति न अनेकान्तात् गुण-भेदात् नानात्वम् ब्रूमः न पुनर् गुण-अभेदात् 469.15 एकत्वम् इति तथा हि अभिन्न-गुणानाम् घट-आदीनाम् नानात्वम् इति 469.16 दिश्-कालयोः गुण-bheda^i अपि कार्य-भेदात् नानात्वम् इति/ न च बुद्धिमत्-तया 469.17 विना ईश्वरस्य जगत्-उत्पादः घटते इति/ सा च बुद्धिः सर्व-अर्थ-अतीत-अनागत- 469.18 वर्तमान-विषया प्रत्यक्षा न आनुमानिकी न आगमिकी न तत्र अनुमानम् 469.19 न आगमः इति ज्ञान-नित्य-त्वात् च न संस्कारः नित्यम् विज्ञानम् ईश्वरस्य इति 470.01 न तत्र संस्कारः विद्यते इति संस्कार-अभावात् बुद्धि-नित्य-त्वात् च न स्मृतिः 470.02 स्मृति-अभावात् च न अनुमानम् न दुःखम् अधर्मस्य अभावात् अतः एव न वैराग्यम् 470.03 इति दुःख-अभावात् न विरज्यते इति अतः एव न द्वेषः दुःख-भावात् इति/ 470.04 इच्छा तु विद्यते अक्लिष्टा अव्याहता सर्व-artha^su यथा बुद्धिः इति/ अथ 470.05 किम् अयम् बद्धः मुक्तः इति/ न बद्धः दुःख-अभावात् एव अबद्ध-त्वात् न मुक्तः 470.06 इति बन्धवान् मुच्यते इति न च भगवति बन्धनम् अस्ति इति अतः न 470.07 मुक्तः इति/ आत्म-अन्तराणाम् असम्बन्धात् अदिष्ठातृत्वम् अनुपपन्नम् इति चेत् 470.08 अथ मन्यसे अर्थ-अन्तर-समवायिनः ये धर्म-अधर्माः ते साक्षात् iizvara^ina 470.09 सम्बद्ध्यन्ते न paaramparya^ina न च अनधिष्ठितयोः धर्म-अधर्मयोः प्रवृत्तिः युक्ता 470.10 इति/ तद् च न अज-सम्बन्ध-upapatti^aH अजः सम्बन्धः आत्म-अन्तराणाम् इति एके 470.11 इच्छन्ति न च एतद् इह प्रतिषिध्यते इति अप्रतिषेधात् उपात्तः सः इति/ 470.12 ते तु अजम् सम्बन्धम् प्रमाणतः प्रतिपादयन्ति व्यापकैः आकाश-आदिभिः सम्बद्धः 470.13 ईश्वरः मूर्तिमत्-द्रव्य-सम्बन्धि-त्वात् घट-वत् इति यथा घट-आदि मूर्तिमता 470.14 घट-आदिना सम्बन्धित्व-व्यापकैः आकाश-आदिभिः सम्बद्ध्यते तथा ईश्वरः अपि 470.15 मूर्तिमत्-sambandhin^H इति तस्मात् अयम् अपि व्यापकैः आकाश-आदिभिः सम्बद्ध्यते 470.16 इति/ सः पुनर् आत्म-ईश्वर-सम्बन्धः किम् व्यापकः अव्यापकः इति अर्थ-अभावात् 470.17 अव्याकरणीयः एषः आत्म-ईश्वर-सम्बन्धः अस्ति इति एतद् एव शक्यते वक्तुम्/ 470.18 सः पुनर् ईश्वर-आत्मानौ व्याप्नोति न व्याप्नोति इति न व्याक्रियते/ ये अपि अजम् 470.19 संयोगम् न इच्छन्ति तेषाम् अपि अणु-मनस्-संयोग-upapatti^aH अस्ति सम्बन्धः 470.20 यानि प्रत्यात्म-manas^i तानि सर्वाणि ईश्वर-सम्बद्धानि इति अतः सम्बन्ध-सम्बन्ध- 470.21 upapatti^aH आत्म-अन्तराणि अधितिष्ठति यथा आत्म-हस्त-संयोग-प्रयत्नाभ्याम् हस्ते 471.01 कर्मन् भवति उत्पन्न-कर्मकः हस्तः सन्दंश-आदिना सम्बद्ध्यते तद्-सम्बन्धात् 471.02 अयःपिण्ड-आदि अधितिष्ठति/ यदि तर्हि सर्ग-aadi^i ईश्वरस्य कारण-tva^i अयम् 471.03 न्यायः अभिहितः इदानीम् ईश्वरः न कारणम् इति प्राप्तम् इदानीम् अपि 471.04 सः एव न्यायः मृत-शरीरिणाम् यौ धर्म-अधर्मौ तौ बुद्धिमत्-कारण- 471.05 अधिष्ठितौ इति समानः न्यायः/ बुद्धिमत्-कारण-अधिष्ठितानि स्वासु 471.06 स्वासु धारणा-आदि-क्रियासु महाभूतानि वायु-अन्तानि प्रवर्तन्ते अचेतन- 471.07 त्वात् वासी-आदि-वत्/ एवम् कार्य-त्वात् तृण-आदीनि pakSa^kRtya दर्शन-स्पर्शन- 471.08 विषय-त्वात् इति वक्तव्यम्/ एवम् यत्र यत्र विप्रतिपत्तिः कार्यत्वम् च 471.09 तद् तद् अनेन एव nyaaya^ina अनेन dRSTaanta^ina वासी-आदिना पक्षयित्वा साधयितव्यम्/ 471.10 आगमात् च आगमात् अपि श्रूयते ईश्वरः कारणम्/ 471.11 अज्ञः जन्तुः अनीशः अयम् आत्मनः सुख-दुःखयोः/ 471.12 ईश्वर-प्रेरितः गच्छेत् स्वर्गम् वा स्वभ्रम् एव वा॥ 471.13 यदा सः देवः जागर्ति तदा इदम् चेष्टते जहत्/ 471.14 यदा स्वपिति शान्त-aatman^H तदा सर्वम् निमीलति॥\end[4-1-21] 471.15 \S[4-1-22]{अनिमित्ततः भाव-उत्पत्तिः कण्टक-तैक्ष्ण्य-आदि-दर्शनात् 471.16 } 471.17 अपरः इदानीम् आह/ अनिमित्ततः भाव-उत्पत्तिः कण्टक-तैक्ष्ण्य- 471.18 आदि-दर्शनात्/ यथा कण्टक-तैक्ष्ण्य-आदि निमित्तम् च उपादान-वत् च 471.19 तथा शरीर-आदि-सर्गः अपि तद् इदम् दृष्टान्त-सूत्रम्/ कः पुनर् अत्र न्यायः 471.20 अनिमित्ताः रचना-विशेषाः शरीर-aadi^aaH संस्थानवत्-त्वात् कण्टका-आदि-वत् 471.21 इति/ न अनुपलब्ध-निमित्तानाम् अनुमानतः निमित्त-उपलब्धिः यस्य 472.01 निमित्तम् प्रत्यक्षतः न उपलभ्यते तस्य अनुमानतः प्रत्येतव्यम् कुतः 472.02 निमित्तवत्-द्रव्य-सामान्यात् यानि खलु निमित्तवन्ति द्रव्याणि संस्थान- 472.03 विशेषवन्ति तानि घट-आदीनि संस्थान-विशेषवत्-शरीरम् कण्टक-aadi^aaH च 472.04 तस्मात् निमित्तवन्तः इति/ उक्तम् च अत्र किम् उक्तम् पूर्व-कृत-फल-अनुबन्धात् 472.05 तद्-उत्पत्तिः इति/ न च उभय-पक्ष-सम्प्रतिपन्नम् संस्थान-विशेषवत् अनिमित्तम् 472.06 दृष्टम् इति\end[4-1-22] अपरे तु इति 472.07 परिहारम् वर्णयन्ति॥ 472.08 \S[4-1-23]{अनिमित्त-निमित्त-त्वात् न अनिमित्ततः} 472.09 अनिमित्तम् एव निमित्तम् यतः च उत्पत्तिः तद् निमित्तम् इति/ अनिमित्त- 472.10 निमित्त-त्वात् न अनिमित्ततः उत्पत्तिः इति\end[4-1-23] एतद् च न निमित्त- 472.11 अनिमित्तयोः अर्थ-अन्तर-भावात् अप्रतिषेधः॥ 472.12 \S[4-1-24]{निमित्त-अनिमित्तयोः अर्थ-अन्तर-भावात् अप्रतिषेधः} 472.13 अन्यत् निमित्तम् अन्यत् च निमित्त-प्रत्याख्यानम् इति न च प्रत्याख्यानम् 472.14 एव प्रत्याख्येयम् भवति निमित्तम् इति अर्थ-अभ्यनुज्ञा अनिमित्तम् इति 472.15 तस्य प्रतिषेधः अभ्यनुज्ञा-प्रतिषेधयोः च एकत्वम् अयुक्तम् इति/ सः खलु अयम् 472.16 वादः अकर्म-निमित्तः सत्त्व-सर्गः इति एतस्मात् न भिद्यते इति/ abheda^i तु 472.17 तद्-pratiSedha^ina एव प्रतिषिद्धः बोद्धव्यः कण्टक-आदीनाम् च अनिमित्तम् जन्मन् इति 472.18 ब्रुवाणः प्रष्टव्यः/ किम् कण्टक-मात्रस्य अनिमित्तम् जन्मन् उत सर्वस्य इति/ यदि 472.19 कण्टक-मात्रस्य अनिमित्तम् जन्मन् तद्-zeSa^ina dRSTaanta^ina शक्यम् प्रतिपादयितुम् 473.01 निमित्त-वत् इति/ अथ सर्वम् अनिमित्तम् इति अयम् पक्षः तथा अपि व्याघातः 473.02 प्रतिपाद्य-प्रतिपादक-न्यायस्य अभ्युपगमात् सर्वम् च अनिमित्तम् प्रतिपादयसि 473.03 च इति व्याघातः/ वाक्य-उपादानात् च व्याघातः अनिमित्ततः भाव-उत्पत्तिः 473.04 कण्टक-तैक्ष्ण्य-आदि-वत् इति वाक्यम् प्रतिपादकम् उपादीयते न च निमित्तम् 473.05 अस्ति इति व्याघातः/ अनिमित्ततः भाव-उत्पत्तिः इति सनिमित्ता भाव- 473.06 उत्पत्तिः इति च vaakya^i यदि अनयोः अर्थ-भेदम् प्रतिपद्यसे वाक्य-भेदात् अर्थ-भेद- 473.07 प्रतिपत्तिः इति व्याहतम् भवति अनिमित्ता भाव-उत्पत्तिः इति/ अथ 473.08 न वाक्य-bheda^ina अर्थ-भेदम् प्रतिपद्यसे वाक्य-विशेष-उपादानम् व्याहतम् 473.09 यद् किम् चित् वाक्यम् उपादेयम् इति अनिमित्ताम् भाव-उत्पत्तिम् pratipadyamaana^ina 473.10 सर्व-लोक-व्यवहारः उच्छिन्नः भवति अनिमित्ता भाव-उत्पत्तिः इति च 473.11 भाव-मात्र-pakSa^karaNa^ina दृष्टान्तः भवति/ अथ शरीर-आदि-एकदेशम् पक्षयसि 473.12 तथा अपि अन्यतर-धर्म-असिद्धः दृष्टान्तः संस्थान-विशेषवत्-त्वस्य विद्यमान- 473.13 त्वात् अनिमित्तत्वस्य च अभावात् इति/\end[4-1-24] अन्ये तु मन्यन्ते सर्वम् 473.14 अनित्यम् उत्पत्ति-विनाश-धर्मक-त्वात्॥ 473.15 \S[4-1-25]{सर्वम् अनित्यम् उत्पत्ति-विनाश-धर्मक-त्वात्} 473.16 किम् अनित्यम् नाम यस्य कदा चित् भावः तद् अनित्यम् उत्पत्ति-धर्मकम् 473.17 अनुत्पन्नम् न अस्ति विनाश-धर्मकम् च विनट्षम् न अस्ति किम् पुनर् सर्वम् 473.18 भौतिकम् शरीर-आदिकम् अभौतिकम् च बुद्धि-आदि तद् उभयम् उत्पत्ति-विनाश- 473.19 धर्मकम् इति विज्ञायते इति/ तस्मात् सर्वम् अनित्यम् इत् सूत्रस्य 473.20 दृष्टान्त-अर्थ-त्वात् तस्य सर्व-अन्तर्भावात् उदाहरण-अभावः/ सर्वम् अनित्यम् 474.01 इति ब्रूषे दृष्टान्त-अभावः सर्वस्य pakSa^kRta-त्वात् न साध्यम् उदाहरणम् 474.02 युक्तम् उत्पत्ति-विनाश-धर्मक-त्वात् इति च अयम् हेतुः अव्यापकः/ यदि सर्वम् 474.03 पक्षयित्वा उत्पत्ति-विनाश-धर्मक-त्वम् उपादत्से परमाणु-आकाश-आदिषु 474.04 तद्-guNa^su च केषु चित् सामान्य-आदिषु न उत्पत्ति-विनाश-धर्मक-त्वम् अस्ति इति 474.05 हेतुः अव्यापकः\end[4-1-25] न अनित्यता-नित्य-त्वात् 474.06 \S[4-1-26]{न अनित्यता-नित्य-त्वात्} 474.07 सर्वम् अनित्यम् एव इति ब्रुवाणः प्रष्टव्यः किम् सर्वस्य अनित्यता नित्या 474.08 आहोस्वित् अनित्या इति/ यदि अनित्यता नित्या न तर्हि सर्वम् अनित्यम् अथ 474.09 अनित्या अनित्यतायाः अभावात् सर्वम् अनित्यम् इति व्याहतः हेतुः॥\end[4-1-26] 474.10 \S[4-1-27]{तद्-अनित्यत्वम् agni^aH दाह्यम् विनाश्य अनुविनाश-वत्} 474.11 तद्-अनित्यत्वम् agni^aH दाह्यम् विनाश्य अनुविनाश-वत्/ यथा agni^aH दाह्यम् 474.12 विनाश्य अनुविनश्यति एवम् अनित्यता अपि सर्वम् विनाश्य अनुविनश्यति/\end[4-1-27] 474.13 अयम् च खलु वादः सर्वम् अनित्यम् इति नित्यम् व्याचष्टे॥ 474.14 \S[4-1-28]{नित्यस्य अप्रत्याख्यानम् यथा-उपलब्धि-व्यवस्थानात्} 474.15 नित्यस्य प्रत्याख्यानम् न युक्तम् यथा-उपलब्धि-व्यवस्थानात् यत्र यत्र 474.16 अयम् हेतुः उपलभ्यते तत्र तत्र हेतु-सामर्थ्यात् अनित्यत्वम् प्रतिपद्यामहे यत्र 474.17 पुनर् अयम् हेतुः न अस्ति तेषाम् अनित्यत्वम् कथम् प्रतिपत्तव्यम्/ अथ अकारणकम् 474.18 अनित्यम् प्रतिपद्यसे व्याहतः तर्हि हेतुः उत्पत्ति-विनाश-धर्मक-त्वात् इति 474.19 अनित्यम् इति bruvaaNa^ina अवश्यम् नित्यम् अभ्युपेयम् नञः प्रसज्य-paryudaasa^i 475.01 प्रतिषेध-विषय-त्वात् अयम् नञ् प्रवर्तमानः प्रसज्य-pratiSedha^ina प्रवर्तते 475.02 paryudaasa^ina वा तथा च उत्तर-पद-सिद्धः यदि नित्यम् न भवति इति अनित्यम् 475.03 यद् अन्यत्र भवति तद् अन्यत्र प्रतिषिध्यते इति सिद्धम् उत्तर-पदम्/ अथ 475.04 नित्यात् अनित्यम् इति तथा अपि उत्तर-pada^ina भवितव्यम् न असति उत्तर-पद-artha^i 475.05 तस्य अन्यत्वम् सिद्ध्यति इति अनित्यता-भावात् च सर्वम् अनित्यम् इति न दोषः 475.06 अनित्यत्वम् नाम धर्मः सः असति धर्मिणि न भवति इति एवम् च सति 475.07 सर्वस्य अनित्यत्वम् न दोषः इति/ अथ पुनर् उत्पत्ति-dharmaka^ina anitya^ina सिद्धम् 475.08 शेषम् सन्दिह्यमान-अनित्यत्वम् विपरीत-नित्यत्वम् च सत्त्वात् अनित्यम् इति 475.09 साधयेत् तस्य अपि उत्तर-पद-siddhi^aa नित्यत्व-सिद्धिः इति प्रतिज्ञा-दोषात् वाक्यम् 475.10 निवर्तते इति/\end[4-1-28] अयम् अपरः एकान्तः॥ 475.11 \S[4-1-29]{सर्वम् नित्यम् पञ्च-भूत-नित्य-त्वात्} 475.12 सर्वम् नित्यम् पञ्च-भूत-नित्य-त्वात्/ भूत-मात्रम् इदम् सर्वम् तानि च 475.13 नित्यानि भूत-उच्छेद-anupapatti^aH सर्वम् नित्यम् इति॥\end[4-1-29] 475.14 \S[4-1-30]{न उत्पत्ति-विनाश-कारण-upalabdhi^aH} 475.15 न उत्पत्ति-विनाश-कारण-upalabdhi^aH/ उत्पत्ति-कारणम् भावानाम् उपलभ्यते 475.16 विनाश-कारणम् च तद्-उभयम् nityatva^i न स्यात् न हि नित्यम् नाम 475.17 जायते विनश्यति इति॥\end[4-1-30] 475.18 \S[4-1-31]{तद्-लक्षण-अवरोधात् अप्रतिषेधः} 476.01 तद्-लक्षण-अवरोधात् अप्रतिषेधः/ यद् इदम् उत्पद्यते विनश्यति इति च 476.02 मन्यसे न तद्-भूत-लक्षण-हीनम् गृह्यते भूत-लक्षण-अवरोधात् सर्वम् नित्यम् 476.03 इति/ सर्वम् अनित्यम् इति च ब्रुवाणः न कः चित् जायते विनश्यति इति 476.04 प्रतिपद्यते तद्-pratipatti^i च हित-अहित-प्राप्ति-परिहार-अर्थः अस्य परिस्पन्दः 476.05 व्यर्थः आपद्येत सर्वस्य च pakSa^karaNaat दृष्टान्त-अभावः वाक्य-उपादानम् 476.06 च व्याहतम्/ यद् इदम् वाक्यम् पर-प्रतिपादनाय उपादीयते सर्वम् नित्यम् 476.07 पञ्च-भूत-नित्य-त्वात् इति अनेन vaakya^ina अयम् किम् करोति किम् असिद्धम् साधयति 476.08 उत सिद्धम् निवर्तयति/ यदि तावत् असिद्धम् साधयति का इयम् 476.09 सिद्धिः vaakya^ina प्रतिपाद्यते यदि विज्ञानम् व्याहतम् भवति सर्वम् नित्यम् 476.10 विज्ञानम् च जायते इति/ अथ प्रतिपत्तिः न क्रियते का तर्हि 476.11 सिद्धिः या प्रवर्तमानम् करोति अवश्यम् kaaraka^ina अपूर्वम् किम् चित् निष्पाद्यम् 476.12 तद् nizpatti^aH व्याघातः कारकत्वम् वा निवर्तते न हि नित्यस्य किम् चित् 476.13 कर्तव्यम् अस्ति/ अथ सिद्धम् निवर्तयति इति पक्षः आश्रीयते एतस्मिन् अपि 476.14 pakSa^i नित्यम् निवर्तते च इति व्याघातः/ अथ तिरोभवति इति tirobhaava^i 476.15 अपि अयम् अपूर्व-उत्पत्तिः पूर्व-वस्तु-विनाशः वा अभ्युपेयः इति सर्वथा न 476.16 व्याघातात् मुच्यसे यद् प्राक्-अनुपलब्ध-रूपम् पश्चात् उपलभ्यते तत्र अवश्यम् अपूर्व- 476.17 उत्पत्तिः वा पूर्व-वस्तु-विनाशः वा अभ्युपेयः इति सर्वथा न व्याघातात् 476.18 मुच्यते यद् पुनर् एतद् भूत-लक्षण-अवरोधात् सर्वम् नित्यम् इति न अन्यथा 476.19 तद्-upapatti^aH भूत-लक्षण-योगः अन्यथा सम्भवति इति॥\end[4-1-31] 477.01 \S[4-1-32]{न उत्पत्ति-तद्-कारण-upalabdhi^aH} 477.02 उत्पत्ति-तद्-कारण-upalabdhi^aH कारण-समान-गुण-उत्पत्तिः च दृष्यते कारणम् 477.03 च दृश्यते न च एतद् उभयम् नित्य-विषयम् न हि नित्यस्य उत्पत्तिः न अपि 477.04 नित्यस्य कारणम् अस्ति अस्ति च एतद् उभयम् तस्मात् कारण-समान-गुणम् 477.05 कार्यम् उत्पादयति इति कारण-समान-गुणम् कार्यम् उत्पद्यते इति कारण- 477.06 समान-गुण-utpaada^i च कार्य-भूत-लक्षण-अवरोधः सिद्ध्यति इति/ विभक्त-न्यायम् 477.07 च एतद् व्यक्त-अव्यक्तानाम् च अविवक्षा प्रामाण्यात् इति एतस्मिन् suutra^i/ 477.08 अव्यापकः च अयम् हेतुः पञ्च-भूत-नित्य-त्वात् इति कथम् कर्म-आदीनाम् avyaapti^aH 477.09 कर्म-बुद्धि-शब्द-aadi^aaH पञ्च-भूत-नित्य-त्वात् इति अनेन व्याप्ताः इति jJaatR^aH 477.10 प्रयत्न-दर्शनात् च व्याघातः उत्पत्ति-विनाश-प्रयुक्तस्य jJaatR^aH प्रयत्नः दृष्टः 477.11 सर्व-नित्य-tva^i च न युक्तः प्रसिद्धः च avayavin^H तद्-dharman^H उत्पत्ति-विनाश-dharman^H 477.12 च avayavin^H प्रतिपादितः अतः अयुक्तम् एतद्/ कथम् अव्यापकः अनेकान्तः पक्षस्य 477.13 अन्त-dvaya^i अवस्थानात् पक्षः हि सर्वम् हि नित्यम् इति तद् च सर्वम् भूत- 477.14 लक्षणम् अन्यथा च तद्-पक्ष-अन्त-dvaya^i अवस्थानात् न सर्वम् भूत-लक्षण- 477.15 युक्तम् इति अनेकान्तः/ स्वप्न-विषय-अभिमान-वत् मिथ्या-उपलब्धिः इति चेत् अथ 477.16 मनुषे यद् इदम् उत्पद्यते विनश्यते च इति तद् न तत्त्वतः अस्ति असति 477.17 एतसमिन् अभिमानः भवति उत्पन्नम् विनष्टम् इति यथा न svapna^i विषयाः 477.18 सन्ति अथ च विषय-अभिमानः अस्ति इति न प्रमाण-अभावात् यद् इदम् 477.19 गो-आदि घट-आदि-उत्पत्ति-vinaaza^i युक्तम् उपलभ्यते एतद् न अस्ति इति न असत्त्व-प्रतिपादकम् 477.20 प्रमाणम् अभिधीयते न च अप्रामाणिकम् शक्यम् प्रतिपत्तुम् यथा 478.01 च चित्त-व्यतिरेकिणः विषयाः तथा उपरिष्टात् वक्ष्यामः/ यदि स्वप्न-विषय- 478.02 अभिमानः अथ भूत-उपलब्धिः अपि स्वप्न-विषय-अभिमान-वत् प्रसज्यते/ 478.03 पृथिवी-आदि-abhaava^i सर्व-व्यवहार-विलोपः इति चेत् अथ मन्यसे 478.04 पृथिवी-आदीनि भूतानि न सनित् ननु पृथिवी-आदि-आश्रयः व्यवहारः 478.05 उच्छिद्येत तद्-इतरत्र समानम्/ यदि व्यवहार-उच्छेद-भयात् भूतानि प्रतिपद्यन्ते 478.06 ततः एव उत्पत्ति-विनाशौ अपि प्रतिपद्यस्व न हि उत्पत्ति-विनाशौ 478.07 अन्तरेण कः चन व्यवहारः सिद्ध्यति इति नित्यानाम् द्रव्याणाम् अतीन्द्रिय- 478.08 त्वात् अविषय-त्वात् च उत्पत्ति-विनाशयोः यद् नित्यम् तद् अतीन्द्रियम् अविषयः 478.09 च उत्पत्ति-विनाशयोः तेन स्वप्न-विषय-अभिमान-वत् तद्-अभिमानः इति अयुक्तम्/ 478.10 उत्पत्ति-विनाश-अभिमानः इति ब्रुवता उत्पत्ति-विनाशयोः विषयः वक्तव्यः/ 478.11 न च सर्व-नित्य-वादिनाम् उत्पत्ति-विनाशयोः विषयः अस्ति विषयम् च pratyaacakSaaNa^ina 478.12 तद्-anukaarin^H विपर्यय-प्रत्ययः हेयः इति/\end[4-1-32] अपरे तु सर्वम् 478.13 नित्यम् इति एतद् अन्यथा वर्णयन्ति vyavasthita^i तस्य उपादानस्य धर्म-मात्रम् 478.14 निवर्तते धर्म-मात्रम् आविर्भवति यद् च निवर्तते तद्-निवृत्तम् अपि अस्ति इति 478.15 यद् च आविर्भवति तद् प्राक् अपि आविर्भावात् अस्ति॥ 478.16 \S[4-1-33]{न व्यवस्था-anupapatti^aH} 478.17 न व्यवस्था-anupapatti^aH इति/ शेषम् bhaaSya^i/ यद् च निवर्तते तद् निवृत्तम् 478.18 अपि अस्ति इति ब्रुवाणः भवान् प्रष्टव्यः भवति किम् उक्तम् भवति 478.19 यदि ब्रूषे पूर्वम् उपलब्धम् पश्चात् न उपलभ्यते इति/ अथ सतः अनुपलब्धिः 478.20 किम्-कृता यदि आवरण-आदि-कृता तदा आवरण-आदि उपलभ्येत उक्तम् च अत्र यद् पूर्वम् 479.01 अनुपलब्धम् पश्चात् उपलभ्यते तस्य अपूर्व-विशेष-उत्पादः पूर्व-विशेष-प्रच्यवः 479.02 अभ्युपेयः इति तद्-abhyupagama^i च व्याघातः यद् च उक्तम् यद् च आविर्भवति तद् 479.03 प्राक् अपि आविर्भवात् अस्ति तद् न व्याघातात् आविर्भवति विद्यते च इति 479.04 व्याहतम्/ अथ आविर्भावः अभिव्यक्तिः तथा अपि पूर्व-दोष-अनिवृत्तिः अभिव्यक्तिः 479.05 असती भवति इति/\end[4-1-33] अयम् अपरः एकान्तः॥ 479.06 \S[4-1-34]{सर्वम् पृथक्-भाव-लक्षण-पृथक्-त्वात्} 479.07 सर्वम् पृथक्-भाव-लक्षण-पृथक्-त्वात्/ भावस्य लक्षणम् शब्दः लक्ष्यते 479.08 अनेन भावः सर्वः भाव-समाख्या-शब्दः अनेक-विषयः यथा कुम्भः इति/ 479.09 भाव-समाख्या-शब्दः अनेकस्मिन् अवयव-samuuha^i वर्तते इति यथा कुम्भ-शब्दः/ 479.10 एवम् अन्ये अपि शब्दाः इति/ अस्य प्रयोगः कुम्भ-शब्दः अनेक-विषयः 479.11 एक-पद-त्वात् सेना-शब्द-वत् इति/ पद-श्रवणात् अनेक-अर्थ-avagati^aH यस्मात् 479.12 पद-zruti^aH अनेकः अर्थः अवगम्यते यथा सेना इति॥\end[4-1-34] 479.13 \S[4-1-35]{न अनेक-लक्षणैः एक-भाव-niSpatti^aH} 479.14 न अनेक-लक्षणैः एक-भाव-niSpatti^aH/ अनेक-लक्षणैः इति मध्य-पद- 479.15 lopin^H समासः अनेक-विध-लक्षणैः इति/ गन्ध-आदिभिः च गुणैः बुध्न-आदिभिः 479.16 च अवयवैः सम्बद्धः एकः भावः उतपद्यते अतः शब्दात् एक-avagati^i शेषः 479.17 अनुषक्तः अवगम्यते इति गुण-व्यतिरेकः guNin^H इति अवयव-व्यतिरिक्तः च avayavin^H 479.18 इति विभक्त-न्यायम् एतद्/ यद् पुनर् एक-पद-त्वात् अनेक-विषयः कुम्भ-आदि-शब्दः 479.19 इति तद् न दृष्टान्त-अभावात् न हि कः चित् शब्दः अनेक-विषयः अस्ति 479.20 सेना-आदि-शब्दानाम् अनेक-विषय-tva^ina asiddhi^aH यथा च एक-विषयः सेना-आदि- 480.01 शब्दः तथा उक्तम् इति/ सर्वस्य pakSa^karaNaat दृष्टान्त-अभावः आधार-आधेय- 480.02 अनुषक्तानाम् रूप-आदीनाम् अवयविनः च ग्रहणात् अन्यथा असिद्धिः नञः 480.03 प्रसज्य-प्रतिषेध-पर्युदास-विषय-tva^ina अवस्थानात् च विरुद्धः अनेकम् इति अयम् 480.04 नञः प्रयोगः सः च अयम् प्रसज्य-प्रतिषेध-पर्युदास-विषय-tva^ina प्रतिषेधात् 480.05 प्रकल्प्यते/ यदि तावत् प्रसज्य-प्रतिषेधः एकः न भवति इति यद् एकत्र 480.06 प्रतिषिद्ध्यते तद् अन्यत्र भवति एवम् च व्याघातः/ अथ पर्युदास-पक्षः 480.07 एकस्मात् अन्यत् अनेकम् इति एवम् अपि एकम् अभ्युपगतम् भवति न हि असति एकस्मिन् 480.08 तस्मात् अन्यत् अनेकम् सिद्ध्यति इति/\end[4-1-35] इतः च 480.09 \S[4-1-36]{लक्षण-व्यवस्थानात् एव अप्रतिषेधः} 480.10 तद्-लक्षण-व्यवस्थानात् एव अप्रतिषेधः/ न हि कः चित् एकः भावः इति 480.11 अयुक्तः पक्षः कस्मात् लक्षण-प्रव्यवस्थापनात् न हि कुम्भः इति ukta^i 480.12 अनेकः अर्थः अवगम्यते/ कथम् न अवगम्यते एक-वचन-अन्त-त्वात् एक-वचन-अन्तः 480.13 एषः शब्दः कुम्भः इति/ न बहुषु एक-वचनम् युक्तम् प्रैष-sampratipatti^oH 480.14 एक-विषय-त्वात् कुम्भम् आनय इति प्रैषः एक-विषयः भवति/ इतरः अपि 480.15 कुम्भ-शब्दात् प्रतिपद्य एकम् कुम्भम् आनयति ते एते प्रैष-सम्प्रतिपत्ती एक- 480.16 viSaya^ii ज्ञापयतः कुम्भ-zabda^ina एकः अर्थः अभिधीयते इति/ यान् तु रूप-आदीन् 480.17 अवयवान् प्रतिपद्यसे सः न शब्द-अर्थः किम् तु अनुषङ्गः तद्-नान्तरीयक-त्वात् 480.18 इति समूह-भेदस्य च अनवस्थानात् यत्र अवस्थानम् तद् एकम् गो-आदि-घट- 481.01 आदि-द्रव्याणि समुदितानि pratipadyamaana^ina समूहः अभ्य्पेयते सः च अयम् 481.02 समूहः इयन्ति द्रव्यानि एतानि घट-आदि-bhaava^ina अवस्थितानि इति न 481.03 व्यवतिष्ठते अस्य भेदः अल्पतर-तम-tva^ina यद् एतद् परम् अल्पम् तद् अभेद्यम् ततः 481.04 निवर्तते इति/ यतः च अयम् भेदः निवर्तते तद् एकम्/ एकम् च pratyaacakSaaNa^ina 481.05 एकम् अपि प्रत्याख्येयम् एक-समुच्चयात् अनेकस्य/ अथ मन्यसे 481.06 यन्तम् अभेद्यम् परमाणुम् प्रतिपद्यसे सः रूप-आदीनाम् समुदायः इति चत्वारि 481.07 वा द्रव्याणि पृथिवी-आदीनि समुधितानि परमाणुः इति/ एतस्मिन् 481.08 वै darzana^i ये रूप-aadi^aaH समुदिताः ते परमाणुः इति यद् paramaaNu^i रूपम् 481.09 सः कस्य समुदायः इति वक्तव्यम्/ एवम् zeSa^su guNa^su चत्वारि द्रव्याणि 481.10 समुदितानि परमाणुः इति bruvaaNa^ina चतुष्टयस्य समुच्चय-निमित्त-त्वात् 481.11 यद् एकम् पृथिवी-आदि सः कस्य समुदायः इति वक्तव्यम्/ अथ अनन्तम् 481.12 समुदायम् प्रतिपद्यसे अष्टौ द्रव्याणि समुदितानि परमाणुः इति 481.13 शास्त्रम् व्याहतम् भवति/ काम-इष्ट-द्रव्यकः अणुः शब्दः इति एक-anupapatti^i 481.14 न अनेक-उपपत्तिः इति एतद् हेयम्/ यः च अयम् हेतुः samuuha^i भाव-शब्द-प्रयोगात् 481.15 इति उभयतः व्याघातात् न किम् चित् कथम् उभयतः न कः चित् एकः 481.16 भावः samuuha^i भाव-शब्द-प्रयोगात् इति प्रतिज्ञा-hetu^oH व्याघातः/ यस्मात् 481.17 एक-अर्थ-anupapatti^i न समूहः उपपद्यते इति समूहम् च आश्रित्य एकम् pratyaacakSaaNa^ina 481.18 समूहः एव प्रत्याख्यातः भवति इति सः अयम् उभयतः व्याघातात् 481.19 यद्-किम्-चन-वादः इति/ शेषम् bhaaSya^i//\end[4-1-36] 482.01 अथ अयम् अपरः एकान्तः॥ 482.02 \S[4-1-37]{सर्व-भावः bhaava^su इतरेतर-अभाव-siddhi^aH} 482.03 सर्व-भावः bhaava^su इतरेतर-अभाव-siddhi^aH/ यावत् भाव-जातम् तद् सर्वम् 482.04 अभावः कस्मात् bhaava^su इतरेतर-अभाव-siddhi^aH/ असत्-प्रत्यय-प्रतिषेधाभ्याम् 482.05 भाव-शब्द-सामानाधिकरण्यात् सर्वम् अभावः अनुत्पन्न-प्रध्वस्त-पट-वत् सर्वः 482.06 भाव-शब्दः असत्-समानाधिकरणः प्रतिषेध-समानाधिकरणः च प्रध्वस्त-पट- 482.07 वत् यथा न अस्ति पटः इति कथम् न अस्ति कदा च न अस्ति इति 482.08 स्थाली-आदि-आत्मना अनुत्पद्यमानः ध्वस्तः च इति/ सः अयम् घट-शब्दः असत्-प्रत्यय- 482.09 समानाधिकरणः घटस्य अत्यन्त-सत्त्वम् प्रतिपादयति/ तथा च सर्वे 482.10 भावाः असत्-प्रत्यय-समानाधिकरणाः तस्मात् सर्वम् अभावः इति/\end[4-1-37] प्रतिज्ञा- 482.11 पदयोः प्रतिज्ञा-hetu^oH च व्याघातः सामानाधिकरण्यम् अभिन्न-विभक्तिमत्- 482.12 त्वम् एक-विभक्ति-उच्चारणम् इति भाव-अभ्युपगमात् तद्-शब्द-अभ्युपगमात् च 482.13 vidhi^aH/ यद् सर्वम् इति मन्यसे तद् अभावः इति न असति तद्-pratyaya^ina 482.14 भवितुम् शक्यम्/ न च भाव-pratyaya^ina अभावः इति च भावः प्रतिषिध्यते 482.15 न असति उत्तर-padaartha^i नञः प्रयोगः इति प्रसज्य-प्रतिषेध-पर्युदासाभ्याम् 482.16 पूर्ववत् प्रसङ्गः यथा अनेक-pada^i अनित्य-pada^i च एवम् सर्व-pada^i च अभाव-pada^i च 482.17 व्याघातः ऊह्यः/ शेषम् bhaaSya^i/ सर्व-asattva^i विभक्ति-स्वभाव-अवधारणम् 482.18 वक्तव्यम्/ यदि च सर्वम् अभावः विभक्तिः किम्-स्वभाविका इति वक्तव्यम् 482.19 एतद्/ असत्याम् च vibhakti^i अभिन्न-विभक्तिक-त्वम् सामानाधिकरण्यम् 482.20 इति व्याहतम्/ असत्-प्रत्यय-प्रतिषेध-सामानाधिकरण्यम् इति ब्रूषे 483.01 सर्वम् अभावः इति च व्यावर्तयसि न हि असत् अधिकरणम् भवति/ अधिकरणम् 483.02 नाम यद् यत्र वर्तते तद् च abhaava^i न अस्ति इति suutra^ina अभिसम्बन्धः॥ 483.03 \S[4-1-38]{न स्वभाव-siddhi^aH भावानाम्} 483.04 न स्वभाव-siddhi^aH भावानाम् इति/ sva^ina bhaava^ina भावाः भवन्ति इति 483.05 सूत्र-अर्थः/ किम् पुनर् अनेन suutra^ina क्रियते पूर्व-सूत्र-विरोधः चोद्यते/ कथम् 483.06 इति bhaava^su इतरेतर-अभाव-siddhi^aH इति अभावः अभावता अभिधीयते तथा 483.07 च अभिदधानः स्वभावतः अभावान् अभ्युपैषि विशेषण-वैयर्थ्यम् च bhaava^su 483.08 इतरेतर-अभाव-siddhi^aH इति सर्व-asattva^i हि एवम् एव वक्तव्यम् न सन्ति भावाः 483.09 न पुनर् एवम् वक्तुम् युक्तम् इतरत् इतरत् न भवति इति इतरत् इति 483.10 च अयम् विधान-शब्दः न च सर्वस्य abhaava^i विधीयमानम् वस्तु सम्भवति 483.11 यद् इतर-शब्द-वाच्यम् स्यात् इति/ इतर-वाच्य-ताम् च अभ्युपगम्य इतरत् इतरत्र 483.12 प्रतिषिध्यते इति/ स्वभाव-सिद्धिः अभ्युपगता भवति कः च स्वः भावः 483.13 भावानाम् द्रव्य-आदीनाम् सत्-आदि सामान्यम् क्रियावत्-आदिः विशेषः स्पर्श- 483.14 पर्यन्ताः pRthivii^aaH प्रत्येकम् अनन्तः भेदः सामान्य-विशेष-समवाय-आदीनाम् 483.15 सामान्यः वैशेषिकः च अन्तर्गणिकः अनन्तः भेदः इति/ सः अयम् अभावस्य 483.16 निरुपाख्य-त्वात् सम्प्रत्यायकः स्वभाव-भेदः न स्यात् अस्ति तु असौ 483.17 तस्मात् सर्वम् अभावः इति/ अथ वा स्वभाव-siddhi^aH इति go^H इति prasajyamaana^i 483.18 न अभावः प्रतयते किम् तु जाति-विशिष्टम् द्रव्यम् यदि च सर्वम् अभावः 483.19 स्यात् go^H इति prayukta^i अभावः गम्येत तस्मात् न सर्वम् अभावः इति/ 484.01 अथ वा स्वभाव-siddhi^aH इति असन् go^H अश्व-आत्मना अनश्वः go^H ago^H go^H इति 484.02 कस्मात् न उच्यते इति अवचनात् go^H इति ago^H go^H इति ukta^i व्याहतम् 484.03 भवति यदि व्याघात-भयात् ago^H go^H इति न उच्यते हन्त तर्हि सिद्धः 484.04 अभावः/ कथम् तर्हि अयम् प्रतिषेधः ago^H अश्वः इति/ व्यतिरेक-pratiSedha^i 484.05 bhaava^ina असत्-प्रत्ययस्य सामानाधिकरण्यम् इति यथा न सन्ति kuNDa^i 484.06 वदराणि इति कुण्ड-वदरयोः सम्बन्धः प्रतिषिद्ध्यते न कुण्ड-वदरम् अभावः॥\[4-1-38] 484.07 \S[4-1-39]{न स्वभाव-सिद्धिः आपेक्षिक-त्वात्} 484.08 न स्वभाव-सिद्धिः आपेक्षिक-त्वात्/ न स्वभाव-सिद्धिः आपेक्षिकी यतः 484.09 न sva^ina आत्मना किम् चित् सिद्धम् इति/ यथा दीर्घ-hrasva^ii पर-apara^ii च इति॥\end[4-1-39] 484.10 \S[4-1-40]{व्याहत-त्वात् अयुक्तम्} 484.11 व्याहत-त्वात् अयुक्तम्/ यदि ह्रस्व-अपेक्षा-कृतम् दीर्घम् ह्रस्वम् आपेक्षिकम् 484.12 अथ दीर्घ-अपेक्षा-कृतम् ह्रस्वम् दीर्घम् अनापेक्षिकम् परस्पर-अपेक्षयोः च यद्- 484.13 अपेक्षया इतरत् जायते तद्-अनापेक्षिकम् इति उभयोः अभावः एकस्य अभावात् 484.14 इति/ अपेक्षायाम् अनपेक्षायाम् च द्रव्ययोः न भेदः यवती एव dravya^i 484.15 apekSamaaNa^i तावती एव anapekSamaaNa^i अपि न हि अन्यतरत्र भेदः/ 484.16 अतिशय-ग्रहणम् कथम् यदि द्रव्ययोः द्वयोः अभेदः अपेक्षमाणयोः अनपेक्षमाणयोः 484.17 दीर्घ-ह्रस्व-प्रत्ययः तर्हि न प्राप्नोति नन प्राप्नोति द्वयोः grahaNa^i 484.18 अतिशयस्य ग्रहणात् द्वयोः तावत् द्रव्ययोः प्रत्यर्थ-niyata^ii dva^ii हि एव बुद्धी 484.19 भवतः अतः एकस्मिन् विद्यमानम् अतिशयम् गृह्णाति एकस्मिन् विद्यमानम् 484.20 च ह्रस्वत्वम् सः अयम् उभय-darzana^i प्रतिसन्धत्ते प्रतिसन्धान-प्रत्यय-जा तु अस्य 485.01 बुद्धिः उत्पद्यते अस्मात् दीर्घम् अदस् अस्मात् अदस् ह्रस्वम् इति न पुनर् वस्तुनः उत्पाद- 485.02 अनुत्पादौ इति/ स्वभाव-siddhi^i च असत्याम् अपेक्षा न प्राप्नोति/ यदि 485.03 स्वभाव-सिद्धम् अन्तरेण अपेक्षा-भेदात् दीर्घ-आदि-भेदाः भवन्ति सर्वम् अपेक्ष्य सर्वस्य 485.04 सर्वत्र तथा-भूतः प्रत्ययः स्यात् न च रूप-रस-गन्ध-स्पर्श-pratyaya^su अपेक्षा-सामर्थ्यम् 485.05 अस्ति न च परिमण्डलौ परमाणू उपलभमानः ईश्वरः परमाणुम् 485.06 अपेक्ष्य परमाणु-antara^i दीर्घ-ह्रस्व-आदि-प्रत्ययान् करोति अतः न अपेक्षा- 485.07 कृटाः प्रत्ययाः इति/ सर्वम् अभावः इति सर्वथा च अयम् वादः व्याहतः/ 485.08 कुतः व्याघातः aadi^i तावत् प्रमाण-उत्पत्ति-अनुत्पत्ती सर्वम् अभावः 485.09 इति ब्रुवाणः प्रमाणम् पर्यनुयोज्यः/ यदि ब्रूते व्याहतम् भवति अथ 485.10 न अभिधत्ते अर्थः अस्य न सिध्यति प्रमाण-अभावात्/ सर्वम् अभावः इति वाक्यम् 485.11 तस्य यदि अभिधेयम् अर्थम् प्रतिपद्यते पूर्ववत् व्याघातः अथ न प्रतिपद्यते 485.12 वर्ण-उच्चारण-मात्रम् अनर्थकम् इति/ सर्वम् अभावः इति च वाक्यस्य 485.13 pratipaadayitR^am pratipattR^am च यदि प्रतिपद्यते पूर्ववत् व्याघातः 485.14 सर्वम् अभावः इति सर्वम् भावः इति च vaakya^ii यदि अनयोः अर्थ-भेदम् प्रतिपद्यते 485.15 व्याहतम् भवति अथ न प्रतिपद्यते विशेष-उपादानम् व्यर्थम् सः अयम् 485.16 सर्व-अभाव-वादः यावत् यावत् विचार्यते तावत् तावत् उपपत्तिम् न सहते इति/\end[4-1-40] 485.17 अथ इमे संख्या-एकान्त-वादाः/ सर्वम् एकम् सत्-अविशेषात् इति एवम् आदि bhaaSya^i/ 485.18 तेषाम् प्रतिषेध-द्वारकम् सूत्रम्॥ 485.19 \S[4-1-41]{संख्या-एकान्त-असिद्धिः कारण-अनुपपत्ति-उपपत्तिभ्याम्} 486.01 संख्या-एकान्त-असिद्धिः कारण-अनुपपत्ति-उपपत्तिभ्याम्/ संख्या-एकान्तानाम् 486.02 असिद्धिः कारणस्य प्रतिज्ञा-अर्थ-व्यतिरेकात् सर्वम् एकम् इति प्रतिज्ञाम् 486.03 कृत्वा यदि प्रतिज्ञेय-व्यतिरिक्तम् साधनम् ब्रवीति एकान्तः न सिद्ध्यति 486.04 तद् च साधनम् प्रतिज्ञायाः च अर्थः इति द्वैतम् एवम् द्वैत-आदिषु अपि इति/ अथ 486.05 प्रतिज्ञेय-व्यतिरिक्तम् साधनम् न अस्ति एवम् अपि एकान्तः अस्य वा न सिद्ध्यति 486.06 साधन-अभावात् न साध्यम् साधनम् इति॥\end[4-1-41] 486.07 \S[4-1-42]{न कारण-अवयव-भावात्} 486.08 न कारण-अवयव-भावात्/ कारणस्य साध्य-अवयव-त्वात् इति अयम् 486.09 सूत्र-अर्थः/ साध्य-अवयव-साधनम् एवम् च सति साध्य-व्यतिरिक्तम् साधनम् 486.10 न उक्तम् भवति न च असाधना सिद्धिः इति॥\end[4-1-42] 486.11 \S[4-1-43]{निरवयव-त्वात् अहेतुः} 486.12 निरवयव-त्वात् अहेतुः/ साध्य-अवयवः एव कारणम् इति अयम् अहेतुः 486.13 निरवयव-त्वात् प्रतिज्ञा-अर्थस्य सर्वम् एकम् इति एतस्मिन् प्रतिज्ञा-artha^i न 486.14 किम् चित् अपवृज्यते anapavarga^ina सर्वम् pakSa^kRtam इति सर्वस्य निरवयवस्य 486.15 pakSa^karaNaat न हेतुः अस्ति न च साध्यम् हेतुः भवितुम् अर्हति इति/ आत्मनि 486.16 च क्रिया विरुद्ध्यते यद् तद्-प्रतिपाद्यम् तद् एव प्रतिपादकम् इति न युक्तम् न 486.17 कर्मन् करणम् भवितुम् अर्हति इति/ ते खलु इमे संख्या-एकान्ताः यदि विशेष- 486.18 कारितस्य अर्थ-भेदस्य pratyaakhyaana^ina वर्तन्ते मिथ्या-वादाः भवन्ति प्रत्यक्ष- 486.19 अनुमान-आगम-विरोधि-त्वात्/ प्रत्यक्षः अयम् गो-आदि-घट-आदि-भेदः अनुमानतः 486.20 अपि गम्यते अन्यत् anya^ina अनुमीयते आगमतः अपि गम्यते प्रतिपन्नः 487.01 pratipaadayitR^H अप्रतिपन्नः प्रतिपाद्यः इति/ अथ abhyanujJaana^ina 487.02 वर्तन्ते तथा अपि एकान्तत्वम् जहति/ अथ सामान्य-कारितः अभेदः विशेष- 487.03 कारितः च भेदः इति प्रतिपद्यते तथा अपि न किम् चित् बाध्यते/ न च 487.04 भेदम् अन्तरेण सामान्यम् लब्ध-अवकाशम् इति सामान्यम् pratipadyamaana^ina 487.05 भेदः अभ्युपगन्तव्यः भेदम् च pratyaacakSaaNa^ina सामान्यम् अपि प्रत्याख्येयम् 487.06 विशेष-अनाधारस्य सामान्यस्य अविषय-त्वात् ते खलु इमे संख्या-एकान्ताः 487.07 तत्त्व-ज्ञान-प्रतिविवेकाय परीक्षिताः इति॥\end[4-1-43] 487.08 प्रेत्यभाव-अनन्तरम् फलम् उद्दिष्टम् तस्मिन्/ 487.09 \S[4-1-44]{सद्यस् काल-antara^i च फल-niSpatti^aH संशयः} 487.10 सद्यस् काल-antara^i च फल-niSpatti^aH संशयः/ का चित् क्रिया 487.11 सद्यस्-फला यथा पचति दोग्धीति तस्याः सद्यस् फल-मोदन-पयसी 487.12 क्रिया-अनन्तरम् भवति\cor[C]{भवतः} इति/ का चित् काल-अन्तर-फला यथा कृषति 487.13 वपति इति तस्याः काल-antara^i फलम् न क्रिया-अनन्तरम् सस्य अधिगमः इति/ 487.14 अस्ति च इयम् क्रिया अग्निहोत्रम् जुहुयात् इति तस्याः phala^i सन्देहः 487.15 किम् इयम् सद्यस्-ताप-आदि-फला उत काल-अन्तर-फला॥ 487.16 \S[(4-1-45)]{न सद्यस् काल-अन्तर-उपभोग्य-त्वात्} 487.17 न सद्यस् काल-अन्तर-उपभोग्य-त्वात्/ स्वर्गः फलम् श्रूयते चोदितया 487.18 च क्रियया न अनर्थिकया शक्यम् भवितुम् न च अयम् ताप-आदि-कामः 488.01 अग्निहोत्रम् जुहोति तेन अवगम्यते ताम् हवन-आदि-क्रियाम् अपेक्षमाणात् 488.02 आत्म-मनस्-सम्बन्धात् vizuddha^ina अभिसन्धिना अनुगृहीतात् आत्मनि धर्मः 488.03 उतुपद्यते इति/ सः च काल-antara^i अप्र्तिबद्ध्यमान-शक्तिः देश-आदि-अनुगृहीतः 488.04 फलम् ददाति तद् च patita^i तस्मिन् deha^i भवति देह-अन्तर- 488.05 आपन्नस्य अतः सद्यः इति/\end[4-1-44(45)] 488.06 \S[4-1-45(46)]{काल-antara^ina अनिष्पत्तिः हेतु-विनाशात्} 488.07 काल-antara^ina अनिष्पत्तिः हेतु-विनाशात्/ vyaavRtta^i havana^i vyaavRtta^i च 488.08 पूर्व-zariira^i देह-antara^i फलम् श्रूयते तद् न विनष्टात् कारणात् युक्तम् इति/\end[4-1-45(46)] 488.09 \S[4-1-46(47)]{प्राक् niSpatti^aH वृक्ष-फल-वत् तद् स्यात्} 488.10 प्राक् niSpatti^aH वृक्ष-फल-वत् तद् स्यात्/ न ब्रूमः विनष्टात् कारणात् 488.11 कार्यम् उत्पद्यते अपि तु अग्निहोत्र-हवन-आदि-लक्षणया क्रियया 488.12 यथा ukta^ina विधिना धर्मः इति उक्तम् तस्मात् फलम् इति यथा 488.13 फल-अर्थिना वृक्षस्य मूल-सेक-आदि-कर्मन् क्रियते न च मूल-सेकात् विनष्टात् 488.14 phala^ina युक्तम् भवितुम् अपि तु मूल-सेक-आदि-कर्म-कृतम् bhoktR^aH 488.15 कर्म-अपेक्षम् पृथिवी-आदि-धातुम् अनुगृह्णाति सः उपगृहीतः aantara^ina 488.16 तेजसा पच्यमानः रस-द्रव्यम् अभिनिर्वर्तयति तद् रस-द्रव्यम् वृक्षम् आफलात् 488.17 सद्यस् उपसर्पति तस्मात् पर्ण-आदि-फलम् निर्वर्तते/ एवम् च सति विनष्टात् 488.18 मूल-सेकात् फल-निर्वृत्तिः न च मूल-सेक-आदि-वैयर्थ्यम् इति/\end[4-1-46(47)] 488.19 तद् इदम् प्राक्-niSpatti^aH// 489.01 \S[4-1-47(48)]{न असत् न सत् न सत् असत् सत्-असतोः वैधर्म्यात्} 489.02 न असत् न सत् न सत् असत् सत्-असतोः वैधर्म्यात्/ प्राक् niSpatti^aH उत्पत्ति-धर्मकम् 489.03 न असत् उपादान-नियमात् असत्त्व-samaana^i उपादान-नियमः न 489.04 प्राप्नोति सत् अपि न भवति विद्यमानस्य उत्पत्तिः व्याहता इति अस्ति 489.05 च उत्पद्यते च इति व्याहतम्/ न सत् असत् सत्-असतोः वैधर्म्यात् सत् इति 489.06 अर्थ-अभ्यनुज्ञा असत् इति तस्य प्रतिषेधः अभ्यनुज्ञा-प्रतिषेधयोः 489.07 सामानाधिकरण्यम् अनुपपन्नम्/ तस्मात् न सत् असत् अपि न अप्य् उभय-विपरीतम् 489.08 कार्यम् युज्यते तस्य स्वरूप-अनिर्देशात् इति/ न हि तस्य स्वरूपम् शक्यम् 489.09 निर्देष्टुम् इति/\end[4-1-47(48)] प्राक् utpatti^aH उत्पत्ति-धर्मकम् असत् इति अद्धा/ सत्यम् इति 489.10 कस्मात्॥ 489.11 \S[4-1-48(49)]{उत्पाद-व्यय-दर्शनात्} 489.12 उत्पाद-व्यय-दर्शनात्/ वस्तुनः प्राक्-अनुपलब्धि-रूपस्य पश्चात्-उपलब्धिः 489.13 या सः असत् utpaada^i सति युज्यते विनाशः च उपलब्ध-रूपस्य पुनर् अनुपलब्धिः 489.14 इति/ न च एतद् सर्व-नित्य-वादिनः न हि सत्-पक्षः उत्पादः 489.15 न च विनाशः इति उत्पाद-विनाशौ च pratyaacakSaaNa^ina लोकः हेयः/ 489.16 अथ लोकः अयम् प्रवर्तमानः किम्-अर्थम् प्रवर्तते ननु च अयम् प्रवर्तते 489.17 इदम् आप्स्यामि इदम् हास्यामिति सत्यम् एवम् प्रवर्तते न पुनर् सत्-कार्य- 490.01 वादिनः किम् चित् हेयम् उपादेयम् वा विद्यते प्रतिज्ञा-आदीनाम् च अवयवानाम् 490.02 उपादानम् व्यर्थम् उत्पाद-व्यय-प्रत्याख्यानात् न किम् चित् जायते न 490.03 किम् चित् विनश्यति इति अवयवानाम् उपादानम् व्यर्थम् यदि सत्-कार्य- 490.04 प्रतिपत्ति-अर्थम् pratipatti^aH विद्यमान-त्वात् व्यर्थम् उपादानम् न हि यदि अस्य 490.05 loka^i भवति सः तद्-उपादानम् उपादत्ते इति/ अथ अज्ञान-तिरोभाव-अर्थम् 490.06 उपादानमिति एतद् अपि तादृश् एव/ न हि अनुपजात-विशेषस्य अज्ञान- 490.07 निवृत्तिः युक्ता इति/ अथ अभिव्यक्ति-अर्थम् उपादानम् इति का इयम् अभिव्यक्तिः नाम 490.08 या upaadaana^ina क्रियते यदि कार्यम् व्याहतम्/ अथ कार्य-धर्मः 490.09 तथा अपि अनिवृत्तः व्याघातः/ अथ उपलब्धिः कार्य-विषय-अभिव्यक्तिः सा 490.10 क्रियते इति न मुच्यते व्याघातात्/ अथ कारण-आत्मना अवस्थितस्य 490.11 कार्य-आत्मना अवस्थानम् अभिव्यक्तिः एवम् अपि अनिवृत्तः व्याघातः कार्य-आत्मना 490.12 अवस्थानम् असत् भवति/ अथ कारणस्य संस्थान-विशेषः अभिव्यक्तिः 490.13 संस्थान-विशेषः अभूत्वा भवति इति व्याघातः/ अथ अस्ति व्यर्थम् उपादानम् 490.14 अथ कारणस्य स्वलक्षण-पुष्टिः अभिव्यक्तिः/ न अपूर्व-अभ्यागम-abhaava^i 490.15 स्वलक्षण-पुष्टि-शब्द-अर्थम् पश्यामः इति व्यर्थम् उपादानम् स्वलक्षण-पुष्टिः च 490.16 पूर्वम् अभूत्वा पश्चात् भवति इति व्याघातात् न मुच्यसे/ एवम् येन येन 490.17 कल्पना-अभिव्यक्तिः अभिधीयते तेन तेन सत्-कार्यम् बाधते इति/\end[4-1-48(49)] यत् पुनर् 490.18 एतद् न असत् उपादान-नियमात्॥ 490.19 \S[4-1-49(50)]{बुद्दि-सिद्धम् तु तद् असत्} 490.20 बुद्दि-सिद्धम् तु तद् असत्/ न अयम् सत्त्वात् उपादान-नियमः अपि तु सामर्थ्यात् 491.01 इदम् अनेन वाक्यम् निर्वर्तयितुम् न इदम् अनेन इति एवम् बुद्धि-सिद्धम् कार्यम् 491.02 कृत्वा यद् यस्य utpatti^e समर्थम् तद् तस्य उपादीयते न सर्वम् सर्वस्य 491.03 न सर्वस्मात् सर्वम् उत्पद्यमानम् दृष्टम् इति/ अथ उत्पत्ति-niyama^ina कार्य- 491.04 niyama^ina कार्य-कारण-नियमम् प्रतिपद्यते तेन अपि कार्य-कारण-शब्दयोः 491.05 अर्थः वाच्यः किम् उक्तम् भवम् कारणम् इति किम् उक्तम् च भवति कार्यम् 491.06 इति/ ननु कर्तोति कारणम् क्रियते इति कार्यम्/ यदि अभिव्यक्तिः 491.07 पूर्ववत् प्रसङ्गः अथ vidyamaana^su अपि करोति-अर्थः दृष्टः इति मन्यसे 491.08 यथा केशान् कुरु पृष्ठम् कुरु इति न तद्-विद्यमानानाम् हि वचन-अविशेषः 491.09 केशानाम् अविद्यमानः क्रियते पश्चात् पृष्टस्य मल-अपगमः अविद्यमानः 491.10 इति न विद्यमानम् कारण-अर्थम् जातु अपि पश्यामः इति तस्मात् असत् एतद्/ 491.11 यदि हि असत् क्रियते इति खरस्य विषाणम् किम् न क्रियते इति/ कः 491.12 एवम् आह न क्रियते इति यद् तद् खरस्य विषाणम् तद् क्रियते इति/ 491.13 अथ खरः कस्मात् विषाणस्य कारणम् न भवति इति एतद् न जानीमः 491.14 कस्मात् न भवति इति न पुनर् khara^ina विषाणम् क्रियमाणम् दृष्टम् इति 491.15 अतः अवसीयते/ एतेन शश-विषाणम् व्याख्यातम्/ न तद्-असत्त्वात् न 491.16 क्रियते किम् तु कारण-अभावात् इति/ न च असत्त्वम् utpatti^i हेतुः अपि 491.17 तु सतः anutpatti^aH असत् उत्पद्यते इति असत्त्वात् खर-विषाणम् न उत्पद्यते 491.18 इति ब्रुवाणः स्व-सिद्धान्तम् बाधते न हि भवत्-pakSa^i खर-विषाणम् न अस्ति 491.19 sattva^i च asattva^i च samaana^i यस्य कारणम् अस्ति तद् उत्पद्यते इति सत्-कार्य- 491.20 वादिनः च एवम् सर्व-लोक-व्यवहारः उच्छिद्यते इति उक्तम् न अपूर्वम् जायते न 492.01 पूर्वम् विनश्यति इति/ अथ असत्-kaarya^i किम् प्रमाणम् न sattva^i न च asattva^i 492.02 अनुमानम् अस्ति धर्मिणि avipratipatti^aH क्व तर्हि विवादः यद् उभय-पक्ष-सम्प्रतिपन्नम् 492.03 तस्य dharma^su तद् उभय-पक्ष-सम्प्रतिपन्नाः tantu^aaH तान् प्रति पक्षाः 492.04 विभज्यन्ते/ एके तावत् ब्रुवते तन्तु-मात्रम् पटः इति/ अपरे तु tantu^aaH 492.05 संस्थान-vizeSa^ina अवस्थिताः इति/ अपरे तु tantu^aaH एव कार्य-आत्मना अवतिष्ठन्ते 492.06 इति/ अपरेषाम् धर्म-अधर्म-आविर्भाव-तिरोभावौ इति/ अपरे 492.07 तु शक्ति-विशिष्टाः tantu^aaH पटः इति आहुः/ तद् एवम् vibhakta^su pakSa^su तन्तु- 492.08 maatra^su तद्-व्यतिरेकः साधयितव्यः सः च उपपादितः इति/ ये अपि 492.09 संस्थान-vizeSa^ina अवस्थितान् तन्तून् पटः इति वर्णयन्ति तान् प्रति साधनम् 492.10 प्राक् उपलब्धि-कालात् संस्थान-विशेष-शून्याः tantu^aaH तद्-कारण-त्वात् तुरी- 492.11 आदि-वत् इति/ एतेन कार्य-आत्मना अवतिष्ठन्ते इति व्याख्यातम्/ तथा 492.12 धर्म-अन्तर-आविर्भाव-तिरोभावौ इति अतः एव शक्ति-विशेष-अवस्थिताः tantu^aaH 492.13 इति ब्रुवाणः किम् चित् अपि न बाधते इति तान् प्रति न साधनम् उच्यते 492.14 इति/ यः एव अर्थः बुद्दि-सिद्धः तद् असत् इति सः एव अर्थः शक्ति-विशेषा-अवस्थिताः 492.15 tantu^aaH इति sarva^su च एव pakSa^su न अपूर्व-उत्पादम् अन्तरेण पट-बुद्धिः 492.16 सम्भवति इति व्याघातः अनिवार्यः/ विद्यमान-अभिव्यक्ति-अर्थाः tantu^aaH तद्-अर्थिना 492.17 niyama^ina उपादानात् खनित्र-आदि-वत् विद्यमानस्य अभिव्यक्तिः असति इति 492.18 अभिव्यक्ति-वत् kaarya^i अपि प्रसङ्गः सर्वम् च उक्त-उत्तरम् एतद्/ यद् पुनर् एतद् 493.01 उपादान-नियमात् इति उपादानम् कारणम् न च सति कारण-अर्थम् 493.02 पश्यामः इति पूर्ववत् प्रसङ्गः यद् अपि खनित्र-आदि-वत् इति न च खनित्र- 493.03 आदि-उदक-अर्थम् उपादीयते अपि तु आवरण-विगम-अर्थम् आवरण-विगमः च 493.04 विभागः सः च अभूत्वा भवति इति असिद्धः दृष्टान्तः/ अथ विभागम् न 493.05 प्रतिपद्येत सः अपि अप्रतिपन्न-विभागः विभाग-प्रत्यय-उत्पत्ति-कारणम् पर्यनुयोज्यः/ 493.06 अथ अप्राप्ति-मात्रात् विभाग-प्रत्ययम् प्रतिपद्यते सा अपि अप्राप्तिः किम् 493.07 praapti^aH अभावः उत praapti^aH अन्या इति किम् च अतः praapti^aH अभावः अप्राप्तिः 493.08 सा अप्राप्तिः कुतः भवति इति वक्तव्यम्/ यदि प्राप्ति-विरोध-निमित्तम् 493.09 तद् विभागः इति न अभावः विभागस्य यद् यत्र प्रतिषिध्यते तद् अन्यत्र 493.10 भवति इति उक्तम्/ अप्राप्तिः च द्वयी संश्लेषः संश्लिष्टानाम् विभागः च/ तत्र 493.11 यः संश्लिष्टानाम् विभागः सः विभागः इति तम् च खनित्र-आदीनि 493.12 कुर्वन्ति/ अथ praapti^aH अन्या अप्राप्तिः सा अपि द्वयी तत्र अपि पूर्ववत् प्रसङ्गः/ 493.13 अथ भिन्न-देश-उत्पत्तिम् विभागम् प्रतिपद्येत भिन्न-deza^i इमे utpanna^i 493.14 इति विशेषण-उपादानात् न भिन्न-देश-उत्पत्तिः विभागः इति/ utpanna^i 493.15 उत्पन्नम् इति भिन्न-देश-तया भिन्नम् इति विभागात् विभक्तम् इति 493.16 तानि एतानि भेद-प्रत्यय-निमित्तानि प्रत्यय-भेद-अनुमेयानि न हि इमे 493.17 पर्याय-शब्दाः भिन्नम् उत्पन्नम् विभक्तम् च इति/ भिन्न-देश-utpattti^aH च प्रतिषिद्ध- 493.18 त्वात् न भिन्न-देश-उत्पत्तिः विभागः इति/ क्षणिक-त्वात् विभागस्य 493.19 विभाग-प्रत्यय-उत्पत्तिः न युक्ता इति चेत् न सामान्य-अभिव्यक्ति-संयोग- 493.20 विनाशाभ्याम् एव प्रत्यय-उत्पत्ति-काल-अनुभवात्/ पूर्वम् तावत् स्व-कारणात् 494.01 उत्पन्नः विभागः सामान्यम् व्यनक्ति सामान्य-अभिव्यक्ति-उत्तर-कालम् विभाग- 494.02 प्रत्ययम् करोति संयोगम् च विनाशयति संयोग-विनाश-उत्तर-कालम् संयोगात् 494.03 द्वि-आत्मकात् विनश्यति इति/ तद् एवम् अनेक-क्षण-अनुभवात् उत्पन्न-मात्रः 494.04 विभागः ध्वंसते इति असिद्धम्/ तद् एवम् व्यवस्थितम् एतद् असत् उत्पद्यते इति॥\[4-1-49(50)] 494.05 \S[4-1-50(51)]{आश्रय-व्यतिरेकात् वृक्ष-फल-उत्पत्ति-वत् इति अहेतुः} 494.06 आश्रय-व्यतिरेकात् वृक्ष-फल-उत्पत्ति-वत् इति अहेतुः/ यद् च मूल-सेक-आदि 494.07 कर्मन् यद् च पर्ण-आदि-फलम् तद् उभयम् वृक्ष-आश्रयम् कर्मन् तु इह कर्म-फलम् च अन्यत्र 494.08 इति आश्रय-व्यतिरेकात् वृक्ष-फल-उत्पत्ति-वत् इति असिद्धः दृष्टान्तः॥\end[4-1-50(51)] 494.09 \S[4-1-51(52)]{priiti^aH आत्म-आश्रय-त्वात् अप्रतिषेधः} 494.10 priiti^aH आत्म-आश्रय-त्वात् अप्रतिषेधः इति/ आश्रय-व्यतिरेकः असिद्धः इति 494.11 सूत्र-अर्थः/ यत्र एव कर्मन् तत्र एव कर्म-फलम् इति॥\end[4-1-51(52)] 494.12 \S[4-1-52(53)]{न पुत्र-स्त्री-पशु-परिच्छद-हिरण्य-अन्न-आदि-फल-निर्देशात् 494.13 } 494.14 न पुत्र-स्त्री-पशु-परिच्छद-हिरण्य-अन्न-आदि-फल-निर्देशात्/ पुत्र-आदि 494.15 फल-tva^ina निर्दिश्यते न पुत्र-आदि-आत्मनि वर्तते इति॥\end[4-1-52(53)] 494.16 \S[4-1-53(54)]{तद्-सम्बन्धात् फल-niSpatti^aH तेषु फल-वत् उपचारः} 494.17 तद्-सम्बन्धात् फल-niSpatti^aH तेषु फल-वत् उपचारः/ पुत्र-आदि-सम्बन्धात् 494.18 फलम् प्रीतिः भवति तद्-कारण-त्वात् पुत्र-आदि फल-zabda^ina अभिधीयते 495.01 यथा अन्न-साधनाः प्राणाः अन्नम् वै प्राणाः इति/ उपचारः च प्राण- 495.02 अभावात् लोक-प्रयुक्त-वाक्य-anuvidhaana^ina क्रियते इति/\end[4-1-53(54)] 495.03 फल-अनन्तरम् दुःखम् उद्दिष्टम् लक्षितम् च बाधना-लक्षणम् दुःखम् इति/ 495.04 तद् किम् सर्व-लोकस्य सुखस्य प्रत्याख्यानम् आहोस्वित् अन्यः कल्पः 495.05 इति/ अन्यः इति आह कथम् न वै सर्व-लोक-साक्षिकम् सुखम् शक्यम् प्रत्याख्यातुम्/ 495.06 अयम् तु जन्म-मरण-प्रबन्ध-अनुभव-निमित्तात् दुःखात् निर्वण्णस्य 495.07 दुःख-भावन-उपदेशः कथम् नाम अयम् सर्वम् दुःखम् इति भावयेत् भावयन् च 495.08 विरज्येत विरक्तः मुच्येत इति/ कथम् पुनर् अयम् सर्वम् दुःखम् इति 495.09 भावयति सर्वे सत्त्व-निकायाः सर्वः पुनर्भवः सर्वम् उत्पत्ति-स्थानम् 495.10 दुःख-साहचर्यात् दुःखम् इति उक्तम् ऋषिभिः दुःख-भावनम् उपदिश्यते तत्र 495.11 च अहेतुः उपादीयते॥ 495.12 \S[4-1-54(55)]{विविध-बाधना-योगात् दुःखम् एव जन्म-उत्पत्तिः} 495.13 विविध-बाधना-योगात् दुःखम् एव जन्म-उत्पत्तिः इति/ तत्र जायते 495.14 इति जन्मन् शरीर-इन्द्रिय-buddhi^aaH व्यपदिश्यन्ते शरीर-आदीनाम् praadurbhava^i 495.15 उत्पत्तिः जन्मन् उत्पत्तिः जन्म-उत्पत्तिः विविधा च बाधना हीना 495.16 मध्य-उत्कृष्टा च इति/ शेषम् bhaaSya^i/ अनेन abhipraaya^ina दुःख-उपदेशः न 495.17 सुखम् प्रत्याख्यातम्॥\end[4-1-54(55)] 495.18 \S[4-1-55(56)]{न सुखस्य अपि अन्तराल-niSpatti^aH} 495.19 न सुखस्य अपि अन्तराल-niSpatti^aH/ यस्मात् बाधना-antaraala^i सुखम् उत्पद्यमानम् 495.20 प्रत्यक्ष-दृष्टम् इति/\end[4-1-55(56)] इतः च 496.01 \S[4-1-56(57)]{बाधना-nivRtti^aH वेदयतः पर्येषण-दोषात् अप्रतिषेधः} 496.02 बाधना-nivRtti^aH वेदयतः पर्येषण-दोषात् अप्रतिषेधः/ सुखस्य दुःख- 496.03 uddeza^ina इति प्रकरणात् यस्मात् अयम् वेदयन् इदम् मे सुख-साधनम् इदम् मे 496.04 दुःख-साधनमिति सुख-साधनम् आप्तुम् दुःख-साधनम् हातुम् प्रयतते सुख- 496.05 साधनानाम् praapti^e च अस्य यतमानस्य अनेक-विधाः\cor[C]{-विधः} तापः अनुपप्लवते ततः 496.06 ताप-अनुभवात् सर्वम् दुःखम् इति उच्यते न सुखस्य आविर्भावात् इति/ 496.07 अयम् एव च अर्थः मुनिना zloka^ina वर्णितः॥ 496.08 कामम् कामयमानस्य यदा कामः समृध्यति/ 496.09 अथ एनम् अपरः कामः क्षिप्रम् एव प्रबाधते॥ इति एवम् आदि/\end[4-1-56(57)] 496.10 \S[4-1-57(58)]{दुःख-vikalpa^i सुख-अभिमानात् च} 496.11 दुःख-vikalpa^i सुख-अभिमानात् च/ यः च सुख-अर्थम् यतमानस्य दुःख- 496.12 विकल्पः भवति तम् सुख-अङ्ग-भावात् सुखम् इति अभिमन्यमानः पुनर् तद् 496.13 उपादत्ते पुनर् पुनर् निवर्तते इति न संसारम् अतिवर्तते तस्याः सुख-संज्ञायाः 496.14 प्रतिपक्षः उपदेशः अयम् क्रियते इति सर्वम् दुःखम् इति/ यदि एवम् 496.15 कस्मात् दुःखम् जन्मन् इति न उच्यते सः अयम् एवम् vaktavya^i यद् आह दुःखम् एव इति 496.16 तेन सुख-अभावम् ज्ञापयति यद् अपि तद्-antaraala^i सुखम् उपजायते तद् अपि 497.01 दुःखम् एव दुःख-अनुषङ्गात् न अभावात् इति जन्म-विनिग्रह-अर्थी यः वै 497.02 खलु अयम् एव शब्दः जन्मनः अनेन विनिग्रहम् शास्ति सर्वम् दुःखम् इति 497.03 भावयन् दुःख-साधनानि न उपादत्ते अनुपाददानः विमुच्यते इति/\end[4-1-57(58)] 497.04 दुःख-उद्देश-अनन्तरम् अपवर्गः सम्प्रत्याख्यायते॥ 497.05 \S[4-1-58(59)]{ऋण-क्ल्ष्श-प्रवृत्ति-अनुबन्धात् अपवर्ग-अभावः} 497.06 ऋण-क्ल्ष्श-प्रवृत्ति-अनुबन्धात् अपवर्ग-अभावः इति अनेन suutra^ina ऋण-अनुबन्धात् 497.07 न अस्ति अपवर्गः/ शेषम् bhaaSya^i/ अनुबन्धः सदा करणीयता न ऋण-अनुबन्धात् 497.08 कदा चित् मुच्यते जन्म-प्रभृति यावत् प्रायणम् इति क्लेश-अनुबन्धात् 497.09 अपवर्गः न अस्ति/ क्लेश-अनुबद्धः एव अयम् जायते क्ल्ष्श-अनुबद्धः एव अयम् 497.10 म्रियते इति/ प्रवृत्ति-अनुपबन्धात् अपवर्गः न अस्ति न कदा चित् अयम् न कर्मन् 497.11 करोति\end[4-1-58(59)] यद् तावत् ऋण-अनुबन्धात् इति॥ 497.12 \S[4-1-59(60)]{प्रधान-zabda^ina anupapatti^aH गुण-zabda^ina अनुवादः निन्दा- 497.13 प्रशंस-upapatti^aH} 497.14 प्रधान-zabda^ina anupapatti^aH गुण-zabda^ina अनुवादः निन्दा-प्रशंस-upapatti^aH इति/ 497.15 न अयम् प्रधान-शब्दः प्रत्यादेय-दान-प्रतिदेय-ग्रहण-असम्भवात्/ यत्र खलु 497.16 एकः प्रत्यादेयम् ददाति इतरः प्रतिदेयम् गृह्णात् तत्र अयम् 497.17 र्ण-शब्दः प्रधानम् भवति अन्यत्र भाक्तः इति तस्मात् गुण-zabda^ina अयम् 498.01 अनुवादः इति यथा अग्निः माणवकः इति तत्र अग्नि-शब्दः दहन-आदि-samartha^i 498.02 तेजस्-vizeSa^i वर्तते सः तत्र वर्तमानः तद्-सामान्यात् अतथा-bhuuta^i maaNavaka^i 498.03 प्रयुज्यते अग्निः माणवकः इति न पुनर् अग्नि-शब्दः माणवक-समानाधिकरणः 498.04 दहन-आदि-समर्थम् माणवकम् प्रतिपाद्यति अपि तु ये agni^aH 498.05 पिङ्गल-पाटवत्व-aadi^aaH धर्माः तद्-सम्बन्धिनम् माणवकम् प्रतिपादयति 498.06 तद्-द्वारकः च प्रयुज्यमानः अयम् शब्दः गुण-उपकरण-त्वात् गौणः भवति/ 498.07 तथा च ऋण-शब्दः प्रयुक्त-उपमम् च इदम् वाक्यम् ऋणवान् जायते इति 498.08 उपमा अत्र लुप्ता द्रष्टव्या ऋणवान् जायते इति/ कः उपमान-अर्थः 498.09 अस्वातन्त्र्यम् ऋणवान् यथा अस्वतन्त्रः एवम् अयम् जायमानः कर्मसु 498.10 अस्वतन्त्रः वर्तते इति/ जायमानः इति च अयम् गुण-शब्दः एव न 498.11 मुख्यः सम्भवति न हि मातृतः kumaara^i jaayamaana^i लोहित-पाणि- 498.12 पाद-aasya^i अध्ययन-आदि-कर्म-उपपत्तिः इति अतः गृह-stha^i jaayamaana^i इति/ 498.13 किम् पुनर् गृह-स्थस्य jaayamaana^ina सामान्य-क्रिया-सम्बन्धः अग्निहोत्र- 498.14 आदि-हवन-क्रिया-सम्बन्ध-सामान्यात् गृह-स्थः जायते इति/ यथा 498.15 मातृतः कुमारकः जायमानः शरीर-आदिभिः सम्बद्ध्यते एवम् अग्निहोत्र- 498.16 हवन-आदि-क्रिया-सम्बन्ध-saamaanya^ina जायते इति/ कस्मात् शक्तस्य 498.17 अर्थिनः कर्मभिः अधिकारात् शक्तः च arthin^H च कर्मभिः अधिक्रियते मातृतः 498.18 kumaaraka^i jaayamaana^i न शक्तिः न च अर्थिता इति उभयम् तु गृह-stha^i 498.19 jaayamaana^i तस्मात् गृह-स्थः जायमानः अभिधीयते इति/ 499.01 अर्थित्वस्य apariNaama^i जरा-मर्य-वाद-उपपत्तिः यद् च इदम् ब्राह्मणम् आजरसम् 499.02 कर्मभिः सम्बन्धम् शास्ति तद् अन्यथा सम्भवति इति अर्थित्वस्य apariNaama^i 499.03 जरा-मर्य-वाद-उपपत्तिः/ यदा अर्थित्व-परिणामः यदा अर्थित्वम् परिणतम् 499.04 भवति तदा अनेन अग्निहोत्रम् सन् न्यसनीयम् आयुषस्-तुरीय-भागम् प्रव्रज्य 499.05 अयुक्तम् आह जरा इति यावत् जीव-saMyoga^i हि जरया हवा इति अनर्थकम् 499.06 यस्मात् अयम् शक्तस्य बाह्य-शक्तिः विहिता सति arthitva^i anya^ina हवनम् 499.07 शास्ति यदा पुनर् अर्थित्वम् विपरिणतम् तदा सन्यासः अभिधीयते इति/ 499.08 कस्मात् पुनर् एतद् एवम् उच्यते सति arthitva^i अग्निहोत्र-हवनम् इति कर्म-vidhi^i 499.09 काम-संयोग-zruti^aH यस्मात् सर्वस्मिन् कर्मणि काम-विधिः श्रूयते स्वर्ग- 499.10 कामः इति यथा उपदिष्ट-अर्थम् विद्वान् च उपदेश-विषयः यः च उपदिष्टम् अर्थम् 499.11 विजानाति तम् प्रति उपदेशः क्रियते न गायनः badhira^su प्रवर्तते न 499.12 नर्त्तकः andha^su न च उपदेश-विज्ञानम् baalaka^i अस्ति तस्मात् न तम् प्रति उपदेशः 499.13 न भिद्यते च लौकिकात् लौकिकः अपि तावत् अपरीक्षकः न 499.14 जात-मात्रम् कुमारकम् एवम् ब्रूयात् अधीस्व यजस्व ब्रह्मचर्यम् चर इति/ कुतः 499.15 एवम् ऋषिः उपपन्न-अनवद्य-vaadin^H ब्रूयात् इति/ अथ अपि विहितम् वा अनूद्येत 499.16 कामात् वा अर्थः कल्प्येते विहित-अनुवचनम् न्यायम् तत्र अनुपपन्न- 499.17 प्रमाणकस्य अर्थस्य अभिधानम् कामतः प्रकल्प्येत यः हि अर्थः प्रमाणतः 499.18 यावत् अभिधानम् न सम्भवति तस्य यद् अभिधानम् तत्र कामतः प्रकल्पनम् 500.01 सम्भवति यथा जायमानः कुमारकः ऋणवान् भवति इति उपपन्न- 500.02 प्रमाणस्य अभिधानम् अनुवचनम् यथा जायमान-शब्दः गृहस्थः इति/ 500.03 कथम् अवगम्यते गृहस्थः इति यज्ञ-साधन-त्वात् यस्मात् यजमानः 500.04 यज्ञ-अङ्गम् भवति saadhana^i तु प्रयत्न-व्यापारः दृष्टः न phala^i यथा पाक- 500.05 saadhana^su काष्ठ-आदिषु न paaka^i न लोष्ट-आदिषु saadhana^su/ शेषम् bhaaSya^i/\end[4-1-59(60)] 500.06 कथम् पुनर् इदम् गम्यते फल-अर्थिनः एतद् ब्राह्मणम् भवति इति/ 500.07 \S[(4-1-61)]{अधिकरणात् च विधानम् विद्य-अन्तर-वत्} 500.08 \S[4-1-60(62)]{समारोपणात् आत्मनि अप्रतिषेधः} 500.09 समारोपणात् आत्मनि अप्रतिषेधः/ यस्मात् nivRtta^i arthitva^i समारोपणम्/ 500.10 विधीयते/\end[4-1-60(62)] 500.11 \S[4-1-61(63)]{पात्र-चय-अन्त-anupapatti^aH फल-अभावः} 500.12 पात्र-चय-अन्त-anupapatti^aH फल-अभावः/ यस्मात् nivRtta^i arthitva^i प्रव्रजितानाम् 500.13 पात्र-चय-अन्तानि कर्माणि न क्रियन्ते यदि च इदम् ब्राह्मणम् 500.14 avizeSa^ina प्रवर्तते तेन सर्वत्र पात्र-चय-आन्तानि कर्माणि प्रसज्यन्ते 500.15 इति/ शेषम् bhaaSya^i/\end[4-1-61(63)] यद् पुनर् एतद् क्लेष-santati^aH अविच्छेदात् इति/ 500.16 \S[4-1-62(64)]{सुषुप्तस्य स्वप्न-adarzana^i क्लेष-अभाव-वत् अपवर्गः} 500.17 सुषुप्तस्य स्वप्न-adarzana^i क्लेष-अभाव-वत् अपवर्गः/ यथा सुषुप्तस्य स्वप्न- 500.18 adarzana^i क्लेष-अनुबन्धः विच्छिद्यते सुख-दुःख-साधन-अनुबन्धः च तथा मुक्तस्य 501.01 अपि इति तद् च योगिनः मुक्तस्य रूपम् उदाहरन्ति इति यद् अपि प्रवृत्ति-अनुबन्धात् 501.02 इति/\end[4-1-62(64)] 501.03 \S[4-1-63(65)]{न प्रवृत्तिः प्रतिसन्धानाय हीन-क्लेशस्य} 501.04 न प्रवृत्तिः प्रतिसन्धानाय हीन-क्लेषस्य/ विद्यमाना प्रवृत्तिः 501.05 क्लेषम् अन्तरेण प्रतिसन्धानाय न भवति इति धर्म-अधर्म-कारणम् न भवति 501.06 इति यावत् उक्तम् स्यात् प्रतिसन्धिः तु पूर्व-जन्म-nivRtti^i पुनर्जन्मन् तद् च 501.07 तृष्णा-कारितम्/ एतद् च उक्तम् वीत-राग-जन्म-अदर्शनात् इति suutra^i/ कर्म- 501.08 वैफल्य-प्रसङ्गः इति चेत् न कर्म-विपाक-प्रतिसंवेदनस्य अप्रत्याख्यानात् न 501.09 ब्रूमः vidyamaana^i कर्मणि मुच्यते इति अपि तु कर्माणि anta^i 501.10 जन्मनि विपच्यन्ते/\end[4-1-63(65)] 501.11 \S[4-1-64(66)]{न क्लेश-santati^aH स्वाभाविक-त्वात्} 501.12 न क्लेश-santati^aH स्वाभाविक-त्वात्/ न उपपद्यते क्लेश-santati^aH विच्छेदः 501.13 कुतः क्लेष-santati^aH स्वाभाविक-त्वात्/ अनादिः इयम् क्लेश-सन्ततिः 501.14 स्वभावतः प्रवृत्ता न च असौ उच्छेत्तुम् शक्या इति/\end[4-1-64(66)] तत्र एके परिहारम् 501.15 वर्णयन्ति/ 501.16 \S[4-1-65(67)]{प्राक्-utpatti^aH अभाव-अनित्यत्व-वत् svaabhaavika^i अपि अनित्यत्वम् 501.17 } 501.18 प्राक्-utpatti^aH अभाव-अनित्यत्व-वत् svaabhaavika^i अपि अनित्यत्वम्/ यथा प्राक्- 502.01 utpatti^aH अभावः अनादिः अथ च bhaava^ina निवर्त्यते एवम् अनादिः क्लेश- 502.02 सन्ततिः अतत्त्व-ज्ञस्य तत्त्व-jJaana^ina विरोत्स्यते इति/\end[4-1-65(67)] 502.03 \S[4-1-66(68)]{अणु-श्यामता-नित्यत्व-वत् वा} 502.04 अणु-श्यामता-नित्यत्व-वत् वा यथा aNu^aH श्यामता अनादिः च अनित्या 502.05 च एवम् क्लेश-सन्ततिः अपि इति/ सतः खलु धर्मः नित्यत्वम् अनित्यत्वम् च इति 502.06 नित्य-anityatva^i अवधारयद्भिः उक्तम् तत्त्व-bhaava^i भाक्तम् इति/ का पुनर् 502.07 इह भक्तिः नित्यम् अकारणम् अकारणः च प्रागभावः अनित्यम् भूत्व 502.08 न भवति न च प्रागभाव-abhaava^i सति भवति एतद् सामान्यम् यद् पुनर् 502.09 एतद् अनादिः अणु-श्यामता इति हेतु-अभावात् अयुक्तम् अनुत्पत्ति-धर्मकम् अनित्यम् 502.10 न अत्र हेतुः अस्ति\end[4-1-66(68)] अयम् तु समाधिः/ 502.11 \S[4-1-67(69)]{न सङ्कल्प-निमित्त-त्वात् च राग-आदीनाम्} 502.12 न सङ्कल्प-निमित्त-त्वात् च राग-आदीनाम्/ कर्म-निमित्त-त्वात् इतरेतर- 502.13 निमित्त-त्वात् च इति च-अर्थः/ अनुभूत-विषय-प्रार्थना-सङ्कल्पः इति उक्तम्/ 502.14 मिथ्या-saGkalpa^bhyaH रञ्जनीय-कोपनीय-mohaniiya^bhyaH राग-aadi^aaH प्रादुर्भवन्ति/ 502.15 कर्मन् च निकाय-निवर्तकम् सङ्कल्प-अपेक्षम् राग-आदीन् जनयति/ 502.16 दृष्टः हि कः चित् सत्त्व-निकायः राग-बहुलः यथा पारावता-आदिः/ 502.17 कः चित् क्रोध-बहुलः यथा सर्प-आदिः/ कः चित् मोह-बहुलः यथा 502.18 जगर-आदिः/ यदि कर्मन् राग-आदीन् निर्वर्तयेत सर्वदा राग-आदिभिः 503.01 भवेत् इति अनिर्मोक्ष-प्रसङ्गः न कारण-वैकल्यात् सङ्कल्प-आदि-अपेक्षम् कर्मन् 503.02 राग-आदि-कारणम् न निरपेक्षम् इति/ सुख-आदीनाम् अपि तर्हि कर्म- 503.03 कारणक-त्वम् न प्राप्तम् न निरपेक्ष-त्वात् कर्म-सुख-आदिषु kartavya^su 503.04 सङ्कल्पात् न अपेक्षते अपि तु स्व-कारण-सन्निधान-अपेक्षम् सुख-आदि करोति/ 503.05 यथा उत्क्षपण-आदि-कर्मन् नोदना-अदि-अपेक्षम् संस्कारम् करोति अनपेक्षम् तु 503.06 संयोग-विभागौ इति/ परस्पर-निमित्त-त्वम् च राग-आदीनाम् दृष्टम् रक्तः 503.07 मुह्यति रक्तः कुप्यति कुपितः मुह्यति रज्यते च मूढः कुप्यति 503.08 रज्यते च इति/ यद् अपि इदम् उच्यते अनादिः क्लेश-सन्ततिः इति तद् न अविशेषात् 503.09 यथा अनादिः क्लेश-सन्ततिः एवम् आध्यात्मिकाः भावाः सर्वे अनादिना 503.10 prabandha^ina प्रवर्तन्ते न जातु अनुत्पन्न-पूर्वम् किम् चित् उत्पद्यते न च एवम् 503.11 किम् चित् अनुत्पत्ति-धर्मकम् प्रतिज्ञायते अनुत्पन्न-पूर्वम् तु तत्त्व-ज्ञानम् 503.12 केवलम् उत्पद्यते न अन्यः कः चित् आध्यात्मिकः भावः iti// 503.13 iti - auddyotakara^i nyaayavaarttika^i caturthasya adhyaayasya 503.14 aadyam aahnikam//