338.01 nyaayavaarttika^i 338.02 tRtiiyaH adhyaayaH/ 338.03 aanantaryaat prameya-pariikSaa/ yad-viSayaH ahaGkaaraHÊsaMsaaram pratanoti 338.04 yad-viSayam ca tattva-jJaanam saMsaara-nivRtti-hetuH bhavati tad-aanantaryaat pariikSyate/ 338.05 tad ca aatma-aadi iti aatman^H vicaaryate/ kim punar asya vicaaryam kim zariira-indriya- 338.06 manas-buddhi-vyatiriktaH aaho na iti na dharmi-aprasiddhi^aH vyatireka-avyatirekau 338.07 aatma-dharmau sati dharmiNi dharmaH bhavati iti dharmin^H ca atra aprasiddhaH na ca aprasiddha^i 338.08 dharmiNi dharmayoH vicaaraH yuktaH tasmaat dharmin^H eva taavat pratipaadyataam iti/ 338.09 na icchaa-aadi-suutraat aatma-prasiddhi^aH icchaa-aadi-suutra^i aatma-sadbhaavaH pratipaaditaH 339.01 pratipaadita-tvaat anantaraH vicaaraH yuktaH iti/ avipratipatti^aH na kaH cit 339.02 vaadin^H aatma-sadbhaava^i vipratipadyate kim tu vizeSa^i vipratipadyate zariira-maatram 339.03 aatman^H buddhi-aadi^aaH saGghaataH aatman^H vyatiriktaH aatman^H iti/ iyam ca 339.04 dharma-vizeSa-vipratipattiH apratipanna-aatma-sattvaanaam na yuktaa iti yuktaH dharma-vicaaraH 339.05 asattva-pratipaadaka-pramaaNa-asambhavaat ca/ na ca aatma-asattva-pratipaadakam pramaaNam 339.06 asti iti ataH ca sadbhaava^i na vipratipadyate iti/ na na asti ajaata-tvaat iti eke na asti 339.07 aatman^H ajaata-tvaat zaza-viSaaNa-vat iti tatra naasti-aatman^H iti pada^i taavat vyaahanyete 339.08 naasti-zabda-samaanaadhikaraNa ayam aatma-zabdaH na aatmanaH asattvam pratipaadayati 339.09 kim kaaraNam aatman^H iti sattvam abhidhiiyate naasti iti tasya pratiSedhaH yad ca 339.10 yatra pratiSidhyate tad tasmaat anyatra asti yathaa naastinaa samaanaadhikaraNaH 339.11 ghaTa-zabdaH na ghaTa-abhaavam pratipaadayitum zaknoti api tu deza-kaala-vizeSa^i 339.12 pratiSedhati na asti ghaTaH iti/ deza-vizeSa^i vaa pratiSedhaH geha^i na asti iti 339.13 kaala-vizeSa^i vaa pratiSedhaH idaaniim na asti iti praac na asti uurdhvam na asti iti 339.14 sarvaH ca ayam pratiSedhaH na anabhyupagata-ghaTa-sattvasya yuktaH / tathaa na asti aatman^H iti 339.15 kim ayam deza-vizeSa^i pratiSidhyate atha kaala-vizeSa^i iti/ yadi taavat deza- 339.16 vizeSa^i pratiSiddhaH saH aatmani na yuktaH adeza-tvaat aatmanaH na ca deza- 339.17 vizeSa-pratiSedhaat aatman^H pratiSiddhaH bhavati/ atha ayam bhavataam abhipraayaH 339.18 zariiram aatman^H na bhavati iti kasya vaa zariiram aatman^H yam prati pratiSedhaH 339.19 zariira^i na asti aatman^H iti evam pratiSedhaH iti cet kasya vaa zariira^i aatman^H yam 339.20 prati pratiSedhaH kva tarhi ayam aatman^H na kva cit aatma^H kim ayam na asti eva na 340.01 na asti vizeSa-pratiSedhaat kaa iyam vaacas-yuktiH na ca zariira^i na ca anyatra 340.02 na ca na asti eSaa eSaa vacas-yuktiH yad yathaa-bhuutam tad tathaa nirdizyate na 340.03 ca ayam aatman^H kva cit api iti tasmaat tathaa eva nirdezaH na ca kaala-vizeSa- 340.04 pratiSedhaH api yuktaH aatmani traikaalyasya anabhivyakti^aH na hi 340.05 aatmani traikaalyam abhivyajyate nitya-tvaat nityaH aatman^H iti etad upariSTaat 340.06 puurva-abhyasta-suutra^i pratipaadayiSyaamaH/ tasmaat na kaala-vizeSa-pratiSedhaH api 340.07 aatma-pratikSepam ca kurvaaNa^ina aatma-zabdasya viSayaH vaktavyaH/ na hi ekam 340.08 padam nirathakam pazyaamaH/ atha api zariira-aadi-viSayam aatma-zabdam pratipadyethaaH 340.09 evam api anivRttaH vyaaghaataH katham iti na asti aatma^H iti vaakyasya 340.10 tadaaniim ayam arthaH bhavati zariira-aadi^aaH na santi iti/ atha yam bhavantaH 340.11 aatmaanam kalpayanti saH na asti iti na vayam aatmaanam kalpayaamaH kalpanaa 340.12 hi naama atathaa-bhuutasya tathaa-bhaavibhiH saamaanyaat tad-dharma-aaropa^ina tad- 340.13 pratyaya-viSaya-tvam na ca aatmaanam evam-bhuutam pratipadyaamahe yam bhavantaH aatmaanam 340.14 kalpayantiiti ca bruvaaNaH bhavaan praSTavyaH jaayate katham vayam aatmaanam kalpayaamaH 340.15 iti/ kim sattva^ina atha asattva^ina vaa yadi sattva^ina kim asataH sataa 340.16 saadharmyam yena kalpanaa-viSayaH aatman^H aatma-saamaanyam ca anaatmanaH bruvataa 340.17 aatma-abhyupagataH bhavati iti na hi asataH sataa saamaanyam asti iti/ atha 340.18 zariira-aadi-viSayam ahaGkaaram aatmani kalpayitvaa viparyasyati evam zariira- 340.19 aadi-vyatirikta-ahaGkaara-viSaya-sattva-abhyupagamaat anivRttaH vyaaghaataH/ atha 340.20 manyase eka-padasya na avazyam artha^ina bhavitavyam iti yathaa zuunyam tamas iti 341.01 tad na vyaaghaata-anivRtti^aH zuunya-zabdasya taavat ayam arthaH yasya rakSitR^H dravyasya 341.02 na vidyate tad dravyam zvabhyaH hita-tvaat zuunyam iti ucyate tamas-zabdasya api anupalabdhi- 341.03 lakSaNa-praaptaani dravya-guNa-karmaaNi viSayaH yatra yatra asannidhiH tejasaH 341.04 tatra tatra dravya-aadi tamas-zabda^ina ucyate/ tamas-zabdaH ca anarthakaH iti 341.05 bruvaaNaH sva-siddhaantam baadhate caturNaam upaadeya-ruupa-tvaat tamasaH iti tasmaat 341.06 na anarthakam padam iti// 341.07 na asti aatman^H iti ca evam bruvaaNaH siddhaantam baadhate/ katham iti ruupam bhadantaH 341.08 na aham vedanaa saMskaaraH vijJaanam bhadantaH na aham iti evam etad bhikSaH ruupam 341.09 na tvam vedanaa saMskaaraH vijJaanam vaa na tvam iti/ te ete skandhaaH ruupa- 341.10 aadi^aaH aham-viSaya-tva^ina pratiSiddhaaH vizeSa-pratiSedhaH ca ayam na saamaanya-pratiSedhaH 341.11 aatmaanam ca anabhyupagacchataa saamaanyam eva pratiSeddhavyam na aham na eva tvam 341.12 asi iti atha ekazaH pratiSedha^ina samudaaya-viSayaH ahaGkaaraH iti/ tathaa api 341.13 ruupa-aadi-skandha-paJcaka-vyatireka^ina samudaayaH vaktavyaH ahaGkaara-viSayaH tad-vyatiriktam 341.14 ca samudaayam ahaGkaara-viSayam abhyupagacchataa saMjJaa bhidyate aatman^H 341.15 samudaayaH iti atha avyatiriktam eka-pratyayaH na praapnoti aham iti/ na hi 341.16 bahuSu eka-zabdam pazyaamaH/ na ca ruupa-aadi-skandhaaH ekazaH samuditaaH vaa 341.17 aatman^H iti ahaGkaara-pratyayaH atasmin tad iti praaptaH/ bhavatu mithyaa-pratyayaH 341.18 kim naH baadhyate iti katham na baadhyate yadaa samyac-pratyaya-anukaariNaH 341.19 mithyaa-pratyayaaH bhavanti na ca aatmaanam anabhyupagacchataa tathaagata-darzanam arthavat- 342.01 taayaam vyavasthaapayitum zakyam na ca idam vacanam na asti sarva-abhisamaya-suutra^i 342.02 abhidhaanaat/ tasmaat na asti aatman^H iti bruvaaNaH siddhaantam baadhate iti/ 342.03 tathaa bhaaram vaH bhikSu^aaH deSayiSyaami bhaara-haaram ca bhaaraH paJca-skandhaaH 342.04 bhaara-haaraH ca pudgalaH iti/ yaH ca aatman^H na asti iti saH mithyaa-dRSTikaH bhavati 342.05 iti suutram// 342.06 yaH api ayam hetuH ajaata-tvaat iti ayam api raazi-antara-vyavaccheda-hetu- 342.07 tvaat viruddhaH jaatam ajaatam iti ca vastu-dharmau etau kim punar jaatam kim 342.08 ca ajaatam iti/ yasya kaaraNavataH sattaa tad jaatam yasy akaaraNavataH sattaa 342.09 tad ajaatam kim kaaraNam naJaH janma-pratiSedha-viSaya-tvaat ayam khalu naJ 342.10 pravatamaanaH janmanaH pratiSedham karoti na asya janman vidyate iti/ 342.11 tad idam ajaatam iti aatmanaH pratiSedhaH na bhavati yathaa anudakaH kamaNDaluH 342.12 iti/ atha ayam bhaavaH pratiSedhaH eva ajaatam iti tathaa api pratijJaa- 342.13 hetu^oH eka-tvam ajaatam iti ca ayam dharmaH na ca dharmaH svatantraH yuktaH 342.14 anyatra samavaayaat yad-tantraH ayam dharmaH saH aatman^H iti viruddhaH/ atha dharmaH 342.15 asti na dharmin^H iti tathaa api anivRttaH vyaaghaataH svatantrasya dharmasya adarzanaat/ 342.16 kaH ca ayam arthaH ajaata-tvaat iti yadi ca ayam arthaH na asya janman iti tataH asiddham 342.17 janmavaan aatman^H kim punar aatmanaH janman nikaaya-viziSTaabhiH zariira-indriya- 342.18 buddhi-vedanaabhiH apuurvaabhiH abhisambandhaH/ atha ajaatatvam akaaraNakatvam tathaa na 342.19 kaH cit baadhyate viruddhaH ca hetuH akaaraNakasya nitya-tvaat asattvam saadhayataH 342.20 nityataam aapaadyate iti viruddhaH hetuH pratijJaa-hetu^oH ca avirodhaH pratijJaayaaH 342.21 viSayaH ja asti aatman^H iti hetu^aH viSayaH aatyantikaH sattaa-sambandhaH tau etau 343.01 pratijJaa-hetuu asat-sat-viSaya-tvaat viruddhau/ etena niruhetuka-tvaat janma-hetu-anupaadaanaat 343.02 akaarya-tvaat akaaraNa-tvaat iti evam aadi^aaH tulya-doSaaH iti pratyuktaaH// 343.03 yad api idam ucyate zaza-viSaaNa-vat iti ayam api asiddhaH dRSTaantaH/ 343.04 katham iti zaza-viSaaNa-zabdasya sambandha-viSaya-tvaat sambandha-pratiSedhaH na 343.05 viSaaNa-pratiSedhaH/ zaza-viSaaNa-sambandhaH udaaharaNam bhaviSyati iti saH api 343.06 na yuktaH kadaa cit viSaaNa^ina zazasya sambandha-upapatti^aH/ loka-virodhaH iti 343.07 cet/ atha manyase yadi zaza^i viSaaNam asti nanu lokaH viruddhyate iti/ 343.08 na viruddhyate kaarya-kaaraNa-bhaava-pratiSedha-dvaareNa laukika-pravRtti^aH/ lokaH taavat 343.09 kaaryam kaaraNam vaa zazasya viSaaNam na asti iti evam pratiSedhati yathaa go^aH viSaaNasya 343.10 ca kaarya-kaaraNa-bhaavaH na ca evam zazasya viSaaNasya ca kaarya-kaaraNa- 343.11 bhaavaH/ na ca kaarya-kaaraNa-bhaava-pratiSedhaat asattvam na hi yadi asya na kaaryam na 343.12 kaaraNam tad na asti/ yathaa devadattasya ghaTaH iti/ idam ca zaza-viSaaNam 343.13 na asti iti bruvaaNaH praSTavyaH kim ayam saamaanya-pratiSedhaH atha vizeSa-pratiSedhaH 343.14 iti/ yadi saamaanya-pratiSedhaH tad na yuktam azakya-tvaat zazasya viSaaNam 343.15 na asti iti go-aadi-viSaaNaani api zazasya na santi iti praaptam etad ca 343.16 azakyam na hi taani na santi/ atha vizeSa-pratiSedhaH kim cit viSaaNam 343.17 zazasya pratiSiddhyate yasya zazaH na kaaryam tad ca zazasya na kaaraNam 343.18 iti saH ayam kaarya-kaaraNa-sambandhaH eva pratiSidhyate/ kaarya-kaaraNa-sambandhaH 343.19 ca anyatra dRSTaH iha pratiSidhyate iti na atyanta-asattva-pratipaadana^i dRSTaantaH 343.20 bhavati/ etena kha-puSpa-aadi-asattvam vyaakhyaatam veditavyam// 344.01 na asti aatman^H anupalabdhi^aH iti cet atra api pratijJaa-aadi-doSaH dRSTaanta- 344.02 doSaH ca puurvavat yad anupalabdhi^aH iti tad api ayuktam/ anupalabdhiH asiddhaa 344.03 pratyakSa-aadi-pramaaNa-viSaya-tvaat aatmanaH pratyakSa^ina taavat aatman^H upalabhyate 344.04 katham liGga-liGgi-sambandha-smRti-anapekSam viSaya-svabhaava-bheda-anuvidhaayi aham iti 344.05 vijJaanam ruupa-aadi-jJaana-vat pratyakSam yad ca api bhavaan yukta-saMzayam pratyakSam 344.06 pratipadyate tasya kutaH pratyakSa-tvam iti avazyam bhavataa vijJaanam eva liGga-aadi- 344.07 sambandha-nirapekSam sva-aatma-saMvedyam pratipattavyam atha manyase asti ayam aham- 344.08 pratyayaH na punar asya aatman^H viSayaH hantaH tarhi nirdizyataam viSayaH/ ruupa-aadiH 344.09 viSayaH iti cet/ atha manyase ruupa-aadi^aaH eva ahaGkaarasya viSayaH tathaa 344.10 ca uktam ahaGkaara-aalambana-utpatti-nimitta-tvaat aatman^H iti ucyate iti tad na asattvaat 344.11 pratiSedhaat ca/ pratiSiddhaH ahaGkaaraH ruupa-aadiSu ruupam na aham evam etad bhiSaH ruupam 344.12 na tvam iti/ tasmaat ruupa-aadi^aaH taavat ahaGkaarasya viSayaaH na bhavanti, na ca 344.13 ayam ahaGkaaraH ruupa-aadiSu kadaa cit api dRSTaH/ na hi bhavati kadaa cit aham 344.14 ruupam aham vedanaa-aadi^aaH iti/ nanu bhavati aham gauraH aham kRSNaH iti na 344.15 bhavati iti bruumaH/ katham na hi etasya draSTR^aH etad mama ruupam gauram etad aham 344.16 iti pratyayaH bhavati kevalam matup-lopam kRtvaa aham gauraH iti SaSThii-artham 344.17 nirdizati/ evam etad na tattvataH iti kutaH iti cet/ atha manyase matup- 344.18 lopaat ayam SaSThii^aa artha-vyapadezaH\cor[C]{SaSThii-artha-vyapadezaH} na tattvataH iti kaH hetuH iti mama-pratyaya- 344.19 samaanaadhikaraNasya nirdezaat yasmin artha^i mama-pratyayaH asya bhavati tatra 344.20 eva ayam ahaGkaaraH api iti mama-pratyaya-saamaanaadhikaraNyaat gamyate matup-lopaH 345.01 iti/ mama-pratyaya-samaanaadhikaraNaH ca ayam aham-pratyayaH anyatva^i dRSTaH upakaaraka- 345.02 tvaat upakaaraka^i vastuni mama-pratyaya-samaanaadhikaraNaH aham-pratyayaH 345.03 dRSTaH yaH ayam saH aham iti uktam ca atra ruupa-aadi-skandha^su aham-pratyayaH atasmin 345.04 tad iti pratyayaH iti/ tad evam aham-pratyaya-viSaya-tvaat aatman^H taavat pratyakSaH 345.05 anumaana^ina api yathaa aatman^H upalabhyate tathaa uktam icchaa-aadi-suutra^i iti/ aagamaH 345.06 api asti eva taani etaani pramaaNaani triiNi eka-viSaya-tayaa pratisandhiiyamaanaani 345.07 aatmaanam pratipaadayanti/ na ca pramaaNa-antaram vipratipatti-hetuH 345.08 asti tasmaat anupalabdhi^aH iti asiddhaH hetuH sandigdhaH ca anupalabdhi^aH tri-kaaraNa- 345.09 tvaat anupalabdhi-kaaraNaani triiNi upalabdha-upalambhanam upalabhyam iti/ 345.10 tatra iyam anupalabdhiH bhavantii kasya abhaavaat iti sandihyate/ yadi bruuSe 345.11 upalabhyasya abhaavaat iti nanu ayam pratijJaa-arthaH eva/ na ca pratijJaa pratijJaam 345.12 saadayati iti anupalabdhiH ahetuH/ yaa ca iyam anupalabdhiH aatma-asattva-pratipadanaaya 345.13 upaadiiyate tasyaaH kaH aazrayaH/ yadi aatmaanam pratipadyase 345.14 vyaahatam bhavati aazrayaH ca na asti ca iti/ atha anaazrayaH kaH saadhana-arthaH na 345.15 hi anaazrayaH dharmaH saadhyam saadhayitum zaknoti/ atha anupalabdhiH api na asti 345.16 kaH saadhana-arthaH anupalabdhi^aH iti na hi asaadhanam bhavitum arhati iti atha 345.17 kalpitasya anupalabdhiH dharmaH iti katham kalpitasya iti vaacyam kim sattva^ina 345.18 atha asattva^ina yadi sattva^ina na anupalabdhiH tasya dharmaH na hi sthaaNu^aH 345.19 puruSa-tva^ina kalpitasya sthaaNu-dharmaaH pratyavabhaasante atha asattva^ina kalpitasya 345.20 anupalabdhiH dharmaH sidhyati anupalabdhiH dharmaH vRthaa tu kalpanaa/ kim 346.01 kaaraNam kalpanaayaaH atathaa-bhaavaat/ kalpanaa hi naama atathaa-bhaavaH 346.02 asattva^ina ca aatman^H kalpitaH iti asattva^ina na asti asattva^ina cet na asti vRthaa 346.03 kalpanaa/ kim artham ca ayam aatman^H asattva^ina kalpyate yadi hetu-artham upapannaH 346.04 hetuH yad artham upaattaH saH punar arthaH na sidhyati na hi yaH puruSa^i sthaaNu- 346.05 dharmaan adhyaaropya hetu-tva^ina apadizet tasya asau sthaaNuH syaat iti/ tad 346.06 evam api anupalabdhiH api ahetuH/ ruupa-aadi-skandha-vaacaka-zabda-viSaya-vyatirikta- 346.07 viSayaH aatma-zabdaH ruupa-aadi-zabda^bhyaH anyatva^i sati eka-zabda-tvaat ghaTa-zabda-vat 346.08 iti/ etena aham-pratyayaH vyaakhyaataH/ asiddhaH dRSTaantaH iti cet 346.09 atra uktam yathaa guNa-vyatiriktaH guNin^H iti/ tamas-zabda-aadibhiH anaikaantikaH 346.10 iti cet/ atha manyase yathaa ruupa-aadi-zabda^bhyaH anya-tva^i sati eka-pada-tva^i ca 346.11 tamas-zabdasya artha-antara-aviSaya-tvam evam aatma-zabdasya api iti tad na virodhaat/ 346.12 tamas-zabdaH nirviSayaH iti bruvaaNaH siddhaantam baadhate/ upaadaaya-ruupa- 346.13 tvaat tamasaH iti na ca etad asmaabhiH abhyupagamyate tamas-zabdaH nirviSayaH iti 346.14 tamas-zabdasya saviSaya-tva^i suutra-vyaaghaataH dravya-guNa-karma-niSpatti-vaidharmyaat 346.15 bhaabhaavaH\cor[C]{abhaavaH} tamas iti/ na suutra-artha-aparijJaanaat niraakRta-tejas-sambandhiini 346.16 dravya-guNa-karmaaNi tamas-zabda^ina abhidhiiyante tasmaat na suutra-vyaaghaataH/ apare 346.17 tu jiivavat-zariiram niraatmaka-tva^ina pakSayitvaa sattvaat iti evam aadikam 346.18 hetum bruvate tad na vikalpa-anupapatti^aH/ niraatmakam iti kaH arthaH/ yadi 346.19 taavat aatmanaH anupakaarakam iti na dRSTaantaH asti na hi kim cit aatmanaH 346.20 anupakaarakam asti/ atha aatma-pratiSedham aatman^H zariiram na bhavati kasya 347.01 aatman^H zariiram uttara-pada-viSaya-tvaat ca nisaH kim saatmakam iti vaacyam 347.02 na hi asati uttara-pada^i nisaH prayogam pazyaamaH yathaa nirmazakam iti/ atha 347.03 zariira^i aatman^H pratiSidhyate siddham saadhayati kasya vaa zariira^i aatman^H 347.04 vidyate/ atha zariiram aatma-sambandhin na bhavati iti punar dRSTaantaH na asti iti 347.05 sarve ca ete vizeSa-pratiSedhaaH vizeSa-pratiSedhaat ca saamaanyam abhyupagamyate 347.06 evam ca sati yad pratiSeddhavyam tad anujJaatam bhavati/ atha aatma-zabdaH 347.07 anitya-viSayaH varNa-aatmaka-tvaat tathaa api nitya-zabda^ina anaikaantikam zariira- 347.08 aadiinaam aatma-zabda-tvaat siddha-saadhanam/ atha zariira-aadi-vyatirikta- 347.09 viSayaH aatma-zabdaH anitya-viSayaH tathaa api zariira-aadi-vyatirikta-viSaya- 347.10 abhyupagama^i virodhaH/ tad evam yathaa yathaa aatma-asattvam vicaaryate tathaa 347.11 tathaa nyaayam na sahate iti// 347.12 para-arthaaH cakSus-aadi^aaH saGghaata-tvaat zayana-aasana-aadi-vat iti saGghaata-antara- 347.13 arthaaH iti cet/ atha manyase satyam saGghaataaH para-arthaaH bhavanti te tu 347.14 saGghaata-antara-arthaaH yathaa zayana-aadi^aaH iti na saGghaatasya abhyupagama^i virodhaat 347.15 na hi ruupa-aadi-skandha-vyatiriktam saGghaatam bhavantaH pratipadyante na 347.16 ca asati saGghaata-antara^i saGghaataanaam saGghaata-antara-artha-taa bhavati/ atha 347.17 pratipadyate vyaahatam bhavati aniSTa-prasaGgaH iti cet/ atha manyase na 347.18 mayaa saGghaata-antaram pratipadyate api tu asmin hetu^i sati idam aniSTam 347.19 bhavati para-arthasya saGghaata-antara-avinaabhaavi-tvaat/ yaavat para-artham bhavati 348.01 tad sarvam saGghaata-antara-artham dRSTam iti/ na virodhaat anabhyupagamaat ca/ na 348.02 hi kaH cit vyatirikta-aatma-vaadinaH saGghaataH saGghaatasya para-artham karoti/ 348.03 tad-ubhaya-pakSa^i saMpratipanna^i na aniSTa-aapaadanam dRSTam iti virodhaat ca/ yadi 348.04 vivakSita-artha-vyatireka^ina anumaanasya avivakSitam api viSayaH nanu etasyaam 348.05 kalpanaayaam sarvam anumaanam vyaahanyeta/ katham iti yad iSTam anumaana-tva^ina 348.06 tad api na anumaanam praapnoti/ yathaa zabda-anitya-tva^i kRtakatvam kim 348.07 kaaraNam yathaa idam kRtakatvam anityatva^ina avinaabhuutam anityatvam saadhayati/ 348.08 evam duHkha-zuunya-anaatmaka-tvam api saadhayati duHkha-zuunya-anaatmaka- 348.09 tva-vat azrotra-graahya-tvam api saadhayiSyati tataH ca na zrotra-graahyaH zabdaH 348.10 kRtaka-tvaat ghaTa-vat iti atha anumaana^ina baadhyate ayam pratijJaa-arthaH iti ataH 348.11 na hetuH/ nanu ayam api saGghaata-antara-arthaaH cakSus-aadi^aaH iti aagama^ina anumaana^ina 348.12 ca baadhyate yad ca api bhavaan saGghaata-antaram pratipadyate tatra api anivRttam 348.13 saGghaatatvam iti tena api saGghaata-antara-artham bhavitavyam iti evam ca anavasthaa/ 348.14 na ca enaam zaktaH kaH cit pratipaadayitum iti yataH eSaa nivartate 348.15 tad asaMhatam atha asaMhatam na eva asti asaMhata-anabhyupagama^i saGghaata-anupapatti^aH 348.16 vyaaghaataH na hi kadaa cit asaMhata-pratiSedha^i saGghaataH sidhyati/ 348.17 atha anumaanam na eva asti iti paraH pratipadyate saH katham na pratipadyate iti 348.18 praSTavyaH yadi anumaana-baadita-tvaat anumaanam na asti atinyaayaH anumaana^ina ca 349.01 baadhyate anumaanam ca na asti iti atiindriya-artha-adhigatiH ca katham yadi 349.02 anumaanam na asti katham atiindriya-arthaH gamyate/ aagamaat atiindriya-artha-adhigatiH 349.03 bhaviSyati iti na yuktam aagama-vyatirikta-viSaya-tvaat kasmaat anumaanasya 349.04 aagama-vyatiriktaH viSayaH yathaa stanayitnu-zabdasya hetu^i, na hi 349.05 tatra pratyakSam na aagamaH iti tad evam aatman^H asti iti samadhigatam tasmin 349.06 vyapadezasya ubhayathaa siddhi^aH saMzayaH kaH punar ayam vyapadezaH kriyaa-karaNayoH 349.07 kartR^aa sambandha-abhidhaanam vyapadezaH darzanam kriyaa karaNam cakSus karaNasya 349.08 kriyaayaaH kartR^aa sambandhaH cakSus^aa pazyati iti/ saH ca ayam vyapadezaH dvedhaa 349.09 bhavati avayava^ina samudaayasya yathaa muulaiH vRkSaH tiSThati iti atra samudaaya- 349.10 zabda^ina avayavin^H vRkSaH abhidhiiyate iti/ ekadeza^ina ca ekadeza-antaraaNaam 349.11 yad bhinna-jaatiiyaiH aarabhyate tatra hi ekadeza-darzanaat ekadeza-antaraaNi pratipadyante 349.12 tatra api ca vyapadezaH stambhaiH praasaadaH dhriyate iti anya^ina 349.13 ca anyasya vyapadezaH/ parazunaa vRzcati iti parazuH karaNam vRzcatiH 349.14 kriyaa taabhyaam kartR^aH abhisambandhaH parazunaa vRzcati iti/ asti ca ayam 349.15 iha api vyapadezaH cakSus^aa pazyati iti/ kim anya^ina anyasya vyapadezaH 349.16 atha vaa avayava^ina api avayavinaH atha ekadeza^ina ekadeza-antaraaNaam it kriyaa- 349.17 karaNa-karmaNaam vaa kartR^aa sambandhaH vyapadezaH cakSus^aa vRkSam pazyati iti 349.18 kriyaa-karaNa-karmaNaam kartR^aa sambandhaH asti ca ayam iha api vyapadezaH 349.19 zariira^ina sukha-duHkham anubhavati tatra na jJaayate kim tattvam iti 349.20 anya^ina ayam anyasya vyapadezaH iti tattvam// katham 350.01 \S[3-1-1]{darzana-sparzanaabhyaam eka-artha-grahaNaat} 350.02 darzana-sparzanaabhyaam eka-artha-grahaNaat/ dRzyate anena iti darzanam cakSus 350.03 spRzati anena aatman^H spraSTavyam artham iti sparzanam tvac-indriyam ucyate/ 350.04 darzana^ina dRSTam artham sparzana^ina pratyabhijaanaati yam adraakSam tam spRzaami 350.05 yam aspraakSam tam pazyaami iti eka-viSayau etau pratyayau pratisandhiiyete pratisandhaanam 350.06 ca naama smRti^aa saha eka-viSaya-tvam/ darzana-sparzana-pratyayayoH ghaTa-aadi- 350.07 viSaya-tvaat asambandhaH iti cet/ atha manyase yau etau darzana-sparzana-pratyayau 350.08 tau ghaTa-aadi-viSayau na vyatirekam aatmanaH vyadhikaraNa-tvaat gamayate 350.09 iti/ na suutra-artha-aparijJaanaat/ darzana-sparzana-pratyayau eka-kartRkau iti 350.10 suutra-arthaH/ yadi ca anuSaktam guNa-vyatirekam api eka-viSaya-tva^ina saadhayataH na 350.11 kaH cit doSaH/ guNa-vyatirekaH asiddhaH iti cet uktam etad yathaa guNa- 350.12 vyatiriktaH guNin^H iti/ kaarya-kaaraNa-bhaavaat pratisandhaanam iti cet 350.13 ukta-uttaram etad icchaa-aadi-suutra^i iti/ akaarya-kaaraNa-bhuutaanaam ca pratisandhaana^i 350.14 anekaantaH bhaavasya bhavitR-apekSa-tvaat vaa iti suutra-arthaH/ dRSTiH 350.15 darzanam spRSTiH sparzanam iti bhaava-ruupau etau pratyayau bhavitR^am 350.16 pratipaadayataH/ na hi bhaavam anaadhaaram pazyaamaH utpattivat karma- 350.17 aadhaaraH bhaviSyati iti na yuktam karmaNi asati darzanaat asati api 351.01 karmaNi smRti^aH bhaavaH bhavati iti/ na ca vinaSTam karman bhaavasya aadhaaraH 351.02 yuktaH tataH yad-aadhaaraH bhaavaH saH aatman^H/ darzana-sparzana-grahaNayoH ruupa-aadi- 351.03 viSaya-tvaat na ghaTa-aadi-viSaya-tvam na ruupa-sparza-anupalabdhi^i tad-viziSTa- 351.04 pratyaya-darzanaat yadaa ayam anupalabhyamaana-ruupa-aadikam vastu upalabhate tadaa asya 351.05 tad-viziSTaH pratyayaH uupajaayate yathaa niila-aadi-uparisthita-sphaTika^i pratyayaH 351.06 ruupa-aadi-anupalabdhi^i bhavati raatri^i ca valaakaayaam zukla-aadi-ruupa- 351.07 agrahaNaat pakSi-pratyayaH tasmaat ruupa-sparza-vyatirikta^i ghaTa-pratyayaH pratisandhaanaat ca 351.08 vyatirikta-nimitta-tvam na hi naanaa-viSayau pratyayau pratisandhiiyete 351.09 asti ca pratisandhaanam yam adraakSam tam spRzaami iti yam aspraakSam tam pazyaami 351.10 iti tasmaat eka-viSaya-tvam saGghaata-kartRkau darzana-sparzana-viSayau pratyayau 351.11 bhaviSyate iti na yuktam saGghaatasya naanaatva-abaadhanaat/ saGghaataH 351.12 saMhanyamaana-tantraH bhavati iti saMhanyamaanam ca anekam anekam ca pratisandhaana- 351.13 pratyaya-kaaraNam na yuktam naanaa-kartRkaaNaam naanaa-viSayaaNaam ca 351.14 pratyayaanaam apratisandhaanaat/ eka-indriya-pratyayau iti cet/ atha manyase 351.15 yad eva indriyam darzana-pratyayasya kaaraNam tad eva sparzana-pratyayasya api iti/ 351.16 tad na aviSaya-tvaat/ cakSus khalu sva-viSayam pratisandhaatum arhati iti 351.17 yam adraakSam saH eva ayam arthaH iti na punar sparzam indriya-antara-viSaya-tvaat 351.18 iti/ indriya-antara-vaiyarthyam vaa ekaikam eva indriyam aneka-viSaya-grahaNam pratisandhatte 351.19 indriya-antara-utpaadaH vyarthaH//\end[3-1-1] 352.01 \S[3-1-2]{na viSaya-vyavasthaanaat} 352.02 na viSaya-vyavasthaanaat cetanaani indriyaaNi viSaya-vyavasthaanaat 352.03 viSaya-vyavasthaanaat iti asya ayam arthaH karaNa-viSaya-niyamaat iti/ sati 352.04 cakSus^i ruupa-grahaNam bhavati asati na bhavati/ yad ca yasmin sati 352.05 bhavati asatina bhavati tasya tad/ sati ca cakSus^i ruupa-grahaNam bhavati 352.06 tasmaat ruupa-grahaNam cakSus^aH/ evam zeSa^su api/ evam sati kim anya^ina cetana^ina 352.07 iti cet na sandigdha-tvaat ahetuH/ kim ayam indriyaaNaam viSaya-niyamaH 352.08 cetana-tvaat aaho cetana-upakaraNa-tvaat iti sandihyate/ cetana-upakaraNa- 352.09 tva^i api sati indriyaaNaam etad bhavitum arhati yathaa pradiipasya sadbhaava^i ruupa-grahaNam 352.10 bhavati asati na bhavati/ na ca ruupa-grahaNam pradiipasya viparyaya-prasaadhakaH 352.11 ca ayam hetuH viSaya-vyavasthaanaat iti/\end[3-1-2] viparyaya-saadhaka-tva-jJaapana-artham ca 352.12 tad-vyavasthaanaat eva aatma-sadbhaavaat apratiSedhaH iti suutram// 352.13 \S[3-1-3]{tad-vyavasthaanaat eva aatma-sadbhaavaat apratiSedhaH} 352.14 yasmaat eva etaani indriyaaNi vyavasthita-viSayaaNi ataH eva avyavasthita-viSaya^ina 352.15 anya^ina bhavitavyam/ yadi hi kim cit indriyam aneka-artha-graahya-vyavasthita- 352.16 viSayam syaat iti kaH tataH anyam cetanam anumaatum zaknuyaat caitanyam tu 352.17 aatmanaH svaatantrya^i sati avyavasthaanaat cakSus-aadi-vat iti na acetanaH aatman^H 352.18 asvaatantrya-prasaGgaat cakSus-aadi-vat iti/ anvaya-abhaavaat ayuktam iti cet atha 352.19 manyase aatmanaH caitanya-saadhanasya avyavasthaanasya na anvayaH asti na ca anvayam 353.01 antareNa hetuH siddhyati iti na viparyaya-sambandhasya avyabhicaaraat na ayam 353.02 anvayin^H hetuH api tu vyatirekin^H hetuH tatra ca vyatireka-sambandha- 353.03 avyabhicaaraH saamarthyam/ yad ca acetanam tad sarvam vyavasthita-viSayam dRSTam 353.04 iti/ pRthivii-aadi-nitya-tva-saadhana^i gandhavat-tva-aadi-prasaGgaH iti cet atha 353.05 manyase yadi vyatirekin^H hetuH bhavati anvayam antareNa atha pRthivii-aadi-nitya- 353.06 tva^i saadhya^i gandhavat-tvam kasmaat na hetuH/ na hetuH ubhaya-vyaavRtti^aH yasmaat gandhavat- 353.07 tvam nityaat ca anityaat ca vyaavartate na punar avyavasthaanam evam tasmaat avyavasthaanam 353.08 hetuH na gandhavat-tvam iti//\end[3-1-3] 353.09 itaH ca zariira-aadi-vyatiriktaH aatman^H na zariira-aadi-saGghaata-maatram// 353.10 \S[3-1-4]{zariira-daaha^i paataka-abhaavaat} 353.11 zariira-daaha^i paataka-abhaavaat/ zariira-grahaNa^ina zariira-indriya-buddhi-vedanaa- 353.12 saGghaataH praaNi-bhuutaH gRhyate/ zariiram praaNi-bhuutam dahataH praaNi-hiMsaa- 353.13 kRtam paapam paatakam iti ucyate tasya abhaavaH akartR^aH phala^ina sambandhaH kartR^aH 353.14 ca anabhisambandhaH iti/ kasmaat anabhyupagata-artha-antara-aatmanaH anyaH zariira- 353.15 indriya-buddhi-vedanaa-saMghaataH kartR^H anyaH ca tad-phala-sambhoktR^H iti/ tad evam 353.16 akRta-kRta-abhyaagama-vinaaza-doSa-prasaGgaH aniSTaH ca tasmaat kartR^H bhoktR^H 353.17 ca yaH saH aatman^H iti/ tad idam suutram yasya aatman^H na asti tasya ayam doSaH 353.18 iti doSa-pratipaadana-artham na saadhana-artham iti hetu-phala-bhaavaat smRtivat- 353.19 kartR-bhoktR-vyavahaaraH yathaa hetu-phala-bhaava^ina vyavasthitaayaam santati^i 354.01 yasyaam eva bhaavanaa upajaayate tasyaam eva santati^i smRtiH bhavati iti evam 354.02 yad kaaya-citta-santaana-prabhavam karman tad kaaya-citta-santaana-prabhavam phalam iti 354.03 na asti akRta-abhyaagama-kRta-naaza-prasaGgaH/ saH katham syaat iti yadi anyasyaam santati^i 354.04 kRtam karman anyasyaam santati^i phalam dadyaat yadi ca bhavaan evam artham 354.05 pratipaadayitum zaknoti yaH eva karoti saH eva bhuGkte iti ubhayam ca na asti 354.06 tasmaat akRta-abhyaagama-aadiH adoSaH na ukta-uttara-tvaat na santaanaH naanaatvam 354.07 baadhate iti ukta-uttaram etad/ yad punar etad ekasmin adarzanaat iti atra apu uktam 354.08 eka-nimittaanaam pratyayaanaam pratisandhaanaat iti/ zali-aadi-biija-vat 354.09 iti cet atha manyase yathaa zaali-biijaat aGkuraH upajaayate zaali- 354.10 biija-vimada\cor[C]{avamarda}-uttara-kaalam naala-kaaNDa-aadi-bhaava^ina bhuuta-anugraha-vazaat zaali- 354.11 biijam praadurbhavati na ca tatra ekam nimittam kim cit anubaddham asti atha ca 354.12 niyamaH zali-biija-puurvaat aGkuraat zaali-biijam evam hetu-phala-bhaava^ina 354.13 vyavasthitaayaam santati^i aantara^i cetasi pariNaama-vizeSa-praaptaat karmaNaH 354.14 phalam iti/ tad na biija-avayava-anuvRtti^aH zaali-biija-vat iti asiddhaH dRSTaantaH 354.15 tatra api ye biija-avayavaaH te puurva-vyuuha-parityaaga^ina vyaaha-antaram aapadyante 354.16 vyuuha-antara-aapatti^i ca pRthivii-dhaatuH ap-dhaatunaa saMgRhiitaH aantara^ina tejasaa 354.17 pacyamaanaH rasa-dravyam nirvartayati saH rasaH puurva-avayava-sahitaH aGkura-aadi-bhaavam 354.18 aapadyate, tasmaat biija-avayava-anuvRtti^aH asiddham idam ucyate yathaa zaali- 354.19 biijaat vinaSTaat aGkuraH utpadyate atha ca pratisandhaanam iti paramaaNu-avastha- 354.20 tvaat biija-avayavaanaam yathaa-ukta-doSa-aapattiH iti cet atha manyase atha api 355.01 biija-avayavaaH puurva-vyuuham parityajanti vyuuha-antaram ca aapadyante tasya api 355.02 paramaaNu-avastha-tvaat biijasya paramaaNu-maatram ziSyate iti/ na ca paramaaNuSu 355.03 apara-jaati-bhedaH vidyate na ca yava-biija-zaali-biija-paramaaNuunaam kaH cit 355.04 vizeSaH yathaa anupajaata-vizeSaaH paramaaNu^aaH kaarya-kaaraNa-bhaava-niyamaat 355.05 tad-puurvaka-tayaa zaali-aGkuram abhinirvarttayanti tathaa mama api kaarya-kaaraNa- 355.06 bhaavaat niyamaH iti/ na anabhyupagamaat paramaaNu-avasthaani biijaani 355.07 bhavanti iti etad na pratipadyaamahe sarva-avastha-upalabdhi^aH yasmaat zaali-aadi-biijam 355.08 ucchuuna-avasthaam aadim kRtvaa yaavat upaantyam zaali-biija-kaaryam taavat na kadaa 355.09 cit paramaaNu-avastham bhavati yadi tu syaat kadaa cit na upalabhyeta yadi 355.10 tarhi aaparamaaNu^aH vibhaagaH na asti kalpa-aadi^i utpattiH na syaat paramaaNu-avastha- 355.11 tvaat jagataH paramaaNu-avastha^i ca jagati na zaali-aadi-jaati-vyaktiH asti iti 355.12 punar-utpaada^i jaati-vyakti-hetu^aaH paramaaNu^aaH eva iti abhyupagantavyam/ yathaa 355.13 ca kalpa-aadi^i evam paramaaNu-avastha^i biija^i api iti/ na anena eva ukta-uttara-tvaat/ 355.14 anena eva sarva-avastha-upalabdhi^aH iti ukta-uttaram etad/ sarga-aadi^i zaali-jaati- 355.15 vyakti-hetuH adRSTa-vizeSaH yena adRSTa^ina praaNinaam upabhogaaya zaali-aadi^aaH 355.16 nirvartyante tam adRSTa-vizeSam apekSamaaNaH iizvaraH taan taan paramaaNuun tathaa 355.17 tathaa saGghaatayati yathaa yathaa zaali-aadi-jaati-vyaktiH iti/ etena 355.18 ghaTa-aadi-paakaH vyaakhyaataH/ na paramaaNu-antaH vinaazaH sarva-avastha-upalabdhi^aH 355.19 iti/ aamadhyaat paaka-anupapattiH iti cet atha manyase yadi 355.20 kaarya-kaaraNa-dravya^i pacyete aamadhyaat paakaH na praapnoti paacaka^ina tejasaa 356.01 apraapta-tvaat na apratibandhaat bhavet api eSaH doSaH yadi tejaH anupravezam avayavin^H 356.02 pratibadhnaati saH tu na pratibadhnaati apratibaddham tejas anupravizati 356.03 iti na pratibadhnaati iti na hetuH asti iti, na na asti parisrava-aadimataH 356.04 ghaTasya upalabdhi^aH yasmaat parisrava-aadimataH ghaTasya dravatva-pratibandhaH na 356.05 dRSTaH apratibandha^ina dravatvam parisrutim karoti tad ca pratyakSataH upalabhyate/ 356.06 yadi ca avayava-anupravezaH dravyasya vinaazakaH syaat na parisrava-aadimaan 356.07 ghaTaH upalabhyeta parisravamaaNa-tvaat bhaajana-gataanaam apaam avasthaanam na syaat 356.08 vinaaza^i ca kaarya-dravyaaNaam vyavahita-avyavahitayoH tulya-kaala-upalabdhi- 356.09 prasaGgaH yadi ca anupravizya dravyam dravya-antaram vyatibhinatti tena caakSuSasya 356.10 razmi^aH anupravezaat sphaTika-aadi-vinaSTam iti vyavahita^i ca avyavahita^i ca 356.11 tulya-upalabdhiH praapnoti/ tasmaat zaali-biijam adRSTaantaH yasya ca puurva- 356.12 skandha-nirodha-samakaalaani skandha-antaraaNi praadurbhavanti tasya teSaam 356.13 skandha-antaraaNaam na karma-nimittaH sargaH praapnoti/ akarma-nimitta^ina 356.14 sattva-sarga^ina zubha-azubha-praapti-arthaa kriyaa na praapnoti sukhin^H syaam iti tad- 356.15 kriyaa iti cet atha manyase svayam karmaaNi karoti katham aham sukhin^H syaam 356.16 duHkhin^H na syaam iti/ tad na ananubhuuta-tvaat/ yena sukham anubhuutam sukha-saadhana- 356.17 sambandha-anusmRtiH ca yasya saH tad-saadhanam upaadatte yasya punar pratikSaNam 356.18 pradhvaMsinaH saMskaaraaH tasya sukha-saadhana-sambandha-anusmRti^aH abhaavaat sukhin^H 356.19 syaam iti kriyaa-anupapattiH mokSa-arthaH ca prayaasaH na upapadyate ayatna- 356.20 siddha-tvaat jaata-maatraH eva ayam mucyate iti mukti-artham brahmacarya-vaasaH vyarthaH 357.01 paripRcchaa cana praapnoti/ tathaagata^ina bhikSu^aaH paripRchyante kaccit yuuyam 357.02 mayaa viniitaaH iti te ca aahuH viniitaaH sma iti/ atiita-anaagata- 357.03 vartamaanaanaam ca anupakaarya-tvaat ye taavat anaagataaH saMskaaryaaH te taavat 357.04 asattvaat na upakriyante ye api atiitaaH te api evam ye tu vartamaanaaH teSu saMskaara- 357.05 aadhaanam azakyam vartamaana-lakSaNasya anupakaarya-tvaat na hi tasya avasthaana- 357.06 kaalaH asti yasmin upakriyaa syaat/ saMskaarya-saMskaarakayoH saha utpaadaat 357.07 yuktam idam iti cet na saMskaarya-saMskaarakayoH saha utpaada^i niyama- 357.08 anupapattiH iti/ idam saMskaarakam idam saMskaaryam iti niyamaH 357.09 na upapadyate atha saMskaarakam apekSamaaNam saMskaaryam vilakSaNa-kaaryam karoti 357.10 vilakSaNa-kaarya-utpaadaH ca saMskaaraH iti ucyate/ na saMskaarya-anabhidhaanaat 357.11 idam saMskaarakam idam saMskaaryam iti etad katham na hi yaH yasya vizeSam 357.12 na aadatte saH tad-saMskaarakaH tad-saMskaaryam iti ca zakyam vyapadeSTum atha 357.13 api upadeza^ina saMskaaraaNaam anaagataanaam anutpattiH kriyate/ na anaagataanaam 357.14 anutpatti^aH sattvaat/ yaa asau anaagataanaam anutpattiH saMskaaraaNaam na asau 357.15 kadaa cit na asti iti kim tasyaaH kriyate tasmaat mukti-arthaH brahmacarya-vaasaH 357.16 iti anupapannam/ tad evam anabhyupagata-artha-antara-aatmanaH doSaH iti//\end[3-1-4] 357.17 \S[3-1-5]{tad-abhaavaH saatmaka-pradaaha^i api tad-nitya-tvaat} 357.18 tad-abhaavaH saatmaka-pradaaha^i api tad-nitya-tvaat/ yasya aatman^H nityaH 357.19 tasya api hiMsaa-phala^i na praapnutaH hiMsaa taavat na praapnoti nitya-tvaat 358.01 phalam api na aatmanaH yuktam anupakaarya-tvaat asya ca arthasya jJaapikaam 358.02 kaarikaam udaaharanti// 358.03 varSaa-tapaabhyaam kim vyoman^aH carmaNi asti tayoH bhayam/ 358.04 carma-upamaH cet saH anityaH kha-tulyaH cet asat-phalaH// 358.05 tad evam ekasmin mata^i hiMsaa viphalaa aparasmin tu pakSa^i anupapannaa 358.06 niHphalaa ca iti iyam ca hiMsaa saaMkhya-pakSa^i sambhavati buddhi^aH pariNaami- 358.07 tvaat kaarya-kaaraNa-bhaavaH pariNaami-tvaat ucchidyate saH eva ca tad-phalaani 358.08 bhuõkte tad-phalasya tatra vyakti^aH/ na puurva-avasthaa aparityaagaat yathaa eva aatman^H puurva- 358.09 avasthaam na jahaati iti tatra phalam na iSyate tathaa buddhiH api puurva-avasthaam na 358.10 jahaati nitya-tvaat iti/ atha manyase puurva-avasthaam jahaati iti nityatvam 358.11 viruddhyate puurva-avasthaa-parityaaga^ina buddhi-nitya-tvam viruddhyate/ atha api avasthaa 358.12 bhidyate iti manyase tathaa api anivRttaH vyaaghaataH avasthaabhyaH avaasthaavataH ananya- 358.13 tvaat na hi avasthaabhyaH avasthaavaan anyaH iti avasthaa-bheda^i avasthaavaan 358.14 bhidyate iti/ yaH eva bauddhasya pratikSaNam dhvaMsiSu saMskaara^su doSaH saH 358.15 eva pratikSaNa-pariNaamiSu api iti/ Rju-vakrataa-vat iti cet atha manyase 358.16 Rju-vakrataa-aadi-bheda^i yathaa aGguli-dravyam na bhidyate na ca aGguliitaH anya^i te 358.17 tathaa avasthaa-bheda^i buddhi^aH abhedah iti na anya-tvaat/ anya^i Rjuvakrata^i/ yuktam ca 358.18 yad anya-bheda^i anya-abhedaH iti na punar avasthaabhyaH atra avasthaavataH anya-tvam 358.19 tasmaat asamaH dRSTaantaH/ kim punar vakratvam Rjutvam vaa guNaH aakuJcana-jam 358.20 vakratvam prasaaraNa-jam Rjutvam guNaaH ca guNinaH artha-antaram iti pratipaaditam 359.01 etad/ buddhi^aH api evam iti cet atha manayse buddhi^aH api ye te avastha^i 359.02 bhidyete tayoH bheda^i buddhiH na bhidyate iti (anya-avasthaataH buddhiH) tad na 359.03 siddhaanta-virodhaat na bhavataam pakSa^i dharma-dharmiNoH bhedaH iti bhedam ca abhyupagacchataa 359.04 siddhaantaH tyaktaH bhavati/ tasmaat yathaa aatma-nitya-tva^i sukha-duHkha- 359.05 anupabhogaH doSaH iti na tatra sukha-duHkha^i kalpyete iti tathaa buddhi- 359.06 nitya-tvaat buddhi^i api na kalpaniiya^i samaanam nityatvam iti/ atha 359.07 aatmanaH nityasya puNya-paapaabhyaam kim kriyate sukha-duHkha^i taabhyaam kim kriyate 359.08 pratyayaH ye sukha-duHkha^i aatmani tad-viSayaH pratyayaH aatmani bhavati 359.09 iti etaavat kriyate saH ca pratyayaH bhogaH/ yad punar etad varSaa-tapaabhyaam kim 359.10 vyoman^aH iti yad eva carmaNaH varSaa-tapaabhyaam kriyate tad-vyoman^aH/ atha 359.11 carmaNaH kim sambandhaH yathaa carman varSaa-tapaabhyaam sambaddhyate tathaa vyaman api 359.12 varSaa-tapa-sambandhaat carma-vat anityam vyoman iti cet atha manyase yathaa carman 359.13 varSaa-tapaabhyaam sambandhaat vikriyate tathaa vyoman varSa-tapa-sambandhaat vikaariSyate 359.14 iti cet na anekaantaat varSaa-tapa-sambandhin^H paramaaNuH atha ca nityaH 359.15 iti anekaantaH iti/ carmaNaH ca anityatvam kim varSaa-tapa-sambandhaat atha kaaraNa- 359.16 vibhaagaat atha aazraya-vinaazaat iti/ vayam tu bruumaH kaaraNavataH tad-vibhaagaat 359.17 yuktaH vinaazaH na puanr aakaazasya kaaraNam asti iti ubhaya-abhaavaH iti 359.18 tadvataam ca avasthaanaat na sambandhaH naaza-hetuH yadi ca ayam sambandhah naaza-hetuH 359.19 abhaviSyat na tadvataam avasthaanam abhaviSyat avatiSThante tu bhaavaaH yaavat na 360.01 vinaaza-kaaraNa-sannipaataH iti/ atha manyase varSaa-tapaabhyaam carmaNaH 360.02 saGkoca-vikaazau bhavataH na tu aakaazasya iti tad na vikalpa-anupapatti^aH 360.03 saGkoca-vikaazau carmaNaH iti kaH arthaH kim taavat alpatva-mahattva^i uta 360.04 saMyoga-vibhaagau iti tad na taavat saGkoca-vikaazau alpatva-mahattva^i yaavat-dravya- 360.05 bhaavi-tvaat parimaaNasya yaavat-dravyam hi parimaaNam tad-dravya^i sati na 360.06 nivartate iti/ atha carmaNaH saGkoca-vikaazau saMyoga-vibhaagau iti 360.07 tad api na yuktam eka-tvaat/ na hi ekasya saMyoga-vibhaagau sambhavataH iti 360.08 katham tarhi idam ucyate carmaNaH saGkocaH carmaNaH vikaazaH iti carma- 360.09 kaaraNaanaam avinazyat-kaaryaaNaam avayavaanaam aatapa-sambandhaat paraspara^ina yaaH 360.10 praapti^aaH aarabdha-kaaryaaNaam dravya-antara-anaarambhikaaH taaH itaretara-upazleSa^ina 360.11 avayava^su vartamaanaaH tad-eka-artha-samavaayini carmaNi upacaryante tad-apekSam ca idam 360.12 ucyate carmaNaH saGkocaH na punar carman saGkucati iti/ etena tad-avayavaanaam 360.13 eva udaka-sambandha-apekSaaNaam avinazyat-kaaryaaNaam parasparataH vibhaagaH 360.14 vikaazaH iti/ vikriyaayaam ca dRSTaanta-abhaavaat tad eva vastu avinazyat-vikriyaam 360.15 aapadyate iti na dRSTaantaH asti/ vikriyaa tu padaartha-antara- 360.16 utpaadaH yathaa puurva-ruupa-aadi-nivRtti^i ruupa-antara-utpaada^i vikRtaH ghaTaH iti/ 360.17 yadi evam-bhuutaH vikaaraH aatmani api cakaasti tatra api sukha-nivRtti^i 360.18 duHkha-praadurbhaavaH iti sukha-pratyaya-nivRtti^i duHkha-pratyayaH iti tasmaat 360.19 nityasya aatmanaH sukha-duHkha-upabhogaH iti siddham/\end[3-1-5] nitya-tvaat aatmanaH 360.20 hiMsaa-doSaH aparihaaryaH na anyathaa tad-upapatti^aH aatma-nitya-tva^i api anyathaa 360.21 hiMsaa bhavati asya arthasya jJaapanaaya na kaarya-aazraya-kartR-vadhaat iti 360.22 suutram// 361.01 \S[3-1-6]{na kaarya-aazraya-kartR-vadhaat} 361.02 na bruumaH nityasya sattvasya vadhaH hiMsaa iti api tu anucchitti- 361.03 dharmakasya sattvasya yad zariiram yaani ca sukha-saMvitti-saadhanaani 361.04 indriyaaNi asaadhaaraNaani teSaam piiDaa vaikalyam vaa pramaapaNam vaa hiMsaa iti/ 361.05 kutaH etad pratipattavyam hiMsaayaaH phala-upabhogasya ca ubhaya-pakSa- 361.06 sampratipanna-tvaat hiMsaa-phala-upabhogaH ca ubhaya-pakSa-sampratipannaH saa iyam hiMsaa 361.07 ekasmin pakSa^i sambhavati yasya taavat pratikSaNa-dhvaMsinaH saMskaaraaH tasya 361.08 kim hiMsyate nirhetuka-tvaat vinaazasya kasya vyaapaaraH asti/ atha 361.09 vilakSaNa-utpatti-nimitta-tva^ina vyavatiSThamaanaH paraH hinasti iti ucyate/ 361.10 nanu upacaaraH bhavati na bhavataH pradhaanam asti yena zariira-utpaadakaH upacaryate, 361.11 na samaana-tvaat bhavataam api pakSa^i na pradhaanam hiMsyate iti 361.12 satyam mama api kaarya-aazraya-kartR-vadhaH hiMsaa iti tulyam/ ayam tu vizeSaH 361.13 yataH ekasmin pakSa^i yaH eva ayam aatman^H zariira-aadi-saadhanaH karman 361.14 karoti saH eva tad-phalam upabhuGkte iti akRta-abhyaagama-doSaH na asti/ 361.15 bhavataam akRta-abhyaagamaH kRta-praNaazaH ca iti parizeSaat aatma-nitya-tva^i hiMsaa 361.16 iti vyavasthitam tatra kaarya-aazraya-zabda^ina zariiram ucyate tad-nimitta- 361.17 tvaat upabhogasya iti kartRNii indriyaaNi tad-saadhana-tvaat atha vaa samaanaadhikraNa- 361.18 samaasaat zariiram eva kaarya-aazraya-kartR-zabdaabhyaam ucyate iti kartR^H 361.19 bhoktR^H ca aatman/ kim punar idam kartRtvam bhoktRtvam vaa kim iti 361.20 jJaana-cikiirSaa-prayatnaanaam samavaayaH kartRtvam sukha-duHkha-saMvid-samavaayaH 362.01 bhoktRtvam etad tu na zariira^i nimitta-tvaat kartR zariiram ucyate\end[3-1-6] 362.02 itaH ca deha-aadi-vyatiriktaH aatman^H// 362.03 \S[3-1-7]{savya-dRSTasya itara^ina pratyabhijJaanaat} 362.04 savya-dRSTasya itara^ina pratyabhijJaanaat/ savya^ina cakSus^aa dRSTam itara^ina 362.05 pratyabhijaanaati iti suutram/ tad ca pratisandhaanam pratyabhijJaanam smRti-puurvaka- 362.06 tvaat pratyabhijJaanasya pratisandhaanaat ca eka-kartRtvam pratyayaanaam sidhyati iti/ 362.07 siddha-tvaat anaarambhaH iti darzana-sparzanaabhyaam eka-artha-grahaNaat iti etasmin prakaraNa^i 362.08 siddhaH aatma-vyatirekaH siddha-tvaat anaarambhyam prakaraNam iti/ indriya- 362.09 vyatireka-jJaapana-artham iti eke/ eke idam prakaraNam indriya-vyatireka-jJaapana- 362.10 artham varNayanti/ tad na tataH eva siddhi^aH puurva-prakaraNa^ina eva indriya-zariira- 362.11 vyatirekaH siddhaH iti/ samuccaya-artham iti apare apare tu samuccaya-artham 362.12 savya-dRSTasya itara^ina pratiabhijJaanaat iti hetum bruvate/ yuktaH anyaH samuccayaH 362.13 ayam tu na yuktaH virodhaat savya-dRSTasya itara^ina pratyabhijJaanaat iti 362.14 bruvaaNaH yuktim baadhate/ kaa punar iyam yukti-baadhaa aneka-tvaat indriyasya 362.15 yugapad-adhiSThaana-asambhavaH aNu manas anekam cakSus na ca anu^aH manasaH 362.16 yugapad aneka^ina cakSus^aa sambandhaH sambhavati atha asambaddham api dvitiiyam 362.17 cakSus-arthaan aalocayati evam ca sati dvitiiya-cakSus-vat itara-cakSus api manasaa 362.18 anadhiSThitam eva pravartiSyate iti vyartham manas praaptam anadhiSThitam ca 362.19 pravartamaanam indriyam karaNatvam baadhate na ca karaNam anadhiSThitam pravartamaanam 362.20 dRSTam iti samagra-asamagrayoH ca tulya-upalabdhi-prasaGgaH na hi anadhiSThitam 363.01 indriyam pravartate iti aNu-tvaat manasaa nityam ekam eva sambaddhyate 363.02 iti vikala-avikalayoH tulya-upalabdhiH praapnoti prakaraNa-virodhaH ca 363.03 indriya-paJcaka-tvaat iti indriya-paJca-tva-pratipaadakam prakaraNam virudhyate iti/\end3-1-7] 363.04 yadi tarhi ekam indriyam dvitva-upalabdhiH katham dvitva-upalabdhi-pratipaadana-artham 363.05 na ekasmin naasaa-asthi-vyavahita^i dvitva-babhimaanaat iti suutram// 363.06 \S[3-1-8]{na ekasmin naasaa-asthi-vyavahita^i dvitva-babhimaanaat} 363.07 ekam indriyam dravyam dvi-adhiSThaanam abhinnam kaH adhiSThaana-arthaH taijasasya 363.08 cakSus^aH paarthiva^ina kRSNa-saara^ina upakaara-vikaara-bheda-anuvidhaanam yasmaat 363.09 kRSNa-saaraH upakriyamaaNaH upakriyate vikriyamaaNa^i vikriyate tiSThati 363.10 pazyati iti tasmaat asya kRSNa-saaram adhiSThaanam ucyate/ etad ca vyaakhyaatam 363.11 zariira-suutra^i/ tasya antau gRhyamaaNau dvitva-abhimaanam prayojayataH yathaa 363.12 diirghasya dravyasya madhya^i vyavahitasya antau upalabhyamaanau dvitva-abhimaanam 363.13 prayojayate iti//\end[3-1-8] 363.14 \S[3-1-9]{eka-vinaaza^i dvitiiya-avinaazaat na ekatvam} 363.15 eka-vinaaza^i dvitiiya-avinaazaat na ekatvam/ ekasmin vnaSTa^i udvRtta^i 363.16 vaa dvitiiyam avatiSThate viSaya-grahaNa^i liGgam na anyathaa tad-utpatti^aH 363.17 dvitiiyam avatiSThate iti na etad kasya cit pratyakSam pratyaya-maatram tu 363.18 vinaSTa^i api ekasmin adhiSThaana^i yad avatiSThate tena bhavati/ na ca adhiSThaanam 363.19 indriyam api tu yad tad-anuvidhaayin tad anuvidhatte iti yathaa 363.20 bahu-vaata-aayanasya vezmanaH eka-pidhaanaat itara^ina grahaNam iti//\end[3-1-9] 364.01 \S[3-1-10]{avayava-naaza^i api avayavi-upalabdhi^aH ahetuH} 364.02 apare tu avayava-naaza^i api avayavi-upalabdhi^aH ahetuH iti parihaaram varNayanti/\end[3-1-10] 364.03 tasya uttaram/ 364.04 \S[3-1-11]{dRSTaanta-virodhaat apratiSedhaH} 364.05 dRSTaanta-virodhaat apratiSedhaH iti suutram/ asya arthaH/ na kaaraNa- 364.06 dravya-vinaaza^i kaarya-dravyam avatiSTHate/ yadi na avatiSThate katham kaaraNa- 364.07 dravya-vinaaza^i kaaryam upalabhyate iti/ kaH evam aaha upalabhyate iti 364.08 api tu bahuSu avayaviSu yasya kaaraNaani vibhaktaani tad vinaSTam yasya 364.09 na vibhaktaani tad upalabhyate iti/ zeSam bhaaSya^i//\end[3-1-11] 364.10 \S[3-1-12]{indriya-antara-vikaaraat} 364.11 anumiiyate ca ayam deha-aadi-vyatiriktaH cetanaH aatman^H indriya-antara- 364.12 vikaaraat/ kasya cit amlasya phalasya dRSTa-saahacarya^i ruupa^i gandha^i vaa kena 364.13 cit indriya^ina gRhyamaaNa^i rasana-indriya-vikaaraH kaH punar vikaaraH rasa-anusmRti^i 364.14 rasa-garddhi-pravarttitaH garddhiH tRSNaa rasa-tRSNaa-pravarttitaH danta-antara- 364.15 parisrutaabhiH ap^bhiH rasana-indriyasya saMplavaH sambandhaH vikaaraH iti ucyate 364.16 saa ca iyam smRtiH indriya-caitanya^i na praapnoti/ na ca pratikSaNa-dhvaMsiSu 364.17 saMskaara^su anya-anubhuutasya anya^ina asmaraNaat iti/ indriya-antara-vikaaraH indriya- 364.18 antara-dharmaH saH katham vyadhikaraNa-tvaat aatma-vyatirekam pratipaadayati 364.19 na indriya-antara-vykaaraH aatma-vyatireka-pratipatti-kaaraNam api tu smRtiH 365.01 na hi ekam anubhavitR^am antareNa smRtiH praapnoti smRtiH ca bhaava-tvaat 365.02 bhavitR-apekSaa utpatti-vat iti nyaayaH na ca smRtim antareNa indriya-vikaaraH 365.03 sambhavati iti pratyakSaH indriya-antara-vikaaraH upaadiiyate ananubhuuta-rasasya 365.04 indriya-vikaara-abhaavaat iti vyatireka-hetuH//\end[3-1-12] 365.05 \S[3-1-13]{na smRti^aH smartavya-viSaya-tvaat} 365.06 na smRti^aH smartavya-viSaya-tvaat/ smRtiH naama dharmaH tasyaaH smartavyaH 365.07 arthaH viSayaH saa iyam smartavya-artha-sannidhaanaat upajaayamaanaa aparidRSTa-saamarthyam 365.08 na smartR^am pratipaadayiSyati na hi sva-kaaraNa-sannidhaanaat utpannaH 365.09 aGkuraH aparidRSTa-saamarthyam kumbha-aadikam artham pratipaadayati//\end[3-1-13] 365.10 \S[3-1-14]{tad-aatma-guNa-sadbhaavaat apratiSedhaH} 365.11 tad-aatma-guNa-sadbhaavaat apratiSedhaH/ na smartavya-maatraat smRtiH utpadyate/ 365.12 yadaa ayam atiitam artham smarati tadaa smRtiH anaadhaaraa praapnoti na ca iyam anaadhaaraa 365.13 yuktaa guNa-tvaat na hi kaH cit guNaH anaadhaaraH dRSTaH iti na 365.14 ca iyam indriya^i sambhavati ananubhuuta-tvaat na viSaya^i tasya asattvaat na zariira^i 365.15 zariira-guNaanaam pratyakSaaNaam sva-aatma-para-aatma-pratyakSa-tvaat na ca iayam anaadhaaraa 365.16 guNa-tvaat iti uktam/ na ca iyam na asti na ca aatmani asati asyaaH sadbhaavaH yuktaH 365.17 iti/ tebhyaH anyasya tad-utpatti^i saamarthyam avagamyate katham iti anena eva 365.18 pratyuktam/ asti aatmanaH saamarthyam smRti^aH aadhaara-bhaavaH na ca iyam anaadhaaraa 365.19 kaarya-tvaat sarvam kaaryam aadhaaravat kSiira-aadi dRSTam iti/ etena - 366.01 na tad cakSus^i naH ruupa^i na antaraala^i tayoH sthitam/ 366.02 na tad asti na tad na asti yatra tad-niSThitam bhavet// 366.03 iti pratyuktam/ na tad asti na tad na asti iti vyaahatam na ca anayaa 366.04 kaarikayaa vijJaanasya aazrayi-bhaavaH pratiSeddhum zakyate/ kim kaaraNam 366.05 vizeSa-pratiSedhaat/ na tad cakSus^i naH ruupa^i iti aadi-vizeSa-pratiSedhaH/ 366.06 atha anaazritam eva vijJaanam vyartham vaakyam na tad cakSus^i naH ruupa^i iti 366.07 kasya vaa cakSus^i ruupa^i vaa vijJaanam vartate yam prati pratiSedhaH ayam ca 366.08 vijJaanasya aazraya-pratiSedhaH vicaaryamaaNaH aatma-sattvam pratipaadayati/ 366.09 na hi vijJaanasya aatma-sattvam antareNa vaakyam etad arthavat-taayaam vyavatiSThate/ 366.10 atha vaa ekasya aneka-viSaya-upalabdhi-pratisandhaanam aena suutra^ina upadarzyate 366.11 iti ukta-nyaayam/ zeSam bhaaSya^i iti// 366.12 \S[(3-1-15)]{aparisaMkhyaanaat ca smRti-viSayasya} 366.13 \S[3-1-15(16)]{na aatma-pratipatti-hetuunaam manasi sambhavaat} 366.14 na aatma-pratipatti-hetuunaam manasi sambhavaat/ ye ete bhavataa aatma- 366.15 pratipaadakaaH hetu^aaH upadiSTaaH sarve ete manasi sambhavanti/ evam ca 366.16 na manas-vyatiriktaH aatman^H sidhyati//\end[3-1-15] 366.17 \S[3-1-16(17)]{jJaatR^aH jJaana-saadhana-upapatti^aH saMjJaa-bheda-maatram} 366.18 jJaatR^aH jJaana-saadhana-upapatti^aH saMjJaa-bheda-maatram/ yathaa jJaatR^am abhyupagacchataa 366.19 jJaana-saadhanaani cakSus-aadiini pratipadyante tathaa mantR^am pratipadyamaana^ina 367.01 mati-saadhanam abhyupeyam yad ca tad-mati-saadhanam tad manas iti 367.02 saMjJaa-bheda-maatram/ atha mantR^H niHsaadhanaH matim karoti evam ayam 367.03 jJaatR^H niHsaadhanaH jJaanam kariSyati iti sarva-indriya-vilopa-prasaGgaH//\end[3-1-16] 367.04 \S[3-1-17(18)]{niyamaH ca niranumaanaH} 367.05 niyamaH ca niranumaanaH/ yaH ayam niyamaH aazriiyate matiH asaadhanaa 367.06 na punar jJaaptiH iti niyamaH niranumaanaH jJaptivat tu mati^aH samaadhana-tva^i 367.07 anumaanam asti sukha-aadi^aaH ca ruupa-aadibhyaH viSaya-antaram iti tad-viSaya-tvaat 367.08 upalabdhi^aH saadhana^ina bhavitavyam na hi kim cit saviSayam jJaanam asaadhanam 367.09 dRSTam ruupa-aadi-jJaana-vat iti niyamaH ca niranumaanaH sukha-aadi-vijJaanaani 367.10 niHsaadhanaani bhavantu maa bhuuvan ruupa-aadi-viSayaaNi iti yadi sarvam 367.11 vijJaanam samaadhanam ucyate manasi api karaNa-antaram praapnoti viSaya-tvaat/ 367.12 om iti ucyate asti manasi karaNam kim punar tad yena manas adhigamyate 367.13 kena ca manas adhigamyate ayugapad-jJaana-utpatti^aa yasya tu manas pratyakSam 367.14 bhavati tasya yogaja-dharma-anugRhiitaH aatma-manas-saMyogaH karaNam yogi-dharmaaNaam 367.15 ca acintya-viSaya-tvaat katham te manas gRhNanti iti avicaaraNiiyam etad/ 367.16 etena aatma-jJaanam pratyuktam/ aatma-manas-saMyogasya kaaraNa-bhaavaat iti/ evam 367.17 taavat aatmanaH astitva-vyatirekau siddhau bahutvam ca ataH eva darzana-sparzanaabhyaam 367.18 eka-artha-grahaNaat na anya-dRSTam anyaH smarati iti zariira-daaha^i paataka- 367.19 abhaavaat iti/ saa iyam sarva vyavasthaa zariira-bheda^i sati sambhavati iti//\end[3-1-17] 368.01 kim punar ayam deha-aadi-saGghaataat anyaH nityaH atha anityaH iti etasmin 368.02 artha^i ubhayathaa dRSTa-tvaat iti saMzayam upapaadayati anupapanna-ruupaH ca ayam 368.03 saMzayaH/ aatma-astitva-vyatireka-hetubhiH zariira-bheda^i api abheda^i aatmani 368.04 siddhaH siddha-tvaat prakaraNam anaarabhyam iti/ na anaarabhyam katham janma-prabhRti 368.05 yaavat praayaNam etasmaat ekaH sidhyati na punar deha-vinaazaat uurdhvam bhavati 368.06 iti etad sidhyati etasya arthasya jJaapana-artham puurva-abhyasta-smRti-anubandhaat jaatasya 368.07 harSa-bhaya-zoka-sampratipatti^aH iti suutram// 368.08 \S[3-1-18(19)]{puurva-abhyasta-smRti-anubandhaat jaatasya harSa-bhaya-zoka-sampratipatti^aH 368.09 } 368.10 asya arthaH/ jaataH khalu ayam kumaarakaH viSaya-adhigama-asamartha^su 368.11 indriya^su harSa-bhaya-zokaan pratipadyamaanaH dRSTaH smita kampa-rudita-anumeyaan 368.12 te ca smRti-anubandhaat utpadyante smRti-anubandhaH ca na antareNa puurva- 368.13 zariiram iti/ tatra janman nikaaya-viziSTaabhiH zariira-indriya-buddhi-vedanaabhiH 368.14 sambandhaH/ abhipreta-viSaya-praarthanaa-praapati^i sukha-anubhavaH harSaH/ 368.15 aniSTa-viSaya-saadhana-upanipaata^i tad-jihaasu^aH haana-azakya-taa bhayam/ iSTa- 368.16 viSaya-viyoga^i sati tad-praapti-azakya-praarthanaa zokaH/ tad-anubhavaH sampratipattiH/ 368.17 eka-viSaya-aneka-vijJaana-utpaadaH abhyaasaH eka-aakara-viSayaH vaa/ 368.18 yathaa zaali^aaH anena abhyastaaH iti/ pratyakSa-buddhi-nirodha^i tad-anusandhaana-viSayaH 368.19 pratyayaH smRtiH/ tad-anugRhiitaH tad-anusandhaana-viSayaH pratyayaH tad-bhaava- 368.20 viSayaH pratyabhijJaanam/ anubandhaH bhaavanaa-aakhyaH smRti-hetuH saMskaaraH/ 369.01 iSTa-viSaya-anusmaraNaat nayana-aadi-prasaadaH smitam/ aniSTa-viSaya-anusmaraNaat 369.02 tad-saadhana-jihaasa-anuSThaana-lakSaNaH hasta-aadi-vikSepavataH azru-vimaacana- 369.03 sahitaH zabda-vizeSaH ruditam/ smita-rudita^i vyadhikaraNa-tvaat asaadhanam/ 369.04 atha manyase smita-rudita^i baalya-avasthaayaam bhavataH na ca baalya- 369.05 avasthaa aatmanaH tasmaat vyadhikaraNa-tvaat asaadhanam iti/ na zoka-aadimat- 369.06 aatmavatii iti baalya-avasthaayaaH saadhya-tvaat/ zoka-aadimat-aatmavatii 369.07 baalya-avasthaa iti saadhyam smita-rudita-aadimat-tvaat iti/ baalya-avasthaa vayas- 369.08 dharmaH yauvana-avasthaa-vat/ etena smRti-saMskaara-anubhava-puurva-zariira-sambandha- 369.09 vat aatmavat-tvam vyaakhyaatam/ katham iti yathaa smita-ruditavat-tva^ina 369.10 zoka-aadimat-aatmavatii baalya-avasthaa saadhyate evam zoka-aadimat-aatmavat-tva^ina 369.11 smRtimat-aatmavatii baalya-avasthaa saadhyaa tathaa smRtimat-aatmavat-tva^ina 369.12 saMskaaravat-aatmavatii baalya-avasthaa saadhyaa saMskaaravat-aatmavat-tva^ina puurva-anubhavavat- 369.13 aatmavatii puurva-anubhavavat-aatmavat-tva^ina puurva-zariira-sambandhavat-aatmavatii 369.14 saadhyaa sarvatra yauvana-avasthaa dRSTaantaH saa hi smita-ruditavatii 369.15 bhavati iti zoka-aadimat-aatmavatii ca iti sarvatra vaktavyam//\end[3-1-18] 369.16 \S[3-1-19(20)]{padma-aadiSu prabodha-sammiilana-vikaara-vat tad-vikaaraH} 369.17 padma-aadiSu prabodha-sammiilana-vikaara-vat tad-vikaaraH/ anitya^i api 369.18 vikaara-darzanaat anekaantaH iti suutra-arthaH/ kaH punar ayam prabodhaH kim ca 369.19 sammiilanam iti/ padma-pattra-avayava-vibhaagaH avinazyat-kaaryaH prabodhaH/ 369.20 padma-pattra-avayavaanaam aarabdha-kaaryaaNaam yaaH punar paraspara^ina praapti^aaH 370.01 tad sammiilanam iti/ na vikalpa-anupapatti^aH/ padma-aadiSu prabodha-sammiilana- 370.02 vikaara-aadi-vat tad-vikaaraH iti kim ayam dRSTaantaH saadhana-pakSaH uta 370.03 anaikaantika-pakSaH iti/ yadi saadhana-pakSa^i hetum antareNa dRSTaanta-maatram 370.04 na saadhanam iti asaadhanam dRSTaantaH/ atha duuSaNam tad kim dRSTa-kaaraNa- 370.05 pratyaakhyaanam uta kaaraNa-antara-upapaadanam atha aatmanaH utpatti-nirodha- 370.06 kaaraNa-anumaanam atha aakasmika-tvam iti/ tad yadi taavat dRSTa-kaaraNa- 370.07 pratyaakhyaanam tad ayuktam dRSTa^ina vizeSita-tvaat yauvana-aadi-avasthaasu 370.08 smita-ruditavat-tvam zoka-aadimat-aatmavat-tvam ca dRSTam iti/ dRSTa^ina smita- 370.09 ruditavat-tva^ina zoka-aadimat-aatmavat-tvam baalya-avasthaayaam gamyate iti na 370.10 doSaH/ atha kaaraNa-antara-upapaadanam tad api na yuktam ataH eva 370.11 dRSTa^ina vizeSita-tvaat iti/ atha aatmanaH utpatti-nirodha-kaaraNa-anumaanam 370.12 tad na yuktam dravyasya sataH sarvadaa amuurta-tvaat akaaraNaH aatman^H aakaaza- 370.13 aadi-vat iti/ aatmaanan ca kRtakam pratipadyamaana^ina kaaraNam asya 370.14 vaacyam kutaH kaaryasya kaaraNavat-tvaat sarvam kaaryam kaaraNavat dRSTam iti/\end[3-1-19 370.15 atha padma-aadi-prabodha-sammiilana-vikaaraH akasmaat bhavati iti tad na uSNa-Siita-varSa- 370.16 kaala-nimitta-tvaat paJca-aatmaka-vikaaraaNaam// 370.17 \S[3-1-20(21)]{na uSNa-ziita-varSa-kaala-nimitta-tvaat paJca-aatmaka-vikaaraaNaam 370.18 } 370.19 na ayam aakasmikaH padma-aadi-prabodha-sammiilana-vikaaraH iti suutra-arthaH/ 371.01 evam ca sati dRSTaanta^ina na kim cit pratiSidhyate paJca-aatmaka-vikaaraaNaam 371.02 iti/ na paJca-aatmaka-kaaraNaani padmaani iti api tu paJcaanaam 371.03 bhuutaanaam anugraha^i sati bhavanti iti paJca-aatmakaani iti ucyante/ vastutaH tu na 371.04 paJca-aatmakam kim cit asti iti upariSTaat vakSyaamaH//\end[3-1-20] 371.05 \S[3-1-21(22)]{preti-aahaara-abhyaasa-kRtaat stanya-abhilaaSaat} 371.06 preti-aahaara-abhyaasa-kRtaat stanya-abhilaaSaat/ jaata-maatrasya vatsasya 371.07 pravRtti^aa stanya-abhilaaSaH gamyate tatra pravRtti-unneyaH stanya-abhilaaSaH tena 371.08 smRtiH tathaa saMskaaraH tena anubhavaH tena puurva-zariiram iti puurvavat prayogaH/ 371.09 kim artham punar idam suutram aarabhyate yadaa ayam artha puurva-abhyasta-suutra^i avagataH/ 371.10 saamaanyataH adhigatasya vizeSa-jJaapana-artham suutram iti adoSaH\end[3-1-21] pravRtti- 371.11 maatrasya anaikaantika-tva-jJaapana-artham ayasaH ayaskaanta-abhigamana-vat tad-upasarpaNam 371.12 iti suutram// 371.13 \S[3-1-22(23)]{ayasaH ayaskaanta-abhigamana-vat tad-upasarpaNam} 371.14 na vikalpa-anupapatti^aH/ kim idam ayasaH ayaskaanta-abhigamanam sanimittam 371.15 aaho nirnimittam iti/ yadi sanimittam tad kena gamyate 371.16 niyama^ina ayas^ii ayaskaantam eva upasarpanti na tu loSTa-aadiin na ca 371.17 loSTa-aadi^aaH upasarpanti saH ayam kaarya-niyamaat kaaraNa-niyamaH gamyate/ 371.18 etena aakasmikatvam pratiSiddham/ tad idam ayasaam upasarpaNam kim dRSTa-kaaraNa- 372.01 pratyaakhyaana-artham upanyastam atha vaa kaaraNa-antara-upadarzana-artham atha aatmani 372.02 utpatti-nirodha-anumaanam iti puurvavat-prasaGgaH//\end[3-1-22] 372.03 \S[3-1-23(24)]{na anyatra pravRtti-abhaavaat} 372.04 aakasmikatva-pratiSedha-artham ca na anyatra pravRtti-abhaavaat iti suutram\end[3-1-23] 372.05 \S[3-1-24(25)]{viita-raaga-janma-adarzanaat} 372.06 nityaH aatman^H viita-raaga-janma-adarzanaat/ na hi kaH cit jaata- 372.07 maatraH viita-raagaH jaayate viitta-raagaaNaam janma-adarzanaat saraagaH 372.08 jaayate iti gamyate/ janman vyaakhyaatam/ tataH kim raagasya puurva-anubhuuta- 372.09 viSaya-anucintanam yoniH na ca viSaya-avagama-asamartha^su indriya^su 372.10 raagaH sambhavati na ca smRtim antareNa viSaya-anucintanam yuktam 372.11 puurva-anubhuuta-viSay-praarthanaa saMkalpaH adRSTaat iti cet/ atha manyase na 372.12 puurva-zariira-yogaH raagaat gamyate api tu adRSTaat raagah iti/ na abhipraaya- 372.13 aparijJaanaat na evam abhipraayaH kaaraNa-niyama^ina raagaH api tu puurva- 372.14 zariira-sambandha-pratipaadanam suutra-arthaH/ na ca adRSTaat raagaH iti bruvataa 372.15 tad pratiSidhyate iti kim cit uktam tanmaya-tvaat raagaH iti viSaya-abhyaasaH 372.16 khalu ayam bhaavanaa-hetuH tanmaya-tvam ucyate jaati-vizeSaat ca raaga-vizeSaH iti 372.17 karman khalu idam jaati-vizeSasya nirvartakam taadarthyaat taad-zabdam labhyate 372.18 viiraNa-aadi-vat//\end[3-1-24] 372.19 \S[3-1-25(26)]{saguNa-dravya-utpatti-vat tad-utpattiH} 373.01 saguNa-dravya-utpatti-vat tad-utpattiH iti anaikaantika-pakSa^i suutram/ na ukta- 373.02 uttara-tvaat ukta-uttaram etad//\end[3-1-25] 373.03 \S[3-1-26(27)]{na saMkalpa-nimitta-tvaat raaga-aadiinaam} 373.04 na saMkalpa-nimitta-tvaat raaga-aadiinaam iti/ atra api puurvavat saMkalpa- 373.05 smRti-saMskaara-puurva-anubhava-puurva-zariira-vat aatmavat-tvaani yojyaani iti/ evam 373.06 ca anaadiH saMsaaraH apavargantaH sidhyati iti vyavasthitam etad asti aatman^H 373.07 vyatiriktaH nityaH ca iti//\end[3-1-26] 373.08 aatma-anantaram zariiram avasara-praaptam pariikSyate/ atha vaa anaadiH cetanasya 373.09 zariira-yogaH iti zariiram pariikSyate/ tasmin pariikSyamaaNa^i 373.10 aatma-adhikaaraH ca parisamaaptaH bhavati/ kim punar asya pariikSyam kim 373.11 ghraaNa-aadi-vat eka-prakRti atha naanaa-prakRti iti vipratipatti^aH saMzayaH/ zruuyate 373.12 khalu atra vipratipattiH tatra idam tattvam// 373.13 \S[3-1-27(28)]{paarthivam guNa-antara-upalabdhi^aH} 373.14 maanuSam zariiram paarthivam iti/ maanuSam iti kim artham viziSyate 373.15 loka-antara-zariiraaNi na paarthivaani iti yuktam vizeSaNam gandhavat-tvaat 373.16 paramaaNu-vat gandhavaan paramaaNuH eka-aatmakah dRSTaH gandhavat ca zariiram 373.17 tasmaat eka-aatmakam eka-svabhaavam iti/ na tu idam ap-aadibhiH asaMpRktayaa pRthivii^aa 373.18 aarabdham ca iSTa-indriya-artha-aazraya-bhaava^ina kalpyate iti bhuuta-saMsargaH avipratiSiddhaH/ 373.19 evam tarhi paarthiva-aapya-taijasam tad-guNa-upalabdhi^aH \S[3-1-29]{niHzvaasa-ucchvaasa-upalabdhi^aH 374.01 caaturbhautikam}, \S[3-1-30]{gandha-kleda-paaka-vyuuha-avakaaza-daana^bhyaH paaJcabhautikam} 374.02 iti pratyuktam// 374.03 tatra sannihitaanaam tad-guNa-upalabdhi^aH iti tad idam aneka-bhuuta-prakRti 374.04 zariiram arasam agandham aruupam asparzam ca prakRti-anuvidhaanaat syaat iti 374.05 bhaaSyam/ tasya vyaakhyaanam pRthivii-udakaabhyaam aarabhyamaaNam agandham kaaraNa- 374.06 gandhasya ekasya anaarambhaka-tvaat/ pRthivii-analaabhyaam aarabhyamaaNam agandham arasam ca 374.07 kaaraNa-gandha-rasayoH kevalayoH anaarambhaka-tvaat/ pRthivii-analaabhyaam agandham 374.08 arasam ca aruupam ca vaayu^aH agandha-rasa-ruupa-tvaat/ pRthivii-aakaazaabhyaam agandham 374.09 arasam aruupam asparzam ca aakaaza^i gandha-aadi-abhaavaat sarvatra samaanaH nyaayaH 374.10 kaaraNa-guNasya kevalasya anaarambhaka-tvaat/ jala-analaabhyaam agandham ca arasam ca 374.11 jala-vaayubhyaam agandham ca arasam ca aruupam ca jala-aakaazaabhyaam agandham arasam aruupam 374.12 asparzam ca tejas-anilaabhyaam agandhan ca arasam ca aruupam ca anala-aakaazaabhyaam 374.13 agandham arasam aruupam asparzam ca anila-aakaazaabhyaam evam eva bhuu-jala-analaiH 374.14 agandham eva bhuu-jala-anilaiH evam eva bhuu-jala-aakzaiH evam eva pRthivii-anila-analaiH 374.15 agandham arasam ca pRthivii-anala-aakaazaiH evam eva pRthivii-anila-aakaazaiH agandham arasam 374.16 aruupam ca jala-anila-analaiH agandham arasam ca jala-anala-aakaazaiH evam eva jala- 374.17 anila-aakaazaiH agandham ca arasam ca aruupam ca anala-anila-aakaazaiH evam eva pRthivii- 374.18 udaka-tejas-vaayubhiH agandham pRthivii-udaka-jvalana-aakaazaiH evam eva avani-jala- 374.19 aakaazaiH evam eva pRthivii-anila-jvalana-aakaazaiH agandham aruupam ca jala-anila- 375.01 anala-aakaazaiH evam eva pRthivii-udaka-tejas-vaayu-aakaazaiH agandham kaaraNa-guuNasya ekasya 375.02 anaarambhaka-tvaat iti vaacyam eka-kaaraNaka-tva^i tu satata-utpatti- 375.03 anupapattii nityatva-prasaGgaH ca iti uktam//\end[3-1-28,29,30] 375.04 \S[3-1-31(29)]{zruti-praamaaNyaat ca} 375.05 zruti-praamaaNyaat ca/ suuryam te cakSus spRNomi iti asya mantrasya anta^i 375.06 pRthivii^aam te zariiram iti saa iyam smRtiH kaaraNaat kaarya-utpattiH/ yad uktam 375.07 bhavati suuryaH cakSus-kaaraNam pRthivii zariirasya iti antya-iSTa-kaala^i mantraH 375.08 suuryam te cakSus gacchatu pRthivii zariiram iti/ asya api mantrasya arthaH 375.09 yad yasmaat aayaatam tad tasmin eva pralayam gacchati prakRti^i vikaarasya pralaya- 375.10 abhidhaanam/ pralaya-zabda^ina ca kaarya-zuunyam kaaraNam ucyate na punar 375.11 kaaryasya kaaraNa^i layaH pralayaH evam ca asat utpadyate sanniruddhyate iti 375.12 ayam arthaH uktaH bhavati//\end[3-1-31(29)] 375.13 \S[3-1-32(30)]{kRSNa-saara^i sati upalambhaat vyatiricya ca upalambhaat 375.14 saMzayaH} 375.15 atha idaaniim indriyaaNi prameya-krama^ina vicaaryante/ kim aavyaktikaani 375.16 aahaMkaarikaaNi aaho bhautikaani iti saMzaya-kaaraNa-pratipaadana- 375.17 artham suutram// 375.18 kRSNa-saara^i sati upalambhaat vyatiricya ca upalambhaat saMzayaH/ kRSNa-saaram 375.19 bhautikam tasmin anupahata^i viSaya-upalabdhiH kRSNa-saara-vyatireka^ina viprakRSTa- 375.20 deza-avasthitasya viSayasya upalabdhiH saa iyam vyatireka-upalabdhiH abhautika- 376.01 dharmaH tad evam ubhaya-dharma-upalabdhi^aH saMzayaH iti/ kRSNa-saaram eva cakSus tasmin 376.02 sati bhaavaat ruupa-grahaNasya yasmaat idam ruupa-grahaNam sati kRSNa-aara^i bhavati 376.03 asati na bhavati/ yad ca yasmin sati bhavati asati na bhavati tasya 376.04 tad iti/ yathaa kaarya-dravyasya ruupa-aadi^aaH iti/ na pradiipa-aadibhiH anekaantaat 376.05 pradiipa^i sati ruupa-upalabdhiH bhavati na ca pradiipasya ruupa-upalabdhiH 376.06 iti anekaantaH/ yasya kRSNa-saaram cakSus tasya sannikRSTa-viprakRSTayoH 376.07 tulya-upalabdhi-prasaGgaH/ kRSNa-saaram na viSayam praapnoti praapti-avizeSaat 376.08 sannikRSTa-viprakSTayoH tulya-upalabdhiH praapnoti/ viSaya^bhaavaat iti 376.09 cet atha manyase sannikRSTaH asya viSayaH bhavati viprakRSTaH na viSayaH 376.10 evam ca na tulya-upalabdhiH iti na ukta-uttara-tvaat pratyakSa-suutra^i iti/\end[3-1-32] 376.11 abhautikaani iti apare 376.12 \S[3-1-33(31)]{mahat-aNu-grahaNaat} 376.13 mahat-aNu-grahaNaat/ mahat iti mahattaram mahattamam ucyate aNu iti 376.14 aNutaram aNutamam iti tad idam ubhayam cakSus^i upalabhyamaanam bhautikatvam 376.15 cakSus^aH baadhate bhautikam hi yaavat bhavati taavat eva vyaapnoti abhautikam 376.16 tu vyaapaka-tvaat sarva-sambaddham na bhautika^su pradiipa-aadiSu dRSTa-tvaat 376.17 bhautikaaH pradiipa-aadi^aaH mahat-aNu^oH prakaazakaaH bhavanti iti anekaantaH 376.18 pradiipa-aadi-anabhyupagama^i vaa mahat-aNu-prakaazaka-tvam cakSus^aH eva iti asaadhaaraNa- 376.19 tvaat ahetuH bhautika-abhautikayoH nivRtti^aH/ nanu ca abhautika^i jJaana^i 376.20 mahat-aNu-prakaazaka-tvam dRSTam na dRSTam na hi buddhi^aa mahat-aNunii prakaazyete 377.01 api tu prakaazaH buddhiH na prakaazanam iti avadhaaritasya arthasya haana- 377.02 upaadaana-upekSaa-buddhiinaam saadhanam buddhiH iti na abhautikam mahat-aNu-prakaazakam 377.03 asti nanu manas vidyate satyam na punar tad bhautikam na api abhautikam 377.04 iti/ etena aatman^H vyaakhyaataH/ na bhautikaH na abhautikaH iti yadi 377.05 manas na abhutikam yad uktam bhautikaani indriyaaNi abhautikam manas iti 377.06 tad avyaahatam na abhautika-arthasya abhuuta-aatmaka-paryaaya-tvaat abhautikam manas iti 377.07 abhuuta-aatmakam manas iti yaavat uktam bhavati/ mukhyataH tu manas na bhautikam 377.08 na abhautikam it na indriya^i api samaana-tvaat indriyam abhautikam iti 377.09 yaavat uktam bhavati abhuuta-aatmakam iti/ abhuuta-aatmakam vyaapakam ca indriyam 377.10 pratipadyamaanaH idam paryanuyojyaH vyavahita-artha-grahaNam kasmaat na bhavati kim 377.11 kaaraNam vyaapaka-tvaat indriyasya na kuDya-aadi^aH aavaraNa-saamarthyam asti iti vRttiH 377.12 pratiSidhyate iti cet atha manyase satyam vyaapakam indriyam tasya tu 377.13 puruSa-artha-hetunaa kSobhyamaanasya mahaa-hradaat budbudaaH iva niHsaranti astaaH 377.14 kuDya-aadibhiH pratiSidhyante iti na vRtti-vyatireka^ina indriya-sattva^i 377.15 pramaaNa-abhaavaat yaa iyam viSaya-grahaNa-aatmikaa vRttiH taam tyaktvaa tad-vyatiriktam 377.16 indriyam iti kim pramaaNaam na ca apraamaaNikaH arthaH zakyaH 377.17 pratipattum na ca pratiSidhyamaana-apratiSidhyamaanayoH ekatvam ekatva^i 377.18 vaa anarthakyam vRttiH pratiSidhyate nizcarati iti ca/ avyatirekaat ca tad- 377.19 utpatti-vinaaza-dharmakam yadi vRtti-avyatirekin indriyam yathaa vRtti^aH utpaada- 377.20 vinaazau evam indriyasya api praapnutaH/ vRtti^aH vyaktiH na utpattiH iti cet 378.01 atha manyase na mayaa vRtti^aH utpattiH abhyupagamyate api tu vyaktiH na 378.02 nirodhaH vinaazaH api tu tirobhaavaH iti na utpatti-vizeSa-tvaat vyaktiH 378.03 utpatti^aH vizeSaH/ katham iti na anupajaata-vizeSasya vyaktiH iti/ atha 378.04 anupajaata-vizeSam vyajyate iti manyase nityam vyaktiH syaat/ etena 378.05 vinaazaH vyaakhyaataH/ tirobhaavaH iti vidyamaanam na kim cit niruddham 378.06 na hi anivRtta-vizeSasya agrahaNam bhavati/ na ca sarva-nitya-vaadinaa grahaNa- 378.07 agrahaNa^i yukta^i vizeSasya anupajananaat na grahaNam vizeSasya anupacaryaat na agrahaNam 378.08 iti/ nityam vyaapakam ca indriyam abhyupagacchataH kaaraNa-arthaH hiiyate/ 378.09 kaaraNam naama yasya anantaram yad bhavati kaaraNam ca nityam kaaryam ca nityam 378.10 iti kim kasya anantaram kaarya-kaaraNa-bhaavaH ca katham tayoH nitya-tvaat/ 378.11 kaaraNa-zabda-arthaH ca vaacyaH/ nanu karoti iti kaarakam satyam karoti iti 378.12 kaarakam na punar nitya-vaadinaH kim cit kartavyam asti na ca asati kartavya^i 378.13 kaaraka-artham pazyaamaH/ vyakti^i kaaraka-arthaH iti cet vyakti^i ca tulyam 378.14 vyaktiH api vyaGgyavat-nityaa iti vyakti^i api na kaaraka-arthaH asti yugapad-aneka- 378.15 vijJaana-prasaGgaat ca yadi ca vRttiH vRttimataH na anyaa bhavati vRttimataH 378.16 avasthaanaat vRttiinaam avasthaanam iti yugapad-aneka-vijJaana-prasaGgaH vRtti-aneka- 378.17 tva^i ca ekam indriyam anekam praapnoti vRttibhyaH ananya-tvaat/ atha maa bhuut 378.18 indriya-bhedaH iti vRttiinaam tarhi ekatvam praapnoti vRtti-vRttimatoH ananya- 378.19 tvaat/ atha maa bhuut ayam doSaH iti ubhayam na iSyate bhedaH tarhi vRtti-vRttimatoH 378.20 iti na ca anyaa gatiH asti tasmaat ayuktam vyaapakam indriyam nityam 379.01 ca iti/\end[3-1-33] mahat-aNu-grahaNasya ca anyathaa-siddhi^aH ahetuH yaH ayam hetuH mahat-aNu- 379.02 grahaNaat abhautikaani indriyaaNi iti ayam anyathaa-siddhiH na mahat-aNu-grahaNa- 379.03 maatraat abhautikatvam vyaapakatvam indriyaaNaam zakyam pratipattum kasmaat idam 379.04 yasmaat razmi-artha-sannikarSa-vizeSaat mahat-aNu^oH grahaNam// 379.05 \S[3-1-34(32)]{razmi-artha-sannikarSa-vizeSaat tad-grahaNam} 379.06 cakSus-razmi^aH arthasya ca sannikarSa-vizeSaat mahat-aNu^oH grahaNam bhavati/ tad ca 379.07 sannikarSa-maatraat saamaanya-grahaNam sannikarSa-vizeSaat vizeSa-grahaNam/ kaH 379.08 puanr sannikarSasya vizeSaH bhuuyas-avayava-sannikarSa-anugrahaH yasmaat ayam sannikarSaH 379.09 vizeSa-pratipatti-hetuH bhuuyas-avayava-saMyogaiH anugRhyate saH ayam avayava- 379.10 antara-saMyoga-apekSaH avayavi-indriya-sannikarSaH sannikarSa-vizeSaH iti ucyate saH ca 379.11 razmi-artha-sannikarSa-vizeSaH aNu-mahatoH tulyaH bhavati iti anyathaa mahat-aNu^oH grahaNam 379.12 siddhyati/ razmi-artha-sannikarSaH ca aavaraNa-liGgaH kuDya-aadi-vyavahitaanaam aprakaaza- 379.13 ruupa-tvaat apraapya-kaari-tva^i tu na kuDya-aadi^aH aavaraNa-saamarthyam asti iti asti 379.14 caakSaSaH razmiH yathaa pradiipa-razmiH iti\end[3-1-34] aavaraNa-anumeya-tva^i sati idam aaha 379.15 \S[3-1-35(33)]{tad-anupalabdhi^aH ahetuH} 379.16 tad-anupalabdhi^aH ahetuH/ na caakSaSaH razmiH vidyate iti suutra-arthaH/ katham 379.17 iti/ upalabdhi-lakSaNa-praapta-tvaat anumaana-anupapattiH yad khalu upalabdhi-lakSaNa- 379.18 praaptam na upalabhyate tad na asti yathaa ghaTa-aadi ghaTa-aadi^aH mahat-aneka-dravyavattva- 379.19 ruupavattvaani santi iti upalabhyante ghaTa-aadi^aaH tathaa mahat-anekadravyavattva-ruupavaan 379.20 caakSuSaH razmiH kasmaat pratyakSataH na upalabhyate iti mahattvam taavat 380.01 kaaraNa-mahattva-bahutva-pracaya^bhyaH anekadravyavattvam api kaaraNa-bahutvaat eva 380.02 ruupa-sparzavat hi tejas iti na aruupam tad/ evam azeSa-upalabdhi-kaara-sannidhaana^i 380.03 sati yad na upalabhyate tena gamyate na asti iti//\end[3-1-35] 380.04 \S[3-1-36(34)]{na anumiiyamaanasya pratyakSataH anupalabdhiH abhaava-hetuH} 380.05 na anumiiyamaanasya pratyakSataH anupalabdhiH abhaava-hetuH/ yad pratyakSataH 380.06 na upalabhyate tad anumaana^ina upalabhyamaanam na asti iti ayuktam yathaa candramasaH 380.07 para-bhaagaH pRthivii^aaH ca adhas-bhaagaH pratyakSa-lakSaNa-praapti^i api na pratyakSataH upalabhyate 380.08 anumaana^ina ca upalabdhi^aH na tau na staH kim punar anumaanam arvaac- 380.09 bhaaga-vat ubhaya-pratipattiH tathaa caakSuSasya razmi^aH kuDya-aadi-aavaraNam anumaanam 380.10 sambhavati iti/ apare tu mahat-anekadravyavattvaat ruupavattvaat ca upalabdhiH iti upalabdhi^i 380.11 niyamam varNayanti/ na upalabhyamaanaH iti kim uktam bhavati na 380.12 yuktaH yatra yatra mahat-anekadravyavattva-ruupaaNi santi tad tad upalabhyate iti 380.13 api tu yad yad upalabhyate tatra tatra mahat-anekadravyavattva-ruupaaNi santi iti/ 380.14 evam tarhi idam suutram na upalabdhi^aH kaaraNa-pratipaadakam sat-svabhaavaat iti 380.15 satsu mahat-aneka-dravya-ruupa^su upalabdhiH na bhavati iti na etaaNi upalabdhi-kaaraNam 380.16 iti\end[3-1-36] 380.17 \S[3-1-37(35)]{dravya-guNa-dharma-bhedaat ca upalabdhi-niyamaH} 380.18 dravya-guNa-dharma-bhedaat ca upalabdhi-niyamaH iti/ zeSam bhaaSya^i/\end[3-1-37] kasmaat 380.19 tarhi caakSuSaH razmi^aH na upalabhyate iti upalabdhi-kaaraNa-abhaavaat iti/ 381.01 na etaavat eva upalabdhi-kaaraNam yad mahat-aneka-dravya-ruupaaNi api tu ruupa-grahaNaat 381.02 ruupa-vizeSah abhidhiiyate na ruupa-maatram evam ca suutram// 381.03 \S[3-1-38(36)]{aneka-dravya-samavaayaat ruupa-vizeSaat ruupa-upalabdhiH} 381.04 aneka-dravya-samavaayaat ruupa-vizeSaat ruupa-upalabdhiH iti/ atra 381.05 ruupa-vizeSa-grahaNa^ina ruupa-dharmaH udbhava-samaakhyaH abhidhiiyate na ruupatvam ruupa- 381.06 antaraat ruupam vizinaSTi api tu udbhavaH vizeSaka-tvaat vizeSaH iti ucyate yathaa 381.07 braahmaNa-vizeSaH iti na braahmaNatvam braahmaNa-vizeSaH evam samaana-jaatiiya- 381.08 vizeSaka-tvam yad tad vizeSaH iti ucyate udbhavaH ca kaarya-gamyaH yasya abhaavaat viSakta- 381.09 avayavam aapyam dravyam hemanta^i gRhyate taijasam ca griiSma^i yasya abhaavaat 381.10 pradiipa-razmiH upalabhyate aaditya-razmiH ca saH udbhavaH naama vizeSaH saH 381.11 tasmin naayana^i razmi^i ruupa-vizeSaH na asti iti ataH caakSuSaH razminaa upalabhyate 381.12 dRSTaH ca tejasaH dharma-bhedaH/ caturvidham ca tejas bhavati udbhuuta-ruupa-sparzam 381.13 yathaa aaditya-razmiH/ udbhuuta-ruupam anudbhuuta-sparzam yathaa pradiipa-razmiH/ ubhayam 381.14 ca pratyakSam ruupasya udbhuuta-tvaat/ udbhuuta-sparzam anudbhuuta-ruupam yathaa vaari-sthitam 381.15 tejas/ anudbhuuta-ruupa-sparzam yathaa naayanam tejas/ ubhayam ca apratyakSam 381.16 ruupasya anudbhuuti^aH//\end[3-1-38] 381.17 \S[3-1-39(37)]{karma-kaaritaH ca indriyaaNaam vyuuhaH puruSa-artha-tantraH} 381.18 karma-kaaritaH ca indriyaaNaam vyuuhaH puruSa-artha-tantraH/ zeSam bhaaSya^i/ ruupa- 381.19 sparza-anabhivyaktiH ca vyavahaara-prakLpta-arthaa yadi naayanaH razmiH udbhuuta-sparzaH 382.01 bhavet tena dRzya-vizeSa^i aneka-razmi-sannidhaana^i sati dravyam dahyeta aneka- 382.02 razmi-sannipaata^i ca sati vyavahita-tvaat dravyasya anupalabdhi^aa bhavitavyam/ 382.03 atha manyase yathaa aaditya-razmi-sambaddha^i artha^i naayanaH razmiH na vyavadhiiyate evam 382.04 razmi-antara-sannipaata^i api iti/ tad na vyatibhidya-artha-graahaka-tvaat vyatibhidya- 382.05 aaditya-razmim tad-sambaddha^ina dravya^ina sambaddhyate udbhuuta-ruupa-sparzavat-tva^i ca 382.06 cakSus^aH yasya puurvam sannipatitam cakSus tad-itara^ina vyavahitam api na artham 382.07 gRhNiiyaat/ atha aneka-razmi-sannipaata^i sati samaana-jaatiiya-dravya^bhyaH 382.08 dravya-antaram razmiH utpadyate iti/ evam sati samagra-asamagra-cakSus^oH tulya-upalambhaH 382.09 praapnoti/ na ce etad iSTam anupalabdhi^aH iti vyavahaara-prakLpti-artham ca naayanasya 382.10 razmi^aH anudbhuuta-ruupa-sparzavat tvam iti/ sarva-dravyaaNaam vizva-ruupaH vyuuhaH puruSa- 382.11 artha-kaaritaH iti/ karman ca dharma-adharma-ruupam cetanasya upabhoga-artham iti//\end[(3-1-39] 382.12 \S[(3-1-38)]{avyabhicaaraat ca pratiighaataH bhautika-dharmaH} 382.13 avyabhicaarin^H tu pratiighaataH bhautika-dharmaH/ bhautikam cakSus 382.14 kuDya-aadibhiH pratiighaata-darzanaat ghaTa-aadi-vat iti/ apratiighaataat abhautikam 382.15 iti cet atha manyase yadi pratiighaataat bhautikam apratiighaataat 382.16 abhautikam dRSTaH ca apratiighaataH kaaca-abhra-paTala-sphaTika-antarita-upalabdhi^aH 382.17 na anekaantaat pradiipa-razmi-vat bhautikasya apratiighaataH yathaa pradiipa-razmi^aH 382.18 iti/ sthaali-aadiSu ca paacakasya tejasaH apratiighaataat iti\end[3-1-39] upapadyate 382.19 ca anupalabdhiH kaaraNa-bhedaat// 383.01 \S[3-1-40(39)]{madhyandina-ulkaa-prakaaza-anupalabdhi-vat tad-anupalabdhiH} 383.02 madhyandina-ulkaa-prakaaza-anupalabdhi-vat tad-anupalabdhiH/ yathaa upalabdhi-lakSaNa- 383.03 praaptasya madhyandina-ulkaa-prakaazasya nimittaat agrahaNam abhibhavaat 383.04 tathaa upalabdhi-lakSaNa-praaptasya caakSuSasya razmi^aH agrahaNam nimittaat ruupasya anudbhuuti^aH 383.05 iti/ madhyandina-ulkaa-prakaazaH na upalabhyate iti aaditya-prakaazaat/\end[3-1-40] 383.06 aaditya-prakaaza-abhibhavaat iti ayuktam sarva-razmivat-tva-prasaGgaat/ 383.07 evam sati sarvam loSTa-aadi-razmi-vat praapnoti/ atha loSTa-aadi-razmi^aaH 383.08 kasmaat na upalabhyante iti anuktaH bruuyaat aaditya-razmi-abhibhavaat iti ayuktam 383.09 tad etad uttara-dvaarakam suutram// 383.10 \S[3-1-41(40)]{na raatri^i api anupalabdhi^aH} 383.11 na raatri^i api anupalabdhi^aH/ yadi loSTa-aadi-razmi^aah syuH diva-aaditya-prakaaza- 383.12 abhibhavaat ca na upalabhyante iti raatri^i tarhi upalabhyeran/ raatri^i api 383.13 na upalabhyante vyaJjaka-abhaavaat iti cet na hi yad yasya abhibhaavakam tad 383.14 tasya abhivyaJjakam iti/ katham na praapnoti loSTa-aadi-razmiinaam upalambhaH 383.15 anumaanataH ca na upalabhyate loSTa-razmiH iti api-zabdaat gamyate/ tad evam 383.16 sarva-pramaaNa-nivRtti^aH na vidyate loSTa-razmiH na punar evam caakSuSaH razmiH niranumaanaH 383.17 kuDya-aadi^ah aavaraNasya saamarthyaat iti\end[3-1-41] tasya vidyamaanasya baahya- 383.18 prakaaza-anugrahaat viSaya-upalabdhi^aH anabhivyaktitaH anupalabdhiH// 383.19 \S[3-1-42(41)]{baahya-prakaaza-anugrahaat viSaya-upalabdhi^aH anabhivyaktitaH 383.20 anupalabdhiH} 383.21 dRSTaanta-sthaana^i eva etad suutram kim uktam bhavati yad khalu baahya-prakaazam 384.01 apekSate tasya anupalabdhiH ruupa-anabhivyaktitaH iti anudbhuuti^aH yathaa viSakta- 384.02 avayavasya api atra dravyasya ruupa-anudbhuuti^aH agrahaNam tathaa caakSuSaH razmiH baahya- 384.03 prakaaza-anugraham apekSate tasmaat asya api ruupasya anudbhuuti^aH agrahaNam iti/\end[3-1-42] 384.04 kasmaat punar naayanasya razmi^aH anupalabdhi^aH abhibhavaH na kaaraNam ucyate iti 384.05 na ucyate// 384.06 \S[3-1-43(42)]{abhivyakti^i ca abhibhavaat} 384.07 abhivyakti^i ca abhibhavaat/ yad udbhuuta-ruupam baahya-prakaaza-anugrahaNam ca 384.08 na apekSate tad abhibhuuyate yathaa madhyandina-ulkaa-prakaazaH anudbhuuta-ruupaH ca 384.09 naayanaH razmiH baahya-prakaaza-anugrahaNam ca apekSate yad anudbhuuta-ruupam tad na abhibhuuyate 384.10 yathaa tad eva viSakta-avayavam aapyam dravyam/ yad ca baahya-prakaaza-anugraha-apekSam 384.11 udbhuuta-ruupam api tad na abhibhuuyate yathaa ghaTa-aadi-dravyam iti saH ayam ubhaya- 384.12 viSayaH abhibhavaH naayana-razmi^i anupapannaH iti vipratipatti-viSayaH/ kRSNa- 384.13 saaram razmimat dravya-tva^i sati ruupa-upalabdhi^i niyatasya saadhana-aGgasya 384.14 nimitta-tvaat pradiipa-vat iti/ atha vaa razmimat-cakSus dravya-tva^i sati 384.15 niyata-tva^i ca sati sphaTika-aadi-vyavahita-artha-prakaazaka-tvaat pradiipa-vat//\end[3-1-43] 384.16 \S[3-1-44(43)]{naktaJcara-nayana-rasmi-darzanaat ca} 384.17 naktaJcara-nayana-razmi-darzanaat ca iti dRSTaanta-suutram/ maanuSam cakSus razmimat 384.18 apraapti-svabhaava-tva^i sati ruupa-aadi-upalabdhi-nimitta-tvaat naktaJcara-cakSus-vat 384.19 iti/ jaati-bhedaat indriya-prabhedaH iti cet atha manyase yathaa viDaalatvam 384.20 jaatiH vRSadaMza^i vartate na manuSya^i evam razmimat-viDaalasya eva cakSus bhaviSyati 385.01 na maanuSasya iti na aavaraNa-saamarthyaat sati etasmin jaati-bheda^i yathaa vRSadaMza- 385.02 prabhRtiinaam kuDya-aadibhiH raasmi^aaH aavriyante tathaa manuSyaaNaam api iti 385.03 samaanam eva iti itaH ca bhautikaani indriyaaNi pratighaati-tvaat ghaTa-vat 385.04 itivat bhuutam zrotram dravya-tva^i sati baahya-praapta-artha-prakaazaka-tvaat 385.05 ghraaNa-aadi-vat iti\end[3-1-44] razmi-artha-sannikarSa-grahaNaat tad-grahaNam ayuktam anyathaa api grahaNaat 385.06 // 385.07 \S[3-1-45(44)]{apraapya-grahaNam kaaca-abhra-paTala-sphaTika-antarita-upalabdhi^aH 385.08 } 385.09 apraapya-grahaNam kaaca-abhra-paTala-sphaTika-antarita-upalabdhi^aH/ tRNa-aadi- 385.10 sarva-dravyam kaaca^i abhra-paTala^i vaa pratihanyate/ yadi caakSuSaH razmiH 385.11 praapta-artha-prakaazakaH syaat kaaca-abhra-paTala-eka-antarita^i prakaazakaH na syaat 385.12 asti tu tasmaat na praapya-kaarin cakSus iti/ ataH eva abhautikam praapya- 385.13 kaari-tvam bhautika-dharmaH iti\end[3-1-45] na kuDya-antarita-anupalabdhi^aH apratiSedhaH iti// 385.14 \S[3-1-46(45)]{kuDya-antarita-anupalabdhi^aH apratiSedhaH} 385.15 apraapya-kaari-tva^i indriyasya na kuDya-aadi-aavaraNa-saamarthyam asti iti uktam/ 385.16 zeSam bhaaSya^i//\end[3-1-46] 385.17 \S[3-1-47(46)]{apratighaataat sannikarSa-upapattiH} 385.18 apratighaataat sannikarSa-upapatti^aH/ na kaacaH abhra-paTalam vaa 385.19 razmim pratibadhnaati saH apratihanyamaanaH vyatibhidya artha^ina sambadhyate/\end[3-1-47] 386.01 yad ca manyeta na bhautikasya asti apratiighaataH iti sarvam hi bhautikam 386.02 pratiighaata-dharmakam iti tad na// 386.03 \S[3-1-48(47)]{aaditya-razmi^aH sphaTika-antarita^i api daahya^i avighaataat 386.04 } 386.05 aaditya-razmi^aH sphaTika-antarita^i api daahya^i avighaataat/ na 386.06 aaditya-razmi^aH avighaataat sphaTika-antarita^i api avighaataat daahya^i api avighaataat/ 386.07 avighaataat iti pada-abhisambandhaat vaakya-bhedaH/ na ekam 386.08 vaakyam aneka-artham prativaakyam ca artha-bhedaH iti zeSam bhaaSya^i// 386.09 kaH ayam avighaataH avyuhyamaana-avayava-dravya-anupraveszaH/ yasya dravyasya 386.10 avayavaaH na vyuhyante tasya antara-avayavaiH avyuhyamaanasya yaH abhisambandhaH saH 386.11 avighaataH iti/ antarvyavasthitasya vaa dravyasya vaa avyuhyamaana-avayava-dravyasya 386.12 bahiravasthita-dravya-praaptiH dRSTam kalaza^i niSaktaanaam apaam bahir-ziita-sparza- 386.13 grahaNam na hi guNasya asvatantrasya guNinam antareNa bahir-nirgamanam 386.14 yuktam iti/ tatra parispandaH tiryak-gamanam parisravaH paataH iti//\end[3-1-48] 386.15 \S[3-1-49(48)]{na itaretara-prasaGgaat} 386.16 na itaretara-prasaGgaat/ itara-dharmaH itaratra prayujyate itara-dharmaH 386.17 ca itaratra yadi avighaataH cakSus-razmi^aH sphaTika-aadibhiH kuDya-aadibhiH api 387.01 praapnoti kuDya-aadibhiH vaa pratiighaataH sphaTika-aadibhiH api praapnoti\end[3-1-49] na eSaH 387.02 doSaH// 387.03 \S[3-1-50(49)]{aadarza-udakayoH prasaada-svaabhaavyaat ruupa-upalabdhi-vat tad- 387.04 upalabdhiH} 387.05 aadarza-udakayoH prasaada-svaabhaavyaat ruupa-upalabdhi-vat tad-upalabdhiH/ aadarza- 387.06 udakayoH prasaadaH ruupa-vizeSaH saH ca svaH bhavati niyamaat/ kaH 387.07 punar ayam ruupa-vizeSaH dravya-antara-asaMyukta-dravya-samavaayaH tasya vaa ruupa- 387.08 upalambhana-saamarthyam svaH dharmaH saH ca svabhaavataH tasya yaa vidyamaanataa 387.09 udaka-aadiSu tad-svaabhaavyam prasaada-svabhaava-tvaat aadarza-udaka-aadiSu nayana- 387.10 razmiH pratihanyate saH ca pratihataH pratinivRtti^i sva-mukha-aadinaa 387.11 sambadhyate tasya ca agra-sambandhaat yad abhimukham agram tad abhimukham mukha-aadi 387.12 pazyati iti yathaa agrataH avasthitasya puruSasya iti aadarza-mukha-grahaNam anukrama^ina 387.13 tad api aazu-bhaavat na vibhaavyate aadarza-ruupa-anugrahaNaat tad-anuraJcitaH 387.14 pratyayaH/ zeSam bhaaSya^i//\end[3-1-50] 387.15 \S[3-1-51(50)]{dRSTa-anumitaanaam hi niyoga-pratiSedha-anupapattiH} 387.16 dRSTa-anumitaanaam hi niyoga-pratiSedha-anupapattiH/ pramaaNasya tattva- 387.17 viSaya-tvaat dRSTa-anumitaaH khalu ime dravya-dharmaaH yathaa-bhuutaaH bhavanti tathaa- 387.18 bhuutaaH eva pramaaNa^ina pratipaadyante imau ca bhavataa niyoga-pratiSedhau 387.19 dezitau kva viSaya^i syaataam na ca etad yuktam na hi yathaa dhuuma^ina agni- 387.20 pratipattiH tathaa udaka-pratipattiH api bhavatu iti/ na ca udaka-pratipattiH dhuuma^ina 388.01 bhavati iti agni-pratipattiH api na yuktaa arthaat niyuJjaanaH bhavaan upekSaNiiyaH 388.02 pratighaata-apratighaatayoH khalu upalabdhi-anupalabdhii vyavasthaapika^i vyavahita- 388.03 upalabdhi^aa anumiiyate sphaTika-aadibhiH apratiighaataH vyavahita-anupalabdhi^aa 388.04 ca kuDya-aadibhiH pratiighaataH iit/ yadi praapya-kaarin cakSus bhavati 388.05 atha kasmaat aJjana-zalaaka-aadi na upalabhyate na indriya^ina asambandhaat 388.06 indriya^ina sambaddhaaH arthaaH upalabhyante na ca aJjana-zalaaka-aadi indriya^ina 388.07 sambaddham adhiSThaanasya anindriya-tvaat razmiH indriyam na adhiSThaanam na 388.08 razminaa aJjana-zalaakaa sambaddhaa iti//\end[3-1-51] 388.09 evam taavat bhautikaani indriyaaNi iti samarthitam kim punar ekam 388.10 indriyam aaho anekam iti/ eke tu// 388.11 \S[3-1-52(51)]{sthaana-anya-tva^i naanaa-tvaat avayavi-naanaa-sthaana-tvaat ca saMzayaH 388.12 } 388.13 sthaana-anya-tva^i naanaa-tvaat avayavi-naanaa-sthaana-tvaat ca saMzayaH/ eke tu 388.14 sthaana-anya-tva^i naanaa-tvam dRSTam yathaa bahuunaam ghaTaanaam iti/ ekasya ca 388.15 naanaa-sthaana-tvam yathaa avayavinaH iti/ anupapanna-ruupaH ca ayam saMzayaH/ katham 388.16 iti yadi taavat evam kriyate sthaana-anya-tva^i naanaatva-ekatva-darzanaat iti 388.17 tadaa ekatva^i sthaana-anya-tvasya adarzanaat na samaana-dharmaH/ atha naanaa-sthaana-tva^i 388.18 sati eka-aneka-tva-darzanaat saMzayaH iti/ tadaa dravyam naanaa-sthaanam anekam na 388.19 kim cit dRSTam iti na samaana-dharma-tvam yad ghaTa-aadi anekam tad na naanaa- 389.01 sthaanam api tu sthaana-anya-tvam tasya saH ayam saMzayaH ubhayathaa anupapannaH 389.02 indriya^su sthaana^su tu yuktaH kim naanaa-sthaanaani uta naanaa-sthaanam 389.03 indriya^su tu na sthaana-naanaa-tvaat sambhavati na ca naanaa-sthaana-tvaat iti 389.04 zariira-vyatireki-tvaat sattvaat ca saMzayaH/ zariira-vyatiriktam ubhayathaa 389.05 dRSTam ekam anekam ca yathaa aakaazam ghaTa-aadi ca/ sat ca ubhayathaa dRSTam ekam anekam 389.06 ca tad evam ubhayathaa indriya^su zariira-vyatirekaH sattvam ca tena sandihyate\end[3-1-52] 389.07 ekam indriyam kim punar tad// 389.08 \S[3-1-53(52)]{tvac-avyatirekaat} 389.09 tvac-avyatirekaat/ kaH punar ayam avyatirekaH sarva-adhiSThaana-sambandhaH/ 389.10 na hi na kim cit indriyam na tvacaa praaptam sati bhaavaH vaa na hi asatyaam 389.11 tvaci kim cit artha-grahaNam bhavati tasmaat tvac ekam indriyam/ na indriya- 389.12 antara-artha-anupalabdhi^aH iti loka-virodhaH ekam indriyam iti bruvaaNaH 389.13 lokam viruNaddhi vidyamaana^i tvac-indriya^i sparza-upalabdhi-prasaGgaH indriya- 389.14 antara-arthaaH ruupa-aadi^aaH andha-aadibhiH upalabhyeran na tu upalabhyante tasmaat na ekam 389.15 indriyam iti/ yad api avyatirekaat iti tad api na anekaantaat aneka^ina 389.16 ca anindriya^ina sarvaaNi indriya-adhiSThaanaani pRthivii-aadinaa praaptaani iti anekaantaH/ 389.17 avayava-upaghaataat iti cet atha bhavet etad tvac-avayavaH kaH cit 389.18 upahataH bhavati tad-upaghaataat andha-aadibhiH na upalabhyante ruupa-aadi^aaH iti/ 389.19 yathaa tvac-avayava-vizeSa^ina eva dhuuma-upalabdhiH yaH cakSus^i tvac-avayava-vizeSaH tad- 390.01 upabhaataat dhuuma-sparza-anupalabdhiH iti/ na vyaaghaataat/ tvac-avayava-vizeSa^ina 390.02 dhuuma-upalabdhi-vat ruupa-aadi-upalabdhiH iti bruvataa yad uktam ekam indriyam iti 390.03 tad vyaahatam bhavati praac ekam indriyam tvac iti upagamya idaaniim tvac-avayava- 390.04 vizeSaaH ruupa-aadi-graahakaaH iti bruvaaNaH pratiSedhyam abhyanujaanaati na 390.05 hi avayavi-anatiriktaaH avayavaaH iti/ yaan ca avayavaan ruupa-aadi-graahakaan 390.06 tvacaH manyante te kim indriya-aatmakaaH uta na iti kim ca ataH yadi indriya- 390.07 aatmakaaH na ekam indriyam atha indriya-aatmakaaH na bhavanti na tarhi indriya- 390.08 graahyaaH ruupa-aadi^aaH iti\end[3-1-53] suutra^ina ca abhisambandhaH// 390.09 \S[3-1-54(53)]{na yugapad-artha-anupalabdhi^aH} 390.10 na yugapad-artha-anupalabdhi^aH/ yasya ekam indriyam tasya yugapad arthaanaam upalabdhiH 390.11 prasajyate/ katham iti aatman^H manasaa sambadhyate manas indriya^ina 390.12 indriyam sarva-arthaiH sannihitaiH iti/ aatma-indriya-manas-artha-sannikarSa^bhyaH 390.13 yugapad-upalabdhi^aaH praadus syuH iti/ ne eka-indriya-graahyaaNaam yugapad-upalabdhi- 390.14 prasaGgaat yathaa eka-indriya-vaadinaH yugapad-aneka-artha-sannidhaana^i sati yugapad- 390.15 upalabdhiH doSaH bhavati tathaa aneka-indriya-vaadinaH api eka-indriya-graahya^su 390.16 yugapad-upalabdhi-prasaGgaH/ yaH eva atra pariihaaraH saH eva mama api bhaviSyati 390.17 iti/ atha ayam aduSTaH pakSaH adezyam tarhi etad yugapad-upalabdhi-prasaGgaH 390.18 iti/ atra ke cit parihaaraM varNayanti bubhutsaa-bhedaat na yugapad- 390.19 upalabdhiH iti mama api evam yadi bubhutsaa-bhedaat na yugapad-upalabdhiH labhyate 390.20 mama api na bubhutsaa-bhedaH daNDa-vaaritaH iti/ satyaam ca bubhutsaayaam 391.01 ayugapad-upalabdhi^i nyaayaH anyaH avadhaaraNiiyaH iti/ karaNa-tvaat iti anye - anye 391.02 tu bruvate parihaaram karaNa-tvaat iti/ karaNasya vilaayam dharmaH 391.03 adhiSThitam api anekaam yugapad-kariyaam na zaknoti kartum andhiSThitam 391.04 ca na pravartate iti tulyam/ yasya api ekamindriyam tasya api karaNatvam na 391.05 nivaaryate iti tasmaat yugapad-artha-anupalabdhiH iti adoSaH ayam iti/ evam 391.06 bruvaaNaH eka-indriya-vaadin^H vikalpya paryanuyojyaH/ yad tad ekam indriyam 391.07 sarva-artham iti manyase tad kim praapya-kaarin aaho na iti kim ca ataH/ yadi 391.08 praapya-kaari kim tad iti vaktavyam yadi tvac tvacaa praaptaanaam ruupaaNaam 391.09 agrahaNa-prasaGgaH/ atha apraaptam ruupam gRhNaati sparza-aadiSu api evam prasaGgaH/ 391.10 atha saamikaari-indriyam kim cit praaptam gRhNaati kim cit ca apraaptam evam 391.11 sati karaNa-dharma-atikramaH/ bhavatu karaNa-dharma-atikramaH kim naH baadhyate 391.12 iti/ etasmin pakSa^i na yugapad-upalabdhi-prasaGgaat iti suutram/ yathaa 391.13 aneka-indriya-vaadinaH eka-indriya-graahya^su yugapad-upalabdhi-parasaGga^i karaNa-tvaat iti 391.14 parihaaraH saH asya na bhavati karaNa-dharma-atikramaat vyaahatam ca etad 391.15 karaNam praapya-kaarin apraapya-kaarin ca iti/ asaahacaryaat ca na tvac saahacaryam 391.16 naama yasya ekam viSaya-grahaNam tasya dvitiiyam api iti andha-badira-aadi-abhaava-prasaGgaH//\end[3-1-54] 391.17 \S[3-1-55(54)]{vipratiSedhaat ca na tvac ekaa} 391.18 vipratiSedhaat ca na tvac ekaa/ zeSam bhaaSya^i/ eka-upaghaata^i tad-vinaaza^i vaa 391.19 sarva-anupalabdhi-prasaGgaH/ atha ekam indriyam bhavati tad-vighaata^i vinaaza^i vaa 392.01 sarva-anupalabdhi-prasaGgaH aavaraNa-anupapatti^aH/ yadi tvac ekam indriyam bhavati 392.02 na aavaraNasya saamarthyam asti iti/ viprakRSTa-avasthita-upalabdhi-prasaGgaH/ duura-antika- 392.03 artha-anuvidhaanam ca upalabdhi-anupalabdhi^oH na syaat apraapya-kaari-tva^i tvac- 392.04 indriyasya antika^i grahaNam duura^i ca agrahaNam iti etad na syaat/\end[3-1-55] pratiSedhaat ca 392.05 naanaatva-siddhi^i sthaapanaa-hetuH api upaadiiyate pratiSedhaat naanaatvam sidhyati iti/ 392.06 tad na buddhyaamahe pratiSedhaat ekatva-saadhanam na syaat naanaatvam katham sidhyati 392.07 iti na asaadhanaa kriyaa iti ekatvam ca pratiSeddhum katham zakyate pratiSedhaat 392.08 ekatva-saadhanam anumaanam nivartate na punar ekatvam anekatvam vaa nivartate 392.09 iti/ katham tarhi ayam granthaH graahyaH pratiSedhaat ca anantaram naanaatva-siddhi^i 392.10 sthaapanaa-hetuH api upaadiiyate indriya-artha-paJca-tvaat/ atha vaa pratiSedhaat ca 392.11 naanaatva-siddhi^i iti pratiSedha-hetunaa ekatva-pratiSedha^i kRta^i arthaat naanaatvam 392.12 siddhyati iti ayam arthaH/ katamaH punar asau pratiSedha-hetuH yugapad-artha-upalabdhi- 392.13 prasaGgaat iti ayam anena ekatvam pratiSiddham tad evam aviita-siddhi^i viita- 392.14 darzana-artham idam ucyate// 392.15 \S[3-1-56(55)]{indriya-artha-paJca-tvaat} 392.16 indriya-artha-paJca-tvaat iti suutram/ arthaH prayojanam iti evam aadi 392.17 bhaaSya^i/ idam ca suutram na katham cana nyaaya^ina sambadhyate/ katham iti 392.18 vidhiiyamaanaH arthaH saadhyaH paJca-indriyaaNi iti indriya-artha-paJca-tvaat iti asambaddham 392.19 atha prayojana-paJca-tvam tad api evam eva/ atha grahaNaani pakSa^kriyante 392.20 tatra api aikaantikaH hetuH na asti iti/ etena viSayaaH vyaakhyaataaH/ 393.01 idam tu suutram evam syaat ruupa-rasa-gandha-sparza-zabda^su naanaa-saadhana-kriyaH kartR^H 393.02 eka-viSaya-avasiti^i viSaya-antara-siddhi^i karaNa-antara-apekSi-tvaat yasya 393.03 kartR^aH anekaH viSayaH tasya anyatama-viSaya-avasaaya^i viSaya-antara-siddhi^i 393.04 karaNa-antara-apekSi-tvam dRSTam yathaa aneka-zilpa-paryavadaatasya puruSasya 393.05 kriyaa-avasaayaat kriyaayaam karaNa-antara-apekSi-tvam/ tathaa ca ruupa-aadi-anyatama- 393.06 viSaya-avasaaya^i viSaya-antara-siddhi^i saadhana-antara-apekSi-tvam asti 393.07 tasmaat ruupa-rasa-gandha-sparza-zabda^su naanaa-saadhana-kriyaH kartR^H//\end[3-1-56] 393.08 \S[3-1-57(56)]{na tad-artha-bahu-tvaat} 393.09 na tad-artha-bahu-tvaat/ asya yathaazruti-utthaanam asya ca arthaH indriya-paJcatva- 393.10 virodhaH/ na virodhaat artha-bahu-tvaat indriya-bahu-tvam iti bruvaaNaH yad 393.11 abhyupagatam ekam indriyam iti tad baadhate na asaadhanaat na mayaa artha-bahu-tvaat 393.12 indriya-bahu-tvam saadhyate yataH me virodhaH syaat api tu bhavataa indriya-artha- 393.13 paJca-tvaat paJca-indriyaaNi iti yad saadham uktam tasya mayaa virodhaH dezyate 393.14 yadi indriya-artha-paJca-tvaat paJca-indriyaaNi bhavanti indriya-artha-bahu-tvaat bahuuni 393.15 indriyaaNi prasajyante iti/\end[3-1-57] asya uddhaarakam suutram// 393.16 \S[3-1-58(57)]{gandhatva-aadi-avyatirekaat gandha-aadiinaam apratiSedhaH} 393.17 gandhatva-aadi-avyatirekaat gandha-aadiinaam apratiSedhaH/ gandhatva-aadibhiH saamaanyaiH 393.18 kRta-vyavasthaaH gandha-aadi^aaH na sva-karaNa-vyatireka^ina karaNa-antaraaNi 393.19 prayojayanti yaavatsu gandhatvam vartate taavataam eka-saadhana-saadhya-tvaat yaH 394.01 punar aparaH jaati-bhedaH iSTa-aniSTa-upekSaNiiya-tva-aadiH na asau karaNa-antaram 394.02 prayojayati evam sarvatra/ zeSam bhaaSya^i/\end[3-1-58] yadi saaMaanyam saMgraahakam 394.03 praaptam indriyaaNaam viSayatva-avyatirekaat ekatvam// 394.04 \S[3-1-59(58)]{viSayatva-avyatirekaat ekatvam} 394.05 asya arthaH avirodhaH eva na ukta-uttara-tvaat indriya-artha-paJca-tvaat iti asya 394.06 artha^ina ukta-uttaram etad/\end[3-1-59] asya ca arthasya jJaapana-artham na buddhi-lakSaNa-adhiSThaana- 394.07 gati-aakRti-jaati-paJcatva^bhyaH iti suutram// 394.08 \S[3-1-60(59)]{na buddhi-lakSaNa-adhiSThaana-gati-aakRti-jaati-paJcatva^bhyaH} 394.09 tatra buddhi^aaH eva lakSaNaani iti asya arthaH varNitaH indriya-artha-paJca-tvaat 394.10 iti/ naanaa-indriyam bhinna-adhiSThaana-tvaat yasya adhiSThaanam bhinnam tad 394.11 anekam dRSTam yathaa ghaTa-aadiSu adhiSThaana-bhedaH tathaa indriyaaNaam asti tasmaat 394.12 naanaa iti/ adhiSThaana-bhedaH asiddhaH iti cet na andha-badhira-aadi-abhaava- 394.13 prasaGgaat/ yasya punar adhiSThaana-bhedaH tasya bheda^i eka-adhiSThaana-vinaaza^i adhiSThaana- 394.14 antara-aazrayasya avasthaanam iti na doSaH/ gati-bhedaat iti asya bhinna- 394.15 gati-tvaat iti prayogaH prasaGgaH puurvavat/ aakRtiH parimaaNam iyattaa/ 394.16 sva-sthaana-parimaaNaani ghraaNa-rasana-sparzanaani/ cakSus bahis-naHsRtam\cor[C]{niHsRtam} viSaya- 394.17 vyaapin tad-mahat/ zrotram tu aakaazam tad-adhiSThaana-niyama^ina pravartate dharma- 394.18 adharma-saMhitayaa iSTa-aniSTa-upekSaNiiya-zabda-saadhana-bhuutayaa karNa-zaSkulii^aa yaH 395.01 aakaazasya sambandhaH tad-sambandha-anuvidhaayin aakaazam na vavara-antara^ina 395.02 asya aadinaa zabdam upalakSayati na anyatra iti tad-upakaara-pratiikaara-bhedaat 395.03 vaa upakriyate pratikriyate ca iti na ca punar aakaazam nitya-tvaat upakriyate 395.04 na pratikriyate iti/ prakRSTa-aprakRSTa-zrotra-bhedaH api ataH eva/ jaatiH 395.05 iti yonim pracakSate/ paJca khalu imaa indriya-yoni^aaH pRthivaa-aadiini 395.06 bhuutaani indriyaaNaam yoni^aaH iti yoniH taadaatmyam na punar tad-kaarya-tvam 395.07 aakaaza^i sambhavati nitya-tvaat/\end[3-1-60] katham punar jJaayate bhuuta-prakRti-indriyaaNi 395.08 na avyakta-prakRtiini iti na ukta-uttara-tvaat na avyakta-prakRtiini indriyaaNi iti 395.09 ukta-uttaram etad// 395.10 \S[3-1-61(60)]{bhuuta-guNa-vizeSa-upalabdhi^aH taadaatmyam} 395.11 bhuuta-guNa-vizeSa-upalabdhi^aH taadaatmyam/ bhuuta-guNa-vizeSaH gandha-rasa-ruupa- 395.12 sparza-zabdaaH vizeSaka-tvaat vizeSaaH iti ucyate/ yathaa gandhavattva-aadinaa 395.13 pRthivaa-ap-aadibhyaH bhidyate rasa-aadibhiH ap-aadi^aaH iti/ dRSTaH hi baahyaanaam 395.14 ubhaya-pakSa-sampratipannaanaam pRthivii-aadi-bhuutaanaam sva-guNa-abhivyakti-niyamaH 395.15 asti ca ghraaNa-aadibhiH api gandha-aadi-abhivyakti-niyamaH tena bhuuta-guNa- 395.16 vizeSa-upalabdhi^aH bhuuta-prakRtiini indriyaaNi iti/ kim kim aatmakam iti yena 395.17 yad guNa-abhivyaktiH/ tatra paarthivam ghraaNam gandha-abhivyakti-hetu-tvaat baahya- 395.18 paarthiva-dravya-vat/ evam zeSa^su api//\end[3-1-61] 395.19 gandha-aadi^aaH pRthivii-aadi-guNaaH iti uddiSTam uddezaH ca niyoga-vikalpa- 396.01 samuccayaiH samaanaH tatra niyogaH ekaika-guNa-tvam vikalpaH kasya cit ekaH 396.02 kasya cit dvau iti evam aadiH samuccayaH sarvaH sarvatra ataH vizeSaNa-artham 396.03 gandha-rasa-ruupa-sparza-zabdaanaam sparza-paryantaaH pRthivii^aaH ap-tejas-vaayuunaam puurvam 396.04 puurvam apohya aakaazasya uttaraH niyama-artha^i suutra^i// 396.05 \S[3-1-62(61)]{gandha-rasa-ruupa-sparza-zabdaanaam sparza-paryantaaH pRthivii^aaH} 396.06 \S[3-1-63(62)]{ap-tejas-vaayuunaam puurvam puurvam apohya aakaazasya uttaraH} 396.07 catvaaraH pRthivii^aam ekaikazaH apakarSaH uttara^su sparza-paryantaanaam iti 396.08 vibhakti-vipariNaamaH tena kim kRtam bhavati sparza-paryaantaanaam\cor[C]{paryantaanaam} viniyuktaanaam 396.09 yaH uttaraH saH aakaazasya iti aakaazasya uttaraH zabdaH/ uttaraH 396.10 iti ayam tarap-nirdezaH na yuktaH dvayoH dRSTa-tvaat iha punar prakRSTa-vaaci-tva^i 396.11 sati uttamaH iti syaat/ na ayam no tarap-nirdezaH api tu para-abhidhaanam etad 396.12 yad uktam bhavati paraH iti tad uktam bhavati uttaraH iti/ tantram vaa sparzasya 396.13 vivakSita-tvaat bhavatu vaa tarap-nirdesaH nanu uktam uttamaH iti praapnoti na 396.14 sparzasya vivakSita-tvaat gandha-aadibhyaH paraH sparzaH sparzaat ayam paraH iti 396.15 yaavat uktam bhavati taavat uktam bhavati uttaraH iti\end[3-1-62~63] na sarva-guNa-anupalabdhi^aH// 396.16 \S[3-1-64(63)]{na sarva-guNa-anupalabdhi^aH} 396.17 na ayam guNa^su viniyogaH saadhuH kasmaat paarthiva^ina ghraaNa^ina paarthivaanaam 396.18 gandha-aadiinaam upalambha-prasaGgaat evam aapya^ina rasana^ina trayaaNaam 396.19 taijasa^ina cakSus^aa dvayoH iti\end[3-1-64] katham tarhi aatma-guNaaH viniyoktavyaaH// 397.01 \S[3-1-65(64)]{ekaika-zyena-uttara-uttara-guNa-sadbhaavaat uttara-uttaraaNaam tad- 397.02 anupalabdhiH} 397.03 ekaika-zyena-uttara-uttara-guNa-sadbhaavaat uttara-uttaraaNaam tad-anupalabdhiH yasmaat 397.04 ekaika-guNaani bhuutaani tasmaat eka-guNa-grahaNam iti ekaika-zyenaH iti 397.05 sautraH nirdezaH katham tarhi aneka-guNaani bhuutaani gRhyante iti/ 397.06 saMsargaat tu aneka-guNa-grahaNam iti/ saMsRSTaa ap-aadibhiH pRthivaa tasmaat 397.07 aneka-guNaaH gRhyate iti evam zeSa^su saMsargaH tu apratiSiddhaH mithas 397.08 paJcaanaam ca iti/\end[3-1-65] niyamaH tarhi na praapnoti pRthivii^aam catvaaraH na itara^su 397.09 saMsargasya aniyamaat iti/ na na praapnoti kasmaat viSTam hi aparam para^ina// 397.10 \S[3-1-66(65)]{viSTam hi aparam para^ina} 397.11 viSTam ap-aadinaa para^ina aparam na apara^ina pRthivii-aadinaa param ap-aadi/ 397.12 viSTatvam saMyoga-vizeSaH/\end[3-1-66] na paarthiva-aapyayoH pratyakSa-tvaat iti/ 397.13 \S[3-1-67(66)]{na paarthiva-aapyayoH pratyakSa-tvaat} 397.14 na iti tri-suutriim anantara-uktaam anena pratyaacaSTe/ yasya ekaika-guNaani 397.15 bhuutaani tasya taijasam eva dravyam ruupavat-tvaat pratyakSam praapnoti/ 397.16 na paarthivam aapyam vaa aruupa-tvaat/ asya suutrasya vikalpataH anekaH 397.17 suutra-arthaH kalpyate iti bhaaSya^i varNitam\end[3-1-67] tad eva nyaaya-viruddham pravaadam 397.18 pratiSidhya na sarva-guNa-anupalabdhi^aH iti dezitam tad samaadhiiyate 398.01 \S[3-1-68(67)]{puurva-puurva-guNa-utkarSaat tad tad pradhaanam} 398.02 puurva-puurva-guNa-utkarSaat tad tad pradhaanam tasmaat na sarva-guNa-upalabdhiH ghraaNa- 398.03 aadiinaam indriyaaNaam puurvam puurvam indriyam parasmaat parasmaat pradhaanam/ 398.04 kaa pradhaanataa catur-guNatva-aadiH kaH guNa-utkarSaH kha-guNa-abhivyakti-saamarthyam 398.05 yena guNa^ina yad dravyam utkRSyate saH tad-jaatiiya-abhivyaJjaka-tvaat utkRSTaH 398.06 bhavati yathaa baahyaaNaam dravyaanaam iti/ asti ca indriyaaNaam api sva- 398.07 guNa-abhivyakti-niyamaH tasmaat na sarva-guNa-upalabdhiH/ yaH punar gandha-guNa- 398.08 tvaat ghraaNam gandha-graahakam iti pratijaaniite tasya sarva-guNa-upalabdhi-prasaGgaH\end[3-1-68] 398.09 kasmaat punar na sarvam paarthivam ghraaNam iti vyavasthaa-niyama-jJaapana-artham/ 398.10 tad-vyavasthaanam tu bhuuyastvaat iti suutram// 398.11 \S[3-1-69(68)]{tad-vyavasthaanam tu bhuuyastvaat} 398.12 kim punar idam bhuuyastvam artha-nirvRtti-samarthasya pravibhaktasya dravyasya 398.13 saMsargaH puruSa-saMskaara-kaaritaH bhuuyastvam dRSTaH hi prakarSa^i bhuuyastva-zabdaH 398.14 yathaa loka^i prakRSTaH viSayaH bhuuyas^H iti ucyate/ yathaa ca pRthak-artha-kriyaa- 398.15 samarthaani puruSa-saMskaara-upagrahaat viSa-oSadhi-maNi-prabhRtiini dravyaaNi 398.16 nirvartyante iti\end[3-1-69] sva-guNaat na upalabhante indriyaaNi kasmaat iti cet 398.17 kena kaaraNa^ina svaani gandha-aadiini indriyaaNi na upalabhante iti// 398.18 \S[3-1-70(69)]{saguNaanaam indriya-bhaavaat} 399.01 saguNaanaam indriya-bhaavaat saha guNa^ina indriyam bhavati nirguNam tu 399.02 na indriyam ataH na gRhNaati\end[3-1-70] yadi punari indriyasya sahakaarin^H ca gandhaH 399.03 syaat graahyaH ca iti// 399.04 \S[3-1-71(70)]{tena eva tasya agrahaNaat ca} 399.05 tena eva tasya agrahaNaat ca yadi indriyam sva-gandham gRhNiiyaat tena asau 399.06 indriya-gandhaH na indriya-graahyaH syaat gandham ca gRhNat-indriyam aatmaanam gRhNiiyaat 399.07 aatman^H hi asya gandhaH iti/ na ca aatma-saadhanam karaNam asti iti dRSTaanta- 399.08 virodhaH na ca etad pratyakSam yadvat ghraaNa-gandhaH ghraaNa-graahyaH iti/ 399.09 kasmaat punar idam na dezyate ghraaNa^ina ghraaNam kasmaat na gRhyate iti/ 399.10 na dezyate adRSTa-tvaat na dRSTam ghraaNa^ina ghraaNasya grahaNam iti ataH na 399.11 dezyate iti tulyam ghraaNa^ina svasya gandhasya agrahaNam iti etad api na adezaniiyam/ 399.12 sva-guNaat na upalabhante indriyaaNi kasmaat iti tulyaH 399.13 hi ubhayatra hetu-abhaavaH//\end[3-1-71] 399.14 \S[3-1-72(71)]{na zabda-guNa-upalabdhi^aH} 399.15 na zabda-guNa-upalabdhi^aH sva-guNaat na upalabhante indriyaaNi iti etad ayuktam/ 399.16 sva-guNaH upalabhyate aakaaza^ina zabdaH iti/\end[3-1-72] na punar zrotram sazabdam 399.17 indriyam iti yathaa itaraaNi saguNaani indriyaaNi ne evam aakaazam iti/ 399.18 kasmaat zabdasya itara-guNa-vaidharmyaat aakaazasya itara-dravya-vaidharmyaat asya arthasya 399.19 jJaapana-artham tad-upalabdhiH itaretara-dharma-vaidharmyaat iti suutram// 399.20 \S[3-1-73(72)]{tad-upalabdhiH itaretara-dharma-vaidharmyaat} 400.01 na zabdaH zabdasya vyaJjakaH na aakaazam saguNam indriyam iti/ kim 400.02 punar idam zrotram aakaazam parizeSaat/ tatra aatman^H taavat na zrotram kartR- 400.03 tvaat zrotR^H aatman^H na zrotram/ manas zrotram bhaviSyati iti api na 400.04 manasaH zrotra-tva^i badhira-aadi-abhaavaH sarva-viSaya-tvaat ca manasaH sarva-viSayam ca 400.05 zrotram praapnoti/ pRthivii-aadi api na zrotram ghraaNa-aadi-bhaava^ina viniyogaat 400.06 ghraaNa-aadi-viniyuktaaH pRthivii-aadi^aaH zrotra-bhaava^i ca ghraaNa-aadiinaam tad-vaikalya^i 400.07 zabda-anupalabdhi-prasaGgaH/ tvacaH zrotra-bhaava^i badhira-aadi-abhaavaH sarva- 400.08 upaghaata^i ca praayaNam/ diz-kaalayoH srotra-bhaava^i ca zabdasya anya-guNa-tvaat 400.09 agrahaNa-prasaGgaH/ tad-guNa-tvam iti cet naamni vivaadaH yasya zabdaH 400.10 guNaH tad aakaazam bhavataa saMjJaa-maatram bhidyate tau diz-kaalau iti/ 400.11 aakaaza-pratyaakhyaanam vaa anya-guNa-tvaat zabdasya yadi zabdaH diz-kaala-guNaH 400.12 bhavati aakaazam tarhi pratyaakhyaatam/ na hi zabdam antareNa aakaaza-asti-tva^i 400.13 liGgam iti yathaa diz-kaalayoH para-apara-aadi liGgam iti na ca 400.14 dravya-antaram ziSyate na ca guNaanaam zrotra-bhaavaH yuktaH na ca karmaNaam 400.15 na ca saamaanya-vizeSa-samavaayaanaam saamarthya-anupalabdhi^aH na ca idam zrotram 400.16 na asti zabda-upalabdhi-liGgam ziSyate ca aakaazam tasmaat aakaazam zrotram iti//\end[3-1-73] 400.17 iti - auddyotakara^i nyaayavaarttika^i tRtiiyasya adhyaayasya 400.18 aadyam aahnikam//