401.01 tRtiiya^i adhyaaya^i 401.02 dvitiiyam aahnikam/ 401.03 namas parama-aatmane/ 401.04 pariikSitaani indriyaaNi arthaaH ca buddhi^aH idaaniim pariikSaa-kramaH/ saa 401.05 kim anityaa nityaa vaa iti dharma-vicaaraH sattvasya adhigata-tvaat tasyaam ca 401.06 saMzayam upapaadayati// 401.07 \S[3-2-1]{karma-aakaaza-saadharmyaat saMzayaH} 401.08 karma-aakaaza-saadharmyaat saMzayaH/ ubhaabhyaam saadharmyam asparzavat-tvam 401.09 vizseSaH upajanana-apaaya-dharmaka-tvam viparyayaH ca buddhi^i na upalabhyate tataH 401.10 saMzayaH/ anupapanna-ruupaH khalu ayam saMzayaH sarva-zariirin^aaM pratyaatma- 401.11 vedaniiya-tvaat sarva-zariirin^aam pratyaatma-vedaniiyam etad yad uta anityaa 401.12 buddhiH iti traikaalya-vyakti^aH ca buddhi^i traikaalyam vyajyamaanam dRSTam jaanaami 401.13 jJaasyaami ajJaasiSam iti/ na ca upajanana-apaaya-avantara^ina traikaalya-vyaktiH na 401.14 hi anupajanana-apaaya-dharma^su aakaaza-aadiWu traikaalyam vyajyate na ca vizeSa- 401.15 darzana^i sati yuktaH saMzayaH tasmaat saMzaya-prakriyaa-anupapattiH iti/ zeSam 401.16 bhaaSya^i/\end[3-2-1] dRSTi-pravaada-upaalambha-artham prakaraNam na ca buddhi^aH anityatvam pratipaadyam 402.01 api tu parasya darzanam nivartaniiyam iti/ evam hi pazyantaH 402.02 pravadanti saMkhyaa nityaa buddhiH iti saadhanam ca pracakSate viSaya- 402.03 pratyabhijJaanaat iti// 402.04 \S[3-2-2]{viSaya-pratyabhijJaanaat} 402.05 yam puurvam ajJaasiSam tam imam jaanaamiti jJaanayoH samana^i artha^i 402.06 pratisandhaanam avasthitaayaaH buddhi^aH upapannam/ buddhi-naanaa-tva^i pratyabhijJaana- 402.07 anupapattiH yathaa puruSa-antara-buddhiSu//\end[3-2-2] 402.08 \S[3-2-3]{saadhyasama-tvaat ahetuH} 402.09 saadhyasama-tvaat ahetuH/ yathaa eva buddhi^aH nitya-tvam saadhyam tathaa eva buddhi^i pratyabhijJaanam 402.10 api saadhyam kasmaat cetana-dharmasya karaNa^i anupapatti^aH puruSa- 402.11 dharmaH khalu ayam jJaanam darzanam upalabdhiH bodhaH iti/ cetanaH hi puurva-jJaatam 402.12 artham pratyabhijaanaati iti tasya eva tasmaat hetu^aH nitya-tvam yuktam/ kriyaa-anaadhaara- 402.13 tvaat karaNasya/ na hi karaNam kriyaayaaH aadhaaraH bhavati upalabdhiH 402.14 ca kriyaa saa ca na karaNa^i varttitum arhati iti/ sva-kriyaa-aadhaara- 402.15 tvaat ayuktam iti cet atha manyase sarvam kaarakam sva-kriyaayaaH aadhaaraH 402.16 bhavati iti ataH ayuktaH kriyaa-anaadhaaraH iti satyam bhavati sva-kriyaa-aadhaaraH 402.17 na punar sva-kriyaataH karaNa-vyapadezaH/ sva-kriyaasu sarvam kaarakam kartR 402.18 bhavati karaNa-bhaavam ca aazritya buddhi^i vicaaraH tasmaat ayuktam etad/ sarva- 402.19 kartR-tva-prasaGgaH iti cet yadi punar sva-kriyaa-nimittakaH kartR-vyapadezaH sarvam 402.20 kaarakam kartR praaptam satyam etad na abhyupagamaaH eva doSa-tva^ina dezyante iti/ 402.21 kartR-karaNa-aadi-vyapadezaH ca katham pradhaana-kriyaa-apekSaH kartR-karaNa-aadi-vyapadezaH 403.01 yad artham karaNam upaadiiyate saa pradhaana-kriyaa tasyaam ca saadhana-bhaava^i 403.02 vivakSita^i bheda^i vaa avivakSita^i kaarakam iti anena zabda^ina abhilapyante 403.03 kartR-aadi^aaH yadaa tu bhedaH vivakSitaH tadaa kartR-karaNa-karma-zabda-vaacyaani 403.04 iti/ kaaraka-zabda^ina api saamaanya^ina abhidhiiyamaana^su karaka^su\cor[C]{kaaraka^su} yaH 403.05 svagataH viSayaH itaretara-vyaavRttaH saH abhidhiiyante anyasya abhaavaat 403.06 pradhaana-kriyaa-apekSam tu kaarakaaNaam kartR-aadi-abhidhaanam iti/ tatra yad 403.07 itara-aprayojyam itara-kaaraka-prayoktR ca tad kartR evam zeSa^su kaaraka-zabdaaH 403.08 puurvavat vaktavyaaH/ yadi anya-kaaraka-aprayojya-tvam kartR-tvam nanu ayam api kaaraka- 403.09 upaadaana^ina prayujyate na prayujyate phalasya prayojaka-tvaat phalam kartR^am 403.10 prayojayati na kaarakam karaNa-aadi na ca phalam kaarakamiti teSaam 403.11 tannaantariiyakam upaadaanam/ na hi karaNa-aadi kaaraka-upaadaanam antareNa 403.12 kriyaa sambhavati iti tannaantariiyaka-tvaat kaarakaaNi upaadiiyante iti/ 403.13 tasmaat cetana-dharmaH karaNa^i na sambhavati iti upetya pratyabhijJaanam antaHkaraNa^i 403.14 tasya eka-aneka-vyaavRtti^aH asaadhaaraNa-taa/ na hi pratyabhijJaanam ekatva^i dRSTam na 403.15 naanaatva^i iti pratyabhijJaana^ina svaruupa-avadhaaraNa^i ca sati viruddhaH yadaa 403.16 ca idam pratyabhijJaanam niruupyate tadaa buddhi-bhedam pratipaadayati pratyabhijJaanam 403.17 hi naama aadya-pratyakSa-virodha^i dvitiiya-darzana^i praak-aahita-saMzkaara- 403.18 abhivyakti^i smRti-puurvam tRtiiyam darzanam/ na ca buddhi-abheda-vaadinaH 403.19 dvitiiyam api taavat darzanam asti kutaH tRtiiyam iti/ pratyaya-bhedaH iti 404.01 cet atha manyase avasthitaayaaH buddhi^aH pratyayaaH tirobhavanti vyajyante ca/ 404.02 tatra aadya-darzana-tirobhaava^i pratyaya-antara-aavirbhaava^i ca pratyabhijJaanam iti tad na 404.03 yuktam tad-vyatireka^ina buddhi-svabhaava-anavadhaaraNaat/ yaam taam pratyaya-vyatiriktaam 404.04 buddhim bhavantaH kalpayanti tasyaaH kaH svabhaavaH iti vaktavyam/ 404.05 asmaakam tu pratyaya-maatram buddhiH artha-grahaNam hi buddhiH iti/ darzana-dRSTasya 404.06 sparzana^ina pratyabhijJaanaat naanaatva^i pratyabhijJaanam iti viruddhaH pradiipa- 404.07 antara-dRSTasya pradiipa-antara^ina iti/ yadi buddhiH adhyavasyati atha buddhi^i 404.08 vartamaana^ina jJaana^ina cetanaH kim karoti cetayate iti kaH cetayate 404.09 yadi yasya adhyavasaayaH saH cetayate ciruddham etad/ atha aatman^H cetayate katham 404.10 buddhi^i vartamaana^ina pratyaya^ina aatman^H cetayate na hi anyatra vartamaanayaa kriyayaa 404.11 anyasya tadvat-taa bhavati/ atha puruSaH cetayate buddhiH jaaniite iti na idam 404.12 jJaanaat artha-antaram ucyate yaavat uktam bhavati cetayate taavat uktam bhavati jaaniite 404.13 iti/ buddhiH jJaapayati iti cet atha manyase buddhiH jJaapayati aatman^H 404.14 jaaniiti iti addhaa jaaniite ca puruSaH buddhiH jJaapayati iti/ adhyavasaaya- 404.15 cetanayoH ca svabhaava-bhedaH vaktavyaH bhavataa api ekatvam vaktavyam deza-kaala- 404.16 svabhaava-abhedaat yasmaat avidezam avikaalam ca buddhi^aa adhyavasitam aatman^H api adhyavasyati/ 404.17 svabhaava-abhedaH asiddhaH iti cet atha manyase satyam abhinna- 404.18 kaalam abhinna-dezam ca buddhi^aa adhyavasitam aatman^H api adhavasyati na punar yaiH acetana- 404.19 aatman^H eva adhyavasaayaH iti/ na pratizariiram aneka-puruSa-prasaGgaat yadi anyaH cetayitR^H 404.20 anyaH ca adhyavasaatR^H bhavati anyaH pratijaaniite anyaH pazyati anyaH 404.21 zRNoti mantR^H iti evam aadiSu puruSa-antaraaNi khalu imaani draSTR^H zrotR^H 405.01 mantR^H iti na ekasya ete dharmaaH iti/ atra bhavataa kim vaktavyam abhinna-arthaaH 405.02 ete zabdaaH iti etad vaktavyam abhinna-arthaaH tad ete zabdaaH bhavanti nanu 405.03 atra api arthaH na bhidhyate cetanaH adhyavasaatR^H mantR^H boddhR^H iti tasmaat ayuktam 405.04 etad buddhiH adhyavasyati aatman^H cetayate iti/ yadi punar idam pratyabhijJaanam 405.05 manasaH nityatva-saadhakam syaat na yuktam evam bhavitum manasaH 405.06 nityatva-abhyupagamaat abhyupagamyate manasaH nityatvam iti tatra saadhanam 405.07 anarthakam anekaantaat ca na pratyabhijJaanaat karaNa-ekatvam sidhyati dRSTam 405.08 karaNa-bheda^i api pratyabhijJaanam jJaatR^aH eka-tvaat darzana-dRSTasya sparzana^ina 405.09 pratyabhijJaanaat pradiipa-dRSTasya pradiipa-antara^ina iti/\end[3-2-3] yad tu idam manyate 405.10 buddhi^aH avasthitaayaaH yathaa-viSayam vRtti^aaH praadurubhavanti vRttiH ca vRttimataH 405.11 na anyaa iti tad ca na yugapad-agrahaNaat 405.12 \S[3-2-4]{na yugapad-agrahaNaat} 405.13 vRttimataH avasthaanaat vRttiavasthaanam iti suutra-arthaH//\end[3-2-4] 405.14 \S[3-2-5]{apratyabhijJaana^i ca vinaaza-prasaGgaH} 405.15 apratyabhijJaana^i ca vinaaza-prasaGgaH vRttiinaam apagama^i vRttimataH api 405.16 apagamaH iti suutra-arthaH/\end[3-2-5] avibhu ca ekam manas paryaaya^ina indriyaiH sambaddhyate 405.17 iti// 405.18 \S[3-2-6]{krama-vRtti-tvaat ayugapad-grahaNam} 405.19 krama-vRtti-tvaat ayugapad-grahaNam/ vRtti-vRttimatoH naanaa-tvaat iti 405.20 suutra-arthaH/ vRtti-vRttimatoH eka-tva^i praadurbhaava-tirobhaavayoH abhaavaH iti//\end[3-2-6] 406.01 \S[3-2-7]{apratyabhijJaanam ca viSaya-antara-vyaasaGgaat} 406.02 apratyabhijJaanam ca viSaya-antara-vyaasaGgaat iti vRtti-vRttimatoH bheda^i 406.03 sati upapadyate iti/ ekatva^i tu anarthakaH vyaasaGgaH iti\end[3-2-7] vibhu-tva^i ca antaHkaraNasya 406.04 paryaaya^ina indriyaiH saMyogaH// 406.05 \S[3-2-8]{na gati-abhaavaat} 406.06 na gati-abhaavaat/ praaptaani antaHkaraNa^ina indriyaaNi iti suutra-arthaH/ vyaapitva^i 406.07 ca yugapad-aneka-indriya-sambandhaat yugapad-grahaNa-prasaGgaH ca doSaH/ aNu^i 406.08 api manasi eka-indriya-graahya^su yugapad-upalabdhi-prasaGgaH iti cet karaNa-tvaat na 406.09 yugapad grahaNam/ mama api evam kasmaat na parihaaraH na karaNa-bheda^i dRSTa- 406.10 tvaat/ yaani khalu abhinnaani karaNaani taani eka^ina eva adhiSThaayaka^ina 406.11 adhiSThitaani yugapad-pravartamaanaani dRSTaani/ yathaa ubhaya-hasta-adhiSThita^i 406.12 vaasyau pravartete tathaa indriyaaNi vyaapaka^ina antaHkaraNa^ina adhiSThiiyante iti 406.13 yugapad-pravRttiH prasaktaa tad-prasakti^i ca yugapad-grahaNa-prasaGgaH iti/ 406.14 gati-abhaavaat ca vibhunaH antaHkaraNasya praapti-arthasya gamanasya abhaavaat na 406.15 ca ayugapad-pratyaya-utpatti^i pramaaNam asti yena pramaaNa^ina pratiSiddham api 406.16 pratyaya-ayaugapadyam pratipadyeta yathaa katham cit pratiSiddham api pratipadyate 406.17 tathaa cakSus^aH gatiH pratiSiddhaa kena cit sannikarSa-viprakarSayoH tulya- 406.18 kaala-grahaNaat yasmaat sannikRSTam paaNim viprakRSTam candramasam ekasmin 406.19 kaala^i cakSus^aa pratipadyate tasmaat na gatimat cakSus iti vipratiSiddhaa api 406.20 satii gatiH vyavadhaana-pratighaata^ina anumiiyate iti/ na ca yugapad-pratyaya- 407.01 utpatti^i pramaaNam asti saH ayam na antaHkaraNa^i vivaadaH na tasya nitya-tva^i/ 407.02 kutaH tarhi vivaadaH tasya vibhu-tva^i tad ca pramaaNataH anupalabdhi^aH na asti/ na 407.03 hi antaHkaraNasya vibhutva-pratipaadakam pramaaNam asti ekam antaHkaraNam naanaa 407.04 ca imaaH cakSus-vijJaana-aadi-aatmikaaH vRtti^aah iti/ etad ca vRtti-vRttimatoH 407.05 eka-tva^i anupapannam yasya punar vRtti-vRttimatoH naanaa-tvam tasya antaHkaraNa- 407.06 saadhanaH cakSus-aadi-saadhanaH ca aatman^H arthaan upalabhate iti yuktam/ etena 407.07 viSaya-antara-vyaasaGgaH pratyuktaH/ puruSaH jaaniiyte na antaHkaraNam iti 407.08 kaH punar ayam vyaasaGgaH abhiiSTa-viSayaH aneka-vijJaana-utpaadaH saH ca 407.09 puruSasya na antaHkaraNasya yaH punar ayam sannidhaana-asannidhaana-lakSaNaH antaHkaraNasya 407.10 vyaasaGgaH saH anujJaatah iti/\end[3-2-8] ekam antaHkaraNam naanaa vRtti^aaH 407.11 iti na etad nyaaya-vat-saMcakSaaNakaH pratipattum arhati yathaa eva antaHkaraNam ekam 407.12 tathaa vRttiH iti/ dRSTa-virodhaH iti cet atha manyase yadi ca antaHkaraNaat 407.13 na vRttiH bhidyate nanu dRSTam virudhyate ruupam rasaH gandhaH sparzaH 407.14 iti dRSTaH pratyaya-bhedaH na syaat na na syaat viSaya-bheda-anuvidhaanaat 407.15 vRttiH abhinnaa api viSaya-bhedam anuvidhiiyamaanaa bhinnaa iva khyaati yathaa upadhaana- 407.16 bhedam anuvidhiiyamaanam sphaTika-aadi-dravyam bhinnam iva prakaazate/ 407.17 asya ca arthasya jJaapana-artham sphaTika-anyatva-abhimaana-vat tad-anyatva-abhimaanaH 407.18 iti suutram// 407.19 \S[3-2-9]{sphaTika-anyatva-abhimaana-vat tad-anyatva-abhimaanaH} 407.20 na anekaantaat/ ubhayathaa khalu ayam naanaatva-abhimaanaH dRSTaH naanaa- 407.21 bhuuta^su gandha-aadiSu abhinna^i ca sphaTka^i iti yathaazruti-suutra^i hetu-abhaavaH 407.22 dRSTaanta-maatra-tvaat dRSTaanta-maatram etad na atra hetuH asti iti/ vikalpa-anupapatti^aH 408.01 yaH ayam dRSTaantaH sphaTika-vat iti vikalpaH atra kim ayam sphaTikaH 408.02 upadhaana-bheda^ina bhidyate uta na iti kim ca ataH yadi bhidyate na dRSTaantaH 408.03 atha na bhidyate naanaatva-abhidhaanaH katham yadi upadhaana-bhedaat bhinnam upadhaanam 408.04 iti katham pratipadyase yadi pratyaya-bhedaat vyaaghaataH abhinnaa vRttiH 408.05 pratyayaH ca bhinnaH iti vyaaghaataH pratyaya-paryaaya-tvaat vRtti^aH/ atha bhavataam 408.06 vRttiinaam bheda^i kim pramaaNam jJaanaanaam krama^ina upajana-apaaya-darzanam krama^ina 408.07 jJaanaani upajaayante apayanti ca iti dRzyate eka-aneka-viSaya-tvaat ca pratyaya- 408.08 naanaatva-abhidhaanasya eka-aneka-viSaya-adhigatiH katham ekasmin ca viSaya^i 408.09 naanaatva-abhidhaanaH sphaTika^i dRSTaH naanaa-bhuuta^su ca gandha-aadiSu naanaatva- 408.10 abhimaanaH dRSTaH tena naanaatva-abhimaanasya ubhayathaa dRSTa-tvaat idam ekam 408.11 idam anekam iti na yuktaH pratyayaH iti/ yaH ca ayam abhinna^i sphaTika^i 408.12 bheda-pratyayaH saH api pratyay-bhedam antareNa na yuktaH/ na hi pratyaya- 408.13 abheda-vaadinaH sphaTika^i niila-aadi-pratyaya-bhedaH yuktaH iti sphaTika^i 408.14 niila-aadi-pratyayaH asambandhaat na yuktaH na hi niilam dravyam cakSus-sannikRSTam 408.15 iti/ atha sannikRSTam tad eva niilam na sphaTikaH iti sphaTika-samaanaadhikaraNaH 408.16 sphaTika^i niila-pratyayaH na yuktaH/ na nairantarya-darzanaat 408.17 nairantarya^ina avasthita^i sphaTika-niila-dravya^i cakSus^aa sannikRzyete tad-sannikarSaat 408.18 niila-guNa-aadhyaaropa^ina sphaTika^i mithyaa-pratyayaH niilaH iti yathaa 408.19 saantara^su antaraala-adarzanaat saMyukta-pratyayaH iti/ yasya ca pratyayaH na 408.20 bhidyate tasya triiNi pramaaNaani iti zaastram vyaahanyate na hi 408.21 pratyaya-abheda^i pramaaNabhedaH sambhavati iti/ viSaya-bhedaat tritvam iti cet 409.01 atha manyase viSayaH tredhaa bhinnaH tena anuraJjitaH pratyayaH tredhaa eva bhavati 409.02 tad na yuktam pramaaNa-abheda^i viSaya-bheda-anadhigati^aH/ na hi pramaaNa-bhedam 409.03 antareNa viSaya-bhedaH adhigantum zakyate iti/ viSaya-taadaatmyaat iti cet 409.04 atha manyase viSayaH eva asau tathaa vyavasthitaH taadaatmyaat tathaa aakhyaati iti 409.05 tad na pramaaNa-vaiyarthyaat evam sati vyartham pramaaNam na viSaya-bhedam pramaaNa- 409.06 bhedaH avagamayati viSayaH tu taadaatmyaat tathaa vyavatiSThate iti yathaa adhyavasyati 409.07 tathaa cetayate iti ca vyaaghaataH/ aprakaaravat-tvaat prakaaravati 409.08 etad yuktam aprakaara^i na yuktam buddhiH tam pratyayam upalabhate iti ca virodhaH 409.09 adhikaraNa-aadheyayoH abhedaat yaH pratyayaH saH buddhiH iti adhikaraNa-aadheyayoH 409.10 abhedaH/ evam ca sati buddhi-stham pratyayam upalabhate iti vyaahatam//\end[3-2-9] 409.11 sphaTika-anyatva-abhimaana-vat tad-anyatva-abhimaanaH iti etad amRSyamaaNaH 409.12 kSaNika-vaadin^H aaha/ sphaTika^i api aparaapara-utpatti^aH kSaNika-tvaat vyaktiinaam ahetuH// 409.13 \S[3-2-10]{sphaTika^i api aparaapara-utpatti^aH kSaNika-tvaat vyaktiinaam 409.14 ahetuH} 409.15 \S[3-2-11]{niyama-hetu-abhaavaat yathaa-darzanam abhyanujJaa} 409.16 sphaTikasya abheda^ina avasthitasya anyatva-abhimaanaH iti ayuktam kSaNika- 409.17 tvaat vyaktiinaam kSaNikatvam upacaya-apacaya-prabandha-darzanaat/ yasmaat zariira- 409.18 aadiSu pakti-nirvRttam rasa-dravyam pratikSaNam upaciiyate vaa apaciiyate ca 409.19 upacayaat vyaktiinaam utpaadaH apacayaat vyakti-nirodhaH tau ca utpaada-nirodhau 409.20 tasya kaala-antara^ina dRSTau ataH avagamyate pratikSaNam upaciiyate ca apaciiyate 410.01 ca zariiram iti/ tasya khalu pratikSaNam upacaya-apacayau na 410.02 dRSTau tasya kaala-antara^ina api na bhavataH yathaa bhuumi^aH apacyamaanaayaaH 410.03 paakajaanaam iti/ pacyamaana-bhuumi-paakaja-vat ca pratikSaNam vizeSaH iti/ 410.04 asya prayogaH pratikSaNam zariiram anyat ca anyat ca bhavati baahya-pratyaya-abheda^i 410.05 sati anta^i vizeSa-darzanaat pacyamaana-bhuumi-paakaja-vat apacyamaana-bhuumi- 410.06 paakaja-vat ca iti/\end[3-2-10] tad idam upacaya-apacaya-prabandha-darzanam zariira^i dRSTa-tvaat zariirasya 410.07 anyatvam saadhayatu na punar anupalabhyamaana-upacaya-apacaya-vizeSaaNaam 410.08 sphaTika-aadiinaam etasmaat anyatvam sidhyati iti ahetuH/ yatra upalabdhiH tasya 410.09 anyatvam iti cet atha manyase na eva asmaabhiH upacya-apacaya-prabandha-darzana^ina 410.10 sarva-bhaavaanaam kSaNika-tvam saadhyate api tu yatra tad asti tasmin 410.11 kSaNika-tvam iti/ satyam yasya yasya upacaya-apacaya-prabandhaH upalabhyate tasya 410.12 tasya anyatvam iti na tu kSaNika-tvam upacaya-apacaya-prabandha-darzanam ca anyathaabhavat- 410.13 ahetuH kSaNika-tva^i/ katham anyathaa puurva-avayavaaH aahaara-avayava- 410.14 sahitaaH puurva-vyuuha-parityaaga^ina vyuuha-antaram aapadyamaanaaH zariira-antaram 410.15 utpaadayanti iti yuktaH bhedaH iti ahetuH eSaH/ tulyam pakSa-pratijJaanam iti 410.16 cet atha manyase puurva-aahaara-avayava-upacaya-yoga^i sati zariira-avayavaaH 410.17 zariira-antaram aarabhante puurva-vyuuha-parityaaga^ina na punar kSaNika-tvaat anyat 410.18 jaatam iti atra kaH hetuH iti/ na asaadhanaat na mayaa aahaara-upacaya- 410.19 apacaya-yogaat zariirasya anyataa saadhyate api tu bhavataa vizeSa-darzanaat zariirasya 410.20 anyatvam abhyadhaayi tataH ca kSaNikatvam iti vizeSa-darzanam kSaNikatva- 411.01 saadhanam tad asmaabhiH vizeSa-darzanam anyathaabhavat kSaNika-tva^ina saadhanam iti 411.02 etaavat-maatrakam ucyate na saadhanam abhidhiiyate iti/\end[3-2-11] atha avazyam saadhanam 411.03 vaktavyam idam bruumaH na utpatti-vinaaza-kaaraNa-upalabdhi^aH// 411.04 \S[3-2-12]{na utpatti-vinaaza-kaaraNa-upalabdhi^aH} 411.05 utpatti-kaaraNam vinaaza-kaaraNam ca upacaya-apacayau valmiika-ghaTa-aadiinaam 411.06 dRSTau iti tad-ubhayam kSaNika-tva^i na syaat/ upacayaH iti ca vRddhiH 411.07 upacitaH go^H iti apacayaH iti hraasaH apacitaH go^H iti ubhayam 411.08 ca etad avasthita-vastu-viSayam na hi apuurvam jaayamaanam varddhate iti ucyate na api 411.09 vinazyat pacitamiti ucyate upacaya-apacaya-utpatti-vinaaza-kaaraNa-upalabdhi^aH 411.10 iti suutra-arthaH/ atha vaa kaaraNam iti aadhaaraH abhidhiiyate kaaryam 411.11 aadheyam na ca kSanika-tva^i aadhaara-aadheya-bhaavaH sambhavati na ca aadhaara- 411.12 aadhaara-bhaavam antareNa kaarya-kaaraNa-bhaavaH tasmaat kaarya-kaaraNa-bhaava-upalabdhi^aH 411.13 akSaNika-tvam iti/ asya prayogaH kaarya-kaaraNa^i eka-kaala-anubhaavinii 411.14 aadhaara-aadheya-bhaavaat kSiira-kuNDa-vat iti/ kSiiram kuNDa^i vartate tad ca 411.15 kuNDa-kaalam anubhavati tathaa ca kaaryam kaaraNa^i vartate tasmaat tad api 411.16 kaaraNa-kaalam anubhavati na aadhaara-aadheya-bhaavasya asiddha-tvaat iti cet atha 411.17 manyase asiddhaH kaarya-kaaraNayoH aadhaara-aadheya-bhaavaH kaaryasya anaadhaara-tvaat/ 411.18 na eva hi naH kim cit kaaryam aadhaaravat dRSTam iti/ na anekaantaat 411.19 na ayam ekaantaH sarvam kaaryam anaadhaaram iti/ yathaa ubhaya-pakSa-sampratipatti^aa 411.20 ruupam kaaryam ca aadhaaravat ca sparzaH tad-aazrayaH iti ca vyaaghaataH/ yadi 411.21 ca ruupam anaazritam bhavati sparzaH tad-aazrayaH iti vyaahatam/ anena ca 412.01 ruupa-dRSTaanta^ina yaavat yaavat samaana-kaala-tayaa saadhyate sarvam tad eka- 412.02 kaala-anubhaavin bhavati iti siddhaH kaarya-kaaraNa-bhaavaH/ kSaNika^su api 412.03 naaza-utpaadayoH eka-kaala-tvaat tulaa-antayoH unnamana-avanamana-vat iti cet 412.04 atha manyase kaarya-kaaraNa-bhaavaHÊkSaNika^su api sambhavati iti kaaraNa- 412.05 vinaaza-samakaalam kaarya-bhaavaat/ yadaa kaaraNam vinazyati tadaa 412.06 kaaryam utpadyate vinazyat ca kaaraNam asti kaaraNa-vinaaza^ina abhinna-kaalaH 412.07 kaarya-utpaadaH yathaa tulaa-antayoH naama-unnaamau iti/ na hetu-artha-aparijJaanaat/ 412.08 na bruumaH kSaNika-tva^i kaarya-kaaraNa-bhaavaH na asti api 412.09 tu aadhaara-aadheya-bhaavaH bhinna-kaala-tvaat kaarya-kaaraNayoH na yuktaH iti kaaryam 412.10 ca anaadhaaram iti na dRSTaantaH asti asmad-pakSa^i tu kaaryam aadhaaravat iti asti 412.11 dRSTaantaH ruupa-aadiH iti/ tulaa-aadhaarasya ca vyaapaara^i naama-unnaama- 412.12 abhyupagamaat yugapad-bhaava-anupapattiH eka-tvaat/ yadi tulaam 412.13 adhikRtya braviiSi tadaa ekam karman bhramaNa-aakhyam eka-tvaat yugapad-bhaavaH 412.14 na yuktaH na hi ekam yugapad-bhavati iti/ atha avayava-karmaNii tayoH api 412.15 kaarya-kaaraNa-bhaava^ina anabhyupagamaat kim kena sambadhyate atha yugapad-bhaava- 412.16 maatram vivakSitam iti yugapad-bhaavaH kaaraNa-yaugapadyaat yaavataam arthaanaam 412.17 kaaraNaani yugapad-bhavanti taavataam ekasmin kaala^i bhavaH iti naama- 412.18 unnaamau asambaddhau kaaraNa-yaugapadyam tu gurutva-prayatna-saMyogaaH unnati^aH avanati^aH 412.19 api gurutvavat-dravya-saMyoga-anugRhiitaH rajju-tulaa-saMyogaH atha api na 412.20 karma-artha-antaram saMyogam vaa paraH pratipadyate tasya api uktam uttaram saMyogaH 413.01 api artha-antaram iti saMyoga-kaaraNa-tva^ina ca karman api artha-antaram iti/ yathaa 413.02 ca bhaavaanaam utpatti-vinaaza-kaaraNam upalabhyate na evam sphaTikasya na 413.03 ca anupalabhyamaanam zakyam abhyanujJaatum iti/\end[3-2-12] kSiira-vinaaza^i kaaraNa-anupalabdhi- 413.04 vat dadhi-utpatti-vat ca tad-upapattiH// 413.05 \S[3-2-13]{kSiira-vinaaza^i kaaraNa-anupalabdhi-vat dadhi-utpatti-vat ca 413.06 tad-upapattiH} 413.07 yathaa kSiirasya vinaaza-kaaraNam anupalabhyamaanam abhyanujJaayate dadhnaH 413.08 ca utpatti-kaaraNam evam sphaTika-aadi-vyaktiinaam upalabhyamaana^i utpatti- 413.09 vinaaza-kaaraNa^i abhyanujJeya^i iti//\end[3-2-13] 413.10 \S[3-2-14]{liGgataH grahaNaat na anupalabdhiH} 413.11 liGgataH grahaNaat na anupalabdhiH/ yad liGgataH upalabhyate na tad na 413.12 asti iti/ viparyayaH ca sphaTika-aadi^i na hi sphaTika-aadi-vyaktiinaam aparaapara- 413.13 utpatti^i liGgam asti iti/ na na asti ziita-uSNa-sparza-bhedasya naanaa-tva^i 413.14 saadhana-tvaat ziita-uSNa-sparza-bhedaH naanaa-tva^i dRSTaH yathaa agni^i udaka^i ca 413.15 asti ayam ziita-uSNa-sparza-bhedaH sphaTika^i satyam asti saH tu nimitta-antaraat bhavati 413.16 kim punar nimitta ap-tejas-avayava-anupravezaH udaka-avayava-anupravezaat ziitaH 413.17 tejas-avayava-anupravezaat ca uSNaH iti/ ap-tejas-avayava-anupravezaH na yuktaH 413.18 alpatara-bahutara-anupraveza^i hetu-abhaavaat/ hemanta^i hi aakaaza^i paryuSitaanaam 413.19 kaaSTha-bhuumi-azma-lohaanaam zaityasya uttara-uttaraH vizeSaH dRSTaH tathaa punar 414.01 griiSma-aatapa-santaapitaanaam teSaam eva auSNyasya/ na hi teSu alpatara-behutara-praveza^i 414.02 kaaraNam pazyaamaH tasmaat svagata-mahaabhuuta-vizeSa-apekSaaNi aasaadita-baahya-nimittaani 414.03 bhuutaani eva tathaa tathaa utpadyante iti yuktam/ na yuktam na 414.04 hi ap-tejas-avayava-anupraveza^ina bhuuta-svabhaavaH nivaaryate iti bhuuta-svabhaavasya 414.05 ubhaya-pakSa-saamyaat asaadhanam bhuuta-svabhaavaH iti viruddhaH ca ayam hetuH yadi avayava- 414.06 anupravezam na pratipadyase khara-sneha-uSNa-iraNa-aatmakaani bhuutaani iti 414.07 vyaahanyate/ katham iti yad kaThinam tad ekasmin kaala^i uSNam api 414.08 bhavati iti yad ca uSNam tad kaThinam gacchati iti tad eka-svabhaavakam vastu 414.09 dvi-svabhaavakam tri-svabhaavakam ca praapnoti/ yasya punar avayava-anupravezaH tasya eSaH 414.10 doSaH na asti anyatra avasthitasya saMyukta-samavetasya auSNasya grahaNaat 414.11 iti/ viruddhaH ca ayam hetuH katham ekasya vizeSasya abhyupagamaat ekam 414.12 vastu ekasmin kaala^i kaThinam uSNam gacchati ca iti tri-svabhaavakam tataH ca 414.13 vizeSa-darzanaat iti ayam hetuH siddhaantam abhyupetya tad-virodhin^H viruddhaH iti 414.14 viruddhaH bhavati/ atha manyase na vizeSa-maatram naanaatvam pratipaadayati api 414.15 tu virodhin^H vizeSaH naanaa-tva^i saadhanam iti/ na abhipraaya-aparijJaanaat 414.16 vayam api na bruumaiiH vizeSa-maatram naanaatva-saadhanam api tu virodhin^H vizeSaH 414.17 itaretara-vyaavRttaH lakSaNa-tva^ina upapannaH saH viruddhaH yadi aviruddhaH syaat na 414.18 lakSaNam syaat eka-vRtti-tva^i vaa lakSaNa-trayasya tad tad vastu kim abhidhiiyate/ 414.19 yadi taavat pRthivii tad na yuktam auSNyasya darzanaat atha tejas tad api 414.20 na yuktam kaaThinya-darzanaat/ etena vaayuH vyaakhyaataH/ saH ayam hetuH bhuuta- 414.21 bhuuta-lakSaNam baadhate naanaatva-saadhanam vaa na bhavati/ etena jala^i taapa-grahaNam 415.01 pratyuktam/ tatra api auSNya-snigdhataa-iraNataa ca yugapad bhavati iti/ jala^i agni- 415.02 ruupa-grahaNa-prasaGgaH tu na yuktaH abhibhavaat/ tad na siddhaanta-aparijJaanaat na ayam 415.03 siddhaantaH jala-ruupa^ina agni-ruupam abhibhuuyate iti api tu tejasaH caatur- 415.04 vidhyaat tatra na ruupa-grahaNam catur-vidham tejas iti etad prasaadhitam 415.05 indriya-prakaraNa^i iti/ yaa ca iyam pratijJaa anyaH ca anyaH ca sphaTikaH iti, 415.06 asyaaH ca kaH arthaH yadi taavat anyatva-maatram tadaa siddha-saadhanam bhavati 415.07 kumbha-aadibhyaH anyaH sphaTikaH iti/ atha sphaTika-antaraat anyaH iti 415.08 tad api taadRz eva/ atha puurva-sphaTikaat anyaHiti katamaH asau puurva-sphaTikaH 415.09 yaataH ayam anyaH iti/ vyavacchedasya azakya-tvaat anabhidhaanam yathaa 415.10 ubhaya-pakSa-sampratipannaaH ruupa-aadi^aaH tebhyaH anyaH ananya-vicaaraH\cor[C]{anya-ananya-vicaaraH} ghaTa-aadi^aH yuktaH na 415.11 punar iha puurva-sphaTika-antaram ubhaya-pakSa-sampratipannam yataH vartamaanam anya-tva^ina 415.12 saadhyate atha ubhaya-pakSa-sampratipannam puurva-sphaTika-antaram vyartham saadhanam atha 415.13 vartamaanam sphaTikam abhyupagamya yad atiitam sphaTika-antaram tad anyat iti 415.14 saadhyate/ evam sati ziita-uSNa-sparza-bhedaH na tad-dharmaH vartamaana-sphaTika- 415.15 dharma-tvaat vartamaanaat ca sphaTikaat anyat atiitam iti kena etad na pratipannam/ 415.16 atha tad eva anyat iti vyaaghaataH tad eva anyat ca iti/ evam yathaa yathaa anyatvam 415.17 vicaaryate tathaa tathaa siddha-saadhanam bhavati siddhaantam ca baadhate/ 415.18 atha ayugapad-kaala-pratyayaanaam aalambanam sphaTikaH na bhavati iti pratijJaa-arthaH/ 415.19 etasmin api pratijJaa-artha^i na dRSTaantaH asti/ pradiipaH dRSTaantaH pradiipaH 415.20 ayugapad-kaala-pratyayaanaam anaalambanam sat-aadi-dharmaaH ca iti vidyate dRSTaantaH/ 415.21 na asiddha-tvaat asiddham etad ayugapad-kaala-pratyaya-anaalambanaaH pradiipa- 416.01 aadi^aaH teSaam aneka-kSaNa-avasthaanaat pradiipasya taavat sva-kaaraNa-sattaa-sambandha- 416.02 kaalaH saamaanya-abhivyakti-kaalaH avayava-karma-kaalaH tad-anantaram vibhaaga- 416.03 kaalaH tad-anantaram tad-saMyoga-vinaasa-kaalaH tataH dravya-naazaH iti/ 416.04 yathaa pradiipaH evam sarve bhaavaaH sva-kaaraNa-sattaa-sambandha-abhivyakti-tad-virodhi- 416.05 aazraya-vinaaza-anuvidhaana^ina vinazyanti/ akaaraNasya vinaaza- 416.06 anabhyupagamaat na hi naH kim cit niHkaaraNam vinazyati vinazyat-avastha- 416.07 dravya-karma-vat etad syaat na karmaNaH abhyupagama^i virodhaat anabhyupagamaat ca/ 416.08 vinaaza-hetu-abhaavaat iti cet atha manyase na vinaaza-kaaraNam asti 416.09 tasmaat utpanna-maatraH eva ayam bhaavaH vinazyati iti na vikalpa-anupapatti^aH/ 416.10 vinaaza-hetuH na asti iti bruvaaNaH paryanuyoktavyaH kim akaaraNa-tvaat vinaazaH 416.11 na asti uta akaaraNa-tvaat nityaH iti/ bhavataam pakSa^i akaaraNam dvedhaa nityam 416.12 asat ca asmaakam tu nityam eva/ yadi akaaraNa-tvaat nityaH vinaazaH 416.13 kaaryasya utpaadaH na praapnoti utpannasya ca bhaavasya vinaaza^ina saha 416.14 avasthaanam iti ca doSaH/ tataH ca bhaavaanaam abhaava-avirodhaat atyantam avasthaanam 416.15 iti/ atha asan vinaazaH evam api sarva-nitya-tvam vinaaza-abhaavaat/ yadi 416.16 ca asan vinaazaH vinazyati iti asati vinaaza^i pratyayaH na praapnoti na asatyaam 416.17 gati^i gacchati iti bhavati/ atha avinaazi-tvaat akaaraNaH vinaazaH iti 416.18 manyase vinaazaH na vinazyati iti kutaH etad/ vinaSTaanaam punar anutpatti^aH 416.19 iti cet atha manyase yadi vinaazaH vinazyeta vinaSTaH punar 416.20 utpadyate/ na yuktam etad na hi vinaaza-abhaava-abhaavaH yataH asya vinaazaat 417.01 bhavet api tu kaaraNavaan bhaavaH tasya yadaa kaaraNam bhavati 417.02 tadaa utpaadaH iti api ca vinaazaH kaaraNavaan ca na vinazyati abhaava-tvaat 417.03 bhaava-dharmaH eSaH yad kaaraNavat tad vinazyati iti abhaavaH tu akaaraNaH api 417.04 vinazyati it yathaa praagabhaavaH kaaraNavaan api na vinazyati yathaa 417.05 pradhvaMsaabhaavaH/ yadi kaaraNavaan vinaazaH nanu janakam vinaazakam 417.06 praapnoti yaH eva agni-saMyogaH paakajaanaam utpaadayitR^H saH eva paakaja- 417.07 antara-utpaada^i puurva-paakajaan ucchinatti iti janakam vinaazakam praaptam 417.08 na anavarodhaat na idam bhavataa kaazyapiiyam darzanam vyajJaayi na hi naH 417.09 yaH eva agni-saMyogaH paakajaan utpaadayati saH eva ucchinatti api tu agni- 417.10 saMyoga-antaram puurva-ruupa-aadi ucchinatti samantara-kaalaat ruupa-aadiin aarabhate 417.11 tataH taani api anyaH taani api anyaH iti evam janakasya vinaazakatva-prasaGgaH na asti/ 417.12 atha manyase janaka-saruupam api vinaazakam na bhavati na na bhavati 417.13 dRSTaH hi abaadi-saMyogaat aGkurasya utpaadaH saH eva abaadi-saMyogaH tad-vinaazakaH 417.14 iti/ na hi dRSTa^i anupapannam naama yaH ca akaaraNa-vinaaza^i doSaH saH aparihaaryaH 417.15 iti ataH evam ucyate janaka-saruupam vinaazakam iti/ evam taavat 417.16 anyatva^i saadhya^i doSaH uktaH/ ye tu kSaNikatvam saadhayanti vizeSa-darzanaat 417.17 vinaaza-hetu-abhaavaat ca taan prati idam ucyate kSaNikaaH saMskaaraaH iti 417.18 bruvaaNaH kSaNika-zabda-artham praSTavyaH kim uktam bhavati kSaNikaaH iti 417.19 yadi vinaazinaH iti siddha-saadhanam atha aazu-vinaazinaH iti tadaa 418.01 vizeSaNam siddhaantavirodhin/ atha utpanna-pradhvaMsinaH iti etad api 418.02 taadRz eva/ utpannaaH pradhvaMsinaH iti siddha-saadhanam/ atha utpannaH 418.03 vinaSTaH iti ekaH kaalaH/ utpatti-vinaazau eka-kaalau iti/ tena 418.04 yathaa anutpannasya utpattiH evam anutpannasya vinaazaH iti praaptam/ atha 418.05 utpannam vinazyati iti etasmin api pakSa^i utpattivat-vinaazaH kaaraNavaan 418.06 yathaa utpattiH kriyaa-tvaat kaadaacitka-tvaat sakaaraNaa tathaa vinaaza-kaaraNam 418.07 anubhavati tataH vinazyati iti akaaraNa^i ca vinaaza^i doSaH 418.08 uktaH/ yaH ca ayam matu-arthiiyaH kSaNikaa\cor[C]{kSaNikaH} iti saH katham yadi nirukta- 418.09 nyaaya^ina kSayaH kSaNaH iti kSaNaH asya asti iti kSaNikaH iit tad na yuktam 418.10 kaala-bhedaat yadaa kSayaH na tadaa kSayin^H iti bhinna-kaalayoH na matu-arthiiyaH 418.11 dRSTaH atha punar bhaavaH eva anantareNa vinaaza^ina viziSyamaaNaH kSaNikaH 418.12 iti ucyate tathaa api tena eva tad eva tadvat na bhavati iti na yuktaH matu-arthiiyaH/ 418.13 atha kSaNa-avasthiti-kaalaaH kSaNikaaH iti sarva-antyam kaalam kSaNa-tva^ina 418.14 pratipadya tatra ye avatiSThante te kSaNikaaH iti/ etad api na yuktam/ 418.15 saMjJaa-maatra-tva^ina kaalasya abhyupagamaat/ paJca-bhikSu^aaH saMjJaa-bheda-maatram 418.16 iti zaastram/ na hi saMjJaa-maatram vastu-vizeSaNa-tva^ina yuktam/ 418.17 kSaNikaaH it ca pratijJaam kRtvaa na dRSTaantaH asti iti uktam pradiipa-aadi^aH 418.18 asiddha-tvaat/ ye api hetu^aaH vizeSa-darzanaat iti evam aadi^aaH te api asiddhaaH 418.19 anyathaa-siddhaaH viruddhaaH vaa bhavanti iti ahetu^aaH upetya vaa vizeSavat-tvam 419.01 vartamaana-ekakSaNa-vizeSavat-tva^ina anaikaantikam ubhaya-pakSa-sampratipatti^aa yaH eva 419.02 kSaNaH vartamaanaH saH vizeSavaan bhavati ekaH ca iti anekaantaH/ anta^i vizeSa- 419.03 darzanaat iti ca vizeSaNa-anarthakyam anta-artha-anabhidhaanaat katamasmin 419.04 anta^i vizeSa-darzanaat iti ca vaktavyam atha antaH vinaazaH na etasmin 419.05 vizeSa-darzanam asti atha antimam vastu eva anta-zabda-vaacyam evam sati eksamin 419.06 vizeSa-darzanam iti viruddhaH hetuH yaH api ayam hetuH darzana-adarzanaat 419.07 iti asya arthaH niiyamaanasya kila pradiipa-aadi^aH dravyasya deza-antara^i utpaadaH 419.08 deza-antara^i nirodhaH tad-kRta^i darzana-adarzana^i staH ataH ca devadatta-aadi^aH gacchataH 419.09 darzana-adarzanaat ataH tasya api pratikSaNam utpaada-vinaazau iti/ na etad nyaayam 419.10 devadatta-aadi^aH drazana-adarzanayoH anya-nimitta-tvaat saMyoga-vibhaaga-kRta^i 419.11 darzana-adarzana^i na utpaada-vinaaza-kRta^i yasmin deza^i saMyogaH vinaSTaH 419.12 tasmin saMyogin^H na gRhyate yasmin utpannaH tasmin gRhyate iti yad yogaat 419.13 hi dravya^i iha-buddhiH bhavati tad-bhaava-abhaavayoH tadvat-tvaat iti/ atha saMyoga- 419.14 vibhaagau na vidhyete tasya api saMyogaH artha-antaram bhavati iti pratipaaditam/ 419.15 etena vibhaagaH vyaakhyaataH/ tad evam saMyoga-vibhaaga-utpatti^aH dravyasya 419.16 darzana-adarzana^i bhavataH na anyathaa iti/ yad punar etad pradiipasya desa-antara^i utpaadaH 419.17 iti etad api na buddhyaamahe/ katham iti yad taavat bhavataam pakSa^i vastu-utpannam 419.18 yatra tatra eva tad dhvaMsate yad utpatsu tad anaahita-saMskaaram asattvaat deza-antara^ina 419.19 utpattum arhati iti/ atha anaahita-saMskaarasya api deza-antara^i utpaadaH 419.20 na kim cit vastu svabhinna-dezam utpadyate/ atha kaaraNam saMskRtam iti 420.01 tad-aadheya-vazaat kaaryam api tathaa-bhuutam eva utpadyate iti tulyam kaarya^ina 420.02 yathaa eva kaarya^i saMskaaraH aadhaatum azakyaH tathaa kaaraNa^i api iti tulyam 420.03 nityam bhavataam pakSa^i bhinna-deza^ina kaarya^ina utpattavyam abhinna-deza^ina vaa/ 420.04 etena eva atulya-paataH vyaakhyaataH/ atulya-paataat kSaNika-tvam iti na 420.05 kila aakaaza^i patataH loSTa-aadi^aH pratibandhakam kim cit asti yad-anuvidhaana^ina 420.06 loSTa-aadikam kim cit cira^ina patati kim cit aazviti tasmaat kSaNika- 420.07 tvaat kaaH cid avasthaaH taadRzyaH utpadyante yaasaam na bhavati adhas santaana- 420.08 utpatti^i saamarthyam punar ca taadRzyaH utpadyante yaasaam bhavati iti etad api 420.09 anyathaa-siddham eva tulyaanaam gurutvavataam dravyaaNaam ekasya gurutva-prayatna-kSepaaH 420.10 kaaraNam ekasya gurutva-maatram ekasya gurutva-prayatnau iti/ tad evam kaaraNa- 420.11 bheda-anuvidhaayiini gurutvavanti dravyaaNi cira-aazu-paata-anuvidhaana-bhaaJji 420.12 bhavati iti ahetuH atulya-paataH/ yad api idam iSu^aH ca aapatanam bhavet iti saMskaara- 420.13 ekatva-vaadinaH doSaH ayam api saMskaara-ekatva-anabhyupagama^ina pratyuktaH/ 420.14 yathaa ca anekaH saMskaaraH iti tathaa uktam paaNi-nimitta-prazleSa-suutra^i iti/ 420.15 ekaH ca saMskaaraH yadaa kadaa cit nimitta-bhedaat paTuuni karmaaNi karoti 420.16 kadaa cit mandaani iti gurutva-vat draSTavyam yathaa ekam gurutvam sahakaari- 420.17 saMyogaat mandam paatam karoti tad eva pratibandha-apagama^i paTum karoti/ 420.18 dRSTaH hi graavNaH aakaasa^i muktasya paTuH paataH mandaH apaam iti 420.19 tad evam atulya-paataH api ahetuH/ atha akSaNika-tva^i kim pramaaNam uktam 420.20 aadhaara-aadheya-bhaavaat eka-kaala-anubhaaviini kaarya-kaaraNa^i kuNDa^i badara-vat iti 421.01 ataH ca vipratipannaaH ayugapad-kaalaaH pratyayaaH eka-viSayaaH avyutthaayin 421.02 tad-pratyaya-saamaanaadhikaraNya^i sati samaana-zabda-vaacya-tvaat vartamaana-ekakSaNa- 421.03 aneka-puruSa-pratyaya-vat yathaa vartamaana-kSaNa-viSayaaNaam aneka-puruSa- 421.04 pratyayaanaam avyutthaayi-tad-pratyaya-saamaanaadhikaraNya^i sati samaana-zabda-vaacyaanaam 421.05 eka-viSaya-tvam tathaa ca avyutthaayi-tad-pratyaya-samaanaadhikaraNaaH 421.06 samaana-zabda-vaacyaaH ca vipratipannaaH ayugapad-kaalaaH pratyayaaH te api eka- 421.07 viSayaaH iti pratyaatmam na aneka-kartRkaaH pratyayaaH apratisandhaana-prasaGgaat 421.08 devadatta-aadi-pratyaya-vat iti/ ruupa-rasa-gandha-sparza-pratyayaaH eka-aneka-nimittaaH 421.09 mayaa iti pratisandhaanaat kRta-samayaanaam bahuunaam vartamaana-ekakSaNa-aneka- 421.10 vijJaana-vat iti zvastana-adyatana-vijJaanaani eka-santati^i eka-aneka-nimittaani 421.11 mayaa iti pratisandhaanaat puurvavat zaastra-artha-pratyayaaH eka-aneka-nimittaaH 421.12 pratisandhaanaat puurvavat naanaa-viSayaaNaam ca naanaa-kartRkaaNaam ca pratyayaanaam 421.13 apratisandhaanaat iti puurvavat eva nyaayaH iti//\end[3-2-14] 421.14 \S[3-2-15]{na payasaH pariNaama-guNa-antara-praadurbhaavaat} 421.15 na payasaH pariNaama-guNa-antara-praadurbhaavaat/ na evam kSiiram vinazyati 421.16 na api dadhi utpadyate api tu avasthitasya dravyasya puurva-dharma-nivRtti^i dharma- 421.17 antaram utpadyate iti eke varNayanti/ apare tu avasthitasya dravyasya guNa- 421.18 nivRtti^i guNa-antaram utpadyate iti/ saH khalu ayam eka-pakSa^bhaavaH iti 421.19 kaH upamaana-arthaH ubhayatra dravyam avatiSThate ekasya tirobhaava-abhivyaktii 421.20 ekasya vinaaza-praadurbhaavau iti upamaana-arthaH\end[3-1-15] ubhayatra uttaram vyuuha-antaraat dravya- 421.21 antara-utpatti-darzanam puurva-dravya-nivRtti^aH anumaanam// 422.01 \S[3-2-16]{vyuuha-antaraat dravya-antara-utpatti-darzanam puurva-dravya-nivRtti^aH anumaanam 422.02 } 422.03 zeSam bhaaSya^i/ yad punar etad ekasya tirobhaava-abhivyaktii ekasya vinaaza- 422.04 praadurbhaavau iti tad na puurva-avastha-aparityaagaat/ yadi vinaaza-utpaadau 422.05 nivRtti-praadurbhaavau atha api abhivyakti-anabhivyaktii sarvathaa puurva-avasthaam jahaati 422.06 dravyam iti na hi anapavRktasya puurva-avasthaataH abhivyakti-anabhivyaktii bhavataH 422.07 vinaaza-praadurbhaavau vaa iti/ tasmaat ayuktam avasthitasya pariNaamaH iti/\end[3-2-16] 422.08 abhyanujJaaya ca niHkaaraNam kSiira-vinaazam niSkaaraNam ca dadhi-utpaadam// 422.09 \S[3-2-17]{kva cit vinaaza-kaaraNa-anupalabdhi^aH kva cit ca upalabdhi^aH anekaantaH 422.10 } 422.11 kva cit vinaaza-kaaraNa-anupalabdhi^aH kva cit ca upalabdhi^aH anekaantaH/ kSiira- 422.12 dadhi-vat niHkkaaraNau vinaaza-utpaadau sphaTika-vyaktiinaam na punar kumbha- 422.13 aadi-vat sakaaraNau iti na atra hetuH asti iti niradhiSThaanam ca dRSTaanta- 422.14 vacanam/ kaH adhiSThaana-arthaH aazraya-arthaH kim uktam bhavati niradhiSTHaanam 422.15 iti/ dharmin^H na asti iti yaavat uktam bhavati na hi sphaTikasya utpaada- 422.16 vinaazau pratikSaNam upalabhyete yataH iyam cintaa bhavet kim etau sakaaraNau 422.17 aahosvit akaaraNau iti yathaa anabhyupagata-zabda-tattvam prati kaH cit 422.18 bruuyaat kRtaka-tvaat anityaH zabdaH taadRz etad iti dharmi-asiddhi^aH ca dRSTaanta- 422.19 abhaavaH iti ca samaanam/ abhyanujJaaya ca sphaTikasya utpaada-vinaazau 423.01 yaH atra saadhakaH tasya abhyanujJaanaat apratiSedhaH ubhau etau dRSTaantau kSiira- 423.02 dadhi-vat kumbha-aadi-vat tatra kim kumbha-aadiH dRSTaantaH bhavatu atha kSiira-dadhinii 423.03 iti/ tatra kumbha-aadi-vat iti yuktam kumbha-aadi-utpatti-vinaaza-kaaraNasya 423.04 dRSTa-tvaat kSiira-dadhi-vat tu na yuktam anumaanataH grahaNaat iti siddham 423.05 anityaa buddhiH iti/ itaH ca anityaa buddhiH guNa-tva sati pratyakSaayaaH\cor[C]{pratyakSa-tayaa} 423.06 vyaapaka-dravya-samavaayaat zabda-vat jaatimat-tva^i sati asmad-aadi-pratyakSa-tvaat 423.07 aazrita-tvaat zabda-vat karaNa-bhaava^i sati ayogi-pratyakSa-tvaat zabda-vat eva//\end[3-2-17] 423.08 saa tu iyam buddhiH kasya guNaH iti etad cintyate na guNa-bhaava-asiddhi^aH 423.09 anitya-tva^i sati acaakSuSa-pratyakSa-tvaat guNa-bhaavaH sannikarSa-utpatti^aH saMzsayaH 423.10 iti/ tatra ayam vizeSaH// 423.11 \S[3-2-18]{na indriya-arthayoH tad-vinaaza^i api jJaana-avasthaanaat} 423.12 na indriya-arthayoH tad-vinaaza^i api jJaana-avasthaanaat/ bhavati khalu indriya^i 423.13 artha^i ca vinaSTa^i jJaanam adraakSam iti adraakSam iti etad na indriya-artha-sannikarSaat 423.14 smRti-tvaat smRtiH eSaa na indriya-artha-sannikarSaat bhavitum arhati smRti^i api 423.15 tulyam yathaa jJaatR^am antareNa jJaanam na bhavati evam anubhavitR^i naSTa^i anubhavitR^am 423.16 antareNa smRtiH ayuktaa iti/\end[3-2-18] astu tarhi manas jJaanam guNaH 423.17 \S[3-2-19]{yugapad-jJeya-anupalabdhi^aH na manasaH} 423.18 yugapad-jJeya-anupalabdhi^aH na manasaH/ tad khalu yugapad-jJeya-anupalabdi^aa 423.19 samadhigatam manas na ataH tasya guNaH jJaanam vizeSaNa-upaadaanaat antaHkaraNa- 423.20 bahutva-prasaGgaH iti cet atha manyase yad khalu yugapad-jJeya-anupalabdhi^aa 423.21 samadhigatam manas na tasya guNaH jJaanam iti evam bruvaaNa^ina bahuuni 424.01 antaHkaraNaani pratipannaani bhavanti na hi asati antaHkaraNa-bahu-tva^i vizeSaNam 424.02 arthavat iti/ na sarvasya indriyasya manana-nimitta-tvaat sarvaabhindriyam\cor[C]{sarvam indriyam} 424.03 manana-nimitta-tvaat manas iti ucyate/ evam ca sati vizeSaNam yuktam 424.04 yugapad-jJeya-anupalabdhi^aa yad samadhigatam manas na tasya guNaH jJaanam iti 424.05 evam api vizeSaNam vyartham anyasya anabhyupagamaat/ yadi tasya antaHkaraNasya 424.06 na bhavati anyasya tarhi saadhanasya jJaanam guNaH iti praaptam 424.07 anyasya anabhyupagamaat/ anyasya upapatti^aH apratiSedhaH anavasthita-tvaat pramaaNa- 424.08 prameya-bhaavasya yadaa ayam yogin^H puruSa-antara^ina puruSa-antaram paricchinatti 424.09 tadaa puruSa-antara-pariccheda^i puruSa-antaram saadhanam iti tattva-jJaana-guNam 424.10 bhavati iti yuktam vizeSaNam iti/ tasmaat na tasya guNaH jJaanam iti/ kasya 424.11 tarhi jJasya vazi-tvaat vazin^H jJaatR^H avazyam karaNam iti na ca ayam jJaatR^i 424.12 niyamaH jJaatR^H vazin^H eva vazyaH api bhavati iti/ acetana^i hi niyamaH 424.13 acetanam tu sarvam vazyam iti/ vazyam manas acetana-tvaat ghraaNa-aadi-vat iti/ 424.14 jJaana-guNa-tva^i vaa saMjJaa-bheda-maatram cittam ca antaHkaraNam jJaana-guNam ca iti 424.15 saMjJaa-maatram bhidyate/ yathaa ca jJaatR^aH jJaana-saadhanam indriyam evam mantR^H mati- 424.16 saadhana^ina avazyam bhavitavyam iti/ ubhayoH cetana-tva^i pratyaya-vyavasthaa-anumaanam 424.17 na syaat vibhu ca antaHkaraNam jJaana-guNam iti sarva-indriyaiH yugapad-upalabdhi- 424.18 prasaGgaH//\end[3-2-19] 424.19 \S[3-2-20]{tad-aatma-guNa-tva^i api tulyam} 424.20 \S[3-2-21]{indriyaiH manasaH sannikarSa-abhaavaat tad-anutpattiH} 424.21 tad-aatma-guNa-tva^i api tulyam/ yasya aatman^H vibhuH ca jJaana-guNaH ca tasya api 425.01 sarva-indriyaiH sambandhasya apratiSedhaat yugapad-upalabdhi-prasaGgaH\end[3-2-20] na prasaGgaH kaaraNa- 425.02 antara-bhaavaat indriya-artha-sannikarSa-vat indriya-manas-sannikarSaH api kaaraNam 425.03 iti/ tasya ayaugapadam aNu-tvaat manasaH iti/\end[3-2-21] yadi punar aatma-indriya-artha- 425.04 sannikarSaat eva jJaanam utpadyet\cor[C]{utpadyeta} kim syaat/ 425.05 \S[3-2-22]{na utpatti-kaaraNa-anapadezaat} 425.06 na utpatti-kaaraNa-anapadezaat/ asmaat eva utpadyataam iti na kaaraNam 425.07 apadizyate iti suutra-arthaH/ aatma-indriya-artha-sannikarSaat jJaanam utpadyate 425.08 iti/ ayugapad-utpatti^i vaa na kaaraNa-antaram apadisyate iti videha- 425.09 pratyaya-anutpatti^i vaa yadaa indriyam artha^ina bahis-avasthita^ina sambaddhyate 425.10 aatma-sambandhaH api tatra asti iti kasmaat videha-pratyayaH na bhavati iti vaktavyam 425.11 antaHkaraNa-pratyaakhyaana^i ca kevalam aatman^H smRti-aadi-kaaraNam iti 425.12 kasmaat na yugapad-utpattiH smRtiinaam yadaa ca indriyam aatman^H ca artha^ina yugapad- 425.13 sambaddhau tadaa kim indriya-artha-sannikarSaH kaaraNam uta aatma-artha- 425.14 sannikarSaH uta aatma-indriya-artha-sannikarSaH iti kaaraNa-anapadezaH\end[3-2-22] vinaaza- 425.15 kaaraNa-anupalabdhi^aH ca avasthaana^i tad-nityatva-prasaGgaH// 425.16 \S[3-2-23]{vinaaza-kaaraNa-anupalabdhi^aH ca avasthaana^i tad-nityatva-prasaGgaH 425.17 } 425.18 tad-aatma-guNa-tva^i api tulyam iti etad anena samucciiyante yadi aatma-guNaH 425.19 buddhiH bhavati vinaaza-kaaraNa-abhaavaat nityatvam asyaaH prasajyeta katham iti 426.01 guNaanaam dvai vinaaza-hetuu aazraya-abhaavau virodhi-guNa-praadurbhaavaH ca tatra 426.02 nitya-tvaat aatmanaH anupapannaH puurvaH virodhin^H ca gunaH na asti nityatva- 426.03 prasaGgaH//\end[3-2-23] 426.04 \S[3-2-24]{anityatva-grahaNaat buddhi^aH buddhi-antaraat vinaazaH zabda-vat} 426.05 anityatva-grahaNaat buddhi^aH buddhi-antaraat vinaazaH zabda-vat/ anityaa buddhiH 426.06 iti etad pratipaaditam/ tatra asyaaH buddhi-antaraat vaa saMskaaraat vaa vinaazaH 426.07 iti pratipattavyam/ na dve saha iti cet atha manyase na dve buddhii saha 426.08 bhavataH yataH parayaa puurvaa nivartyate tad ca na yugapad-utpatti-niSedhaat 426.09 yugapad-utpattiH pratiSidhyate na sahabhaavaH na hi buddhi^oH yugapad-bhaava^i kim cit 426.10 virudhyate iti labdha-aatmaka^ina ca kaarya^ina kaaraNa-vinaaza-abhyupagamaat/ 426.11 yadaa ca kaaryam labdha-aatmakam bhavati tadaa kaaraNam vinaazayati zabda-vat/ 426.12 yathaa labdha-aatmakaH kaaryaH zabdaH kaaraNam zabdam nirmaaSTi tathaa buddhiH 426.13 api iti/ antyayoH na syaat iti cet atha manyase yadi puurvau buddhi-zabdau 426.14 paraabhyaam vinaasyete antyayoH buddhi-zabdayoH katham vinaaza-kaaraNam 426.15 iti/ yathaa ca antyau buddhi-zabdau vinaa nimittaat vinasyataH evam anyat 426.16 api kaaryam iti/ na sparzavat-dravya-saMyogaat na tad-utpattiH sparzavat-dravya- 426.17 saMyoga^ina antya-zabdaH virudhyate/ ye kuDya-aadibhiH kaaraNasya saMyogaaH te 426.18 eka-artha-samavaayinam zabdam pratibadhnanti atah atyantam azrutiH zabdasya 426.19 iti/ antyaa buddhiH sthiti-hetu-abhaavaat vinazyati iti kaalaat vaa saMskaaraat 427.01 katham kaalaat yau antyasya janmanaH sthiti-hetuu dharma-adharmau tayoH 427.02 abhaavaat antyaa buddhiH vinasyati iti kasmaat punar evam ucyate na punar 427.03 ahetukaH vinaazaH abhyupagamyate iti na abhyupagamyate ukta-doSaat/ nirhetuka^i 427.04 vinaaza^i uktaH doSaH kSaNabhaGgam niraakurvadbhiH iti/ yadi kaaraNasya 427.05 ayaugapadyaat buddhiinaam ayugapad-utpattiH yatra kaaraNasya yaugapadyam asti 427.06 tatra yugapad-utpatti-prasaGgaH yathaa smRtiSu/ atra taavat ekaH parihaaraH 427.07 karaNasya eka-kriyaa-nirvRtti^i saamarthyaat na hi karaNam ekasmin kaala^i 427.08 anekaam kriyaam nirvatayitum zaktam iti pariccheda-tvaat ca smRtiinaam 427.09 jJaana-vat yugapad-utpattiH\cor[C]{ayugapad-utpattiH} iti/\end[3-2-24] apare tu kaaraNasya ayaugapadyam upapaadayiSyantaH 427.10 jJaana-samaveta-aatma-pradeza-sannikarSaat manasaH smRti-utpatti^aH na yugapad- 427.11 utpattiH iti aaha// 427.12 \S[3-2-25]{jJaana-samaveta-aatma-pradeza-sannikarSaat manasaH smRti-utpatti^aH na 427.13 yugapad-utpattiH}\end[3-2-25] 427.14 etad tu na samyac iti pratipaadayitum aaha/ na antaHzariira-vRtti- 427.15 tvaat manasaH// 427.16 \S[3-2-26]{na antaHzariira-vRtti-tvat manasaH} 427.17 antaHzariira^i manas vartate iti kaH vRtti-arthaH/ na taavat aazraya- 427.18 aazrita-bhaavaH na hi manas kva cit aazritam na api vRttiH sva-kaarya- 427.19 saamarthyam bahiskaarya-darzanaat manasaa adhiSThitam cakSus niHsRtya ruupa-aadi 427.20 graahayati cakSus^oH visaraaru^oH manasaH kaaryam tad-bhaava-bhaavi-tvaat na 428.01 ca anyaa gatiH sambhavati tasmaat na antaHzariira-vRtti manas iti/ atra 428.02 bruumaH na aazraya-aazrita-bhaavaH manasaH vRttiH na api kaarya-pratilambhaH api 428.03 tu na azariirasya manasaH kaaryam iti manasaH vRtti-arthaH/ na hi azariiram 428.04 manas puruSasya artham karoti iti/\end[3-2-26] saadhya-tvaat ahetuH// 428.05 \S[3-2-27]{saadhya-tvaat ahetuH} 428.06 azariiram manas puruSa-artha-asamartham iti saadhyam etad\end[3-2-27] smarataH zariira- 428.07 dhaaraNa-upapatti^aH na pratiSedhaH// 428.08 \S[3-2-28]{smarataH zariira-dhaaraNa-upapatti^aH apratiSedhaH 428.09 smaraNa-zariira-dhaaraNa^i yugapad-bhavataH iti dRSTam dRSTam ca sarva^ina 428.10 pratipattavyam cira-nizcarita^i ca manasi smarataH zariira-dhaaraNam na 428.11 syaat/\end[3-2-28] na tad-aazu-gati-tvaat manasaH// 428.12 \S[3-2-29]{na tad-aazu-gati-tvaat manasaH} 428.13 ubhayam sidhyati smaraNam dhaaraNam ca/\end[3-2-29] na smaraNa-kaala-aniyamaat 428.14 \S[3-2-30]{na smaraNa-kaala-aniyamaat} 428.15 aniyataH smRti-kaalaH ataH ayuktam etad/ zariira-saMyoga-anapekSam 428.16 ca aatma-manas-saMyogam smRti-kaaraNam bruvataH zariirasya upabhoga-aayatana-tvam 428.17 nivartate/ tataH tad-nivRtti^i zariira-utpatti-vaiyarthyam iti//\end[3-2-30] 428.18 \S[3-2-31]{aatma-preraNa-yadRcchaa-jJataabhiH ca na saMyoga-vizeSaH} 429.01 apare tu aatma-preraNa-yaadRcchaa-jJataabhiH ca na saMyoga-vizeSaH iti 429.02 parihaaram bruvate//\end[3-2-31] 429.03 \S[3-2-32]{vyaasakta-manasaH paada-vyathana^ina saMyoga-vizeSa^ina samaanam 429.04 } 429.05 \S[3-2-33]{praNidhaana-liGga-aadi-jJaanaanaam ayugapad-bhaavaat yugapad-asmaraNam} 429.06 \S[(3-2-34)]{praatibha-vat tu praNidhaana-aadi-anapekSa^i smaarta^i yaugapadya-prasaGgaH 429.07 } 429.08 etad vyaasakta-manasaH paada-vyathana^ina saMyoga-vizeSa^ina samaanam bhavati 429.09 iti aparihaaraH/ karma-adRSTam upabhoga-artham niyaamakam bhavati iti na yuktam 429.10 samaana-tvaat/ tasmaat puurvaH eva parihaaraH na antaHzariira-vRtti-tvaat 429.11 manasaH iti/\end[3-2-32] yadi tarhi jJaana-samaveta-aatma-sannikarSa-ayaugapadyaat iti 429.12 parihaaraH na iSyate praaptaH smRtiinaam yugapad-utpaadaH kaaraNasya yaugapadyaat 429.13 iti/ na apekSaa-kaaraNasya ayugapad-bhaavaat/ 429.14 yataH praNidhaana-aadi-aatma-manas-saMyogasya sahakaari-kaaraNam tad na yugapad- 429.15 bhavati iti ayugapad-utpattiH smRtiinaam/ yadi praNidhaana-aadi-apekSa-aatma 429.16 manas-saMyogaH na yugapad-smRti-kaaraNam yaaH smRti^aaH praNidhaana-aadi-sannidhaanam 429.17 antareNa bhavanti taasaam yaugapadyam syaat na anabhyupagamaat/ na 429.18 hi praNidhaana-aadi-anapekSam smaartam asti sataH smRti-hetu^aH saMvedanaat/ 429.19 praatibha^ina samaana-abhimaanaH ayam iti praatibham tarhi yugapad-bhavitum 430.01 arhati/ na hi tasya asannihitam kaaraNam iti na ukta-uttara-tvaat/ 430.02 ukta-uttaram etad na hi karaNasya aneka-kriyaa-nirvRtti-saamarthyam asti 430.03 praatibham ca anekam jJaanam bhavat ekasmin artha^i bhavet atha anekasmin/ na taavat 430.04 ekasmin vaiyarthyaat/ na anekasmin saamarthya-abhaavaat/ na ca ayam niyamaH 430.05 pratyayaanaam yaugapadyam na bhavati iti jJaatR^aH vikaraNa-dharmaNaH deha-naanaatva^i 430.06 pratyayaanaam yaugapadyaat iti/ yadi ca jJaana-samaveta-aatma-pradeza-asannikarSaat 430.07 na smRtiinaam yugapad-utpattiH ye saMskaaraaH ekadezaaH teSu avasthita- 430.08 zariirasya aneka-jJaana-samavaayaat ekadeza^i yugapad-aneka-artha-smaraNam syaat/ na 430.09 ca etad asti it ataH ca apariihaaraH iti/ avasthita-zariirasya saMskaaraaH 430.10 samaana-dezaaH iti ayuktam/ aatma-padezaanaam adravya-antara-tvaat/ evam sati 430.11 sarva-saMskaaraaNaam samaana-deza-tva^i pratyaya-yaugapadya-prasaGgaH aparihaaryaH/ 430.12 saMskaara-pratyaasatti^aa smRti-yaugapadyam na bhavati iti kaa pratyaasattiH na 430.13 hi saMskaaraaNaam sannikRSTa-viprakRSTa-bhaavaH asti samaana-deza-tvaat/ na 430.14 bruumaH sannikRSTataa pratyaasattiH api saMskaarasya sahakaari-kaaraNa-samavadhaanam 430.15 pratyaasattiH zabda-vat yathaa zabdaaH santaana-vartinaH sarve eva 430.16 aakaaza^i samavayanti samaana-deza-tva^i api yasya upalabdhi^aH kaaraNaani santi 430.17 saH upalabhyate na itare tathaa saMskaara^su api iti/\end[3-2-33] puruSasya jJaanam icchaa- 430.18 aadi^aaH antaHkaraNasya iti kasya cit darzanam tad pratiSidhyate jJasya icchaa-dveSa-nimitta- 430.19 tvaat aarambha-nivRtti^oH// 430.20 \S[3-2-34(35)]{jJasya icchaa-dveSa-nimitta-tvaat aarambha-nivRtti^oH} 431.01 jJaatR^aH eva icchaa-aadi^aaH iti suutra-arthaH. yadi antaHkaraNasya icchaa-aadi^aaH 431.02 syuH na pratyakSaaH syuH na hi icchaa-aadi^aaH anyatra vartamaanaaH anyasya pratyakSaaH 431.03 bhavitum arhanti iti. nityam ca icchaa-aadi^aaH apratyakSaaH syuH manas guNaanaam 431.04 atiindriya-tvaat. aarambha-nivRtti^oH ca pratyak-aatmani dRSTa-tvaat paratra 431.05 anumaanam//\end[3-2-34] 431.06 \S[3-2-35(36)]{tad-liGga-tvaat icchaa-dveSayoH paarthiva-aadya^su apratiSedhaH} 431.07 tad-liGga-tvaat icchaa-dveSayoH paarthiva-aadya^su apratiSedhaH/ pravRttinivRttibhyaam 431.08 saamaanaadhikaraNyaat zariira-aadiSu aprasaGgaH iti suutra-arthaH//\end[3-2-35] 431.09 \S[3-2-36(37)]{parazu-aadiSu aarambha-nivRtti-darSanaat} 431.10 parazu-aadiSu aarambha-nivRtti-darzanaat anekaantaH vaakya-arthaH//\end[3-2-36] 431.11 \S[3-2-37(38)]{niyama-aniyamau tu tad-vizeSakau} 431.12 niyama-aniyamau tu tad-vizeSakau/ prayujyamaana-bhuuta-viSaya-tvam pravRtti- 431.13 nivRtti^oH niyamaH yaani bhuutaani prayujayante teSu pravRtti-nivRttii 431.14 bhavataH na sarveSu iti/ yadi punar jJatvaat bhuutaanaam pravRtti-nivRttii syaataam 431.15 bhuuta-maatra^i syaataam yathaa gurutva-aadibhyaH yaani gurutva-aadimanti 431.16 bhuutaani taani sva-guNaat patanti iti niyamaH ca dRSTaH tasmaat na 431.17 bhuutaani cetanaani iti eka-zariira^i ca jJaatR-bahu-tvam niranumaanam iti/ 431.18 yasya bhuutaani cetanaani tasya eka-zariira^i bahuuni bhuutaani iti bahu^aaH 431.19 cetanaaH syuH/ bhavantu bahu^aaH cetanaaH kim naH baadhyate iti cet na 431.20 bahutva^i pratyaya-vyavasthaana-anumaanam bhavet avyavasthaanam tu pazyaamaH 432.01 pratyayaanaam pratisandhaanaat sarvaH pratyayaH pratisandhiiyamaanaH ekasmin 432.02 kaarya-kaaraNa-saGghaata^i dRSTa iti. anyathaa-abhidhaanaat ca hita-ahita-praapti- 432.03 pariihaara-arthaH parispandaH pravRtti-nivRttii bhavataa tu kriyaa-maatram 432.04 kriyaa-uparamam ca aazritya tad-liGga-tvaat icchaa-dveSayoH paarthiva-aadya^Su apratiSedhaH 432.05 iti uktam yathaa-vidha^i ca pravRtti-nivRttii prayujyamaana-bhuuta-aadhaaras tena 432.06 tathaa-bhuuta^i bhuuta-maatra^i bhavataH iti\end[3-2-37] bhuuta-indriya-manasaam samaanaH pratiSedhaH 432.07 manas tu udaaharaNa-maatram// 432.08 \S[3-2-38(39)]{yathaa-ukta-hetu-tvaat paaratantryaat akRta-abhyaagamaat ca na 432.09 manasaH} 432.10 yathaa-ukta-hetu-tvaat paaratantryaat akRta-abhyaagamaat vca na manasaH/ yathaa-ukta- 432.11 hetu-tvaat iti darzana-sparzanaabhyaam eka-artha-grahaNaat iti evam aadiinaam hetuunaam 432.12 apratiSedhaat/ paaratantryaat iti paratantryaaNi\cor[C]{paratantraaNi} zariira-indriya-manas^ 432.13 dhaaraNa-preraNa-vyuuhana-kriyaasu prayatna-vazaat pravartante caitanya^i punar svatantraaNi 432.14 syuH/ akRta-abhyaagamaat ca cetana-tvaat zariira-aadiinaam taiH kRtam 432.15 karman puruSa^ina bhujyate iti akRta-kRta-aagama-naaza-doSa-prasaGgaH acetana-tva^i 432.16 tu tad-saadhanasya sva-kRta-karma-phala-upabhogaH iti\end[3-2-38] atha ayam siddha-upasaGgrahaH 432.17 parizeSaat yathaa-ukta-hetu-upapatti^aH ca// 432.18 \S[3-2-39(40)]{parizeSaat yathaa-ukta-hetu-upapatti^aH} 432.19 \S[3-2-40(41)]{smaraNam tu aatmanaH jJa-svaabhaavyaat} 432.20 aatmanaH guNaH jJaanam iti prakRtam/ yathaa-ukta-hetu-upapatti^aH iti 433.01 aatma-pratipaadakaanaam hetuunaam apratiSedhaat/ parizeSaat iti zariira- 433.02 indriya-manasaam pratiSedhaat anyasya ca ziSyamaaNasya asambhavaat aatmanaH ca 433.03 ziSyamaaNa-tvaat tasya guNaH jJaanam iti/ upapatti^aH iti vaa svatantraH 433.04 hetuH aatma-nitya-tva^i iti kasya upapatti^aH saMsaara-apavargayoH uupapatti^aH iti evam 433.05 aadi bhaaSya^i/\end[3-2-39~40] smRti-hetuunaam ayaugapadyaat ayugapad-smaraNam iti uktam/ atha 433.06 kebhyaH smRtiH utpadyate iti smRti-kaaraNaanaam ayaugapadya-pratipaadana-artham 433.07 praNidhaana-aadi suutram// 433.08 \S[3-2-41(42)]{praNidhaana-nibandha-abhyaasa-liGga-lakSaNa-saadRzya-parigraha-aazraya- 433.09 aazrita-sambandha-aanantarya-viyoga-eka-kaarya-virodha-atizaya-praapti- 433.10 vyavadhaana-sukha-duHkha-icchaa-dveSa-bhaya-arthitva-kriyaa-raaga-dharma-adharma-nimitta^bhyaH 433.11 } 433.12 evam upapannam anityaa buddhiH iti//\end[3-2-41] 433.13 anityaayaam ca buddhi^i utpanna-apavargi-tvaat kaala-antara-avasthita- 433.14 tvaat ca saMzayaH utpanna-apavargiNii buddhiH zabda-vat aaho kaala-antara- 433.15 sthaayinii kumbha-vat iti utpanna-apavargiNii iti yuktam kaH punar ayam arthaH 433.16 utpanna-apavargiNii iti anyebhyaH api vinaazibhyaH aazutaram vinazyati iti na 433.17 tu ayam arthaH utpatti-anantaram dhvaMsate iti/ kaH punar atra nyaayaH aazutara- 433.18 vinaazinii buddhiH jaatimat-tva^i sati asmad-aadi-pratyakSa-taayaam vyaapaka-dravya- 433.19 samavaayaat zabda-vat pratikSaNam apuurva-utpatti^i karaNa-tva^i sati pratyartha-prakaazaka- 434.01 tvaat yasya pratikSaNam apuurva-utpanna-padaartha-prakaazaka-tvam karaNa-tva^i sati 434.02 tasya aazutara-vinaazi-tvam dRSTam yathaa pradiipasya pratikSaNam apuurva-utpannaan 434.03 pradhvaMsinaH padaarthaan buddhiH pratyartha-niyama^ina prakaazayati tasmaat iyam 434.04 api aazutara-vinaazinii iti/ atha vaa aazutara-vinaazinii buddhiH guNa-tva^i 434.05 sati abaahyakaraNa-pratyakSa-tvaat sukha-vat iti/ asya arthasya jJaapana-artham karma- 434.06 anavasthaayi-grahaNaat iti suutram// 434.07 \S[3-2-42(43)]{karma-anavasthaayi-grahaNaat} 434.08 yadi tarhi anavasthaayi-padaartha^su anavasthitaa buddhiH atha yadaa 434.09 buddhi-sthitam kumbha-aadikam upalabhyate tadaa kim kumbha-vat kaala-antara-avasthaayinii 434.10 uta aazuvidhvaMsinii iti/ avasthita-grahaNa^i api pratyakSa-nivRtti^aH 434.11 pradhvaMsinii yadaa api avasthitam kumbha-aadikam upalabhate tadaa api santaana^ina eva 434.12 buddhi^aaH nivartante kasmaat vyavahita^i pratyakSa-nivRtti^aH yadi kumbha-vat kaala- 434.13 antara-avasthaayinii buddhiH abhaviSyat vyavahita^i api pratyakSam avaasthaasyat 434.14 na tu avatiSThate tasmaat na kaala-antara-avasthaayinii iti/ smRti^aH avatiSThate 434.15 iti cet yadi buddhiH dhvaMsinii syaat smRtiH na syaat na hi buddhi- 434.16 bheda^i smRtim pazyaamaH iti yathaa puruSa-antara-buddhiSu asti ca smRtiH 434.17 tasmaat avatiSTHate buddhiH iti na ataH eva anavasthaanaat na hi buddhi^i avasthitaayaam 434.18 smRtiH sambhavati smRtiH naama pratyakSa-buddhi-nirodha^i tad-puurvakaH 434.19 viSaya-pratisandhiH yathaa idam adraakSam iti etad ca na pratyakSa-buddhi^i avasthitaayaam 434.20 yuktam iti anyataH ca tad-bhaavaat smRtiH aliGgam iti yaa iyam smRtiH buddhi^i 434.21 avasthaana-liGga-tva^ina abhyupagamyate na iyam liGgam anyataH tad-bhaavaat avatiSThate hi 435.01 buddhi-jaH saMskaaraH iti tataH praNidhaana-aadi-nimitta-apekSaat smRtiH 435.02 iti/ hetu-abhaavaH iti cet atha manyase saMskaaraat smRtiH na buddhi- 435.03 avasthaanaat iti atra kaH hetuH smRtiH eva yadi avatiSThate buddhiH smRtiH na 435.04 syaat//\end[3-2-42] 435.05 \S[3-2-43(44)]{avyakta-grahaNam anavasthaayi-tvaat vidyut-sampaata^i ruupa- 435.06 avyakta-grahaNa-vat} 435.07 \S[3-2-44(45)]{hetu-upaadaanaat pratiSeddhavya-abhyanujJaa} 435.08 avyakta-grahaNam anavasthaayi-tvaat vidyut-sampaata^i ruupa-avyakta-grahaNa-vat/ 435.09 yadi anavasthaayinii buddhiH avyaktasya grahaNam praapnoti yathaa vidyut- 435.10 prakaazitaanaam avyakta-grahaNam iti\end[3-2-43] na virodhaat avyakta-grahaNaat avasthaayinii 435.11 buddhiH iti bruvaaNaH anavasthaayinii buddhiH iti yad pratiSedhyam 435.12 tad abhyanujaanaasi tasya ca abhyanujJaanaat yad uktam kaala-antara-avasthaayinii 435.13 buddhiH iti tad baadhitam bhavati avyakta-grahaNasya ca anya-nimitta-tvaat na 435.14 avyakta-grahaNaat buddhi-anavasthaanam siddhyati/ yad tad vyaktam avyaktam ca grahaNam na 435.15 buddhi^aH avasthaana-anavasthaanaabhyaam api tu grahaNa-hetu^ah bhedaat iti tad-asambhavaat ca 435.16 na avyaktam naama grahaNam asti kasmaat artha-grahaNa-maatra-tvaat buddhi^aH artha- 435.17 grahaNa-maatram buddhiH/ tad ca artha-grahaNam saamaanyataH vizeSataH ca yad ca 435.18 saamaanya-viSayam tad saamaanyam prati vyaktam evam vizeSa-viSayam evam 435.19 tadvat-viSayam iti/ tad idam avyakta-grahaNam dezitam katham ekasmin 435.20 viSaya^i buddhi-anavasthaana-kaaritam syaat koka-virodhaH iti cet yadi 436.01 tarhi vyakta-avyakta-grahaNa^i na syaataam yaH ayam vyavahaaraH stoka^su vyaktam 436.02 pazyaami iti saH katham na anyathaa tad-upapatti^aH/ na ayam saamaanya-vizeSa- 436.03 tadvatsu vyakta-avyakta-grahaNa-bhedaH api tu dharmiNaH saamaanyataH adhigatasya 436.04 vizeSataH upalipsaa-dvaarakam avyakta-grahaNam iti/ anekaantaat ca na ayam ekaantaH 436.05 asti yad viSaya-grahaNa-hetu^aH graahyasya ca anavasthaanam tatra avyakta-grahaNam//\end[3-2-44] 436.06 \S[3-2-45(46)]{na pradiipa-arcis^aH santati-abhivyakta-grahaNa-vat tad-grahaNam 436.07 } 436.08 na pradiipa-arcis^aH santati-abhivyakta-grahaNa-vat tad-grahaNam/ anavasthaayi- 436.09 tva^i api yathaa pradiipa-arcis^aam sanatati^aaH vartamaanaanaam graahya-anavasthaanam 436.10 grahaNa-anavasthaanam ca bhavati bhavati ca vyaktam grahaNam arcis^ iti yathaa 436.11 arcis^su tathaa anyatra api iti vyavasthitam kSaNikaa buddhiH iti/\end[3-2-45] zariira-guNaH 436.12 cetanaa sati zariira^i bhaavaat asati ca abhaavaat iti/ yad ca yasmin sati 436.13 bhavati asati ca na bhavati tasya tad iti vijJaayate yathaa ruupa^aadi^aaH 436.14 iti/ na sati bhaavaat zariira-guNa-tvam cetanaayaaH siddhyati 436.15 sati bhaavasya anya-guNa-tva^i api darzanaat/ na taavat saMyoga-vibhaagas-saMskaaraaH 436.16 karma-guNaaH atha ca sati karmaNi bhaavaH asati ca abhaavaH iti/ 436.17 saMyoga-vibhaaga-zabda^su ca satsu zabdaH bhavati atha ca na tad-guNaH iti 436.18 tad-guNa-tvam ca tatra upalabdhi^aa siddhyati yadi atra vartamaanam upalabhyate ruupa- 436.19 aadikam tad tasya guNaH iti/ atha sati bhaavaat iti anena zariira^i cetana- 436.20 upalabdhim bruuyaat tasya api asiddha-taa doSaH na hi zariira^i cetanaa upalabhyate 437.01 cetanaa-maatram tu upalabhyate tad ca sandigdham kim zariira^i uta anyasmin iti 437.02 upetya zariira^i cetanaa-upalabdhim kim zariira-guNaH cetanaa uta dravya-antara- 437.03 guNaH iti dravya^i sva-guNa-para-guNa-upalabdhi^aH saMzayaH iti ukta-artham suutram// 437.04 \S[3-2-46(47)]{dravya^i sva-guNa-para-guNa-upalabdhi^aH saMzayaH}\end[3-2-46] 437.05 na zariira-guNaH cetanaa yaavat dravya-bhaavi-tvaat ruupa-aadiinaam dRSTaanta- 437.06 suutram// 437.07 \S[3-2-47(48)]{yaavat dravya-bhaavi-tvaat ruupa-aadiinaam} 437.08 vaidharmya^ina ye zariira-guNaaH bhavanti te yavat-zariiram vartante yathaa 437.09 ruupa-aadi^aaH na tu yavat-zariiram cetanaa vartate tasmaat na tad-guNaH iti/ 437.10 saadharmya^ina vaa na tad-guNaH iti yathaa apsu uSNataa iti/ saMskaara-vat iti 437.11 cet atha manyase yathaa saMskaaraH zariira-guNaH na ca yavat-zariiram 437.12 vartate tathaa cetanaa api iti na kaaraNa-anucchedaat saMskaarasya na zariira- 437.13 maatram kaaraNam tasya nodanaa-aadi-kaaraNa-sannidhaana^i tad-abhaava^i bhaava-abhaavau 437.14 yuktau kaaraNa-sannidhaanavataH ayuktam etad iti/ cetanaa-nimittasya api asannidhaanam 437.15 iti cet atha manyase yathaa eva saMskaarasya kaaraNam asannihitam evam 437.16 cetanaa-kaaraNam api iti tad ayuktam vikalpa-anupapatti^aH yad zariira^i cetanaa- 437.17 utpatti-kaaraNam tad kim zariira-stham uta dravya-antara-stham zariira-stham api 437.18 kim yavat-zariira-bhaavi uta naimittikam iti/ yadi yavat-zariira- 437.19 bhaavi na kadaa cit cetanaa-hiinam zariiram upalabhyeta nimittasya sannihita- 437.20 tvaat atha naimittikam yad zariira^i cetanaa-utpatti^aH nimittasya kaaraNam 438.01 tatra api cetanaavat-prasaGgaH/ atha dravya-antara-stham dravya-antara-vRtti-nimittam 438.02 zariira^i cetanaam karoti na dravya-antara^su iti atra api niyama-hetuH vaktavyaH/ 438.03 dravya-antara-stham ca nityam anityam vaa anityam api kaala-antara- 438.04 avasthaayin kSaNa-pradhvaMsin vaa iti cetanaa-vat prasaGgaH/\end[3-2-47] yad ca manyeta zyaama- 438.05 aadi-guNam ca dravyam bhavati na ca yaavat-dravya-bhaavinii zyaamataa iti tad ca na 438.06 paakaja-guNa-antara-utpatti^aH// 438.07 \S[3-2-48(49)]{na paakaja-guNa-antara-utpatti^aH} 438.08 na atyantam zyaamataa-uparama^i ruupa-antara-utpattiH cetanaa-uparamaH tu atyantaH 438.09 iti/\end[3-2-48] itaH ca pratidvandvi-siddhi^aH paakajaanaam apratiSedhaH 438.10 \S[3-2-49(50)]{pratidvandvi-siddhi^aH paakajaanaam apratiSedhaH} 438.11 yaavatsu dravya^su puurva-guNa-pratiSedhaH taavatsu pratidvandvinaH guNa-antarasya 438.12 darzanam yathaa zyaama-nivRtti^i rakta-aadiinaam iti/ na punar zariira^i 438.13 cetanaa-vipariitam guNa-antaram upalabhyate cetanaa-maatra-uparamaH tu atyantaH iti 438.14 atha manyase zariira^i api acetanatvam naama guNa-antaram iti tad na svaruupataH 438.15 anirdezaat yad tad acetanatvam naama kim tad cetanaa-vipariitam dharma-bhuutam vastu 438.16 uta cetanaa-vipratiSedha-maatram iti yadi vipariitam cetanaa-vat saMvedyam 438.17 syaat atha cetanaa-vipratiSedha-maatram tad na guNaH iti//\end[3-2-49] 438.18 \S[3-2-50(51){zariira-vyaapi-tvaat} 438.19 itaH ca na zariira-guNaH cetanaa zariira-vyaapi-tvaat zariira-vat zariira- 439.01 avayavaaH cetanaa-utpatti^aa vyaapyante/ kaH vyaapti-arthaH na kaH cit zariira-avayavaH 439.02 cetanaa-hiinaH bhavati iti sarvasya cetanaa-nimitta-tvaat zariira-vat zariira-avayavaaH 439.03 cetanaaH praapnuvanti/ bhavantu zariira-avayavaaH cetanaaH na pratyaya-vyavasthaa- 439.04 prasaGgaat zariira-vat zariira-avayavaaH cetanaaH iti pratyaya-vyavasthaanam syaat\end[3-2-50] 439.05 na zariira-avayavaaH cetanaaH keza-nakha-aadiSu anupalabdhi^aH iti dRSTaanta-suutram// 439.06 \S[3-2-51(52)]{na keza-nakha-aadiSu anupalabdhi^aH}\end[3-2-51] 439.07 \S[3-2-52(53)]{tvac-paryanta-tvaat zariirasya keza-nakha-aadiSu aprasaGgaH} 439.08 tvac-paryanta-tvaat zariirasya keza-nakha-aadiSu aprasaGgaH saMyogi-dravyam keza- 439.09 nakha-aadi^aaH na tu zariira-avayavaaH iti tasmaat na ayam prasaGgaH iti/\end[3-2-52] itaH ca 439.10 na zariira-guNaH cetanaa zariira-guNa-vaidharmyaat// 439.11 \S[3-2-53(54)]{zariira-guNa-vaidharmyaat} 439.12 dvaya^i zariira-guNaaH bhavanti baahyakaraNa-pratyakSaaH ruupa-aadi^aaH atiindriyam 439.13 ca gurutvam vidha-antaram tu cetanaa na baahyakaraNa-pratyakSaa susaMvedya-tvaat 439.14 na atiindriyaa manas-viSaya-tvaat tasmaat na zariira-guNaH iti\end[3-2-53] na ruupa- 439.15 aadiinaam itaretara-vaidharmyaat// 439.16 \S[3-2-54(55)]{na ruupa-aadiinaam itaretara-vaidharmyaat} 439.17 yathaa itaretara-vidharmaaNaH ruupa-aadi^aaH na zariira-guNa-tvam ativartante tathaa 439.18 ruupa-aadi-vaidharmya^i sati cetanaa zariira-guNa-tvam na haasyati//\end[3-2-54] 439.19 \S[3-2-55(56)]{aindriyaka-tvaat ruupa-aadiinaam apratiSedhaH} 439.20 aindriyaka-tvaat ruupa-aadiinaam apratiSedhaH/ dvaya^i zariira-guNaaH bhavanti 440.01 iti uktaH suutra-arthaH/ ruupa-aadiinaam itaretara-vaidharmyam ananusaMhitam ca avyaavRttam 440.02 ca iti vaidharmya-maatram anvayavyatirekin tu cetanayaaH zariira-guNatva-saadhanam na 440.03 bhavati iti tasmaat asamam etad/ ye hetu^aaH anena prakaraNa^ina labhyante teSaam 440.04 prayogaH na zariira-guNaH cetanaa nimitta-antara-abhaava^i virodhi-guNa-adarzana^i 440.05 ca sati ayaavat-dravya-bhaavi-tvaat apsu auSNya-vat iti zariira-vyaapi-tvaat iti 440.06 tu na saadhanam kim tu zariira^i cetanaam bruvataH doSaH aneka-cetanatva-prasaGgaH 440.07 na zariira-guNaH cetanaa baahyakaraNa-apratyakSa-tvaat sukha-aadi-vat iti/ atha idam 440.08 prakaraNam nirNiita-artham kasmaat punar aarabhyam iti bahudhaa pariikSyamaaNam tattvam 440.09 nizcitataram bhavati iti ataH aarabhyate iti pariikSitaa buddhiH iti//\end[3-2-55] 440.10 manas avasara-praaptam pariikSyate tad pratizariiram ekam anekam iti vaa 440.11 vicaara^i jJaana-ayaugapadyaat ekam manas// 440.12 \S[3-2-56(57)]{jJaana-ayaugapadyaat ekam manas} 440.13 ayugapad-jJaanaani bhavanti iti pratyakSam etad ca manasaH eka-tvam saadhayati/ 440.14 katham iti yadi bahuuni manas^ syuH pratiindriyam manasaH sambandhaH 440.15 iti yugapad-aneka-artha-sannidhaana^i yugapad-aneka-jJaanaani bhaveyuH yad tu eka- 440.16 indriya-graahya^su artha^su vijJaanaanaam ayugapad-bhaavaH tad na manasaH eka-tva^i liGgam 440.17 anyataH tad-bhaavaat anyathaa hi karaNa-tvaat tad bhavati iti uktam//\end[3-2-56] 440.18 \S[3-2-57(58)]{na yugapad-aneka-kriyaa-upalabdhi^aH} 440.19 na yugapad-aneka-kriyaa-upalabdhi^aH iti/ zeSam bhaaSya^i/\end[3-2-57] asya uttara-dvaarakam 440.20 suutram// 441.01 \S[3-2-58(59)]{aalaata-cakra-darzana-vat tad-upalabdhiH aazu-saJcaaraat} 441.02 aalaata-cakra-darzana-vat tad-upalabdhiH aazu-saJcaaraat/ yathaa aalaatasya 441.03 bhramataH vidyamaanaH kramaH na upalabhyate tathaa buddhiinaam aazu-bhaavaat vidyamaanaH 441.04 kramaH na upalabhyate na ca asti ubhaya-pakSa-sampratipannaa yugapad-utpattiH 441.05 yayaa bahutvam manasaH pratipadyemahi iti//\end[3-2-58] 441.06 \S[3-2-59(60)]{yathaa-ukta-hetu-tvaat ca aNu} 441.07 yathaa-ukta-hetu-tvaat ca aNu yaH eva eka-tva^i hetuH manasaH uktaH anena eva aNu 441.08 manas avasaatavyam iti/\end[3-2-59] manasaH khalu bhoH sendirya-zariira^i vRttiH 441.09 zariira^i vicaaryamaaNa^i manas eva vicaaritam bhavati ataH zariiram punar 441.10 vicaaryate/ kim ayam zariira-sargaH karma-nirapekSaiH bhuutaiH aarabhyate aahosvit 441.11 saapekSaiH iti vipratipatti^aH saMzayaH/ zruuyate khalu atra vipratipattiH 441.12 tatra idam tattvam puurva-kRta-phala-anubandhaat tad-utpattiH// 441.13 \S[3-2-60(61)]{puurva-kRta-phala-anubandhaat tad-utpattiH} 441.14 puurva-zariira^i yaa pravRttiH vaac-buddhi-zariira-aarambha-lakSaNaa tad-puurva-kRtam tasya 441.15 phalam tad-janitau dharma-adharmau tayoH anubandhaH aatma-samavetayoH avasthaanam 441.16 vipaaka-kaalasya aniyamaat aniyataH vipaaka-kaalaH iha amutra jaati- 441.17 antara^i ca iti tena avasthita^ina prayukta^bhyaH bhuuta^bhyaH tasya zariirasya utpattiH na 441.18 svatantra^bhyaH kasmaat punar karman dharma-adharma-saMjJakam utpatti-samakaalaM phalam na 442.01 dadaati/ kaH evam aaha na dadaati iti vipaaka-kaalasya aniyamaat yadaa 442.02 azeSa-kaaraNa-sannidhaanam bhavati sannidhaana^i api yadaa kaaraNaani apratibaddhaani 442.03 bhavanti tadaa dadaati eva yadaa punar na dadaati tadaa vipacyamaana- 442.04 karma-atizaya-pratibandhaat yaH vipacyamaanaH karma-atizayaH bhavati 442.05 yasya dharma-adharma-samaakhyaataH anupabhukta-phalaH tena pratibandhaat vidyamaanam 442.06 api karma-phalam na dadaati. yaani vaa praaNi-antaraaNi tasya karmaNaH 442.07 samaana-upabogaani teSaam vipacyamaanaiH karma-aazayaiH pratibandhaat na sarvadaa 442.08 phalam yaani vaa praaNi-antaraaNi karma-bhaagiini tasya karmaNaH tad-karmabhiH 442.09 pratibandhaat tasya vaa karmaNaH sahakaari-dharma-adharma-lakSaNam nimittam na asti 442.10 iti ataH phalasya anaarambhaH tasya vaa sahakaariNaH pratibandhaat sattva-antara-karmaNaam 442.11 vaa sahakaariNaam pratibandhaat na sarvadaa phalam dharma-adharmau prayacchataH 442.12 iti/ durvijJeyaa ca karma-gatiH saa na zakyaa manuSya-dharmaNaa avadhaarayitum 442.13 aakRti-maatram tu uktam/ kaH punar atra nyaayaH karma-tantraaNi 442.14 bhuutaani zariiram aarabhante na nirapekSaaNi iti/ ayam nyaayaH abhidhiiyate 442.15 puruSa-vizeSa-guNa-prerita-bhuuta-puurvakam zariiram kaarya-tva^i sati puruSa-artha-kriyaa- 442.16 saamarthyaat yad puruSa-artha-samartham tad puruSa-vizeSa-guNa-prerita-bhuuta-puurvakam dRSTam 442.17 yathaa ratha-aadi puruSa-vizeSa-guNa^ina prayatna^ina preritaiH bhuutaiH aarabhyamaaNam puruSa- 442.18 artha-kriyaa-samartham dRSTam tathaa ca zariiram tasmaat idam api saapekSaiH bhuutaiH 442.19 aarabhyate sukha-duHkha-nimitta-tvaat ghaTa-aadi-vat iti/ itaH ca kaarya-tvaat 442.20 ratha-aadi-vat baahyakaraNa-graahya-tva^i sati ruupa-aadimat-tvaat ghaTa-aadi-vat eva/\end[3-2-60] 442.21 atra naastikaH evam aaha bhuuta^bhyaH muurti-upaadaana-vat tad-upaadaanam// 443.01 \S[3-2-61(62)]{bhuuta^bhyaH muurti-upaadaana-vat tad-upaadaanam} 443.02 yathaa karma-nirapekSa^bhyaH bhuuta^bhyaH nirvartyaaH muurti^aaH sikataa-zarkaraa-gaurikaaJcana- 443.03 prabhRti^aaH puruSa-artha-kriyaa-kari-tvaat upaadiiyante tathaaÊzariira- 443.04 sargah api iti puruSa-artha-kriyaa-saamarthyaat iti etasya hetu^aH anaikaantika-dvaarakam 443.05 suutram/ saadhana-pakSa^i dRSTaanta-maatra-tvaat asiddham\end[3-2-61] atha pakSaH karma-nirapekSaaNi 443.06 bhuutaani zariiram aarabhante puruSa-artha-kriyaa-saamarthyaat sikataa- 443.07 aadi-vat iti/ etad ca na saadhyasama-tvaat/ 443.08 \S[3-2-62(63)]{na saadhyasama-tvaat} 443.09 yathaa eva zariira-sargaH karma-nirapekSaiH bhuutaiH aarabhyate iti saadhyam tathaa 443.10 sikataa-aadiinaam akarma-nimittaH sargaH saadhyate iti/ sikataa-aadiinaam api 443.11 karma-nimittaH sargaH iti etasmaat eva hetu^aH sidhyati iti/ yathaa ca ubhaya- 443.12 pakSa-sampratipannaH ratha-aadi-dRSTaantaH puruSa-vizeSa-guNa-prerita-bhuuta-puurvakaH asti 443.13 na tathaa akarma-nimitta-sarga-pakSa^i dRSTaantaH asti iti\end[3-2-62] viSamaH ca ayam upanyaasaH 443.14 bhuuta^bhyaH muurti-upaadaana-vat iti/ na utpatti-nimitta-tvaat maataa-pitR^oH// 443.15 \S[3-2-63(64)]{na utpatti-nimitta-tvaat maataa-pitR^oH} 443.16 maataa-pitR-zabda^ina lohita-retas^ii biija-bhuuta^i gRhyete tatra pitR^oH 443.17 putra-phala-anubhavaniiya^i karmaNii sattvasya garbha-vaasa-anubhavaniiyam karmam saha maatR- 443.18 garbha-aazaya^i zariira-utpattim prayojayati tatra ca utpannam biija-anuvidhaanam biija- 443.19 anuvidhaanaat ca yad-jaatiiyau tasya pitR^au ca tad-jaatiiyaH sambhavati iti//\end[3-2-63] 443.20 \S[3-2-64(65)]{tathaa aahaarasya} 443.21 tathaa aahaarasya utpatti-nimitta-tvaat iti prakRtam/ etad api sikataa- 444.01 aadibhiH vaidharmyam eva ucyate aazita-piitam aahaaraH tasya paakaat rasa-dravyam 444.02 nirvartyate tad-maatR-zariira^i upaciiyate garbha-zariira^i ca upahitam 444.03 kalala-aadi-bhaava^ina upaciiyamaanam karma-saapekSaiH bhuutaiH paaNi-aadi-bhaavam aapadyate/ 444.04 yadi punar karma-nirpakSaaNi bhuutaani syuH sthaali-aadi-gatam iva annam 444.05 pacyeta na tu idam asti tasmaat saapekSaaNi iti\end[3-2-64] praapti^i ca aniyamaat// 444.06 \S[3-2-65(66)]{praapti^i ca aniyamaat} 444.07 karma-nirapekSaaNi bhuutaani zariiram aarabhante iti sarvaH dampatii^oH 444.08 saMyogaH putra-aadi-phalakaH syaat/ karma-saapekSa^su bhuuta^su upapannaH niyama-abhaavaH 444.09 iti/\end[3-2-65] sarva-aatmabhiH sambandhaat saadhaaraNa-vigrahavattva-prasaGgaH/ niyama-hetu- 444.10 abhaavaat iti cet atha manyase zariiram sarva-aatmabhiH sambandhyate saMyogaja^ina 444.11 saMyoga^ina kriyaaja^ina vaa tatra zariira-aadi-gataH na kaH cit niyama-hetuH 444.12 iti yena zariiram eva tasya aatmanaH vyavatiSTheta na ca puruSa-gataH vizeSaH 444.13 kaH cit vidyate yena zariiram ekasya puruSasya upabhoga-saadhanam bhavet asti 444.14 ca niyamaH tasmaat vaktavyaH niyama-hetuH iti/ asya uttara-dvaarakam suutram 444.15 zariira-utpatti-nimitta-vat saMyoga-utpatti-nimittam karman 444.16 \S[3-2-66(67)]{zariira-utpatti-nimitta-vat saMyoga-utpatti-nimittam karman 444.17 } 444.18 yena eva karmaNaa zariiram utpaadyate tad eva saMyogam niyamayati 444.19 akarma-nimitta^i tu zariira-sarga^i yathaa-ukta-doSaH iti/ tad-sthataa kutaH iti 444.20 cet atha manyase yadi karman niyaamakam zariira-sargasya atha karmaNi 445.01 kutaH niyamaH iti na sva-saMyoga-utpatti-niyamaat yaH yasya aatmanaH 445.02 saMyogaH tasmaat yad karman upajaayate tad tasya bhavati iti/ saMyoga^i kutaH 445.03 niyamaH iti yathaa eva karmaNi paryanuyogaH na vyaavartate tathaa saMyoga^i 445.04 api iti na manas-niyama-hetu-tvaat yasya aatmanaH yad manas tena yaH saMyogaH 445.05 janyate saH tasya bhavati iti manasi api tulyam manasaH tarhi sarva-aatmabhiH 445.06 sambandhaat kim niyaamakam iti karman eva yad manas yadiiya^ina karmaNaa 445.07 upanibaddham tadiiyam tad bhavati iti/ sarga-aadi^i katham iti cet sarga-aadi^aH anabhyupagamaat 445.08 adezyam anaadiH saMsaaraH puurva-abhyasta-suutra^i pratipaaditam etad 445.09 aadimati saMsaara^i eSaH dezyaH na anaadi^i iti//\end[3-2-66] 445.10 \S[3-2-67(68)]{etena aniyamaH pratyuktaH} 445.11 etena aniyamaH pratyuktaH/ kaH punar ayam niyamaH yathaa ekasya aatmanaH 445.12 zariiram tathaa sarva-aatmanam iti niyamaH anyasya anyathaa anyasya anyathaa iti 445.13 aniyamaH bhedaH vyaavRttiH dRSTaH zariira-bhedaH praNinaam anekaruupaH saH ca 445.14 karma-nirapakSaiH bhuutaiH zariira-aarambha^i na yuktaH karmaNaam bhedaat zariiraaNi 445.15 bhidyante iti yuktam upapannaH ca tad-viyogaH karma-kSaya-upapatti^aH/ dve 445.16 zariirasya prakRtii vyaktaa ca avyaktaa ca/ tatra avyaktaayaaH karma-samaakhyaataayaaH 445.17 prakRti^aH upabhogaat prakSayaH prakSiiNa^e ca karmaNi vidyamaanaani bhuutaani 445.18 na zariiram utpaadayanti iti upapannaH apavargaH karma-nirapekSa^su kasya 445.19 prakSayaat mokSamaaNaaH apavRjyeran bhuuta-lakSaNaayaaH prakRti^aH anucchedaat//\end[3-2-67] 445.20 \S[3-2-68(69)]{tad adRSTa-kaaritam iti cet punar tad-prasaGgaH apavarga^i} 446.01 adRSTakaaritam iti cet atha manyase adRSTa-kaaritaa zariira- 446.02 utpattiH adRSTa-zabda^ina adarzanam ucyate adarzanm adRSTamiti sarga-aadi^i pradhaanam 446.03 puruSa-artha^ina hetunaa pravartate tad tu pravartamaanam mahat-aadi-bhaava^ina zariiram 446.04 utpaadyati utpanna^i zariira^i draSTR^H dRzyam pazyati iti/ dRzyam ca dvedhaa 446.05 viSayaH naanaatvam ca prakRti-puruSayoH dRSTa^ina pradhaanam carita-artha-tvaat na 446.06 pravartate iti tad evam adarzanam zariira-sarga-hetuH tad-bhaava-bhaavi-tvaat iti 446.07 etasmin khalu adarzana^i punar tad-prasaGgaH apavarga^i/ yaa ca praac pravRtti^aH darzana- 446.08 nivRtti-vat\cor[C]{nivRttiH} darzana-\cor[C]{adarzana-}abhimataa yaa ca uttara-kaalam nivRtti^aH sarga^i na etayoH adarzanayoH 446.09 kaH cit vizeSaH adarzana-nimittaa cet zariira-utpattiH bhavati tena yathaa 446.10 praac naanaatva-darzanaat pradhaanam puruSa-artham pravartate tathaa apavRkta^i api pravarteta 446.11 na ca evam abhyupagamyate tasmaat na adarzanam zariira-sarga^i kaaraNam iti/ carita-artha- 446.12 tayaa vizeSaH bhaviSyati iti na yuktam na carita-arthaanaam acarita-arthaanaam 446.13 ca bhuutaanaam punar aarambha-darzanaat aadya^ina zariira^ina ruupa-aadi-upalabdhi^aH kRta- 446.14 tvaat dvitiiya-aadi-zariiram zabda-aadi-upalabdhi-saadhanam na syaat bhavati ca 446.15 zabda-aadi-upalabdhi-saadhanam dvitiiya-aadi-zariiram tena gamyate carita-arthaani api 446.16 bhuutaani punar zariiram aarabhante iti/ puruSa-artha^ina ca hetunaa punar 446.17 zariiraaNi aarabhante iti puruSa-arthaH ca puruSa-pradhaana-naanaatva-darzanam tasya 446.18 ca akaaraNaat anarthakaH zariira-aarambhaH bhavet iti/ didRkSaa-vizeSaH adarzanam 446.19 iti cet atha manyase na adarzanam darzana-abhaavaH kim tu didRkSaa-darzanam 446.20 iti ucyate saa ca apavRkta^i pradhaana^i didRkSaa na bhavati iti na praac 446.21 pravRtti^aH tad-abhaavaat yaavat pradhaanam mahat-aadi-bhaava^ina na pariNamate taavat 447.01 didRkSaa na asti katham kaaraNam bhaviSyati pravRtti^aH iti sarva-zaktimat-tvaat 447.02 tadaa api asti iti cet atha manyase sarvaaH kaaraNa-zakti^aaH pradhaana^i vidyante 447.03 tad idam aatma-bhuutaabhiH kaaraNa-zaktibhiH sarva-zakti-mat-pradhaanam sarva-zaktimat- 447.04 tvaat praac api pravRtti^aH pradhaana^i didRkSaa asti iti na apavarga-abhaava-prasaGgaat 447.05 didRkSaa-vat naanaatva-darzanam api asti iti apavarga-abhaavaH vidyamaana^i ca naanaatva-darzana^i 447.06 pradhaanasya pravRttiH ayuktaa yadaa ca naanaatva-darzanam tadaa api didRkSaa na 447.07 vyaavartate na hi sat-aatmaanam jahaati iti vaH pakSaH/ didRkSaayaam ca satyaam 447.08 kutaH apavargaH didRkSaa-naanaatva-darzana^i ca viruddha^i katham ekasmin kaala^i 447.09 bhavataH/ ajJaanam adarzanam iti ca bruvaaNaH vikalpataH paryanuyojyaH kim 447.10 jJaana-abhaavaH ajJaanam uta mithyaa-jJaanam iti kim ca ataH yadi abhaavaH apavargaH na 447.11 praapnoti praac pravRtti^aH apavRkta^i ca pradhaana^i jJaana-abhaavasya tulya-tvaat/ atha 447.12 mithyaa-jJaanam tad an yuktam praac pravRtti^aH tad-abhaavaat katham abhaavaH buddhi- 447.13 dharmaka-tvaat apavRkta^i ca pradhaana^i na buddhiH iti katham tad-dharmaH ajJaanam 447.14 bhaviSyati iti satkaaryavaada-abhyupagamaat sarvadaa asti iti bruvaaNaH mokSam 447.15 baadhate/ katham tattva-jJaanasya sarvadaa-bhaavaat tattva-jJaana-mithyaa-jJaanayoH ca 447.16 saha anavasthaanaat pravRtti^aH taadaatmyam ayuktam/ na hi bhavataam pakSa^i kim 447.17 cit asat bhavati sat ca aatmaanam jahaati iti sarva-arthaanaam sambhavaat pradhaanam 447.18 kim artham pravartate iti vaktavyam/ atha abhivyakti-nimittaam pravRttim pratipadyethaaH 447.19 saa api abhivyaktiH praac pravRtti^aH satii aho asatii iti puurvavat-prasaGgaH 447.20 atha praac anupalabdham pazcaat upalabhate kim uupajaata-vizeSam uta anupajaata-vizeSam 447.21 iti/ yadi vizeSa-upajananaat pazcaat upalabhyate vyaahatam bhavati anupajaata 448.01 vizeSaH kasmaat praac na upalabhyate iti vaktavyam satkaaryavaada- 448.02 abhyupagama^i ca sphuurjataa api na vizeSa-upajanaH zakyaH pratipaadayitum na 448.03 ca vizeSa-upajana-pratyaakhyaana^i vastunnaH upalabdhi-anupalabdhi-viSaya-tvam zakyam 448.04 avagamayitum karma-nimitta^i tu sarga^i darzana-artham bhuutaani zariiram 448.05 puruSa-guNa-preritaani aarabhante iti yuktam na hi anutpanna^i zariira^i draSTR^H 448.06 niraayatanaH dRzyam pazyati iti/ apare tu adRSTam paramaaNu-guNam varNayanti 448.07 teSaam api punar tad-prasaGgaH apavargaH iti paramaaNu-guNasya zariira-utpatti- 448.08 nimitta-tvaat punar tad-prasaGgaH apavargaH iti//\end[3-2-68] 448.09 \S[3-2-69(70)]{manas karma-nimitta-tvaat ca saMyoga-aadi-anucchedaH} 448.10 manas karma-nimitta-tvaat ca saMyoga-avyucchedaH/ paramaaNu^aaH sva-guNaat 448.11 adRSTaat saMhanyante saMhataaH ca dvyaNuka-aadi-prakaraNa^i zariiram utpaadayanti 448.12 tad manas sva-guNaat adRSTaat uupasarpati iti/ upasarpaNa-hetu^aH adRSTasya nitya-tvaat 448.13 kim-kRtam apasarpaNam iti/ karma-aazaya-kSaya^i karma-aazayaat apasarpaNam iti yuktam 448.14 praayaNam ubhaya-hetuH manas-vRttiH adRSTaH bhaviSyati iti na yuktam ekasya 448.15 jiivana-praayaNa-hetutva-anupapatti^aH\end[3-2-69] nityatva-prasaGgaH ca praayaNa-anupapatti^aH 448.16 \S[3-2-70(71)]{nityatva-prasaGgah ca praayaNa-anupapatti^aH} 448.17 nityatva-prasaGgaH iti praayaNa-anupapattim bruumaH tad idam uktam upasarpaNa- 448.18 hetu^aH adRSTasya anitya-tvaat apasarpaNa-hetu^aH ca adRSTasya abhaavaat yaadRcchika^i tu 448.19 praayaNa^i praayaNa-bhedaH na syaat//\end[3-2-70] 448.20 \S[3-2-71(72)]{aNu-zyaamataa-nityatva-vat etad syaat} 449.01 aNu-zyaamataa-nityatva-vat etad syaat iti parihaaram varNayanti/ yathaa 449.02 kila aNu^aH zyaamataa nityaa atha api saMyoga^ina pratiSidhyate evam aNu- 449.03 manas^oH adRSTaH samyac-jJaana^ina pratiSidhyate iti/\end[3-2-71] etad ca na akRta-abhyaagama- 449.04 prasaGgaat iti// 449.05 \S[3-2-72(73)]{na akRta-abhyaagama-prasaGgaat} 449.06 anupapanna-pramaaNasya abhyupagamaH akRta-abhyaagamaH iti suutra-arthaH/ yathaa- 449.07 zruti vaa suutra-arthaH akRtasya karmaNaH upabhoga-prasaGgaat iti/ etad savistara- 449.08 uktam bhaaSya^i//\end[3-2-72] 449.09 aatman^H zariiram karaNam arthaH buddhiH manas tathaa/ 449.10 yad yathaa vastu tattva^ina tad tathaa iha upapaaditam// 449.11 iti auddyotakara^i nyaayasuutravaarttika^i tRtiiya-adhyaayasya 449.12 dvitiiyam aahnikam// 449.13 tRtiiyah adhyaayaH samaaptaH//