276.05 atha dvitiiyam aahnikam/ 276.06 \S[2-2-1]{na चतुष्ट्वम् ऐतिह्य-अर्थापत्ति-सम्भव-अभाव-प्रामाण्यात्} 276.07 प्रत्यक्ष-अनुमान-उपमान-शब्दाः प्रमाणानि इति सूत्रम्/ तस्य अपेक्षः 276.08 न चतुष्ट्वम् ऐतिह्य-अर्थापत्ति-सम्भव-अभाव-प्रामाण्यात्/ तस्य अर्थः अयथा-अर्थः 276.09 अयम् प्रमाण-उद्देशः इति/ न चत्वारि एव प्रमाणानि ऐतिह्य-अर्थापत्ति-सम्भव- 276.10 अभावाः अपि प्रमाणानि इति/ संशय-व्युदास-अर्थम् च ऐतिह्य-aadi^aaH उपदिश्य 276.11 प्रतिषिध्यन्ते प्रत्यक्ष-आदीनि च प्रमाणानि ऐतिह्य-आदीनि च इति 276.12 मन्यन्ते तत्र zrotR^aH संशयः स्यात् किम् विद्यमानाः ऐतिह्य-aadi^aaH 276.13 न उक्ताः अथ अविद्यमानाः इति विधि-न्यूनता-परिहार-अर्थम् वा प्रकरणम्/ 276.14 विद्यमानानि ऐतिह्य-आदीनि न उक्तानि इति विधि-वाक्य-हीनम् शब्द-शास्त्रम् 276.15 स्यात् दोषवताम् दोष-अनभिधानात् दोष-हीनम् वा शास्त्रम् स्यात् इति अतः 276.16 उद्दिश्य निवर्त्स्यन्ते/ दोषवन्तः ऐतिह्य-aadi^aaH इति अतः न अभिधीयन्ते 276.17 इति/ दोषः तर्हि वक्तव्यः अथ दोषः न अभिधीयते दोष-हीनम् शास्त्रम् 276.18 इति तद्-परिहार-अर्थम् प्रकरणम् उपक्षिप्यते प्रत्यक्ष-आदिषु अन्तर्भाव-प्रदर्शन- 276.19 अर्थम् वा ऐतिह्य-आदीनि प्रत्यक्ष-आदिषु अन्तर्भावयता ये यत्र अन्तर्भवन्ति 277.01 तत्र तेषाम् प्रदर्शन-अर्थम् प्रकरणम् इति सिद्ध-त्वात् अनारम्भः न तु अयम् अर्थः 277.02 चत्वारि एव प्रमाणानि इति अस्मिन् एव विभाग-उद्देश-suutra^i सिद्धः इति सिद्ध- 277.03 त्वात् पुनर् अनारम्भः इति/ न/ अवधारण-प्रयोजनस्य इतः च siddhi^aH येन 277.04 nyaaya^ina चत्वारि एव प्रमाणानि इति एतद् अवस्थाप्यते सः न्यायः इह prakaraNa^i 277.05 वर्ण्यते इति तस्मात आरभ्यम् एव इति/ किम् इदम् ऐतिह्यम् नाम अनिर्दिष्ट- 277.06 वक्तृकम् प्रवाद-पारम्पर्यम् इतिहोचुः वृद्धाः कथयन्ति इति/ अर्थात् आपत्तिः 277.07 अर्थापत्तिः आपत्तिः प्राप्तिः प्रसङ्गः यस्मिन् vaakya^i विधीयमानात् 277.08 अर्थात् अन्यः अर्थः आपद्यते सार्थ-आपत्तिः यथा असत्सु megha^su वृष्टिः न भवति 277.09 इति किम् अत्र अर्थात् आपदय्ते असत्सु भवति इति/ सम्भवः नाम अविनाभाव- 277.10 वर्त्तिनः अर्थस्य ग्रहणात् अन्य-सत्ता-विज्ञानम्/ यथा द्रोणस्य ग्रहणात् 277.11 आढकस्य सत्ता इति/ अभावः प्रत्यनीकस्य ग्रहणात् तद्-विरोधिनः ग्रहणम्/ 277.12 यथा vidhaaraka^i वायु-अभ्र-saMyoga^i सति गुरुत्व-प्रतिबन्धात् अपाम् पातः 277.13 प्रतिषिद्धः तद्-अपाम् apaata^ina विरोधिनम् वायु-अभ्र-संयोगम् प्रतिपद्यते इति\end[2-2-1] 277.14 तानि एतानि ऐतिह्य-आदीनि इति/ एवम्-भूतानि इति लक्षण-अभेदात् एतेषु एव अन्तर्भवन्ति 277.15 न पृथक् उच्यन्ते/ विषय-अभावात् च न प्रत्यक्ष-आदि-प्रमाण-vyatireka^ina 277.16 विषयाः ऐतिह्य-आदीनाम् सम्भवन्ति अतः च न प्रमाण-अन्तराणि/ अथ 277.17 प्रयोजन-भेदात् भिद्यन्ते इति मन्यसे एवम् तर्हि अष्टत्वम् निवर्तते यद् अपि 277.18 अभ्युपगतम् प्रमाण-अष्टत्वम् तद् न वर्तते प्रयोजन-भेदात् प्रमाण-भेदम् अभ्युपगच्छते 277.19 इति/ एक-करणः च प्रयोजन-भेदः दृष्टः इति अनेकान्तः/ यथा एकम् 277.20 चक्षुस्-अनेक-नील-आदि-भिन्न-रूप-ग्रहण-प्रयोजनम् इति इन्द्रिय-अनेकत्वम् वा 277.21 अथ प्रयोजन-भेदात् भेदम् मन्यसे एकम् इन्द्रियम् अनेकम् प्राप्नोति/ अथ 277.22 विषय-सामान्य-व्यतिरेकात् एकम् इन्द्रियम् अयुक्तः तर्हि प्रतिषेधः न चतुष्ट्वम् 278.01 ऐतिह्य-अर्थापत्ति-सम्भव-अभाव-प्रामाण्यात् इति/ यदि अपि एतानि प्रमाणानि 278.02 किम् तर्हि अन्तर्भवन्ति इति वक्तव्यम् अन्तर्भाव-प्रदर्शन-अर्थम् सूत्रम्॥ 278.03 \S[2-2-2]{zabda^i ऐतिह्य-अनर्थ-अन्तर-भावात् anumaana^i अर्थापत्ति-सम्भव- 278.04 अभाव-अनर्थ-अन्तर-भावात् च अप्रतिषेधः} 278.05 zabda^i ऐतिह्य-अनर्थ-अन्तर-भावात् anumaana^i अर्थापत्ति-सम्भव-अभाव-अनर्थ-अन्तर- 278.06 भावात् च अप्रतिषेधः/ zabda^i ऐतिह्यम् अन्तर्भवति समान-लक्षण-त्वात् न 278.07 शब्द-लक्षणम् ऐतिह्यात् निवर्तते सः अयम् भेदः saamaanya^ina संगृहीतः/ anumaana^i 278.08 अर्थापत्ति-सम्भव-अभावाना, अन्तरभावः समान-लक्षण-त्वात् कथम् अर्थापत्तिः 278.09 anumaana^ina संगृह्यते/ द्वयोः एकतर-प्रतिषेधस्य द्वितीय-अभ्यनुज्ञा- 278.10 विषय-त्वात्/ यत्र यत्र द्वयोः वस्तुनोः एकतर-वस्तु प्रतिषिध्यते तत्र तत्र 278.11 द्वितीय-अभ्यनुज्ञा दृष्टा यथा दिवा न भुङ्क्ते इति अभिधानात् raatri^i भुङ्क्ते 278.12 इति गम्यते/ एके तु ब्रुवते न इयम् अर्थापत्तिः दिवा न भुङ्क्ते इति/ अत्र 278.13 किम् तु अवधारण-द्वयम् दिवा न भुङ्क्ते एव दिवा एव न भुङ्क्ते इति च उभय- 278.14 praapti^i न वक्तव्यम् raatri^i भुङ्क्ते इति/ एतद् तु न सम्यच्-सम्भवात् 278.15 दिवा न भुङ्क्ते एव इति अयम् अर्थः asambhava^ina निराकृतः न कः चित् 278.16 दिवा भुङ्क्ते एव भुञ्जानः अपि तावत् न भुङ्क्ते एव किम्पुनर् अभुञ्जानः इति 278.17 तस्मात् asambhava^ina अर्थस्य निराकृत-त्वात् काल-प्रतिषेधः अनेन दिवा न 278.18 भुङ्क्ते इति/ अन्यथा अनर्थकम् स्यात् क्रिया-अन्तर-nivRtti^aH asambhava^ina निराकृत0 278.19 त्वात् काल-प्रतिषेधस्य अनभ्युपगमात् अनर्थकम् वाक्यम् भवतु अनर्थकम् 278.20 किम् नः बाध्यते यद् अभ्युपगतम् तद् निवर्तते किम् च अभ्युपगतम् क्रिया-अन्तर- 278.21 प्रतिषेधः यत्र काल-प्रतिषेधः इति न च इदम् अनर्थकम् तस्मात् द्वयोः एकतर- 279.01 pratiSedha^i द्वितीय-अभ्यनुज्ञानात् अनुमानम् एव अर्थापत्तिः कतमत् एव अनुमानम् 279.02 सामान्यतः दृष्टम्/ एतेन सम्भव-अभावौ व्याख्यातौ/ सम्भवः अनुमानम् 279.03 अभावः अपि अनुमानम् एव/ तद् च वर्णितम्/ अनयोः अपि सामान्यतः 279.04 dRSTa^i एव अन्तर्भावः इति/\end[2-2-2] तद् एवम् अन्तर्भावात् पृथक्-अनुद्देशः इति मन्यसे 279.05 तानि प्रमाणानि न तु प्रमाण-अन्तराणि इति उक्तम् तत्र arthaapatti^aH प्रमाण- 279.06 भाव-अभ्यनुज्ञा न उपपद्यते॥ 279.07 \S[2-2-3]{अर्थापत्तिः अप्रमाणम् अनैकान्तिक-त्वात्} 279.08 तथा इह इयम् अर्थापत्तिः अप्रमाणम् अनैकान्तिक-त्वात्/ या इयम् भवता अर्थापत्तिः 279.09 प्रमाण-tva^ina प्रतिपाद्यते सा न प्रमाणम् इति न अर्थस्य एकदा अपि 279.10 प्रतिपादिका/ यथा megha^su असत्सु वृष्टिः न भवति इति अर्थात् आपन्नम् 279.11 सत्सु भवति इति सत्सु अपि एकदा न भवति इति अनैकान्तिकी अर्थापत्ति- 279.12 मात्रस्य pakSa^karaNa^i अनैकान्तिक-त्वम् अव्यापकम् यदि तावत् अर्थापत्ति-मात्रम् 279.13 पक्षयसि ततः arthaapatti^aH अनैकान्तिक-त्वम् अशक्यम्/ अथ अनैकान्तिकी या 279.14 सा pakSa^kriyate तदा अभ्युपगमः वयम् अपि ब्रूमः अनैकान्तिकी अप्रमाणम् 279.15 इति हेतुः च न अस्ति hetu^aH प्रतिज्ञा-विशेष-त्वात् यद् अनैकान्तिकम् तद् 279.16 अप्रमाणम् इति प्रतिज्ञा तत्र हेतुः न अस्ति न च अयम् अर्थः साध्यः इति 279.17 हेतु-अभावात् व्याघातः च अभ्युपगमात्/ या अनैकान्तिकी अर्थापत्तिः सा 279.18 प्रमाणम् न भवति इति ब्रुवता ऐकान्तिकी सा प्रमाणम् इति अभ्युपगतम् 279.19 भवति अनर्थकम् च इदम् अभिधानम् या अनैकान्तिकी अर्थापत्तिः सा न 279.20 प्रमाणम् इति\end[2-2-3] याम् अपि भवान् अर्थापत्तिम् मन्यते सा अपि न अनैकान्तिकी॥ 279.21 \S[2-2-4]{anarthaapatti^i अर्थापत्ति-अभिमानात्} 280.01 anarthaapatti^i अर्थापत्ति-अभिधानात्/ न इयम् अर्थापत्तिः अनैकान्तिकी 280.02 अर्थापत्तिः च सत्सु megha^su वृष्टिः भवति इति सा इयम् अनैकान्तिकी कथम् न 280.03 सत्सु भवति एव इति अपि तु सत्सु भवति इति/ यद् तु सत्सु megha^su वृष्टिः न 280.04 भवति इति कारण-प्रतिबन्धः असौ न तद् arthaapatti^aH प्रमेयम् किम् तु अस्याः 280.05 प्रमेयम् kaaraNa^i सति कार्यम् भवति इति/ सा इयम् अनैकान्तिकी कथम् स्यात् 280.06 यदि असति अपि kaaraNa^i कार्यम् उत्पद्यते तद् तु न दृष्टम् इति न कदा चित् 280.07 अनैकान्तिकत्वम्॥\end[2-2-4] 280.08 \S[2-2-5]{प्रतिषेध-अप्रामाण्यम् च अनैकान्तिक-त्वात्} 280.09 प्रतिषेध-अप्रामाण्यम् च अनैकान्तिक-त्वात्/ यः अयम् भवता प्रतिषेधः 280.10 क्रियते अर्थापत्तिः न प्रमाणम् अनैकान्तिक-त्वात्/ अयम् अपि अनैकान्तिकः 280.11 सत्ता-अप्रतिषेधात् न अनेन प्रतिषेधः न arthaapatti^aH सत्ता प्रतिषिध्यते कथम् 280.12 न सत्ता-प्रतिषेधः यस्मात् arthaapatti^aH विशेषः प्रतिषिध्यते न अर्थापत्ति-मात्रम् 280.13 तेन सत्ता-अप्रतिषेधात् अनैकान्तिकः भवति/\end[2-2-5] अथ मन्यसे न प्रतिषेधस्य 280.14 सत्त्वम् विषयः किम् तु प्रमाणम् सः अयम् प्रतिषेधः स्व-viSaya^i प्रवर्तमानः 280.15 न अनैकान्तिकः भवितुम् अर्हति इति/ अनैकान्तिकः हि नाम स ज्ञेयः 280.16 यः स्व-विषय-तद्-जातीय-अन्य-वृत्तिः न च अनैकान्तिकम् प्रमाणम् अस्ति 280.17 तस्मात् न अनैकान्तिकः प्रतिषेधः इति॥ 280.18 \S[2-2-6]{तद्-praamaaNya^i वा न अर्थापत्ति-अप्रामाण्यम्} 280.19 \S[2-2-7]{न अभाव-प्रामाण्यम् प्रमेय-asiddhi^aH} 280.20 तद्-praamaaNya^i वा न अर्थापत्ति-अप्रामाण्यम्/ यदि स्व-विषय-तद्-सजातीय- 280.21 अन्य-वृत्तिः अनैकान्तिकः इति मन्यसे अर्थापत्तिः अपि तर्हि अनैकान्तिकी 281.01 न भवति न हि असति kaaraNa^i कार्यम् उत्पद्यमानम् दृष्टम् इति तद् इदम् सूत्रम् 281.02 व्याघात-देशन-अर्थम् यद् उक्तम् भवता स्व-विषयात् अन्यत्र वर्तमानम् अनैकान्तिकम् 281.03 भवति अर्थापत्तिः च अनैकान्तिकी इति व्याहतम्/ अज्ञानम् वा अथ 281.04 अबुद्ध्वा एव अनैकान्तिक-vyavahaara^i अपि उच्यते अर्थापत्तिः अप्रमाणम् अनैकान्तिक-त्वात् 281.05 इति/ तत्र उपेक्षया वर्तितव्यम् न उन्मत्त-वाक्यानि प्रतिसन्धेयानि इति/\end[2-2-6] 281.06 न अभावः प्रमाणम् विषय-अभावात्/ यद् अविषयम् तद् अप्रमाणम् यथा 281.07 गो-शब्दः अश्व-pratipaadana^i तथा च अभावः तस्मात् अप्रमाणम्/ कः च एवम् आह अभावः 281.08 प्रमाणम् अपि तु अभाव-विषया प्रतिपत्तिः प्रमाणम् तया प्रतीयते 281.09 इति/ कः पुनर् अस्याः विषयः अभावः इति उक्तम्/\end[2-2-7] तत्र अनेकधा भिन्न-प्रपञ्चस्य 281.10 उदाहरण-अर्थम् सूत्रम्॥ 281.11 \S[2-2-8]{lakSita^su अलक्षण-लक्षित-त्वात् अलक्षितानाम् 281.12 तद्-प्रमेय-siddhi^aH} 281.13 lakSita^su अलक्षण-लक्षित-त्वात् अलक्षितानाम् तद्-प्रमेय-siddhi^aH/ अलक्षितानि 281.14 वासांसि आनय इति प्रयुक्तः उभय-sannidhi^i येषु vaasas^su 281.15 लक्षणानि न पश्यति तानि लक्षण-abhaava^ina एव प्रतिपद्यते प्रेषण-sampratipatti^oH 281.16 एक-विषय-त्वात् प्रतिपद्य च आनयति प्रतिपत्ति-हेतुः च प्रमाणम् 281.17 तस्मात् सिध्यति अभावस्य प्रमेयम्॥\end[2-2-8] 281.18 \S[2-2-9]{असति artha^i न अभावः इति चेत् न अन्य-लक्षण-upapatti^aH} 281.19 असति artha^i न अभावः इति चेत्/ अथ मन्यसे यत्र यद् भवति तत्र 281.20 तस्य अभावः न च alakSita^su vaasas^su लक्षणानि भवन्ति तस्मात् न तर 281.21 न भवन्ति इति न अपरिज्ञानात् न भवता अस्मद्-अभिप्रायः अबोधि न ब्रूमः 282.01 यत्र यद् भवति तत्र तद् न भवति इति अपि तु लक्षितानि वासांसि उपलभमानः 282.02 इतराणि लक्षण-अभाव-विशिष्टानि प्रतिपद्यते इति/ अयथा- 282.03 अर्थः अयम् उपलाम्भः इति अतः उक्त-अर्थ-सूत्रम् न अन्य-लक्षण-upapatti^aH इति॥\end[2-2-9] 282.04 \S[2-2-10]{तद्-siddhi^aH alakSita^su अहेतुः} 282.05 तद्-siddhi^aH alakSita^su अहेतुः/ यानि तानि lakSita^su vaasas^su लक्षणानि 282.06 तानि कस्य चित् न सन्ति इति यानि च सन्ति तेषाम् अभावः व्याहतः/\end[2-2-10] 282.07 अत्र उक्तम् न अपरिज्ञानात् इति/ अस्य च अर्थस्य ज्ञापन-अर्थम् सूत्रम्॥ 282.08 \S[2-2-11]{न लक्षण-अवस्थित-अपेक्ष-siddhi^aH} 282.09 न लक्षण-अवस्थित-अपेक्ष-siddhi^aH/ न ब्रूमः यानि भवन्ति तेषाम् 282.10 तत्र एव अभावः इति/ अपि तु केषु चित् लक्षणानि अवस्थितानि अपेक्ष्य येषु 282.11 तानि न बह्वन्ति तानि लक्षण-abhaava^ina प्रतिपद्येत इति॥ 282.12 \S[2-2-12]{प्राक्-utpatti^aH अभाव-upapatti^aH च} 282.13 \S[(2-2-13)]{विमर्श-हेतु-anuyoga^i च vipratipatti^aH संशयः} 282.14 प्राक्-utpatti^aH अभाव-upapatti^aH च/ अभाव-द्वैतम् खलु भवति प्राक्-utpatti^aH 282.15 अवेद्यमान-ता ऊर्ध्वम् च विनाशात् अविद्यमान-ता इति/ तत्र यः अयम् विनाशात् 282.16 अभावः लक्षणानाम् alakSita^su vaasas^su सः अनुपपन्नः न इतरः इति/ असति 282.17 artha^i न अभावः तद्-siddhi^aH alakSita^su अहेतुः इति उभे अपि एते छल-suutra^i छलस्य 282.18 उक्तम् उत्तरम् ज्ञात्वा अज्ञात्वा वा असम्बन्धम् अज्ञातम् वा इति तस्मात् अप्रयोज्यम् 282.19 छलम् इति/\end[2-2-12] आप्त-उपदेश्सः शब्दः इति प्रमाण-bhaava^i विशेषणम् ब्रुवता 282.20 नाना-प्रकारः शब्दः इति ज्ञाप्यते कथम् न असति bheda^i विशेषणम् अर्थवत् 283.01 न च अनर्थकम् विशेषणम् युक्तम् इति/ युक्तः नाना-भूतः शब्दः विशेषण- 283.02 सामर्थ्यात् इति तस्मिन् saamaanya^ina विचारः नित्यः अनित्यः वा 283.03 विचारः परीक्षा॥ 283.04 विमर्श-हेतु-anuyoga^i च vipratipatti^aH संशयः/ विपर्तिपत्ति-शब्दस्य 283.05 उक्तः अर्थः/ तत्र आकाश-गुणः शब्दः महत्त्व-वत् abhivyaktidharman^H इति एके/ एके 283.06 तावत् ब्रुवते नित्यः शब्दः इति अविनश्यत्-आधार-एक-द्रव्य-आकाश-गुण-त्वात् 283.07 यद् अविनश्यत्-आधार-एक-द्रव्यम् आकाश-गुणः च तद् नित्यम् दृष्टम्, यथा आकाश- 283.08 महत्त्वम्, तथा शब्दः तस्मात् नित्यः इति/ सः अयम् नित्यः सन् अभिव्यक्ति- 283.09 dharman^H तस्य अभिव्यञ्जकाः संयोग-विभाग-नादाः इति/ गन्ध-आदि-सहवृत्तिः 283.10 dravya^su सन्निविष्टः गन्ध-आदि-वत्-आस्थितः अभिव्यक्ति-dharman^H इति अपरे/ अपरे 283.11 पुनर् ब्रुवते गन्ध-आदिभिः सह सन्निविष्टः शब्दः गन्ध-आदि-वत् एव अभिव्यज्यते 283.12 तस्य अभिव्यञ्जकाः भूत-विशेष-अभिघाताः इति/ आकाश-गुणः शब्दः 283.13 उत्पत्ति-निरोध-dharman^H इति च अन्ये/ अन्ये पुनर् वर्णयन्ति अनित्यः शब्दः 283.14 आकाश-गुणः उत्पत्ति-निरोध-धर्मकः इति/ महाभूत-संक्षोभ-जः शब्दः 283.15 न आश्रितः उत्पत्ति-निरोध-dharman^H इति च अपरे/ अतः संशयः किम् अत्र 283.16 तत्त्वम् इति/ अनित्यः इति एतद् तत्त्वम्, किम् इदम् अनित्यत्वम् नाम 283.17 यतः अनित्यः इति भवति/ किम् पुनर् प्राक्-प्रध्वंस-अभावौ इति एके/ एके 283.18 तावत् वर्णयन्ति यस्य प्राक्-प्रध्वंस-अभावौ स्तः तद् अनित्यम् इति/ न सम्बन्धात् 283.19 न हि प्राक्-प्रध्वंस-अभावाभ्याम् भावः सम्बद्ध्यते इति/ अनुत्पन्न- 283.20 विशिष्टयोः च प्रसङ्गात्/ यदि च प्राक्-प्रध्वंस-अभावौ अनित्यता इति मन्यसे 283.21 anutpanna^i वस्तुनि प्राक्-अभावः अस्ति ऊर्ध्वम् च वस्तुनः प्रध्वंस-अभावः अस्ति 283.22 इति असति प्राक्-प्रध्वंस-abhaava^i अनिमित्ततः अनित्य-प्रत्ययः स्यात्/ अनित्यस्य 284.01 भावः अनित्यता इति प्राक्-प्रध्वंस-अभावयोः अभाव-त्वात् भाव-zabda^ina अनभिधानम्/ 284.02 अनित्यम् नाम यस्य न अस्ति अत्यन्तम् भावः तस्य अनित्यस्य यः 284.03 भावः सा अनित्यता प्राक्-प्रध्वंस-अभावौ च भाव-प्रतिषेधौ न च अभावौ 284.04 भाव-abhidhaana^ina वक्तुम् युक्तौ तस्मात् न प्राक्-प्रध्वंस-अभावौ अनित्यता इति/ 284.05 षष्ठी-अर्थः च न अस्ति तस्य भावः त्व-तलौ इति तस्य इति dharmin^H उपदिश्यते भावः 284.06 इति धर्मिणः धर्मः न च अभावः धर्मः न च धर्म-kaala^i तद्-शब्द-वाच्यः 284.07 dharmin^H विद्यते न च अविध्यमानस्य षष्ठीआ योगः इति/ अथ यद् भवति 284.08 तद् प्राक् न भवति ऊर्ध्वम् च न प्रभवति इति मन्यसे/ एवम् अपि न 284.09 किम् चित् प्रतिषिद्धम्, वयम् अपि ब्रूमः यद् प्राक् न भवति तद् ऊर्ध्वम् न 284.10 भवति इति/ षष्ठी-अर्थः तु पूर्ववत् न अस्ति घटस्य प्राक्-अभावः घटस्य प्रध्वंस- 284.11 अभावः इति/ एतद् कथम्, न अत्र षष्ठीआः सम्बन्धः अभिधीयते अपि 284.12 तु प्राक्-इदम् वस्तु न असीत् पश्चात् जातम् इति अर्थः/ ऊर्ध्वम् च विनाशात् 284.13 इदम् वस्तु न भविष्यति इति अनित्यम् इति उच्यते तस्य च भावः अनित्यता 284.14 इति/ vartamaana^i च असम्भवात्/ यदि प्राक्-प्रध्वंस-अभावौ अनित्यता इति 284.15 मन्यसे vartamaana^i वस्तुनि न प्राक्-अभावः न प्रध्वंस-अभावः इति अनित्यः 284.16 इति अभिलापः न स्यात्/ पाचक-आदि-शब्द-वत् इति चेत् अथ मन्यसे 284.17 यथा अमी पाचक-आदि-शब्दाः त्रि-काल-विषयाः तथा अयम् अनित्य-शब्दः त्रि-काल- 284.18 विषयः भविष्यति इति/ न स्थूलः त्रि-काल-विषय-त्वात् स्थूलः प्रयोगः 284.19 त्रि-काल-विषयः दृष्टः पाचकः भवति पाचकः भविष्यति इति पाचकः 284.20 अभूत् इति/ प्रत्ययः त्रि-काल-विषय-त्वम् इति चेत्/ अथ मन्यसे प्रत्ययः 284.21 अपि त्रि-काल-विषय-त्वम् इति तद् च न अदर्शनात् न हि असति anitya^i अनित्यः 284.22 इति प्रयोगम् पश्यामः/ तस्मात् प्रत्ययः त्रि-काल-विषय-त्वम् अयुक्तम् इति/ 285.01 अतः न प्राक्-अभाव-प्रध्वंस-अभावौ अनित्यता इति विनाश-हेतु-भावः इति अन्ये/ 285.02 अन्ये पुनर् ब्रुवते विनाश-hetu^aH अस्ति-त्वम् अनित्यता इति/ एतद् तु न युक्तम् असति 285.03 भावात् प्राक्-विनाश-हेतु-भावात् अनित्य-प्रत्ययः दृष्टः/ अनुपजात- 285.04 कपाल-vibhaaga^su घट-आदिषु यदि विनाश-हेतु-भावः अनित्यता स्यात् vartamaana^su 285.05 घट-आदिषु न स्यात् न हि असति jvara^i ज्वरित-प्रत्ययः दृष्टः 285.06 विनाश-हेतु-भावात् च विनाश-हेतुः अस्ति इति युक्तः प्रत्ययः न अनित्यः इति/ 285.07 न हि गोत्वात् अश्व-प्रत्ययः भवति इति/ अथ मन्यसे यस्य विनाश-हेतुः 285.08 अस्ति तद्-विनाशवत् यद् यद् विनाशवत् तद् अनित्यम् इति/ एतद् अपि न 285.09 बुद्ध्यामहे यस्य vinaaza^i हेतुः अस्ति तद्-विनाशवत् इति किम् तु यस्य 285.10 विनाश-हेतुः अस्ति तद्-विनाश-हेतुमत् इति युक्तम् वक्तुम् न च anya^ina योगात् 285.11 अन्य-निमित्तः प्रत्ययः युक्तः न हि दण्ड-योगात् kuNDalin^H इति भवति/ 285.12 विनाशवत्-शरीरम् इति-प्रयोग-दर्शनात् इति उक्तम् इति चेत्/ अथ मन्यसे 285.13 विनाशवत्-शरीरम् इति दृष्टः प्रयोगः न च असति sambandha^i प्रयोगः 285.14 भवितुम् अर्हति/ न मतुपः asattva^i अदर्शनात्/ न अयम् मतुप् क्व चित् असति 285.15 दृष्टः न हि असता kuNDala^ina kuNDalin^H इति भवति न च असता vinaaza^ina 285.16 सम्बन्धः अस्ति तद्-विनाशवत्-शरीरम् इति अयुक्तः प्रयोगः/ दृष्टः इति चेत्/ 285.17 अथ मन्यसे दृष्टः अयम् प्रयोगः विनाशिन् एतद् शरीरम् अध्रुवा ते विषयाः इति 285.18 न उपचारात् विनाशिन् इति upacaara^ina प्रयोगः विनाशः यस्य अवश्यतया 285.19 भविष्यति अध्रुवा विषयाः इति अनित्यता एव उच्यते तस्मात् न विनाश-हेतु- 285.20 भावः अनित्यता/ उपलब्धि-लक्षण-प्राप्तस्य अत्यन्त-तिरोभावः अनित्यता 285.21 इति अन्ये/ अन्ये पुनर् अनित्यता-शब्द-अर्थम् अन्यथा वर्णयन्ति यद् उपलब्धि- 285.22 लक्षण-प्राप्तम् वस्तु तेन एव आत्मना अत्यन्तम् न उपलभ्यते तिरोभूतम् तद् अनित्यम् 286.01 इति उच्यते/ एतद् तु शून्यम् अभिधानम्, उपलब्धि-लक्षण-प्राप्तम् अत्यन्त-तिरोभूतम् 286.02 न उपलभ्यते इति ब्रुवाणः सिद्धान्तम् बाधते/ न हि किम् चित् 286.03 वस्तु-उत्पन्नम् न उपलभ्यते इति सिद्धान्तः/ अनुपजात-विशेषस्य च वस्तुनः 286.04 तिरोभावः न युक्तः इति अनेकधा वर्णितम्/ तस्मात् इयम् अनित्यता न 286.05 युक्ता ये पुनर् वर्णयन्ति सः एव भावः अभूत्वा भवन् भूत्वा वा अभवन् 286.06 अनित्यः इति उच्यते सा च अवस्था भाव-pratyaya^ina अनित्यता इति अभिधीयते/ एतद् 286.07 तु न युक्तम्, स्व-artha^i भाव-प्रत्ययस्य अदर्शनात् न हि कः चित् स्व-artha^i भाव- 286.08 प्रत्ययः दृष्टः/ विनय-आदि इति आदि-वत् इति चेत् न अनभ्युपगमात्/ ननु 286.09 च विनय-आदिभ्यः ठक् इति स्व-artha^i प्रत्ययः दृष्टः विनयः एव वैनयिकम् 286.10 इति न अनभ्युपगमात्/ न अयम् स्व-artha^i प्रत्ययः अपि तु vinaya^ina योगः 286.11 वैनयिकम् इति उच्यते एवम् सर्वत्र द्रष्टव्यम्/ अनुपलभ्यमान-भेदानाम् 286.12 अपि अनुमानतः भेदः अनुमेयः/ यान् च अपि भवान् अनुपलभ्यमान-भेदान् प्रत्ययान् 286.13 स्व-artha^i मन्यते तेषु अपि अनुमानतः भेदः अनुमेयः किम् अनुमानम् षष्ठीआ 286.14 भेद-विषय-tva^i सर्वा षष्ठी भेद-viSaya^i दृष्टा इति यथा च अनर्थ-antara^i षष्ठी 286.15 न अस्ति तथा उक्तम् गुण-गुणि-भाव-vaada^i इति/ तद् किम् इदानीम् अनित्यता इति अयम् 286.16 शब्दः अनभिधेयः एव/ न अनभिधेयः अवधि-अपेक्ष-अनपेक्ष-अभेदात् सत्ता एव 286.17 उभयथा या उभय-अन्त-परिच्छिन्न-वस्तु-सत्ता सा अनित्यता इति/ या तु उभय- 286.18 अन्त-अनवच्छिन्न-वस्तु-सत्ता सा नित्यता/ यथा समवायः एकः सन् 286.19 kaarya^ina विशिष्यमाणः कारणम् अभिधीयते kaaraNa^ina विशिष्यमाणः 286.20 कार्यम् इति च कथम् इति कारणम् इति अयम् प्रत्ययः न अनिमित्तकः 286.21 कदा चित् भावात् न च वस्तु-निमित्तः अवस्तु-प्रत्ययः व्यतिरेकि-त्वात् न 286.22 च सत्तातः वैलक्षण्यात् सत्तातः सत् इति स्यात् अयम् तु सत्ता-प्रत्ययात् 287.01 विलक्षणः तस्मात् न सत्तातः इह-विशेषण-निमित्त-त्वात् च सम्बन्ध-निमित्तः 287.02 इह तन्तुषु पटः इति आधार-विशिष्टः प्रत्ययः उपजायते न च असति 287.03 sambandha^i ihapratyaya^ina शक्यम् भवितुम् यतः अयम् इह-प्रत्ययः सः समवायः 287.04 कार्य-samavaaya^i सति कारणम् इति अभिधीयते यस्य गुणस्य योगात् यस्मिन् artha^i 287.05 शब्द-निवेशः तद्-abhidhaana^i त्व-तलौ कार्य-समवायस्य भावात् एतद् भवति इति 287.06 कार्य-समवायः कारणत्वम्/ एतेन कार्यत्वम् व्याख्यातम्/ कार्य-आत्मलाभ- 287.07 हेतुः समवायः कारण-विशिष्टः कार्यत्वम् यथा समवायः एवम् 287.08 सत्ता अपि एका सती उभय-अन्त-परिच्छिन्न-वस्तु-सम्बन्धि-tva^ina अनित्यता इति उच्यते 287.09 विपर्ययात् नित्यता इति/ एतया अन्तियतया योगात् अनित्यः शब्दः इति॥ 287.10 \S[2-2-13(14)]{आदिमत्-त्वात् ऐन्द्रियक-त्वात् कृतक-वत् उपचारात् च} 287.11 आदिमत्-त्वात् आदिः योनिः कारणम् इति/ कारणवत्-त्वात् अनित्यः 287.12 इति सूत्र-अर्थः/ किम् पुनर् इदम् कारणवत्-त्वम् नाम निमित्तकारण- 287.13 भेद-अनुविधानम् उत्पत्ति-धर्मक-त्वम् तद्-abhivyaGgya^su न अस्ति/ न हि किम् चित् 287.14 अभिव्यज्ज्यमानम् निमित्तकारण-भेद-अनुविधायिन् दृष्टम् इति/ संयोग- 287.15 विभाग-अनन्तरम् upalabdhi^aH सन्देहः इति चेत्/ अथ मन्यसे संयोग-विभाग- 287.16 अनन्तरम् उपलभ्यते शब्दः सा च तद्-अनन्तर-उपलब्धिः व्यज्यमानस्य अपि युक्ता 287.17 अतः सन्देहः किम् अयम् संयोग-विभागाभ्याम् व्यज्यते अथ क्रियते इति/ 287.18 न व्यज्यते ऐन्द्रियक-त्वात् किम् इदम् ऐन्द्रियक-त्वम्, इन्द्रिय-प्रत्यासत्ति- 287.19 ग्राह्यम् ऐन्द्रियकम् इति ततः किम् यदि इन्द्रिय-प्रत्यासत्ति-ग्राह्यः ऐन्द्रियकः 287.20 ततः न व्यज्यते/ न हि व्यज्यमानस्य indriya^ina प्रत्यासत्तिः युक्ता कथम् 287.21 इति न श्रोत्रम् तावत् शब्द-देशम् उपगच्छति अमूर्त-त्वात् यद् अमूर्तम् तद् निःक्रियम् 288.01 यथा रूप-आदि अमूर्तम् च आकाशम् तस्मात् निःक्रियम् इति/ क्रिया- 288.02 कारण-गुण-समवायात् क्रियावत्-त्वम् इति चेत्/ अथ मन्यसे यत्र क्रिया- 288.03 कारणम् गुणः वर्तते तद् क्रियावत् दृष्टम् यथा लोष्ठम् तथा च आकाशम् तस्मात् 288.04 एतद् अपि क्रियावत् इति/ न अनेकान्तात्/ क्रिया-कारणम् च गुणः 288.05 आत्मनि न क्रियावान् aatman^H इति अनेकान्तः विद्यमानस्य अपि न क्रिया- 288.06 हेतु-त्वम् महत्-परिमाण-प्रतिबन्धात् विद्यमानः अपि aakaaza^i अभिघातः न 288.07 क्रिया-हेतुः महत्-परिमाण-प्रतिबन्धात्/ यद् aakaaza^i महत्त्वम् तेन एक-अर्थ- 288.08 samaveta^ina तद्-वृत्तिः अभिघातः प्रतिबध्यते इति यथा लोष्ठ-गुरुत्वम् तद्- 288.09 एक-अर्थ-वृत्तिना saMyoga^ina संयोग-प्रतिबन्धात् गुरुत्वस्य सापेक्ष-त्व- 288.10 प्रसङ्गः इति चेत्/ अथ मन्यसे यदि saMyoga^ina प्रतिबध्यमानम् गुरुत्वम् न 288.11 क्रियाम् आरभते तद् प्रतिबन्ध-अपगम-अपेक्षम् आरभते इति/ ननु एवम् गुरुत्वम् 288.12 सापेक्षम् क्रिया-कारणम् इति प्राप्तम्/ एवम् च शास्त्र-व्याघातः निरपेक्ष- 288.13 गुरुत्वम् कर्म-कारणम् इति हि शास्त्रम्/ न निरपेक्षस्य अन्यथा व्याख्यानात् 288.14 न अयम् निरपेक्षस्य अर्थः गुरुत्वम् न किम् चित् अपेक्षते इति अपि तु चरम- 288.15 भावि-निमित्त-अन्तरम् न अपेक्षते इति निरपेक्षम् गुरुत्वम् कर्म-कारणम् इति 288.16 न अस्ति व्याघातः/ तथा च शास्त्रम् संयोग-abhaava^i गुरुत्वात् पतनम् 288.17 इति/ विषय-अभावात् च क्रिया-कारण-गुण-समवधान-मात्रम् क्रियावत्- 288.18 tva^i हेतुः अपि तु क्रिया-कारण-गुण-samavadhaana^i सति मूर्तः यदि 288.19 क्रिया-विषयः मूर्तिः भवति क्रिया-कारणम् गुणः अप्रतिबद्धः भवति तदा 288.20 क्रिया उत्पद्यते इति/ तस्मात् अक्रियावत्-त्वात् आकाशम् न गच्छति शब्दः अपि 288.21 न आगच्छति निःक्रिय-त्वात् एव न च अप्राप्तस्य ग्रहणम् अस्ति सर्व-शब्द-उपलब्धि- 288.22 प्रसङ्गात्/ परिशेषात् तु सन्तान-सिद्धिः/ तत्र आद्यः शब्दः संयोग- 289.01 विभाग-हेतुकः तस्मात् शब्द-अन्तराणि कदम्ब-गोलक-nyaaya^ina सर्व-diz^kaani 289.02 तेभ्यः प्रत्येकम् एकैकः शब्दः मन्दतर-तम-आदि-nyaaya^ina आश्रय-अप्रतिबन्धम् 289.03 अनुविधीयमानः प्रादुरस्ति ततः अन्त्यस्य अतिमान्द्यात् शब्द-अन्तर-उत्पत्ति- 289.04 शक्ति-विघातः येन केन चित् प्रतिबन्धात् भवति इति/ अतः शब्द-सन्तान- 289.05 उच्छेदः तत्र यः कर्ण-शष्कुलीम् अन्तम्न् आकाश-देशम् प्राप्नोति सः उपलभ्यते 289.06 न इतरः इति तस्मात् ऐन्द्रियक-त्वम् तद् च अन्यथा न युक्तम् इति अतः अनित्यः इति/ 289.07 एकः एव इति चेत् न सर्वैः उपलब्धि-प्रसङ्गात्/ अथ मन्यसे ने एव शब्द- 289.08 अन्तराणि मया अभ्युपगम्यन्ते अपि तु एकः एव अयम् शब्दः वितत्य-आकाशम् अवतिष्ठते 289.09 सः संयोग-विभागाभ्याम् अभिव्यक्तः सन् उपलभ्यते यथा घट-आदि-अपवरक- 289.10 अवस्थितम् प्रदीप-saMyoga^ina इति/ तद् च न सर्वैः उपलब्धि-प्रसङ्गात् यदि एकः 289.11 शब्दः वितत्य-अवस्थितः saMyoga^ina व्यक्तः श्रोत्रवतः artha^i प्रत्ययम् करोति इति 289.12 मन्यसे तदा येन केन चित् यत्र तत्र avasthita^ina शब्दः व्यक्तः इति सर्वैः 289.13 श्रोत्रवद्भिः उपलभ्येत न सः च उपलभ्यते तस्मात् कल्पना इयम्/ एकदेश- 289.14 अभिव्यक्तिः इति चेत् न किमः तादात्म्य-अतादात्म्य-anupapatti^aH/ अथ मन्यसे 289.15 सत्यम् वितत्य-अवस्थितः तस्य तु अवस्थितस्य एकदेशः nimitta^ina व्यज्यते 289.16 इति/ न किमः तादात्म्य-अतादात्म्य-anupapatti^aH/ यान् तान् एकदेशान् शब्दस्य 289.17 मन्यसे ते किम् शब्द-आत्मकाः आहो न इति/ किम् च अतः यदि शब्द-आत्मकाः 289.18 ततः अनेके शब्दाः इति व्याघातः अथ अशब्द-आत्मकाः न तदा 289.19 शब्दात् अर्थ-प्रत्ययः इति प्राप्तम्/ तेषाम् स्वभावः च विमोक्तव्यः/ शब्दस्य 289.20 आकाश-वृत्ति-त्वात् एकदेश-अर्थ-अनभिधानात् च/ एकदेशः इति समास- 289.21 पदम् एतद् एकः च असौ देशः च इति/ तत्र देश-शब्दः आधार-अर्थः कारण- 290.01 अर्थः वा/ तत्र आधार-अर्थः तावत् न युक्तः शब्दस्य आकाश-वृत्ति-त्वात् आकाश- 290.02 वृत्तिः शब्दः तद्-गुण-त्वात् तस्मात् आकाश-व्यतिरिक्तः न आधारः इति/ 290.03 कारण-अर्थः अपि न अस्ति अकृतकत्व-अभ्युपगमात् अकृतकः शब्दः इति स्वयम् 290.04 प्रतिपद्यमानाः भवन्तः न अर्हन्ति वक्तुम् कारणम् एकदेशः इति न च अन्यः 290.05 एकदेश-अर्थः सम्भवति इति शून्यम् अभिधानम् एकदेशः शब्दस्य व्यज्यते एकदेश- 290.06 abhivyakti^i च अर्थ-प्रत्ययः न स्यात् वर्ण-वत् वर्णाः सर्वे एव व्यापकाः 290.07 भवन्ति इति एतस्मिन् pakSa^i वर्ण-एकदेश-व्यक्तिः न च वर्ण-एकदेशः शक्यः 290.08 निरूपयितुम् न च निरूपितात् अपि तस्मात् अर्थ-प्रत्ययः भवति वर्णानाम् 290.09 अर्थ-प्रत्यायन-अनभ्युपगमात्/ वर्णाः अपि तावत् एकैकशः अर्थ-प्रत्यायकाः 290.10 न भवन्ति कुतः तद् एकदेशाः इति/ एतेन बहुत्वम् प्रत्युक्तम्/ यथा 290.11 एकस्य vyakti^i दोषः एवम् अनेक-शब्दस्य अपि व्यापि-tva^i दोषः कोलाहलः च 290.12 स्यात्/ यदि च अनेक-शब्दाः aakaaza^i वर्तन्ते युगपत् इति प्रतिपद्यन्ते 290.13 एक-शब्द-अभिव्यञ्जक-upaadaana^i समान-देशानाम् शब्दानाम् व्यक्तिः इति 290.14 कोलाहलः च स्यात्/ यथा मल्ल-नट-samaaja^su प्रयोग-ज-झङ्कार-अतिशय- 290.15 aavarjita^su नदत्सु भवति तस्मात् न अनेकः व्यापकः इति नियमः च न 290.16 स्यात्/ यदि च अनेके शब्दाः युगपत् aakaaza^i वर्तन्ते इति/ एवम् च यद् 290.17 किम् चित् व्यञ्जकम् उपात्तम् समान-देशान् सर्वान् अभिव्यनक्ति इति/ यदा 290.18 वीणाः वाद्यते तदा रासभ-ध्वनिः अपि श्रूयते न हि समान-इन्द्रिय- 290.19 ग्राह्याणाम् समान-देशानाम् vyaJjaka^su नियमः दृष्टः/ यदि अस्य व्यञ्जकम् 290.20 तेन तस्य व्यक्तिः इति चेत् तद् न अदृष्ट-त्वात्/ अथ मन्यसे अनेक-शब्द-sannipaata^i 290.21 सति व्यञ्जकानि भिद्यन्ते व्यञ्जक-भेदात् च अनुविधायिनीअः vyakti^aaH 291.01 प्रतिशब्दम् उपजायन्ते इति तद् न अदृष्ट-त्वात्/ न हि समान-देशानाम् एक- 291.02 इन्द्रिय-ग्राह्याणाम् vyaJjaka^su नियमः दृष्टः/ न हि प्रदीपः एक-इन्द्रिय-ग्राह्यम् 291.03 अनेकम् अर्थम् युगपत् सन्निपतितम् न प्रकाशयति/ सामान्यवत् एतद् 291.04 स्यात् इति चेत् न अनभ्युपगमात्/ अथ मन्यसे अनेक-अर्थ-sannipaata^i सति 291.05 सर्वाभिः व्यक्तिभिः सामान्यानि सम्बद्ध्यन्ते अनेक-sambandha^i सति सामान्यस्य 291.06 केन चित् artha^ina किम् चित् सामान्यम् व्यज्यते इति/ एवम् अनेक-अर्थ-sannipaata^i सति 291.07 किम् चित् व्यञ्जकम् किम् चित् शब्दम् व्यनक्ति इति तद् न अनभ्युपगमात्/ सामान्यम् 291.08 aneka^ina भिन्न-jaatiiya^ina artha^ina सम्बद्ध्यते इति न अभ्युपगम्यते अपि तु 291.09 स्व-विषय-सर्व-गतम् सामान्यम् गोत्वम् गोषु एव न अश्व-आदिषु अश्वत्वम् azva^su एव न 291.10 गो-आदिषु तस्मात् असमः अयम् दृष्टान्तः व्यञ्जक-abhaava^i च upalabdhi^aH न व्यज्यते 291.11 शब्दः/ यदि च संयोग-विभागाभ्याम् व्यक्तः शब्दः उपलभ्यते इति मन्यसे 291.12 सः अपि संयोग-abhaava^i न उपलभ्येत उपलभ्यते च दारु-vrazcana^i दारु-परशु-संयोग- 291.13 nivRtti^i इति/ अभिघातात् वायुः इति चेत् अत्र उक्तम् अथ मन्यसे 291.14 दारु-parazu^oH अभिघातात् वायुः जाय्ते सः वायुः सन्तान-vRtti^aa वर्तते सन्तान- 291.15 vRtti^aa वर्तमानः कर्ण-शष्कुलीम् अन्तम् आकाशम् प्राप्नोति/ तद्-praapti^i तत्र-स्थः 291.16 शब्दः गृह्यते इति अत्र उक्तम् यथा एकः शब्दः कर्ण-शष्कुलीम् अत्याकाश- 291.17 deza^i वर्तते तथा सर्वे एव शब्दाः वर्तन्ते इति यद् किम् चित् व्यञ्जकम् उपात्तम् 291.18 यस्य कस्य चित् शब्दस्य व्यञ्जकम् स्यात् इति सर्व-शब्द-उपलब्धि-प्रसङ्गः नियमः च 291.19 न स्यात् निमित्त-sannidhaana^i च सर्वत्र upalabdhi^aH न व्यज्यते यद् खलु 291.20 व्यज्यते तद्-निमित्त-sannidhaana^i सति न सर्वत्र व्यज्यमानम् दृष्टम् यथा 291.21 घट-अर्थिनः विभ्राणाः प्रदीपम् घट-आदि-रहित-अनपवरक-आदीन् प्रविश्य न 291.22 घट-आदीन् उपलभन्ते इति abhivyakti^aa घट-आदीन् न प्रतिपद्यन्ते/ न पुनर् 292.01 तालु-आदि-अभिघात-sannipaata^i सति क्व चित् अपि शब्दात् न पश्यामः तस्मात् न 292.02 व्यज्यते इति/ सर्वत्र सन्ति इति चेत् न उक्त-उत्तर-त्वात्/ अथ मन्यसे 292.03 यस्य एकदेश-vRtti^aaH शब्दाः तम् प्रत्ययम् उपालम्भः अस्माकम् तु सर्वे एव 292.04 व्यापकाः तस्मात् न एषः दोषः इति न उक्त-उत्तर-त्वात् उक्त-उत्तरम् एतद् वाक्यम् न 292.05 पुनर् प्रतिसमाधानम् प्रयोजयति इति तस्मात् न व्यज्यते इति/ नाद-upalabdhi^i 292.06 च विप्रकृष्ट-देश-avasthita^ina नाद-समान-देश-शब्द-anupalabdhi^aH न व्यञ्जकः 292.07 नादः/ एते न वायवीयाः संयोग-विभागाः व्यञ्जकाः इति प्रत्युक्तम्/ 292.08 कृतक-वत् उपचारात् च तीव्रम् मन्दम् इत् कृतकम् उपचर्यते तीव्रम् सुखम् मन्दम् 292.09 सुखम् इति उपचर्यते च तीव्रः शब्दः मन्दः शब्दः इति/ अत्र च 292.10 प्रयोगः/ अनित्यः शब्दः तीव्र-मन्द-विषय-त्वात् सुख-दुःख-वत् इति कृतक- 292.11 वत् उपचारात् इति अनेन suutra^ina सर्व-अनित्यत्व-साधन-धर्म-संग्रहः/ कृतक-वत् ग्रहणस्य 292.12 उदाहरण-अर्थ-त्वात्/ यथा सामान्य-विशेषवतः अस्मद्-आदि-बाह्यकरण- 292.13 प्रत्यक्ष-त्वात् उअपभ्यस्य अनुपलब्धि-कारण-abhaava^i सति anupalabdhi^aH गुणस्य 292.14 सतः अस्मद्-आदि-बाह्यकरण-त्वात् इति एवम् आदि/ तीव्र-शब्दस्य तीव्र- 292.15 अर्थ-विषय-त्वात् न शब्द-आदि-विषय-त्वम् इति चेत्/ अथ मन्यसे तीव्र-zabda^ina 292.16 तीव्र-अर्थः अभिधीयते न शब्दः न च अन्य-विषयः शब्दः अन्यस्य अर्थस्य प्रतिपादकः 292.17 इति न शब्द-zabda^ina समानाधिकरणस्य तीव्र-शब्दस्य अभिधानात् 292.18 सत्यम् अयम् तीव्रः शब्दः केवलः उच्चारितः द्रव्य-गुण-कर्मणाम् समान-धर्मम् 292.19 प्रतिपादयति zabda^ina शब्दौ उच्चरता\cor[C]{शब्द-शब्दः अपि उच्चरन्} अनेक-धर्म-योगिनम् शब्दम् अभिधत्ते/ 292.20 यदा पुनर् एतौ तीव्र-शब्दौ विशेषण-विशेष्य-भाव-आपन्नौ अभिधीयेते तदा 292.21 तीव्र-zabda^ina धर्म-अन्तराणि व्यवच्छिद्यन्ते शब्द-zabda^ina धर्मि-अन्तराणि इति 293.01 उभय-शब्द-प्रयोगात् शब्दः गम्यते तस्मात् उपपन्नम् तीव्र-शब्द-विषय-त्वात् 293.02 अनित्यः शब्दः इति/ व्यञ्जकस्य तथा-भावात् ग्रहणस्य तीव्र-मन्दता- 293.03 रूप-वत् इति चेत् न अभिभव-upapatti^aH/ शेषम् bhaaSya^i/ ग्रहणम् निमित्त- 293.04 भेद-अनुविधायिन् इति चेत् न ग्रहण-भेदस्य एकत्र अदृष्ट-त्वात्/ अथ मन्यसे 293.05 न शब्दः भिद्यते zabda^i तु abhinna^i ग्रहणम् निमित्त-भेद-अनुविधायिन् भवति/ 293.06 ग्रहणात् च अभिभवः इति न ग्रहण-भेदस्य एकत्र अदृष्ट-त्वात् यदि अभिन्नः 293.07 शब्दः ग्रहण-भेदः न प्राप्नोति न हि abhinna^i ग्रहण-भेदम् viSaya^i पश्यामः/ 293.08 अथ abhinna^i अपि viSaya^i ग्रहणानि भिद्यन्ते इति मन्यसे नित्यम् ग्रहण- 293.09 भेदः स्यात् ततः भिन्नः अभिन्नः इति भिन्न-अभिन्न-प्रत्ययौ न 293.10 स्याताम्/ अभिभव-अनुपपत्तिः च ग्रहणयोः यूगपत् असम्भवात् न हि 293.11 grahaNa^i युगपत् भवतः न च एकम् ग्रहणम् आत्मनः एव अभिभावकम् न च अयम् 293.12 अभिभवः न अस्ति तस्मात् भिद्यते शब्दः अभिभव-अनुपपत्तिः च व्यञ्जक-समान- 293.13 देशस्य abhivyakti^i प्राप्ति-अभावात् vyaJjaka^ina समान-देशः अभिव्यज्यते 293.14 इति एतस्मिन् pakSa^i न उपपद्यते अभिभवः कस्मात् व्यञ्जक-समान-देश-त्वात् न 293.15 हि व्यञ्जक-समान-deza^ina अप्राप्तः शब्दः अभिभवितुम् शक्यः अप्राप्त-त्वात् 293.16 न हि अप्राप्तम् अभिभावकम् भवति/ अथ अप्राप्तम् अपि अभिभावकम् भवति इति 293.17 मन्यसे वीणा-शब्दानाम् अश्रवण-प्रसङ्गः अथ अप्राप्ताः शङ्ख-रासभ-आदि-शब्दाः 293.18 अभिभावकाः इति न कदा चित् वीणा-आदि-शब्दाः श्रूयेरन्/ सर्वत्र 293.19 सन्ति इति चेत् न पूर्व-दोष-anuvRtti^aH/ अथ मन्यसे यः व्यञ्जक-समान-देशम् 293.20 शब्दम् अभ्युपैति तस्य एषः दोषः अस्माकम् तु सर्वे एव शब्दाः समान-देशाः 293.21 तस्मात् अदोषः अयम् इति न पूर्व-दोष-anativRtti^aH समान-देश-tva^i शब्दानाम् 293.22 vyaJjaka^su नियमः न अस्ति इति यद् किम् चित् व्यञ्जकम् उपात्तम् न सर्व- 294.01 शब्दस्य व्यक्ति-हेतुः इति पूर्व-दोष-अनतिवृत्तिः इति/ समान-देश-tva^i च 294.02 वीणा-वेणु-शब्दानाम् सङ्ख-zabda^ina वीणा-वेणु-शब्दयोः अभिभवः इति 294.03 वीणा-आदि-शब्द-अश्रवण-प्रसङ्गः तस्मात् शब्दाः एव भिद्यन्ते इति तेषाम् च 294.04 भिन्नानाम् समान-देश-tva^i सति ये कर्ण-शष्कुलीम् अत्याकाश-deza^i युगपत् 294.05 समवयन्ति तत्र यः पटुः शब्दः सः इतरस्य अभिभावकः इति 294.06 अभिभवः च नाम मन्दस्य पटीयसः ग्रहणात् अग्रहणम् इति/ यदि च 294.07 सन्तान-वृत्तिः शब्दः कर्ण-शष्कुलीमत् आकाश-देशम् प्राप्तः च गृह्यते 294.08 दिश्-देश-प्रत्ययः न प्राप्नोति puurva^ina शब्दः uttara^ina शब्दः इति न हि 294.09 viSaya^su प्रत्यासीदत्सु दिश्-देश-प्रत्ययः दृष्टः गन्ध-आदि-वत् इति/ न उपादान- 294.10 निमित्त-त्वात् दिश्-देश-व्यपदेशस्य यः अयम् zabda^su दिश्-देश-व्यपदेशः न अयम् 294.11 शब्द-निमित्तः पूर्व-अपर-आदि-bhinna^bhyaH nimitta^bhyaH उपजायमानानाम् एकदेश- 294.12 ग्रहणात् तुल्यः दिश्-देश-व्यपदेशः स्यात्/ तस्मात् न शब्द-निमित्तः 294.13 कुतः तर्हि अयम् भवति इति वाच्यम् निमित्त-भेदात् यानि निमित्तानि 294.14 शब्द-कारणस्य संयोगस्य अनुग्रह-कारीणि दिश्-देशवन्ति तेषाम् निमित्तानाम् 294.15 भेदात् दिश्-देश-प्रत्ययाः इति/ ये उपलभ्यमान-निमित्ताः शब्दाः 294.16 तेषु अयम् युक्तः येषाम् तु निमित्तानि न उपलभ्यन्ते तेषु दिश्-देश-प्रत्ययः 294.17 न युक्तः न न युक्तः zabda-santaanasya nimitta-bheda-abhimukhya^ina aadi^i 294.18 praapti^aH यः शब्द-सन्तानः यस्मात् निमित्तात् उपजायते सः समन्तात् 294.19 शब्द-अन्तराणि सन्तनोति तत्र यः शब्दः aadi^i कर्ण-शष्कुलीमत्- 294.20 आकाश-देशस्य तद्-abhimukha^ina bhaaga^ina सम्बद्ध्यते तद्-निमित्तः पूर्व-अपर-आदि- 294.21 शब्द-व्यपदेशः यदा पुनर् आद्य-शब्द-परिच्छेदः न अस्ति तदा विपर्ययः 294.22 इति/एके तु ब्रुवते न एव zabda^su दिश्-देश-प्रत्ययाः सन्ति 295.01 कुतः चक्षुस्-विषय-siddhi^i दिश्-देश-अध्यवसायात्/ तथा हि जाति-अन्धानाम् 295.02 पूर्व-अपर-आदि-प्रत्ययाः zabda^i न सन्ति इति/ अपरे तु दिश्-देश-vyapadeza^ina 295.03 चक्षुस्-zrotra^i अप्राप्य-कारिणी इति ब्रुवते/ तेषाम् उक्तम् उत्तरम् प्रत्यक्ष-सूत्रम् 295.04 वर्णयद्भिः इति॥\end[2-2-13(14)] 295.05 \S[2-2-14(15)]{न घट-अभाव-सामान्य-नित्य-त्वात् nitya^su अपि अनित्य-वत् उपचारात् 295.06 च} 295.07 न घट-अभाव-सामान्य-नित्य-त्वात् nitya^su अपि अनित्य-वत् उपचारात् च/ सूत्रस्य 295.08 पूर्व-हेतूनाम् अनैकान्तिक-त्व-ज्ञापनम् अर्थः/ शेषम् bhaaSya^i\end[2-2-14(15)] 295.09 \S[2-2-15(16)]{तत्त्व-भाक्तयोः नानात्वस्य विभागात् अव्यभिचारः} 295.10 तत्त्व-भाक्तयोः नानात्वस्य विभागात् अव्यभिचारः/ नित्यत्वम् इति अत्र 295.11 किम् तावत् तत्त्वम्/ उभय-अन्त-अपरिच्छिन्न-वस्तु-सत्ता-संस्पर्शः इति/ 295.12 विपर्ययात् अनित्यत्वम् एतद् च abhaava^i न अस्ति/ भाक्तम् तु तद् भवति नित्यः 295.13 इव नित्यः घट-अभावः इति न पुनर् नित्यः एव काल-द्वय-अननुभवात् 295.14 प्रध्वंस-अभावः न प्राक् अस्ति न घट-kaala^i अस्ति प्राक्-अभावः न घट-kaala^i न 295.15 प्रध्वंस-kaala^i इति/ कथम् तर्हि नित्यः इव नित्यः इति उच्यते/ bhakti^aa का 295.16 पुनर् इयम् भक्तिः प्राक्-अभावस्य कारण-अभावः प्रध्वंस-अभावस्य विनाश- 295.17 अभावः उभयम् च एतद् नित्य-विषयः इति एतद् सामान्यात् नित्यः इव नित्यः न 295.18 पुनर् नित्यः एव इति\end[2-2-15(16)] इन्द्रिय-प्रत्यासत्ति-ग्राह्यः ऐन्द्रियकः इति॥ 295.19 \S[2-2-16(15)]{सन्तान-अनुमान-विशेषणात्} 296.01 सन्तान-अनुमान-विशेषणात् अव्यभिचारः/ न वयम् ऐन्द्रियक-त्वात् इति 296.02 अनेन अनित्यत्वम् प्रतिपादयामः अपि तु शब्दस्य अभिव्यक्तिम् प्रतिषेधामः/ 296.03 न हि व्यज्यमानस्य ऐन्द्रियक-त्वम् युक्तम् इति पुरस्तात् उक्तम्॥\end[2-2-16(15)] 296.04 \S[2-2-17(18)]{कारण-द्रव्यस्य प्रदेश-zabda^ina अभिधानात् nitya^su अपि अव्यभिचारः 296.05 इति} 296.06 कारण-द्रव्यस्य प्रदेश-zabda^ina अभिधानात् nitya^su अपि अव्यभिचारः/ न हि 296.07 नित्यानाम् द्रव्याणाम् प्रदेश-zabda^ina कारणम् उच्यते/ आकाशस्य प्रदेशः 296.08 आत्मनः प्रदेशः इति न आकाश-आत्मनोः कारण-द्रव्यम् अभिधीयते यथा 296.09 कृतकस्य किम् इति न अभिधीयते अविद्यमान-त्वात् न हि विद्यमानाः 296.10 आकाश-aadi^aH प्रदेशाः इति/ कथम् न विद्यन्ते प्रमाणतः anupalabdhi^aH 296.11 यदि आकाश-aadi^aH प्रदेशाः स्युः प्रमाणतः उपलभ्येरन् इति कथम् 296.12 प्रमाणतः अनुपलब्धिः विकल्प-anupapatti^aH प्रदेश-zabda^ina कारणम् वा अभिधीयते 296.13 आधारः वा न कारणम् अकृतक-त्वात् यस्मात् अकृतकम् आकाशम् अतः न 296.14 कारण-अर्थः प्रदेश-zabda^ina उच्यते न आधारः अनाश्रित-त्वात् अनाश्रितम् आकाशम् 296.15 तस्य आधार-अर्थः अशक्यः वक्तुम् इति/ लोक-विरोधः इति चेत् न अन्यथा 296.16 तद्-anupapatti^aH यदि आकाशम् निःप्रदेशम् प्रतिपद्यसे ननु लोकः विरुद्ध्यते 296.17 पूर्व-bhaaga^ina व्याप्तः आदित्यः इति/ न अन्यथा तद्-anupapatti^aH/ संयोगस्य 296.18 अव्याप्य-वृत्ति-tva^i प्रदेश-zabda^ina abhidhiiyamaana^i न लोक-विरोधः यस्मात् यद् 296.19 संयोगस्य अव्याप्य-वृत्ति-त्वम् तद् प्रदेश-zabda^ina अभिधीयते/ एतद् च प्रदेशवता 297.01 dravya^ina आकाशस्य सामान्यम्/ ये खलु paricchinna^i आमलक-aadika^i 297.02 भवतः तयोः यः संयोगः वर्तते सः ते न व्याप्नोति प्रदेशवती इव ते 297.03 आकाश-संयोगः अपि न आकाशम् व्याप्नोति इति प्रदेशवत्-द्रव्य-सामान्यात् प्रदेशवत्- 297.04 आकाशम् इति भाक्तः प्रत्ययः/ का पुनर् इयम् भक्तिः अतथा-भूतस्य 297.05 तथा-भाविभिः सामान्यम् ubhaya^ina भज्यते इति भक्तिः/ एतस्मात् 297.06 सामान्यात् अध्यारोपित-प्रदेश-वृत्तिः प्रदेश-शब्दः यस्मात् आकाशस्य प्रदेशवद्भिः 297.07 द्रव्यैः सामान्यम् संयोगस्य व्याप्य-वृत्ति-त्वम् अस्ति अतः प्रदेश-शब्दः अपि aakaaza^i 297.08 प्रयुज्यते इति/ एवम् एतद् न तत्त्वतः कुतः इति चेत् न प्रमाणतः 297.09 anupalabdhi^aH/ अथ मन्यसे आकाश-प्रदेशाः प्रदेशवत्-द्रव्य-सामान्यात् aakaaza^i 297.10 उपचर्यन्ते न पुनर् तत्त्वतः तद् अस्ति इति न प्रमाणम् अस्ति इति न प्रदेशस्य 297.11 प्रमाणतः anupalabdhi^aH/ न हि आकाश-aadi^aH प्रदेश-प्रतिपादकम् प्रत्यक्ष-आदि 297.12 प्रमाणम् सम्भवति इति/ svaruupa^ina अनभिधानात् च/ यदि आकाशस्य प्रदेशाः 297.13 स्युः ते svaruupa^ina व्यपदिश्येरन् यथा पटस्य प्रदेशाः के tantu^aaH न 297.14 पुनर् आकाशस्य प्रदेशाः के इति ukta^i svaruupa^ina व्यपदेष्टुम् शक्याः इति/ 297.15 किमः अनुपपत्तिः च पूर्ववत्/ यान् च आकाश-प्रदेश-अन्तरान् मन्यते ते किम् 297.16 आकाश-आत्मकाः उत न इति किम् च अतः यदि आकाश-आत्मकाः अनेकम् आकाशम् 297.17 इति प्राप्तम्/ अथ न तेषाम् स्वभावः वक्तव्यः कथम् च ते तस्य प्रदेशाः 297.18 इति वक्तव्यम्/ अनाकाश-आत्मकाः सन्तः आकाशस्य प्रदेशाः इति 297.19 केन artha^ina अभिधीयते तद् यथा tantu^aaH पटस्य प्रदेशाः इति ukta^i कारण-अर्थः 297.20 आधार-अर्थः च गम्यते न पुनर् आकाशस्य pradeza^su एतद् अस्ति/ प्रदेश- 297.21 अभावात् अनाधारः संयोगः इति चेत् न अनाधारः आकाश-वृत्ति-त्वात्/ अथ 298.01 मनुषे यदि आकाश-देशाः न सन्ति आकाश-देश-आश्रयः संयोगः अनाधारः 298.02 न अनाधारः आकाश-वृत्ति-त्वात्/ यस्मात् त्वया एव उच्यते आकाश- 298.03 आश्रयः इति तस्मात् न अनाधारः इति समान-देशाः इति चेत् न अबाधनात्/ 298.04 अथ मन्यसे मूर्तिमत्-द्रव्य-संयोगाः ये आकाश-deza^i वर्तन्ते ते प्रदेश-अभावात् 298.05 सर्वे एव समान-देशाः प्राप्नुवन्ति एवम् च समान-देश-tva^i सति न 298.06 किम् चित् बाध्यते इति तद् एवम् प्रदेशवत्-द्रव्य-सामान्यात् आकाश-प्रदेशः इति 298.07 भाक्तः प्रत्ययः इति/ निष्प्रदेश-त्वात् sarva^ina सर्व-शब्द-उपलब्धि-प्रसङ्गः इति 298.08 चेत् न उक्त-उत्तर-त्वात्/ अथ मनुषे यदि निष्प्रदेशम् आकाशम् तेन 298.09 तर्हि सर्व-शब्दाः समान-देशाः इति सर्वैः सर्वः शब्दः उपलभ्येत न 298.10 तु उपलभ्यते तस्मात् अन्य-अन्य-vRtti^aaH शब्दाः सर्वैः अग्रहणात् अङ्गुलि-रूप-आदि-वत् 298.11 इति/ एतद् च न उक्त-उत्तर-त्वात्/ उक्त-उत्तरम् एतद् यथा संयोगस्य 298.12 अव्याप्य-वृत्ति-त्वम् tathaaÊzabdasya अपि इति/ गुण-त्वात् व्यापकम् इति एके/ एके गुण- 298.13 त्वात् hetu^aH शब्द-संयोग-आदि अङ्गुलि-रूप-वत् व्यापकम् प्रतिपद्यन्ते ते एवम् प्रष्टव्याः 298.14 व्यापकत्वम् इति कः अर्थः यदि आश्रय-वृत्ति-त्वम् व्यापकत्वम् न किम् चित् बाध्यते 298.15 अथ अन्यत् तद् न अस्ति/ वयम् तु व्याप्तिम् अङ्गुलि-रूपस्य आश्रय-upalabdhi^i उपलब्धिम् 298.16 ब्रूमः न पुनर् शब्द-aadi^aaH आश्रय-upalabdhi^i उपलभ्यन्ते तस्मात् अङ्गुलि-रूप- 298.17 वत् न व्यापकाः इति समुदित-स्थानानाम् एक-समुदायि-upalabdhi^i उपलब्धि- 298.18 अनुपलब्धी व्याप्ति-अव्याप्ती एक-आश्रयाणाम् आश्रय-upalabdhi^i इति/ अथ ये 298.19 aakaaza^i मूर्तिमताम् संयोगाः तेषाम् कान् चित् के चित् कृतकान् प्रतिपद्यन्ते 298.20 कान् चित् अकृतकान् इति/ तत्र कार्य-द्रव्य-संयोगः कृतकः संयोग-ज-त्वात् 298.21 उत्पद्यमानस्य कारण-सम्बन्धिभिः कार्यस्य संयोग-जः संयोगः इति 299.01 क्रिया-जन्यम् तु के चित् न इच्छन्ति यावत्-द्रव्य-भावि-त्वात् संयोगस्य अविभक्तस्य 299.02 संयोगः न अस्ति इति न अस्ति aakaaza^i क्रिया-जः संयोगः इति/ अणु- 299.03 आकाश-संयोगम् तु कृतकम् इति इच्छन्ति/ तत्र अणु-आकाश-संयोगस्य तावत् 299.04 कृतक-tva^i अनुमानम् aakaaza^ina कृतक-sambandha^ina सम्बन्धी परमाणुः मूर्तिमत्- 299.05 त्व-आदिभ्यः घट-आदि-वत् इति/ कार्य-आकाश-संयोगः विप्रतिपत्ति-विषयः न 299.06 यावत्-द्रव्य-bhaavin^H अविनश्यत्-आधारवत्-tva^i क्रियावत्-द्रव्य-वृत्ति-tva^i सति अप्राप्ति-प्रतिद्वन्द्वि- 299.07 त्वात् मूर्तिमत्-इतर-संयोग-वत् तस्मात् कार्य-dravya^ina आकाशस्य संयोग- 299.08 जः संयोगः क्रिया-जः च paramaaNu^aH तु क्रिया-जः इति/ विप्रतिपत्ति-विषय- 299.09 अविभागिनः आकाश-aadi^aaH क्रियावत्-द्रव्य-संयोगि-त्वात् परमाणु-वत्/ 299.10 यथा paramaaNu^aH क्रियावत्-द्रव्य-संयोगाः अयावत्-द्रव्य-भाविनः, संयोगवत्- 299.11 शब्द-वत् बुद्धि-aadi^aaH च आत्मनि अव्यापकाः संयोगस्य च अव्याप्य-वृत्ति-त्वम् आत्मनः 299.12 प्रदेश-अर्थः इति व्याख्यातम्/ एकः च अनेक-मूर्तिमत्-प्रदेशवत्-द्रव्य-सम्बन्धि-त्वम् 299.13 प्रदेश-अर्थः/ यद् वा यद् आकाशस्य एकस्य सतः प्रदेशवता aneka^ina सम्बन्धि-त्वम् 299.14 तद् प्रदेशवत्-द्रव्य-सामान्यम् यथा घट-aadi^aH/ कस्मात् पुनर् सूत्र-कारस्य अस्मिन् 299.15 artha^i सूत्रम् न श्रूयते इति/ कतम् अस्मिन् artha^i निष्प्रदेशम् आकाशम् निष्प्रदेशः 299.16 aatman^H इति अर्थतः adhigati^aH न सूत्रम् यस्मात् अयम् अर्थः अर्थतः अधिगम्यते ततः न 299.17 सूत्रितः इति/ शब्द-सन्तान-pratipaadana^i वा न सूत्रम् अर्थतः adhigati^aH/ 299.18 शास्त्र-सिद्धान्तात् वा तद्-अधिगतिः शास्त्र-सिद्धान्तः तु न्याय-समाख्यातम् बहु- 299.19 शाखम् अनुमानम् तेन अनुक्तम् अपि गम्यते इति न सूत्र्यते/\end[2-2-17(18)] अथ अपि इदम् अस्ति इदम् 299.20 न अस्ति इति भाष्यम्/ यः अयम् पर्यनुयोगः तस्य कः विषयः इति/ अनुपलभ्यमान- 300.01 अस्ति-त्वम् ये शब्दस्य नित्य-त्वम् कल्पयन्ति ते इदम्-पर्यनुयोज्याः 300.02 इदम् अस्ति इदम् न अस्ति इति एतद् भवन्तः कथम् प्रतिपद्यन्ते इति/ एवम् अनुयुक्ताः 300.03 सन्तः प्रतिब्रुवते प्रमाणतः upalabdhi^aH anupalabdhi^aH च इति अविद्यमानः तर्हि 300.04 शब्दः॥ 300.05 \S[2-2-18(19)]{प्राक्-उच्चारणात् anupalabdhi^aH आवरण-आदि-anupalabdhi^aH च} 300.06 प्राक्-उच्चारणात् anupalabdhi^aH आवरण-आदि-anupalabdhi^aH च इति/ यद् च उभय-पक्ष-सम्प्रतिपन्नम् 300.07 घट-आदि-अनित्य-tva^ina तेन च अनुयोज्याः य्द् इदम् अनित्यम् घट-आदि 300.08 भवद्भिः प्रैपद्यते तद् कथम् अनित्यम् इति/ एवम् अनुयुक्ताः यदि घट-आदि- 300.09 अनित्य-त्व-न्यायम् प्रतिपद्यन्ते सः zabda^i अपि इति सूत्रम्/ सतः अनुपलब्धि- 300.10 कारण-abhaava^i कदा चित् anupalabdhi^aH अनित्यः शब्दः इति सूत्र-अर्थः/ शेषम् 300.11 bhaaSya^i/ व्यञ्जक-अभावात् अग्रहणम् इति चेत् न उक्त-उत्तर-त्वात् शब्दस्य उच्चारणम् 300.12 व्यञ्जकम् तस्य अभावात् न उपलभ्यते इति असिद्धम् विशेषणम् अनुपलब्धि- 300.13 कारण-अभावः इति/ किम् इदम् उच्चारणम् नानम् विवक्षा-janita^ina prayatna^ina 300.14 कौष्ठ्यस्य vaayu^aH प्रेरितस्य कण्ठा-आदि-स्थान-अभिघातः तद् अन उक्त-उत्तर-त्वात् 300.15 वायु-गत-वेग-अपेक्षः वायुना तालु-आदि-संयोगः अभिघातः संयोगस्य 300.16 व्यञ्जक-त्वम् प्राक् प्रतिषिद्धम् इति/\end[2-2-18(19)] एवम् च तत्त्वम् पांशुभिः अवाकरिन् 300.17 इदम् आह/ कः अस्य अर्थः/ tattva^i ukta^i jaati^aa प्रत्यवतिष्ठते सा च जातिः॥ 300.18 \S[2-2-19(20)]{तद्-anupalabdhi^aH अनुपलम्भात् आवरण-उपपत्तिः} 300.19 तद्-anupalabdhi^aH अनुपलम्भात् आवरण-उपपत्तिः/ कः अस्य वाक्यस्य अर्थः 300.20 आवरण-आदि-anupalabdhi^aa अनेकान्तः इति अर्थः/ यथा आवरण-आदि-अनुपलब्धिः अनुपलभ्यमाना 300.21 अपि अस्ति तथा आवरणम् इति अनेकान्तः अथ अनुपलब्धिः अनुपलभ्यमाना न अस्ति 301.01 तद्-अभावात् उपलब्धिः अस्ति/ न च अविद्यमानस्य उपलब्धिः अस्ति इति सिद्धम् 301.02 आवरणम्/ कथम् पुनर् भवान् जानीयते न आवरण-अनुपलब्धिः उपलभ्यते 301.03 इति किम् अत्र ज्ञेयम् प्रत्यात्म-वेदनीय-त्वात् प्रत्यात्मम् एव अयम् आवरण-अनुपलब्धिम् 301.04 आवरण-उपलब्धिम् च वेदयते एवम् च सति अपहृत-विषयम् उत्तर-वाक्यम् 301.05 इति अपहृत-विषयम् इति न अस्य उत्थानम् अस्ति इति/\end[2-2-19(20)] अभ्यनुज्ञान-vaada^ina 301.06 च उच्यते॥ 301.07 \S[2-2-20(21)]{अनुपलम्भात् अपि अनुपलब्धि-सद्भाववत् न आवरण-अनुपपत्तिः 301.08 अनुपलम्भात्} 301.09 अनुपलम्भात् अपि अनुपलब्धि-सद्भाववत् न आवरण-अनुपपत्तिः अनुपलम्भात् 301.10 इति अस्य सूत्रस्य anupalabdhi^aH अनैकान्तिक-त्वम् अर्थः॥\end[2-2-20(21)] 301.11 \S[2-2-21(22)]{अनुपलम्भ-आत्मक-त्वात् anupalabdhi^aH अहेतुः} 301.12 अनुपलम्भ-आत्मक-त्वात् anupalabdhi^aH अहेतुः/ अतथा-jaatiiya^ina प्रत्यवस्थानात् 301.13 अनुत्तरम् इति सूत्र-अर्थः/ यथा-जातीयकः शब्दः अनित्यः तथा-जातीयकम् 301.14 किम् चित् नित्यम् न दृष्टम् इति/ उक्तम् च अत्र किम् उक्तम्/ उभय- 301.15 अन्त-अपरिच्छिन्न-वस्तु-सत्ता-सम्बन्धः नित्यता इति/ तस्मात् अयथा-अर्थ-प्रत्यवस्थानात् 301.16 यद् किम् चित् एतद्/ अनित्यः शब्दः गुण-tva^i सति अस्मद्-आदि-इन्द्रिय- 301.17 विषय-त्वात् बुद्धि-वत्/ अव्यापकस्य व्यापक-द्रव्य-समवायि-tva^i सति 301.18 प्रत्यक्ष-त्वात् सुख-वत्/ आकाश-niSpradeza^tva^i हेतुः निष्प्रदेशम् आकाशम् 301.19 व्यापक-त्वात् आत्म-वत् द्रव्यस्य सतः सदा अमूर्त-त्वात् आत्म-वत् एव व्यापक- 301.20 त्वात् एव अकृतक-त्वम् व्यापक-त्वम् च द्रव्य-व्यापकस्य सतः सदा अमूर्त-त्वात्/ 301.21 एतेन दिश्-कालौ व्याख्यातौ/ एतावत् स्वसाधन-sthiti^aa व्यवस्थितम् 301.22 अनित्यः शब्दः इति॥\end[2-2-21(22)] 302.01 अथ शब्दस्य नित्य-त्वम् प्रतिजानानः इति भाष्यम्॥ 302.02 vipratipatti^aH प्रमाण-मूल-त्वात् hetu^aH परिप्रश्नः/ विप्रतिपत्तिः नाम 302.03 द्वयोः एक-विषया विरुद्ध-धर्म-सम्प्रतिपत्तिः न च विप्रतिपत्तिः प्रमाण- 302.04 अन्तरम् अन्तरेण युक्ता इति नित्य-tva^i प्रमाणम् वक्तव्यम् इति अतः आह/ नित्यः 302.05 शब्दः अस्पर्श-त्वात्॥ 302.06 \S[2-2-22(23)]{अस्पर्श-त्वात्} 302.07 \S[2-2-23(24)]{न कर्म-अनित्य-त्वात्} 302.08 अनुपलब्ध-विपक्ष-एकदेशस्य प्रयोगः आकाश-वत् इति\end[2-2-22(23)] तस्य व्यभिचार- 302.09 दर्शन-अर्थम् सूत्रम्/ न कर्म-अनित्य-त्वात्/ शेषम् अस्य bhaaSya^i//\end[2-2-23(24)] 302.10 \S[2-2-24(25)]{न अणु-नित्य-त्वात्}\end[2-2-24(25)] 302.11 \S[2-2-25(26)]{सम्प्रदानात्} 302.12 अयम् अन्यः हेतुः शब्द-नित्य-tva^i सम्प्रदानात्/ न हि किम् चित् नित्यम् 302.13 सम्प्रदीयमानम् इति अन्वयिनः दृष्टान्तस्य अभावात् विरुद्धः/\end[2-2-25(26)] अथ अयम् प्रतिज्ञा- 302.14 अर्थः अवत्ष्ठते शब्दः सम्प्रदानात् घट-आदि-वत् इति/ एवम् अपि नित्यत्वम् 302.15 न सिद्ध्यति॥ 302.16 \S[2-2-26(27)]{तद्-अन्तराल-anupalabdhi^aH अहेतुः} 302.17 \S[2-2-27(28)]{अध्यापनात् अप्रतिषेधः} 302.18 तद्-अन्तराल-anupalabdhi^aH अहेतुः/ अवतिष्ठमानः हि दातृ-pratigrahiitR^oH 302.19 antaraala^i उपलभ्येत इति इति सूत्र-अर्थ-विरोधः/\end[2-2-26(27)] न विरोधः अनुमानात् 302.20 upalabdhi^aH न हि प्रत्यक्षतः अनुपलब्धस्य anumaana^ina उपलब्धिः सत्ताम् बाधते/ 303.01 किम् अनुमानम् अध्यापनम् किम् इदम् अध्यापनम् नाम दीयमानस्य सम्प्रदानम् 303.02 प्राप्तिः दातृ-pratigrahiitR^oH antaraala^i शब्दः अस्ति अद्यापनात् शर-आदि-वत् इति/\end[2-2-27(28)] 303.03 उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः॥ 303.04 \S[2-2-28(29)]{उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः} 303.05 न शब्दस्य अध्यापनम् प्रतिषिध्यते अपि तु नृत्य-उपदेश-वत् अनित्यस्य 303.06 अध्यापनम् इति/ यद् पुनर् एतद् दातृ-pratigrahiitR^oH antaraala^i शब्दः अस्ति इति 303.07 सिद्ध-साधनम् एतद् इति/ वयम् अपि ब्रूमः दातृ-उच्चारितः शब्दः सन्तान- 303.08 vRtti^aa सम्प्रदानम् प्राप्नोति तस्मात् सम्प्रदानम् avasthaana^i न हेतुः\end[2-2-28(29)] अयम् 303.09 तर्हि हेतुः॥ 303.10 \S[2-2-29(30)]{अभ्यासात्} 303.11 अभ्यासात्/ वीण-आदि-वत् इति/ anitya^su एव लङ्घन-पूरण-आदिषु 303.12 अभ्यासः इति विरुद्धः/ अथ अवस्थानम् अभ्यासात् साध्येत तथा अपि anavasthita^su 303.13 एव अभ्यासः इति अनेकान्तः अभ्यास-स्वरूप-अनवधारणात् असिद्धः च/ 303.14 अभ्यासः हि एक-विषयः अनेक-ज्ञान-उत्पादः एक-आकार-विषयः वा/ तत्र अयम् 303.15 अभ्यासः एक-विषयः एक-आकार-विषयः वा इति सन्दिग्ध-असिद्धः\end[2-2-29(30)] अभ्यास- 303.16 asiddhi^i अभ्यास-उपचार-विषय-tva^ina साधनम् तस्य अनैकान्तिक-त्व-ज्ञापन-अर्थम्॥ 303.17 \S[2-2-30(31)]{न अन्य-tva^i अपि अभ्यासस्य उपचारात्} 303.18 न अन्य-tva^i अपि अभ्यासस्य उपचारात्/\end[2-2-30(31)] एतद् सूत्रम् अन्य-त्व-प्रतिषेध-अर्थम्॥ 303.19 \S[2-2-31(32)]{अन्यत् अन्यस्मात् अनन्य-त्वात् अनन्यत् इति अन्यता-अभावः} 304.01 अन्यत् अन्यस्मात् अनन्य-त्वात् अनन्यत् इति अन्यता-अभावः/ यद् इदम् अन्यत् इति 304.02 मन्यसे इदम् अन्यस्मात् अनन्यत् वा स्यात्/ यदि अन्यत् अनन्यत् न भवति यथा 304.03 ब्राह्मणात् अन्यः न ब्राह्मणः इति/ अथ अनन्यत् तथा अपि अन्यत् न भवति 304.04 अनन्य-त्वात्/ यद् अनन्यत् तद् कथम् अन्यत् भविष्यति इति॥\end[2-2-31(32)] 304.05 \S[2-2-32(33)]{तद्-abhaava^i न अस्ति अनन्यता तयोः इतरेतर-अपेक्ष-siddhi^aH 304.06 } 304.07 तद्-abhaava^i न अस्ति अनन्यता तयोः इतरेतर-अपेक्ष-siddhi^aH/ सूत्रस्य अर्थः 304.08 अविरोधः/ अनन्य-त्वम् अभ्युपगतम् तद् निवर्तते इति/ कथम् निवर्तते प्रतिषेधस्य 304.09 अन्य-शब्द-विषय-त्वात्/ अन्य-abhaava^i अनन्यत् न अस्ति इति न हि ब्राह्मण- 304.10 abhaava^i अब्राह्मणः सिद्ध्यति/ अयम् तर्हि हेतुः प्रत्यभिज्ञानात् तद्-abhaava^i 304.11 प्रत्यभिज्ञानम् न दृष्टम् मणि-आदिषु अस्ति च प्रत्यभिज्ञानम् zabda^i तस्मात् 304.12 प्रत्यभिज्ञानात् अवतिष्ठते शब्दः इति/ किम् इदम् प्रत्यभिज्ञानम् तद्-प्रत्यय- 304.13 विषय-त्वम् तद्-प्रत्यय-विषय-त्वम् अन्य-tva^i अपि इति अनेकान्तः/ अथ प्रत्यभिज्ञानम् 304.14 तद्-प्रत्यय-विषयस्य अव्यभिचारः न हि zabda^i कदा चित् तद्-प्रत्यय-विषय- 304.15 व्यभिचारः अस्ति यः पुनर् sadRza^i तद्-प्रत्ययः सः विशेष-दर्शनात् निवर्तते/ अतः 304.16 या असु तद्-प्रत्ययस्य zabda^i अव्यावृत्तिः तद् प्रत्यभिज्ञानम् इति न तद्-प्रत्ययस्य 304.17 अव्यावृत्तिः असिद्धा/ अयम् तावत् तद्-प्रत्ययः पुरुष-antara^i निवर्तमानः 304.18 दृष्टः/ यद् पुनर् एतद् विशेष-दर्शनात् sadRza^i तद्-भाव-प्रत्ययः निवर्तते 304.19 इति मन्यसे एवम् एतद् zabda^i तु किम् विशेषस्य अदर्शनात् sadRza^i तद्-प्रत्ययः 304.20 उत तद्-अभावात् एव तद्-प्रत्ययः इति सन्दिह्यते/ अथ प्रत्यभिज्ञानम् तद्-भावात् 304.21 भवति इति पक्षः तथा अपि अन्यः हेतुः वक्तव्यः/ किम् कारणम् प्रत्यभिज्ञानस्य 305.01 अपेक्ष-विशेषण-tva^i न उपयुक्त-त्वात्/ यद् पुनर् गो-शब्दः गो-शब्दः इति 305.02 प्रत्ययस्य-अव्यावृत्तिः अस्ति इति/ न च गो-शब्दस्य गो-प्रत्यय-कर्तृ-त्व-व्यभिचारः 305.03 इति एतद् अपि सन्दिह्यते किम् अर्थम् किम् कारण-सामान्यात् गो- 305.04 zabda^i गो-प्रत्ययस्य अनिवृत्तिः आहो तद्-भावात् इति/ एतेन तद्-प्रत्यय-कर्तृ- 305.05 त्वम् व्याख्यातम्/ युक्तम् तु कारण-सामान्यात् गो-zabda^i गो-शब्द-प्रत्ययस्य 305.06 अव्यावृत्तिः/ कथम् इति गो-buddhi^i गो-बुद्धि-प्रत्ययः न व्यावर्तते न च अस्याः 305.07 गो-शब्द-buddhi^aH तद्-प्रत्यय-कर्तृ-त्वम् निवर्तते तस्मात् तद्-प्रत्यय-हेतु-tva^i प्रत्यभिज्ञानम् 305.08 अहेतुः यः च अनूपलब्ध-विशेषः एव निवर्तते तम् प्रति तस्य वस्तुनः 305.09 किम् विशेषः अस्ति न अस्ति इति भवन्तः एव प्रष्टव्याः/ यदि अस्ति विशेषः 305.10 प्रत्यय-अव्यावृत्तिः अहेतुः अनेकान्तात्/ अथ न अस्ति एकम् वस्तु द्वि-आत्मकम् 305.11 इति प्राप्तम्/ विरोधात् अहेतुः प्रत्यय-अव्यावृत्तिः च अशेष-पुरुष-विषय-तया 305.12 असिद्धा/ पुरुष-मात्र-विषय-तया anaikaantikin^H इति\end[2-2-32(33)] अयम् तर्हि हेतुः॥ 305.13 \S[2-2-33(34)]{विनाश-कारण-anupalabdhi^aH} 305.14 विनाश-कारण-anupalabdhi^aH/ यद् अनित्यम् तस्य विनाश-कारणम् उपलभ्यते 305.15 यथा लोष्ठस्य कारण-द्रव्य-विभागः न तु शब्दस्य तस्मात् नित्यः 305.16 शब्दः इति॥\end[2-2-33(34)] 305.17 \S[2-2-34(35)]{अश्रवण-कारण-anupalabdhi^aH सतत-श्रवण-प्रसङ्गः} 305.18 अश्रवण-कारण-anupalabdhi^aH सतत-श्रवण-प्रसङ्गः इति/ शेषम् bhaaSya^i//\end[2-2-34(35)] 305.19 \S[2-2-35(36)]{upalabhyamaana^i च anupalabdhi^aH असत्त्वात् अनपदेशः} 305.20 upalabhyamaana^i च anupalabdhi^aH असत्त्वात् अनपदेशः/ anumaana^ina शब्दस्य 306.01 विनाश-कारणम् उपलभ्यते/ यः च anumaana^ina ऊपल्भ्यते न तद् न अस्ति/ किम् 306.02 अनुमानम् सन्तान-उपपत्तिः इति/ तस्मात् अनपदेशः अयम् विनाश-कारण- 306.03 anupalabdhi^aH/ यस्मात् viSaaNin^H तस्मात् अश्वः इति/ किम् पुनर् अत्र असत् 306.04 विषाणम् आहोस्वित् विषाण-असम्बन्धः इति/ उभयम् इति आह यदा विषाणिनम् 306.05 अर्थम् अश्व-tva^ina साधयति तदा विषाणम् अस्ति एव न विषाणम् प्रतिषिध्यते 306.06 अश्व-विषाण-सम्बन्ध-अभावात् अनुमानम् असत् इति युक्तम् उक्तम् असत्-त्वात् अनपेदेशः 306.07 इति/ कर्म-त्वात् इति चेत् न आश्रय-अनित्य-त्वात्/ अथ मनुषे 306.08 नित्यस्य अपि उपलभ्यमानस्य अत्यन्तम् अग्रहणम् दृष्टम्/ यथा कर्मत्वस्य इति/ 306.09 तद् च न आश्रय-अनित्य-त्वात् आश्रयस्य नित्य-त्वात् अश्रवण-कारण-अनुपपत्तिः 306.10 इति ब्रूमः/ कर्मत्वस्य पुनर् अग्रहण-कारणम् आश्रय-अनित्य-त्वम् अस्ति/ 306.11 तस्मात् अप्रसङ्गः इति/ घण्टायाम् अभिहन्यमानायाम् तारः तारतरः मन्दः 306.12 मन्दतरः इति श्रुति-भेदात् नाना-शब्द-सन्तानः हि aviccheda^ina श्रूयते तत्र इदम् 306.13 चिन्त्यते/ शब्दस्य व्यज्यमानस्य यद् तद्-व्यक्ति-कारणम् तद् घण्टा-स्थम् 306.14 आहोस्वित् अन्य-वृत्ति इति/ यदि घण्टा-स्थम् किम् अवस्थितम् उत सन्तान-वृत्ति 306.15 इति अन्य-वृत्ति-tva^i अपि किम् अवस्थितम् उत सन्तान-वृत्ति इति/ यदि घण्टा- 306.16 स्थम् अवस्थितम् च तदा श्रुति-भेदः न प्राप्नोति/ अथ घण्टा-स्थम् सन्तान- 306.17 वृत्ति युगपत् अनेक-शब्द-उपलब्धि-प्रसङ्गः/ यावान् घण्टा-stha^ina avasthita^ina 306.18 सन्तान-वृत्तिना वा अभिव्यक्तः तावान् एव शब्दः एकस्मिन् kaala^i उपलभ्येत 306.19 घण्टा-स्थम् च अभिव्यक्ति-कारणम् कथम् अन्यत्र वर्तमानम् शब्दम् व्यनक्ति इति वाच्यम् 306.20 अथ अन्य-आगतम् अवस्थितम् सन्तान-वृत्ति वा अभिव्यक्ति-कारणम् मनुषे 306.21 तदा एकस्याम् घण्टायाम् अभिहताया शब्दान् व्यनक्ति न प्रत्यासन्न-देश-वृत्तिषु 306.22 घण्टा-antara^su इति नियम-हेतुः वक्तव्यः असति शब्द-bheda^i श्रुतीनाम् 307.01 भेदः उपपादयितव्यः तारः मन्दः इति नादः अभिधीयते इति चेत् न 307.02 शब्द-सामानाधिकरण्य-ग्रहणात् शब्द-समानाधिकरणः अयम् तार-मन्द- 307.03 शब्दः प्रवर्तते न नाद-समानाधिकरणः तस्मात् शब्दः अभिधीयते इति/ 307.04 न च असति शब्द-विषय-tva^i शब्द-सामानाधिकरण्यम् युक्तम् नील-उत्पल-वत् 307.05 इति/ व्यामोह-प्रत्ययः सः इति चेत् न निमित्त-अनभिधानात्/ अथ 307.06 मन्यसे तारः मन्दः इति शब्द-समानाधिकरणः व्यामोह-प्रत्ययः 307.07 भवति/ यथा दीर्घः शब्दः महान् शब्दः इति/ न विशेष-हेतु-अभावात् 307.08 व्यामोह-प्रत्ययः इति न हेतुः अस्ति यदि च अयम् व्यामोह-प्रत्ययः 307.09 भवति व्यामोह-प्रत्यय-निमित्तम् वाच्यम्/ यथा दीर्घ-शब्दः इति 307.10 अविरल-सन्तान-zruti^i zabda^i दीर्घ-प्रत्ययः भवति यानि खलु दीर्घाणि 307.11 द्रव्याणि तेषाम् अवयव-upacya^i सति ग्रहण-सन्तति-विषय-त्वम् तद्-सामान्यात् 307.12 zabda^i दीर्घ-प्रत्ययः न तु नित्य-शब्द-वादिनः व्यामोह-प्रत्यय-बीजम् अस्ति 307.13 इति अयुक्तम् एतद्/ तुल्यम् एतद् इति चेत् न तद्-निमित्तस्य कदा चित् भावात्/ 307.14 अथ मन्यसे यस्य नित्यः सन्तानः तेन अपि घण्टा-स्थम् अवस्थितम् सन्तान- 307.15 वृत्ति च अन्य-स्थम् अवस्थितम् सन्तान-वृत्ति च उत्पत्ति-कारणम् वाच्यम् 307.16 घण्टा-स्थम् उत्पत्ति-कारणम् कदा चित् शब्दान् उत्पादयते कदा चित् न इति नित्य- 307.17 वत्-प्रसङ्गः न प्रसङ्गः कदा चित् भावात् शब्दानाम् उत्पत्त्क्-कारणम् 307.18 घण्टा-वृत्ति तद् कदा चित् भवति कदा चित् bhaava^i सति सन्तान-वृत्ति 307.19 तस्मात् निमित्त-भेद-अनुविधायिनः शब्दाः कदा चित् भवन्ति सन्तान-वृत्ति- 307.20 त्वात् मन्दतर-मन्दतम-आदि-भिन्न-रूप-अनुविधायिनम् शब्दम् उत्पादयन्ति इति/ 307.21 तद् च कारणम् संस्कारः इति/ कुतः तद्-उत्पत्तिः पाणि-संश्लेषम् अपेक्षमाणात् 307.22 कर्मणः पाणि-घण्टा-संश्लेषात् पाणि-गत-वेग-अपेक्षात् घण्टायाम् कर्मन् 308.01 तद्-कर्मन् पाणि-अभिघातम् अपेक्षमाणम् विभाग-सम-कालम् संस्कारम् करोति/ 308.02 सा च अनन्त्य-अध्यात्मिकम् वायुम् उपगृह्णाति सा च वायुना अभिहता पुनर् 308.03 कर्मन् करोति ततः कर्मणः संस्कारः saMskaara^ina पुनर् कर्मन् पुनर् वायु- 308.04 उपग्रहः इति एवम् आदि-nyaaya^ina संस्कारः उत्पद्यते इति तत्र अन्त्यस्य अतिमान्द्यात् 308.05 घण्टायाम् महाभूत-क्षोभ-zakti^aH अभावः ततः वायु-उपग्रह-उच्छेदः ततः 308.06 संस्कार-क्षयः इति/\end[2-2-35(36)] न संस्कारः अस्ति anupalabdhi^aH इति चेत् अथ मन्यसे 308.07 न एव संस्कारः अस्ति anupalabdhi^aH तद् च असत्॥ 308.08 \S[2-2-36(37)]{पाणि-निमित्त-प्रशेषात् शब्द-abhaava^i न अनुपलब्धिः} 308.09 पाणि-निमित्त-प्रशेषात् शब्द-abhaava^i न अनुपलब्धिः/ उक्त-अर्थम् सूत्रम्/ 308.10 यदि संस्कारम् शब्द-उत्पत्ति-निमित्तम् न प्रतिपद्यसे पाणि-संश्लेषात् zabda^i 308.11 सन्तान-उच्छेदः न प्राप्नोति/ अथ घण्टा-स्थः संस्कारः पाणि-संश्लेषात् निवर्तते 308.12 तथा अपि कथम् शब्द-सन्तान-उच्छेदः इति/ न ब्रूमः घण्टा-संश्लेषः 308.13 शब्दान् उच्छिनत्ति अपि तु पाणि-घण्टा-संश्लेषात् तद्-वृत्ति-संस्कारः स्पर्शवत्- 308.14 द्रव्य-संयोग-विरोधि-त्वात् निवर्तते nivRtta^i कारण-अभावात् कार्य-अभावः 308.15 इति सन्तान-उच्छेदः॥\end[2-2-36(37)] 308.16 \S[2-2-37(38)]{विनाश-कारण-anupalabdhi^aH च avasthaana^i तद्-नित्य-त्व-प्रसङ्गः 308.17 } 308.18 विनाश-कारण-anupalabdhi^aH च avasthaana^i तद्-नित्य-त्व-प्रसङ्गः/ यद् इदम् 308.19 उच्यते विनाश-कारण-anupalabdhi^aH नित्यः शब्दः इति/ यदि यस्य विनाश- 308.20 कारणम् न उपलभ्यते तद् नित्यम् यानि इमानि शब्द-ग्रहणानि तेषाम् न 309.01 भवता विनाश-कारणम् उपपाद्यते अनुपपादनात् अवस्थनात् नित्यत्वम् इति/ 309.02 अथ नुपलब्ध-विनाश-कारणानि अपि शब्द-ग्रहणानि अनित्यानि zabda^i 309.03 अपि एवम् इति अनेकान्तः/ अथ अनुमानतः शब्द-ग्रहण-विनाश-कारणानि 309.04 गम्यन्ते तद्-प्रमाणम् शब्दः इति न किम् चित् बाधितम् भवति/\end[2-2-37(38)] 309.05 व्यधिकरण-त्वात् अयुक्तम् इति चेत् अथ मन्यसे व्यधिकरणः शब्दः कथम् 309.06 अन्य-वृत्तिना saMzleSa^ina निवर्त्यते/ अथ व्यधिकरणः अपि निवर्त्यते 309.07 सर्व-घण्टा-शब्द-उच्छेद-प्रसङ्गः तस्मात् पाणि-घण्टा-संश्लेष-समानाधिकरणः 309.08 शब्दः॥ 309.09 \S[2-2-38(39)]{अस्पर्श-त्वात् अप्रतिषेधः} 309.10 अस्पर्श-त्वात् अप्रतिषेधः/ अस्पर्श-द्रव्य-आश्रयः शब्दः इति सूत्र-अर्थः/ 309.11 कथम् अन्यतर वर्तमानस्य पाणि-घण्टा-संश्लेषः निवर्तकः इति/ न उक्त-उत्तर- 309.12 त्वात्/ उक्त-उत्तरम् एतद् कारण-अभावात् अन्य-शब्द-अनुत्पादः/ यः तु उत्पन्नः 309.13 शब्दः सः मन्दतर-तम-आदि-nyaaya^ina अन्त्यस्य अतिमान्द्यात् येन केन चित् विरोधि- 309.14 त्वात् क्षीयते यः अयम् संस्कारः शब्द-कारण-tva^ina समधिगतः सः किम् 309.15 एकः अनेकः वा इति सन्दिह्यते/ अनेकः संस्कारः इति तत्त्वम् शब्द-भेदात् 309.16 कारण-bheda^i सति कार्य-भेदः दृष्टः यस्य एकः संस्कारः तस्य iSu^aH पातः 309.17 प्राप्नोति अगत्वा एव यावत् गन्तव्यम् इति/ अथ aprativadhyamaana^i saMskaara^i 309.18 द्रव्यम् गच्छति न कदा चित् पातः प्राप्नोति तस्मात् अनेकः संस्कारः॥\end[2-2-38(39)] 309.19 \S[2-2-39(40)]{विभक्ति-अन्तर-upapatti^aH च samaasa^i} 309.20 विभक्ति-अन्तर-upapatti^aH च samaasa^i/ न अयम् शब्दः गन्ध-आदिभिः सन्निविष्टः 310.01 व्यज्यन्ते विभक्ति-अन्तर-upapatti^aH विभागः च विभाग-अनतरम् च इति विभक्ति- 310.02 अन्तरम् प्रतिद्रव्य-विधर्माणः च शब्दाः सरूपाः च एक-द्रव्याः श्रूयनते/ 310.03 समासः समुदायः एतद् च स्पर्शवत्-द्रव्य-वृत्तिषु न प्राप्नोति गन्ध-आदि-वत् 310.04 यथा प्रतिद्रव्यम् एकः गन्धः एवम् प्रतिद्रव्यम् एकः शब्दः इति/ सन्तान- 310.05 utpatti^aH च इति च अर्थः/ यदि अयम् गन्ध-आदिभिः सन्निविष्टः स्यात् न अन्यत्र 310.06 वर्तमानः श्रोत्रः उपलभ्येत तस्मात् सन्तान-वृत्ति-त्वात् आकाश-आश्रयः 310.07 शब्दः इति॥\end[2-2-39(40)] 310.08 \S[2-2-40(41)]{विकार-आदेश-उपदेशात् संशयः} 310.09 विकार-आदेश-उपदेशात् संशयः इति/ संसय-कारण-ज्ञापन-अर्थम् 310.10 सूत्रम्॥\end[2-2-40(41)] 310.11 \S[2-2-41(42)]{प्रकृति-vivRddhi^aH} 310.12 प्रकृति-vivRddhi^i विकार-vivRddhi^aH इति सूत्रम्/ प्रकृति-अनुविधानात् इति 310.13 सूत्र-अर्थः/ vikaara^i प्रकृति-अनुविधानम् दृष्टम् इति॥\end[2-2-41(42)] 310.14 \S[2-2-42(43)]{न्यून-सम-अधिक-upalabdhi^aH विकाराणाम् अहेतुः} 310.15 न्यून-सम-अधिक-upalabdhi^aH विकाराणाम् अहेतुः इति साधन-pakSa^i दृष्टान्त- 310.16 मात्रात् अहेतुः॥\end[2-2-42(43)] \int[C]{\S[2-2-43]{द्वि-विधस्य अपि hetu^aH अभावात् असाधनम् दृष्टान्तः}} 310.17 \S[2-2-44]{न अतुल्य-प्रकृतीनाम् विकार-विकल्पात्} 310.18 दूषण-pakSa^i न अतुल्य-प्रकृतीनाम् विकार-विकल्पात् इति असम्बद्धम्/ 311.01 अतुल्यायाः prakRti^aH विकल्पात् ते विकाराः ह्रस्व-दीर्घ-अनुविधानम् 311.02 तु e-kaara^i न अस्ति इति॥\end[2-2-44] 311.03 \S[2-2-45]{द्रव्य-विकार-वैषम्य-वत् वर्ण-विकार-विकल्पः} 311.04 द्रव्य-विकार-वैषम्य-वत् वर्ण-विकार-विकल्पः/ यथा द्रव्य-bhaava^ina तुल्यायाः 311.05 prakRti^aH विकारः विकल्प्यते/ एवम् वर्ण-bhaava^ina तुल्यायाः prakRti^aH विकार- 311.06 विकल्पः स्यात् इति॥\end[2-2-45] 311.07 \S[2-2-46]{न विकार-धर्म-anupapatti^aH}\end[2-2-46] 311.08 \S[2-2-47]{विकार-प्राप्तानाम् apunaraapatti^aH} 311.09 विकार-प्राप्तानाम् apunaraapatti^aH इति/ यदि विक्रियन्ते वर्णाः पुनरापत्तिः 311.10 न प्राप्नोति॥\end[2-2-47] 311.11 \S[2-2-48]{सुवर्ण-आदीनाम् punaraapatti^aH अहेतुः} 311.12 सुवर्ण-आदीनाम् punaraapatti^aH अहेतुः/ विकार-प्राप्तानाम् पुनरापत्तिः 311.13 दर्शनात् अनेकान्तः इति सूत्र-अर्थः॥\end[2-2-48] 311.14 \S[2-2-49]{न तद्-विकाराणाम् सुवर्ण-भाव-अव्यतिरेकात्} 311.15 न तद्-विकाराणाम् सुवर्ण-भाव-अव्यतिरेकात्/ सर्व-अवस्थम् सुवर्ण-दर्शनम् 311.16 न पुनर् i-कार-य-कारयोः धर्मयोः कः चित् वर्ण-aatman^H व्यवस्थितः भवति यः 311.17 इत्वम् हित्वा यत्वम् आपद्यते इति॥ 312.01 \S[(2-2-50)]{वर्णत्व-अव्यतिरेकात् वर्ण-विकाराणाम् अप्रतिषेधः} 312.02 वर्णत्व-अव्यतिरेकात् वर्ण-विकाराणाम् अप्रतिषेधः/ वर्ण-विकाराः अपि 312.03 न वर्णत्वम् व्यभिचरन्ति इति/ अस्ति वर्णत्वम् सामान्यम् इति/ 312.04 \S[(2-2-51)]{सामान्यवतः धर्म-योगः n अपुनर् सामान्यस्य} 312.05 सामान्यवतः धर्म-योगः n अपुनर् सामान्यस्य इति परिहारः/\end[2-2-49] इतः च 312.06 वर्ण-विकार-अनुपपत्तिः॥ 312.07 \S[2-2-50(52)]{नित्य-tva^i अविकारात् अनित्य-tva^i च अनवस्थानात्} 312.08 नित्य-tva^i अविकारात् अनित्य-tva^i च अनवस्थानात्/ नित्याः वर्णाः 312.09 इति न युक्तः विकारः व्याघातात् अनित्याः वर्णाः इति न युक्तः विकारः 312.10 अनवस्थितानाम् विकार-अदर्शनात्॥\end[2-2-50(52)] 312.11 \S[2-2-51(53)]{नित्यानाम् अपि अतीन्द्रिय-त्वात् तद्-धर्म-विकल्पात् च वर्ण-विकाराणाम् 312.12 अप्रतिषेधः} 312.13 नित्यानाम् अपि अतीन्द्रिय-त्व-दर्शनात् तद्-धर्म-विकल्पात् च वर्ण-विकाराणाम् 312.14 अप्रतिषेधः इति विकल्प-समा जातिः॥\end[2-2-51(53)] 312.15 \S[2-2-52(54)]{अनवस्थायि-tva^i च वर्ण-उपलब्धि-वत् तद्-विकार-उपपत्तिः 312.16 } 312.17 अनवस्थायि-tva^i च वर्ण-उपलब्धि-वत् तद्-विकार-उपपत्तिः इति साधर्म्य-समा 312.18 जातिः\end[2-2-52(54)] उभयोः अपि उत्तरम्॥ 312.19 \S[2-2-53(55)]{विकार-धर्मि-tva^i नित्यत्व-अभावात् काल-antara^i विकार- 312.20 upapatti^aH च अप्रतिषेधः} 313.01 विकार-धर्मि-tva^i नित्यत्व-अभावात् काल-antara^i विकार-upapatti^aH च 313.02 अप्रतिषेधः/ नित्याः विक्रियन्ते इति व्याघातः दोषः/ उपलभ्यमानस्य 313.03 च i-कारस्य यत्व-anupapatti^aH वर्ण-उपलब्धि-वत् इति असम्बद्धम्/\end[2-2-53(55)] इतः च वर्ण- 313.04 विकार-अनुपपत्तिः॥ 313.05 \S[2-2-54(56)]{प्रकृति-अनियमात् वर्ण-विकाराणाम्} 313.06 प्रकृति-अनियमात्/ vikaara^i प्रकृतीनाम् नियमः दृष्टः इति/ 313.07 i-कार-य-कारयोः तु नियमः तस्मात् अनियमात् न विक्रियन्ते इति॥\end[2-2-54(56)] 313.08 \S[2-2-55(57)]{aniyama^i नियमात् न अनियमः} 313.09 aniyama^i नियमात् न अनियमः/ सूत्र-अर्थः अनियमः न अस्ति इति॥\end[2-2-55(57)] 313.10 \S[2-2-56(58)]{नियम-अनियम-विरोधात् aniyama^i नियमात् च अप्रतिषेधः 313.11 } 313.12 नियम-अनियम-विरोधात् aniyama^i नियमात् च अप्रतिषेधः/ अनुज्ञात- 313.13 प्रतिषिद्धयोः एक-त्व-anupapatti^aH इति विरोधः सूत्र-अर्थः तस्मात् अनुपलभ्यमान- 313.14 पृथक्-धर्मि-विशेषाणाम् आदेशः इति/ यदि एते वर्णाः विक्रियेरन् ततः 313.15 पृथक्-विकार-lakSaNa^bhyaH dhramin^H उपलभ्येत न तु उपलभ्यते तस्मात् न विक्रियन्ते 313.16 इति/\end[2-2-56(58)] अथ विक्रियन्ते एवम् विकारः भवति॥ 313.17 \S[2-2-57(59)]{गुण-अन्तर-आपत्ति-उपमर्द-ह्रास-वृद्धि-लेश-zleSa^bhyaH तु विकार- 313.18 upapatti^aH वर्ण-विकारः} 313.19 गुण-अन्तर-आपत्ति-उपमर्द-ह्रास-वृद्धि-लेश-zleSa^bhyaH तु विकार-upapatti^aH सन्ति 313.20 वर्ण-विकाराः/ सूत्र-अर्थः गुण-अन्तर-आपत्ति-aadi^aH आदेशः इति/ अयम् च 314.01 विकार-आदेश-उपदेश-विकारः भाष्य-kaara^ina एव सम्यच् निरूपितः इति 314.02 सूत्र-अर्थ-मात्रम् निरूपितम् इति॥\end[2-2-57(59)] 314.03 \S[2-2-58(60)]{ते विभक्ति-अन्ताः पदम्} 314.04 ते विभक्ति-अन्ताः पदम्/ ते वर्णाः यथा-दर्शनम् विकृताः विभक्ति-अन्ताः 314.05 पद-संज्ञकाः भवन्ति/ अर्थ-प्रत्ययः तर्हि न प्राप्नोति/ न न प्राप्नोति/ 314.06 अन्त्य-वर्ण-प्रत्ययात्/ पूर्व-वर्ण-प्रतिसन्धान-प्रत्यय-अपेक्षात् अर्थ-प्रत्ययः इति/ 314.07 विभक्तिः द्वयी नामिकी च आख्यातिकी च/ नामिकी सु-aadi^aaH 314.08 आख्यातिकी तिप्-aadi^aaH/ तया विशिष्यमाणम् पदम् द्वेधा भवति/ 314.09 नाम च आख्यातम् च अभिधेयस्य क्रिया-अन्तर-योगात्/ विशिष्यमाण- 314.10 रूपः सब्दः नाम यथा ब्राह्मणः इति/ क्रिया-कारक-समुदायः 314.11 कारक-संख्या-विशिष्टः क्रिया-काल-योग-अभिधायि-क्रिया-प्रधानम् आख्यातम् 314.12 पचति इति यथा/ यदि द्वयी विभक्तिः उपसर्ग-निपाताः तर्हि न पद-संज्ञकाः 314.13 / न न अस्ति अन्तर्भावात् उपसर्ग-निपाताः नाम्ना संगृहीताः/ 314.14 यस्मात् आह अव्ययात् लोपः इति ते सुप्-अन्त-त्वात् तेन एव संगृहीताः इति/ 314.15 pada^ina व्यवहारः इति पदार्थः चिन्त्यते नाम-पदम् च अधिकृत्य व्यवहारः 314.16 इति नाम-पदम् चिन्त्यते/ नाम्नः च अधिकारः व्यापक-त्वात् यस्मात् नाम्ना 314.17 सर्वः एव पदार्थः व्याप्यते तस्मात् go^H इति अस्य पदस्य अर्थः चिन्त्यते न पदात् 314.18 अर्थ-अधिगतिः vizeSa^i अनवस्थानात्/ न हि pada^i uccarita^i कः चित् विशेषः 314.19 गम्यते तस्मात् पदम् अवाचकम्/ न पदस्य विशेष-अविषय-त्वात्/ कः एवम् 314.20 आह pada^ina विशेषः गम्यते अपि तु सामान्य-वर्त्ति पदम् विशेष-वर्त्ति 315.01 वाक्यम् न च सामान्य-अभिधानात् अनर्थकम् भवितुम् अर्हति इति/ न सामान्यस्य 315.02 व्यवहार-विशेष-अविषय-त्वात्/ सर्वः upadeSTR^H विशेष-प्रतिपत्ति-अर्थम् 315.03 पदम् उच्चारयति/ न च saamaanya^i पैषः न सम्प्रतिपत्तिः तस्मात् पदम् 315.04 अवाचकम् एव इति/ न सामान्य-विषय-tva^i सति विशेष-zruti^aH नियामक-त्वात्/ 315.05 यदि पदम् अवाचकम् स्यात् न च पद-श्रवणात् सामान्यम् गम्येत/ यद् अवाचकम् 315.06 न ततः सामान्यम् विशेषः वा गम्यते यथा अर्थात् गम्यते च पदात् तद् 315.07 सामान्यम् सामान्य-zruti^aH विशेष-श्रुतिः नियामिका भवति/ यथा go^H इति 315.08 सामान्य-adhigati^i तिष्ट्ःअति गच्छति इति विशेष-zruti^aa गम्यते इति/ 315.09 कथम् पुनर् इयम् विशेष-श्रुतिः तिष्ट्ःअति गच्छति इति/ न एव इयम् केवलात् विशेष- 315.10 श्रुतिः किम् तु पूर्व-पद-अपेक्षया विशेष-प्रत्यय-हेतु-त्वात् विशेष-श्रुतिः इति उच्यते/ 315.11 भवतु वा पदात् एव उभयम् एतस्मात् एव वा गो-शब्दात् उभयम् गम्यते 315.12 क्रिया च तद्-साधनम् च प्रधान-उपसर्जन-भावस्य aniyama^ina यदा अयम् गो-शब्दः 315.13 गोत्व-निमित्तः गोत्व-योगात् go^H इति तदा गो-शब्दात् प्रधानम् साधनम् 315.14 go^H गम्यते/ क्रिया तु अङ्ग-भूता विशेषक-त्वात्/ यदा पुनर् क्रिया-प्रधानम् 315.15 पदम् तदा go^aH भावः गोत्वम् इति/ तदा go^H अङ्ग-भूतः विशेषक-त्वात् गम्यते 315.16 प्रधानम् गोत्वम् इति/ तद् एवम् प्रधान-उपसर्जन-भावस्य aniyama^ina गोत्वम् 315.17 इति च pada^i go^H इति च उभयम् गम्यते इति॥\end[[2-2-58(60)] 315.18 तत्र-प्रधान-उपसर्जन-भावम् आश्रित्य तद्-artha^i \S[2-2-59]{व्यक्ति-आकृति-जाति-sannidhi^i 315.19 उपचारात् संशयः}/ यस्मात् अयम् गो-शब्दः व्यक्ति-आकृति-जातिषु avinaabhaava^ina 315.20 वर्तमानात् प्रयुज्यते/ अविनाभाव-वृत्तिः च सन्निधिः/ 315.21 अतः न ज्ञायते किम् व्यक्तिः पदार्थः उत आकृतिः उत जातिः इति॥\end[2-2-59] 316.01 \S[2-2-60(61)]{याशब्द-समूह-त्याग-परिग्रह-संख्या-वृद्धि-अपचय-वर्ण-समास- 316.02 अनुबन्धानाम् vyakti^i उपचारात् व्यक्तिः} 316.03 शब्दस्य प्रयोग-सामर्थ्यात् पदार्थ-अवधारणम् इति प्रयोग-प्रदर्शन-अर्थम् 316.04 याशब्द-आदि-सूत्रम्/ न अमी याशब्द-aadi^aaH इति jaati^i प्रयुज्यन्ते 316.05 कस्मात् अभेदात् एका जातिः तस्याः विशेषणम् अनर्थकम्/ या go^H तिष्ट्ःअति इति 316.06 या go^H निषण्णा इति/ एवम् zeSa^su/ aakRti^aH अपि अभिधायकम् एतद् न भवति 316.07 निष्क्रिय-त्वात् aakRti^aH न हि निष्क्रिया गच्छति तिष्ट्ःअति भवति च इति/ 316.08 एवम् सर्वत्र/ यस्य च अनेन vizeSa^ina तिष्ठति-आदिना योगः तम् गो-शब्दः 316.09 अभिधातुम् अर्हति इति/ कुतः विशेषण-विशेष्य-भावस्य एक-विषय-त्वात्/ यदि 316.10 गो-शब्दस्य तिष्ठति-शब्दस्य च एकम् अभिधेयम् भवति ततः गो-zabda^ina 316.11 धर्मि-अन्तराणि निराक्रियन्ते तिष्ठति-zabda^ina व क्रिया-अन्तराणि इति विशेषण- 316.12 विशेष्य-भाव-आपन्नयोः तिष्ट्ःअति-गो-शब्दयोः सामानाधिकरण्यम् युज्यते 316.13 अन्यथा न इति द्रव्यम् व्यक्तिः इति हि न अर्थ-अन्तरम् तिष्ठति-शब्द-sahita^ina 316.14 गो-zabda^ina व्यक्तिः अभिधीयते इति\end[2-2-60(61)] तद्-प्रतिषेध-अर्थम्॥ 316.15 \S[2-2-61(62)]{न तद्-अनवस्थानात्} 316.16 न तद्-अनवस्थानात् इति सूत्रम्/ न अनेन गो-zabda^ina व्यक्ति-मात्रम् 316.17 शुद्धम् उच्यते/ यदि अयम् व्यक्ति-मात्र-अभिधायकः अभविष्यत् तेन यस्याम् 316.18 कस्याम् चित् vyakti^i प्रत्ययः अभविष्यत् इति सूत्र-अर्थः/\end[2-2-61(62)] यदि व्यक्तिः न 316.19 पदार्थः कथम् या go^H तिष्ठति इति आदि-प्रयोगः/ निमित्तात् अतद्-bhaava^i अपि 317.01 तद्-उपचारः/ क्व पुनर् निमित्तात् अतद्-bhaava^i अपि तद्-उपचारः दृष्टः इति 317.02 तस्य उपपादन-अर्थम् सहचरण-आदि-सूत्रम्॥ 317.03 \S[2-2-62(63)]{सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-saadhanaadhipatya^bhyaH 317.04 ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न- 317.05 puruSa^su अतद्-bhaava^i अपि तद्-उपचारः} 317.06 अतद्-bhaava^i अपि तद्-उपचारः इति/ अतद्-शब्दस्य तद्-zabda^ina अभिधानम् 317.07 उपचारः यथा यष्टिका-zabda^ina द्रव्य-विशेषः अभिधीयते इति यष्टिका-शब्दात् 317.08 तु पुनर् साहचर्यात् ब्राह्मण-विशेषः अभिधीयते/ यथा यष्टिकाः 317.09 प्रवेशय इति/ एवम् सर्वत्र/ किम् पुनर् अत्र उपचार-बीजम् यष्टिकाः ब्राह्मणाः 317.10 इति/ न हि उपचार-बीजम् अन्तरेण उपचारः लभ्यते/ ननु उक्तम् साहचर्यम् इति 317.11 साहचर्यम् नाम यष्टिकया नित्य-सम्बन्धः/ यष्टिका-सम्बन्धात् च यष्टिकावान् 317.12 इति स्यात् न यष्टिका इति/ यष्टिकावान् इति च अयम् शब्दः मुख्यः 317.13 एव इति/ तस्मात् उपचार-बीजम् अन्यद् वक्तव्यम् इति/ यष्टिकायाम् तावत् अयम् 317.14 यष्टिका-शब्दः जाति-निमित्तः यष्टिकात्वम् जातिः सा यष्टिकायाम् 317.15 वर्तते तया यष्टिकात्व-युक्तया यष्टिकया ब्राह्मणस्य योगः साहचर्यात् 317.16 संयुक्त-समवेताम् जातिम् braahmaNa^i अध्यारोप्य ब्राह्मणम् यष्टिका इति आह/ एवम् 317.17 शेषाणि उपचार-बीजानि स्वयम् उत्प्रेक्षणीयानि इति॥\end[2-2-62(63)] 317.18 \S[2-2-63(64)]{आकृतिः तद्-अपेक्ष-त्वात् सत्त्व-व्यवस्थान-siddhi^aH} 317.19 यदि तर्हि go^H इति पदस्य न व्यक्तिः अर्थः अस्तु तर्हि आकृतिः 317.20 तद्-अपेक्ष-त्वात् सत्त्व-व्यवस्थान-siddhi^aH/ आकृतिः पदार्थः कस्मात् 318.01 तद्-अपेक्ष-त्वात् सत्त्व-व्यवस्थानास्य go^H अश्वः पुरुषः इति एवम् आदि सत्त्व-व्यवस्थानम् 318.02 आकृतिः-अपेक्षम् सिद्ध्यति यद्-अपेक्षा च सत्त्व-व्यवस्थान-सिद्धिः सः गो- 318.03 शब्दस्य विषयः इति/ अत्र अपि तद् एव उपस्थितम् न तद्-अनवस्थानात् इति/ 318.04 यस्य च jaati^aa योगः सः गो-शब्दस्य विषयः न आकृतिः जाति-अयोगात् 318.05 कस्य पुनर् jaati^aa योगः नियत-अवयव-व्यूहस्य अवयविनः नियतः अवयव-व्यूहः 318.06 यस्य भवति सः नियत-अवयव-व्यूहः अन्य-padartha^ina बहुव्रीहिणा avayavin^H 318.07 अभिधीयते इति॥\end[2-2-63(64)] 318.08 \S[2-2-64(65)]{व्यक्ति-आकृति-yukta^i अपि अप्रसङ्गात् प्रोक्षण-आदीनाम् मृद्-gavaka^i 318.09 जातिः} 318.10 अस्तु तर्हि जातिः पदार्थः व्यक्ति-आकृति-yukta^i अपि अप्रसङ्गात् प्रोक्षण- 318.11 आदीनाम् मृद्-gavaka^i जातिः/ यस्मात् मृद्-gavaka^i व्यक्ति-आकृती स्तः न च 318.12 तत्र प्रोक्षण-आदीनि प्रयुज्यन्ते/ न हि गाम् आनय गाम् देही इति मृद्-gavaka^i 318.13 प्रैष-सम्प्रतिपत्ती भवतः/ यद्-अभावात् तत्र असम्प्रत्ययः सः गो-शब्दस्य अर्थः 318.14 कस्य अभावात् तत्र असम्प्रत्ययः jaati^aH/ अथ मृद्-gavaka^i कस्मात् गोत्वम् न जातिः 318.15 यस्मात् मृद्-गवकः go^H न भवति यः च go^H न भवति न तत्र गोत्वम् वर्तते 318.16 यथा अश्वः इति/ अथ मृद्-गवकः कस्मात् go^H न भवति इति अतः एव न भवति 318.17 यस्मात् मृद्-गवकः इति/ न च अयम् युक्तः प्रश्नः मृद्-गवकः कस्मात् go^H न भवति 318.18 इति किम् कारणम् प्रतिपत्ति-बाधित-त्वात् भवान पि एनम् अर्थम् प्रतिपद्यते 318.19 न अयम् go^H इति/ pratipatti^aa च प्रश्नः बाध्यते इति/ अथ मृद्-gavaka^i 318.20 गो-शब्दः कुतः आकृति-सामान्यात् चित्र-आदि-वत् इति/ सर्वगता इति चेत्/ 319.01 अथ मन्यसे सर्व-गता जातिः सा utpadyamaana^ina यथा गवा सम्बद्ध्यते 319.02 तथा मृद्-gavaka^ina अपि इति अस्ति मृद्-gavaka^i गोत्वम् न अनभ्युपगमात् केन 319.03 सर्व-गत-त्वम् jaati^aH अभ्युपगम्यते अपि तु स्व-viSaya^i सर्वत्र वर्तते 319.04 इति सर्व-गता इति उच्यते/ कः पुनर् गोत्वस्य स्वः विषयः/ यत्र गोत्वम् 319.05 वर्तते क्व पुनर् गोत्वम् वर्तते यत्र गोत्व-निमित्तः अनुवृत्त-प्रत्ययः 319.06 भवति/ क्व पुनर् अनुवृत्त-प्रत्ययम् गोत्वम् करोति यद् तस्य साधनम् कः 319.07 पुनर् nitya^i go^aH साधन-अर्थः यद् तेन व्यज्यते/ न हि ककुद-आदिमत् 319.08 अर्थ-vyatireka^ina गोत्वस्य व्यक्तिः अस्ति/ न हि piNDa^bhyaH अर्थ-अन्तरम् 319.09 गोत्वम् पिण्ड-antaraala^su अदर्शनात् इति के चित्/ न विकल्प-anupapatti^aH 319.10 पिण्ड-antaraala^su अदर्शनात् इति ब्रुवाणः पिण्ड-अन्तरालम् पर्यनुयोज्यः/ 319.11 किम् इदम् पिण्ड-अन्तरालम् किम् आकाशम् आहो अभावः उत द्रव्य-अन्तरम्/ 319.12 यदि आकाशम् न तत्र गोत्वम् न हि आकाशम् go^H इति/ एतेन अभावः 319.13 द्रव्य-अन्तरम् च व्याख्यातम्/ विशेष-प्रत्ययानाम् अनाकस्मिक-त्वात् अयम् 319.14 च पिण्ड-प्रत्यय-व्यतिरेक-भाज् प्रत्ययः उपजायमानः निमित्त-अन्तरात् भवति 319.15 दृष्टा खलु पिण्ड-प्रत्यय-व्यतिरेक-भाजाम् प्रत्ययानाम् निमित्त-अन्तरात् 319.16 उत्पत्तिः/ यथा वस्त्र-चर्म-kambala^su नील-प्रत्ययः इति/ आकृति-सामान्यात् 319.17 इति चेत्/ अथ मन्यसे सत्यम् अयम् अस्तु पिण्ड-व्यतिरेक-निमित्तात् 319.18 अनुवृत्ति-प्रत्ययः भवति/ न पुनर् अस्य जातिः निमित्तम् अपि तु यद् शिरस्- 319.19 पाणि-पाद-आकृति-सामान्यम् तस्मात् अनुवृत्ति-प्रत्ययः इति/ न पिण्डवत्- 319.20 असाधारण-त्वात् aakRti^aH यथा एव पिण्डाः पिण्ड-अन्तर-vRtti^aaH न भवन्ति 319.21 तथा आकृतिः अपि एक-पिण्ड-वर्त्ति-त्वात् पिण्ड-अन्तर-वर्त्तिनी न भवति/ 320.01 aakRti^aH पिण्ड-अन्तर-वर्त्ति-त्वम् अभ्युपगम्यते न अस्ति\cor[C]{नाम्नि} विवादः न अर्थः इति/ अथ 320.02 पिण्ड-व्यतिरिक्तम् सामान्यम् न अभ्युपगम्यते तथा अपि एक-सामान्य-निराकरणात् 320.03 समान-प्रत्यय-बीजम् अन्यत् वक्तव्यम् स्यात्/ न हि असति saamaanya^i समान-प्रत्ययम् 320.04 पश्यामः इति/ असति अपि saamaanya^i दृष्टः सामान्य-प्रत्ययः इति चेत् 320.05 अथ मन्यसे यथा saamaanya^su असति सामान्य-anatara^i अनुवृत्त-प्रत्ययः दृष्टः 320.06 गोत्व-आदिषु इदम् सामान्यम् इदम् सामान्यम् इति/ तस्मात् अनैकान्तिक-त्वात् 320.07 अनुवृत्ति-प्रत्ययः असाधनम् अर्थ-अन्तर-निमित्त-प्रतिपादनः इति/ न अनभ्युपगमात्/ 320.08 न मया गोत्व-घटत्व-azvatva^su निर्निमित्तः सामान्य-प्रत्ययः 320.09 अभ्युपगम्यते तस्मात् अनुत्तरम् एतद्/ सूत्र-व्याघातः इति चेत्/ यदि मन्यसे 320.10 saamaanya^su सामान्यम् अस्ति इति ननु सूत्र-व्याघातः सामान्य-vizeSa^su 320.11 सामान्य-विशेष-अभावात् ततः एव ज्ञानम् इति/ न सूत्र-अर्थ-अपरिज्ञानात् 320.12 अयम् सूत्र-अर्थः यथा द्रव्यम् इति प्रत्ययः द्रव्यत्व-विशेषणात् dravya^i 320.13 भवति न पुनर् सामान्य-vizeSa^su एवम् इति/ न पुनर् अयम् सूत्र-अर्थः 320.14 निर्निमित्तः अनुवृत्ति-प्रत्ययः इति/ किम् निमित्तम् इति चेत् अथ मन्यसे 320.15 गोत्व-आदिषु अनुवृत्ति-प्रत्ययस्य किम् निमित्तम् यतः सामान्यम् इति 320.16 भवति कुतः सामान्यम् इति भवति अनेक-अर्थ-समवायात्/ यथा 320.17 गोत्वम् अनेक-अर्थ-समवायिन् तथा अश्वत्व-आदि इति अनेक-अर्थैः तद्-समवायस्य समान- 320.18 त्वात् गोत्व-आदिषु अनुवृत्ति-प्रत्ययः इति/ पाचक-आदि-शब्द-वत् इति चेत् 320.19 अथ मन्यसे यथा पाचक-आदि-शब्दाः अनुवृत्ति-प्रत्ययाः च भवन्ति न च 320.20 पाचकत्वम् नाम सामान्य-विशेषः अस्ति तथा गो-आदिषु अनुवृत्त-प्रत्ययः इति 320.21 न हेतु-अर्थ-अपरिज्ञानात् विशेष-प्रत्ययानाम् आकस्मिक-त्वात् इति अस्य hetu^aH 321.01 पिण्ड-प्रत्यय-व्यतिरिक्तस्य प्रत्ययस्य निमित्त-अन्तरात् उत्पादः इति अयम् अर्थः 321.02 न पुनर् सर्वः अनुवृत्ति-प्रत्ययः सामान्यात् एव भवति इति/ एवम् सति 321.03 पचन-क्रियायाम् यद् प्रधानम् साधनम् तद् पाचक-zabda^ina उच्यते/ तद् च 321.04 प्राधान्यम् पाचक-antara^i अपि अस्ति इति न दोषः/ यदि अनेक-अनुवृत्ति गोत्वम् 321.05 तद् किम् प्रतिपिण्डम् parisamaapti^aa वर्तते अथ एक-deza^ina इति/ किम् च अतः 321.06 यदि प्रतिपिण्डम् parisamaapti^aa वर्तते पिण्ड-वत्-असाधारण-त्वात् न सामान्यम् 321.07 भवितुम् अर्हति अथ ekadeza^ina वर्तते तथा अपि न एकम् अनेकत्र वर्तते किम् 321.08 तु एनकम् अनेकत्र इति तस्मात् प्रदेशाः सामान्यस्य वर्तन्ते इति/ ये 321.09 ते एकदेशाः सामान्यस्य piNDa^su प्रत्येकम् वर्तन्ते ते किम् सामान्य- 321.10 आत्मकाः उत न इति/ यदि सामान्य-आत्मकाः एकम् एकत्र वर्तते इति 321.11 प्राप्तम् न चे एकम् अनेकत्र वर्तमानम् सामान्यम् इति युक्तम् वक्तुम् अथ 321.12 असामान्य-आत्मकाः शून्यम् अभिधानम् सामान्यस्य एकदेशाः प्रत्येकम् वर्तन्ते 321.13 इति तैः अपि देशैः सामान्यम् पूर्ववत् वर्तते इति पूर्ववत्-प्रसङ्गः/ न च अन्या 321.14 गतिः अस्ति तस्मात् न अनेक-वृत्ति सामान्यम् इति न विकल्प-अनभ्युपगमात् 321.15 न अयम् विकल्पः अस्ति गोत्वम् प्रत्येकम् piNDa^su परिसमाप्य वर्तते अथ 321.16 pradeza^ina वर्तते इति तस्मात् विकल्प-अनभ्युपगमात् अप्रश्नः अयम् कस्मात् गोत्वस्य 321.17 अवयवि-समुदाय-त्व-अनभ्युपगमात्/ न गोत्वम् अवयविन् न समुदायः 321.18 समुदायस्य भागः एकदेश-शब्दः अवयविनः च avayava^i यदा न किम् 321.19 किम् चित् परिहाय अशेषम् अभिधीयते तदा अवयविनः अवयवान् अपेक्ष्य कृत्स्न-शब्दः 321.20 samudaaya^i च समुदायिनः अपेक्ष्य न च गोत्वम् avayavin^H न समुदायः 321.21 तस्मात् न कृत्स्न-एकदेश-शब्दौ स्तः न चेत् तत्र एतौ शब्दौ स्तः तस्मात् गोत्वम् 322.01 किम् kRtsna^ina वर्तते उत ekadeza^ina इति न युक्तः प्रश्नः/ उक्तम् च अत्र 322.02 एकम् अनेकत्र वर्तते इति प्रतिजानानः न अनुयोक्तव्यः/ कस्मात् ubhaya^ina 322.03 व्याघातात् इति/ कथम् तर्हि गोत्वम् गोषु वर्तते आश्रय-आश्रयि-bhaava^ina 322.04 कः पुनर् आश्रय-आश्रयि-भावः समवायः तत्र वृत्तिमत् गोत्वम्/ वृत्तिः समवायः 322.05 इति इह-प्रत्यय-हेतुः-त्वात् इति उक्तम् न गोत्वम् go^i ago^i वृत्ति-अभावात् इति 322.06 चेत् अथ मन्यसे यद् इदम् गोत्वम् गोषु अनुवृत्ति-प्रत्यय-कारणम् तद् किम् 322.07 go^i वर्तते आहोस्वित् ago^i यदि तावत् go^i प्राक् गोत्व-योगात् go^H 322.08 एव असौ इति व्यर्थम् गोत्वम्/ अथ ago^i न अश्व-आदि अपि गोत्व-योगात् go^H 322.09 प्राप्नोति/ न च अन्या गतिः अस्ति तस्मात् न गोत्वात् अनुवृत्ति-प्रत्ययः इति 322.10 न विकल्प-अनभ्युपगमात् न go^i गोत्वम् न ago^i प्राक् गोत्वात् न असौ 322.11 go^H न अपि ago^H इति/ किम् कारणम् उभौ एतौ विशेष्य-प्रत्ययौ न 322.12 विशेषण-सम्बन्धम् अन्तरेण भवतः न च प्राक् गोत्व-योगात् वस्तु विद्यते न 322.13 अविद्यमानम् go^H इति ago^H इति च शक्यम् व्यपदेष्टुम् यदा एव वस्तु तदा एव 322.14 gotva^ina अभिसम्बद्ध्यते इति अनास्पदः विकल्पः/ एतेन सत्ता-सम्बन्धस्य 322.15 सत्-असत्-विकल्पः व्याख्यातः/ न सतः सत्ता-सम्बन्धः न असतः/ यदा एव 322.16 तद् वस्तु तदा एव सत्तया सम्बद्धम् इति सत्-असत्-आश्रयः दोषः अनुपपन्नः इति 322.17 तस्मात् उपपन्ना जातिः/ न च असौ मृद्-gavaka^i इति यद्-अभावात् तत्र 322.18 असम्प्रत्ययः सः पदार्थः इति॥\end[2-2-64(65)] 322.19 \S[2-2-65(66)]{न आकृति-व्यक्ति-अपेक्ष-त्वात् जाति-abhivyakti^aH} 322.20 न आकृति-व्यक्ति-अपेक्ष-त्वात् जाति-abhivyakti^aH/ jaati^aH अभिव्यक्तिः आकृति-व्यक्ती 322.21 अपेक्षते व्यक्ति-आकृती इति praapta^i प्राधान्यात् aakRti^aH पूर्व-निपातः किम् पुनर् 323.01 प्राधान्यम् आकृति-विशेषण-त्वम् vyakti^aH यस्मात् vyakti^aa विशेष्यमाणा 323.02 आकृतिः jaati^aH लिङ्गम् भवति तस्मात् प्रधानम् आकृतिः न च अगृह्यमाणायाम् 323.03 aakRti^i vyakti^i च जाति-मात्रम् शुद्धम् शब्दात् गम्यते तस्मात् न जातिः अपि\cor[C]{एव} 323.04 पदार्थः/\end[2-2-65(66)] न च वै यथा-artha^ina न शक्यम् भवितुम्/ कः तर्हि पदार्थः 323.05 व्यक्ति-आकृति-jaati^aaH तु पदार्थः॥ 323.06 \S[2-2-66(67)]{व्यक्ति-आकृति-jaati^aaH तु पदार्थः} 323.07 तु-शब्दः विशेषण-अर्थः किम् विशिष्यते प्रधान-उपसर्जन-भावस्य aniyama^ina 323.08 पदार्थ-त्वम् यदा भेद-विवक्षा विशेष-गतिः च go^H तिष्ट्ःअति go^H निषण्णा इति 323.09 तदा व्यक्तिः पदार्थः अङ्गम् जाति-आकृती jaati^i aakRti^i च स्थान-गमन-आदीनाम् 323.10 अभावात् यत्र सम्भवः सः पदार्थः इति/ यदा पुनर् भेदः न विवक्षितः 323.11 सामान्य-गतिः च तदा जातिः पदार्थः यथा go^H न पदा स्पर्ष्टव्या इति aakRti^aH 323.12 च प्रधान-भावः उत्प्रेक्षितव्यः इति स्वयम् उत्प्रेक्ष्य इति अयम् अर्थः क्व पुनर् aakRti^aH 323.13 प्राधान्यम् दृष्टम् यथा पिष्टकमयः गावः क्रियन्ताम् इति/ तद् एतद् बहुलम् 323.14 prayoga^su प्रधान-उपसर्जन-भावः स्वयम् उत्प्रेक्ष्यते इति न व्यक्ति-आकृति- 323.15 jaati^aaH पदार्थः इति के चित् कुतः विकल्प-anupapatti^aH सत् इति एतद् एव 323.16 व्यापक-त्वात् उपादाय चिन्त्यते सत् इति अनेन pada^ina पुनर् जातिः अभिधीयते 323.17 पिण्डः वा सम्बन्धः वा जातिमान् वा अर्थः/ तत्र न तावत् जातिः अभिधीयन्ते 323.18 भेद-अर्थैः अभिन्न-विभक्तिक-त्वात् यदि अयम् जाति-वाचकः सत्-शदः\cor[C]{सत्-शब्दः} भवति 323.19 सत्-द्रव्यम् इति भेद-वाचिना द्रव्य-zabda^ina सह शब्द-सामान्याधिकरण्यम्\cor[C]{शब्द; ओमित्} न 323.20 प्राप्नोति न हि भिन्न-अर्थ-वाचकानाम् सामान्याधिकरण्यम् पश्यामः न हि 323.21 गो-अश्वम् इति सामान्याधिकरण्यम् दृष्टम्/ अथ द्रव्य-आदि-वृत्ति-त्वात् सत्तायाः 324.01 एव द्रव्य-आदि-शब्दैः सह सामानाधिकरण्यम् तथ अपि पारतन्त्र्यात् सत्तायाः 324.02 गुण-त्वम् गुण-गुणि-अभिधायिनोः च शब्दयोः सामानाधिकरण्यम् न दृष्टम् 324.03 इति यथा शङ्खस्य शौक्ल्यम् इति/ एतेन सम्बन्धः व्याख्यातः/ सत्-शब्दः 324.04 पिण्डानाम् वाचकः भविष्यति इति न युक्तम् पिण्डानाम् आनन्त्यात् न हि 324.05 एकस्य शब्दस्य अनेक-द्रव्य-गुण-prapaJca^ina सम्बन्धः आख्यातुम् शक्यः न च anaakhyaata^i 324.06 शब्द-अर्थ-sambandha^i शब्दात् अर्थ-प्रतिपत्तिः युक्ता स्वरूप-मात्र-pratiiti^aH व्यभिचारात् 324.07 च/ सत्-शब्द-श्रवणात् च द्रव्य-गुण-कर्माणि इति परिप्लवमाना बुद्धिः अवतिष्ट्ःअते/ 324.08 न च यस्मात् अभिधानात् परिप्लवते बुद्धिः तद्-अभिधानम् इति युक्तम् वक्तुम् 324.09 तस्मात् सत्-शब्दः भेदानाम् न वाचकः इति/ जातिमत्-मात्र-अभिधायकः 324.10 अपि सत्-शब्दः न भवति कस्मात् अस्वतन्त्र-त्वात् न हि सत्-शब्दात् तद्- 324.11 भेदाः घट-aadi^aaH गम्यन्ते इति तद्वत्-घट-आदि-भेद-अनाक्षेपात् सामानाधिकरण्य- 324.12 अभावः/ अथ वा अस्वतन्त्र-त्वात् इति सत्-शब्दः praadhaanya^ina सत्तायाम् 324.13 वर्तते/ तत्र वर्तमानः तद्वत् इति उपचर्यते यद् च यत्र वर्तमानम् अन्यत्र 324.14 उपचर्यते न तद् तस्य अभिधायकम् मञ्च-शब्द-वत् इति/ उक्तम् च अत्र 324.15 किम् उक्तम् तद्वताम् आनन्त्यात् न सत्-zabda^ina अभिधानम् युक्तम् इति तद्वति 324.16 च न गुण-सारूप्यात् प्रत्यय-सङ्क्रातिः/ यथा स्वामि-शब्दस्य bhRtya^i न 324.17 गुण-उपरागात्/ यथा नीलः स्फटिकः इति क्रम-वृत्ति-अभावात् युगपत्-असम्भवात् 324.18 च/ अयथा-अर्थ-ज्ञान-उत्पत्ति-प्रसङ्गात् च/ तस्मात् न जातिमत्-मात्र- 324.19 अभिधायकः अपि असाधारण-विशेष-अभिधायकः भविष्यति इति न युक्तम्/ 324.20 अन्यत्र प्रत्यय-अभाव-प्रसङ्गात् च/ न च अन्या गतिः अस्ति तस्मात् अन्यापोह- 324.21 कृत्-श्रुतिः इति/ अन्य-पद-अर्थ-अन्तर-अपोहम् हित्वा artha^i कुर्वती श्रुतिः 325.01 अभिधत्ते इति उच्यते इति/ अत्र अस्माभिः व्यक्ति-आकृति-jaati^aaH पदार्थः 325.02 इति प्रधान-उपसर्जन-भावस्य aniyama^ina व्यवस्थापितम् एकान्त-वादिनः च एते 325.03 दोषाः इति/ न च एते दोषाः कथम् इति यद् तावत् सत्ता-शब्दः सत्तायाः 325.04 न वाचकः इति तद् न व्याघातात् सत्ता-शब्दः न सत्ता-वाचकः इति 325.05 व्याहतम् उच्यते/ कथम् वा तद्-अवाचक-tva^i सति सत्ता-शब्दः इति अभिधीयते/ 325.06 भवत्-abhipraaya^ina अभिधीयते इति चेत्/ अथ मन्यसे न एव नः siddhaanta^i 325.07 सत्ता-शब्दाः सन्ति किम् तु भवद्भिः सत्ता-शब्दः द्रव्य-गुण-कर्म-शब्दाः 325.08 इति च परिकल्प्य व्यवहारः क्रियते/ ततः अस्माभिः अपि युष्मत्-अभिप्राय- 325.09 anuvidhaana^ina सत्ता-शब्दाः इति वाचकाः उपचर्यन्ते इति/ न व्याघात- 325.10 anivRtti^aH/ सत् इति एवम् आदीनि पदानि लोक-प्रसिद्धानि केषु artha^su 325.11 वर्तन्ते इति उभयोः विचारः/ वयम् तु ब्रूमः सत्ता-शब्दः सत्तायाम् वर्तते 325.12 त्वम् पुनर् ब्रवीषि सत्ता-शब्दः न सत्तायाम् इति/ एवम् ब्रुवाणः मया virodha^ina 325.13 प्रत्यवस्थीयते विरोध-उद्धारम् वा अनुक्त्वा\cor[C]{च अकृत्वा} त्वन्-mata^ina\cor[C]{तु अन्नयः मया} अभिधीयते इति 325.14 ब्रुवाणः न व्याघातम् अतिवर्तसे/ यद् च इदम् उच्यते त्वया परिकल्पिताः 325.15 सत्ता-शब्दाः इति तद् अपि न परिकल्प्य-विषय-अनभिधानात् परिकल्प्यस्य 325.16 च विषयः अतथा-भूतस्य तथा-भाविभिः saamaanya^i सति अध्यारोपित-तद्-धर्मणः 325.17 प्रधान-अर्थ-प्रतिपत्तिः यथा sthaaNi^i पुरुषः इति/ यदि च अमी शब्दाः 325.18 परिकल्पिताः भवन्ति प्रधानम् एषाम् वाच्यम् न हि निष्प्रधानम् परिकल्प्यम्/ 325.19 यद् पुनर् एतद् भेदः अर्थैः अभिन्न-विभक्तिक-त्वात् इति/ तद् न समान-अर्थ- 325.20 अपरिज्ञानात् न ब्रूमः सत्ता-zabda^ina द्रव्य-शब्दस्य सामानाधिकरण्यम् 325.21 अपि तु सत्तायाः प्रधान-साधन-वाचिना सत्-zabda^ina द्रव्य-गुण-कर्माणि अभिधीयन्ते 326.01 इति अत्र गुण-कर्म-शब्दैः अपि इतरेतर-विशेषण-विशेष्य-भाव-आपन्नैः तानि एव 326.02 एवम् च सति युक्तम् सामानाधिकरण्यम् उभयोः सत्-द्रव्य-शब्दयोः एक-विषय- 326.03 त्वात् यदा पुनर् अयम् सत्ता-शब्दः सत्ता-प्रधानम् एव अङ्ग-भूतम् साधनम् 326.04 अभिधत्ते न तदा सामानाधिकरण्यम् द्रव्यस्य सत्ता इति भवति/ तस्मात् 326.05 सामानाधिकरण्य-अनुपपत्तिः अदोषः विभक्ति-भेद-नियमात् गुण-गुणि-अभिधायिनोः 326.06 सामानाधिकरण्यस्य असिद्धिः सत्-द्रव्य-शब्दयोः इति एतद् अनेन 326.07 प्रत्युक्तम्/ एतेन सम्बन्धः व्याख्यातः/ कथम् इति न सत्-zabda^ina सम्बन्धः 326.08 अभिधीयते अपि तु सम्बन्धि-zabda^ina एव सम्बन्धः च गुणः न सत्-शब्दः गुण- 326.09 शब्दः न च गुण-zabda^ina द्रव्य-वाचिनः शब्दस्य सामानाधिकरण्यम् अस्ति इति/ 326.10 यद् पुनर् एतद् आनत्यात् न जाति-शब्दः भेदानाम् वाचकः इति/ कः च एवम् आह 326.11 जाति-शब्दः भेदानाम् वाचकः इति स्वयम्-प्रयुक्ताम् वाचस्-युक्तिम् भवान् प्रतिषेधति/ 326.12 यदि तर्हि भेदानाम् वाचकः कथम् सत्-zabda^ina द्रव्य-गुण-कर्माणि 326.13 अभिधीयते/ न च अयम् भोः सत्-शब्दः जाति-शब्दः अपि तु भेद-शब्दः 326.14 एव अयम् भेद-zabda^ina च भेदः एव अभिधीयते इति न किम् चित् बाध्यते/ कथम् 326.15 न बाध्यते यदा सत्-शब्दः एकः भेदानाम् आनन्त्यम् तद्-अवस्थम् एव/ न च एकस्य 326.16 aneka^ina सम्बन्धः शक्यः आख्यातुम् न च anaakhyaata^i sambandha^i शब्द-अर्थ-प्रतिपत्तिः 326.17 युक्ता इति न केवलानाम् अनभिधानात्/ यः हि सत्-zabda^ina अविशेषणानि 326.18 द्रव्य-गुण-कर्माणि अभिधीयन्ते इति अभिधत्ते तम् प्रति एषः दोषः/ अस्माकम् तु 326.19 द्रव्य-गुण-कर्माणि सत्ता-विशेषणानि अभिधीयन्ते/ यत्र यत्र सत्ता पश्यति 326.20 तत्र तत्र सत्-शब्दम् प्रयुङ्क्ते एका च सत्ता तद्-प्रत्ययस्य anuvRtti^aH तस्मात् भेदानाम् 327.01 आनन्त्यम् न दोषः/ कः च अयम् एवम्-भूतः साध्य-साधन-भावः शब्दम् 327.02 पक्षयसि आनन्त्यात् इति वस्तु-धर्मम् हेतु-tva^ina अभिधत्से इति/ अथ भेदाः एव 327.03 जाति-शब्दाः वाच्य-tva^ina pakSa^kriyante तथा अपि न anvayin^H न vyatirekin^H च 327.04 दृष्टान्तः अस्ति इति अहेतुः आनन्त्यात् इति/ अथ अपि एकदेशान् pakSa^kritya आनन्त्यात् 327.05 इति हेतुः एकदेशः दृष्टान्तः इति अयम् अपि न विरोधात्/ एवम् च 327.06 सति न कः चित् पदार्थः वाच्यः न कः चित् शब्दः वाचकः इति वाच्य- 327.07 वाचक-भाव-nivRtti^i विशेषणम् अनर्थकम् एते न वाच्याः एते न वाचकाः 327.08 इति/ यद् पुनर् एतद् व्यभिचारात् इति न व्यभिचार-विषय-अपरिज्ञानात्/ 327.09 vyabhicaarin^H हि नाम ज्ञेयः यः स्व-विषय-तद्-जातीय-वृत्ति-tva^i सति 327.10 अन्यत्र वर्तते न पुनर् अयम् सत्-शब्दः स्व-विषय-vyatireka^ina असति वर्तते/ 327.11 तस्मात् asthaana^i व्यभिचार-देशना इति हेतु-भाव-अनभ्युपगमात् च/ केन च अत्र 327.12 हेतुः अभिधीयते द्रव्यम् गुणः कर्मन् सत्त्वात् इति तस्मात् अयुक्तम् एतद् अपि 327.13 भेद-वाचक-त्व-प्रतिषेधात् द्रव्य-सत्-शब्दयोः सामानाधिकरण्यम् इति न 327.14 वक्तव्यम् व्याघातात्/ न च कः चित् शब्दः द्रव्य-वाचकः द्रव्य-सत्-शब्दयोः च 327.15 सामानाधिकरण्यम् इति व्याहतम्/ यद् पुनर् एतद् तद्वतः न अस्वतन्त्र-त्वात् 327.16 इति न किल सत्-zabda^ina तद्-भेदाः घट-aadi^aaH गम्यन्ते तद्वत्-घट-आदि- 327.17 भेद-अनाक्षेपात् सामानाधिकरण्य-अभावः इति/ तद् न उक्त-उत्तर-त्वात्/ 327.18 उक्त-उत्तरम् एतद् सत्-द्रव्य-शब्दयोः एक-विषय-त्वात् सामानाधिकरण्यम् इति 327.19 तद्वत्-घट-आदि-भेद-अनाक्षेपः इति वा युक्तम् सत्-zabda^ina सत्ता-साधनानाम् 327.20 द्रव्य-गुण-कर्मणाम् आक्षेपात्/ सत्ता-zabda^ina द्रव्य-गुण-कर्माणि न आक्षिप्यन्ते 327.21 न पुनर् सत्-zabda^ina शक्यते वक्तुम् सत्ता-zabda^ina अपि गुण-भूतानि गम्यन्ते 328.01 इति सत् इति च अयम् सत्-शब्दः कः तस्य भिधेयः यः अस्मात् प्रतीयते सः 328.02 तस्य अर्थः इति कः अस्य अर्थः विभज्यते सत्ता तद्-योगः अर्थ-अन्तरम् इति त्रयः 328.03 अर्थः/ तत्र प्रधान-उपसर्जन-भाव-विवक्षायाम् प्रधानम् साधनम् गम्यते अङ्गम् 328.04 सत्ता च तद्-योगः च किम्-कृतः प्रधान-अङ्ग-भावः अर्थ-कृतः यदा सत्ता 328.05 किम् चित् कुरुते तदा सत्ता विशेषणम् पदार्थम् उपादाय किम् चित् करोति 328.06 तद्-प्रधानम् अङ्गम् सत्ता प्रधान-प्रत्यय-हेतु-त्वात्/ यस्मात् सत्तायाः पदार्थः 328.07 विशिष्यते अङ्ग-hiina^i प्रत्यय-nivRtti^aH यत्र तद्-अङ्गम् सत्ता-आदिकम् न अस्ति न 328.08 तत्र सत् इति प्रत्ययः/ तद् एवम् तद्वत्-घट-आदि-भेद-अनाक्षेपात् इति अयुक्तम्/ 328.09 यद् पुनर् एतद् सत्-शब्दः सत्तायाम् praadhaanya^ina वर्तते इति तत्र वर्तमानः तद्वत् 328.10 उपचर्यते इति तद् न सत्-शब्द-विषय-अपरिज्ञानात्/ न भवता सत्-शब्दस्य 328.11 विषयः व्यज्ञायि कः एवम् आह सत्-शब्दः सत्तायाम् praadhaanya^ina वर्तते इति 328.12 यथा च सत्-शब्दस्य द्रव्य-गुण-कर्माणि सत्ता-साधन-भावात् विषयः इति 328.13 तथा च उक्तम्/ एतेन भेदानाम् आनन्त्यम् प्रत्युक्तम्/ सत्-शब्दस्य विषयः 328.14 सत्ता-साधनम् विषयः च सत्ता-साधन-भूतः एकः एव इति/ यद् पुनर् एतद् तद्वति 328.15 च न गुण-सारूप्यात् प्रत्यय-सङ्क्रान्तिः यथा स्वामि-शब्दस्य भृत्यः इति/ 328.16 अस्य अर्थः स्वामि-अनुकारि-त्वात् bhRtya^i स्वामि-शब्दः इति/ एतद् तु न बुद्ध्यामहे 328.17 प्रत्ययानाम् सङ्क्रान्तिः इति/ यदि स्वामि-प्रत्यय-विषय-त्वम् तद् न 328.18 प्रत्यय-सङ्क्रान्तिः न हि स्वामि-प्रत्ययः bhRtya^i भवति केवलम् गुरुताम् 328.19 प्रियताम् वा सम्पश्यन् स्वामि-शब्दम् युगपत्-भूतम् तत्र प्रयुङ्क्ते/ यथा च भृत्यः 328.20 स्वामि-अनुकारि-त्वात् भृत्यः svaamin^H इति उपचर्यते न पुनर् एवम् सत्ता-शब्दः 329.01 कदा चित् अपि द्रव्य-आदिषु वर्तते इति/ यदा तु सताम् भावः सत्ता इति तदा 329.02 सताम् विशेषक-त्वात् गुण-भूतानाम् सत्ता-zabda^ina अभिधानम् विशेषक-त्वम् उपचारः/ 329.03 एतेन एव गुण-उपरागात् यथा नीलः स्फटिकः इति प्रत्युक्तम्/ यद् पुनर् 329.04 एतद् क्रम-वृत्ति-अभावात् युगपत्-असम्भवात् च इति अस्य अर्थः/ सत्ता-शब्दः सत्तायाम् 329.05 किल वर्ति-त्वात् तद्वति वर्तते इति/ न च एवम् पश्यामः युगपत् अपि न 329.06 सम्भवति सत्ता-प्रत्ययः च द्रव्य-प्रत्ययः च न युगपत् भवतः/ एतद् अपि न उक्त- 329.07 उत्तर-त्वात्/ उक्त-उत्तरम् एतद्/ न अत्र क्रमः न युगपत्-प्रत्ययः सत्-प्रत्ययस्य 329.08 साधन-विषय-त्वात्/ एतेन अयथा-अर्थ-ज्ञान-उत्पत्ति-प्रसङ्गात् इति प्रत्युक्तम्/ एवम् 329.09 हि क्व हेतु-प्रधान-निरासात् व्यवस्थितम् व्यक्ति-आकृति-jaati^aaH पदार्थः इति/ 329.10 न जाति-शब्दः भेदानाम् वाचकः इति विशेषण-अनर्थक्यम् न हि कः चित् 329.11 शब्दः भवता भेदानाम् वचक-tva^ina अभ्युपगम्यते विशेषणम् नाम vizeSya^i 329.12 च सति सामान्य-pratipatti^i च भवति न अस्य किम् चित् विशेष्यम् अस्ति न च 329.13 जाति-शब्दस्य कः चित् पदार्थः वाच्यः अभ्युपगम्यते तस्मात् विशेषण-अनर्थक्यम्/ 329.14 विरोधात् च यदि च अयम् जाति-शब्दः भेदानाम् वाचकः अभविष्यत् 329.15 अपि तर्हि जाति-शब्दः एव न अभविष्यत् न हि अन्य-पदार्थ-वाचकानाम् तद्-शब्द- 329.16 त्वम् सम्भवति कथम् वा भेद-वाचक-tva^i सति जाति-शब्दः इति उच्यते यद् च 329.17 उच्यते न जाति-सब्दः भेदानाम् वाचकः इति तथा तद् कः हि स्वस्थ- 329.18 aatman^H जाति-शब्द-वाच्यान् भेदान् अभ्युपैति/ यदि च जाति-शब्द-वाच्याः 329.19 भेदाः न भवन्ति अन्य-शब्द-वाच्याः तर्हि प्राप्नुवन्ति/ अथ अन्य-शब्द- 329.20 वाच्याः अपि न भवन्ति ते न जाति-सब्द-वाच्याः न अन्य-शब्द-वाच्याः 329.21 इति उभय-अवाच्य-tva^i किम् अस्य विशेषणस्य सामर्थ्यम् न जाति-शब्दः भेदानाम् 330.01 वाचकः इति/ अतः एवम् वक्तव्यम् न वाच्याः भेदाः अवाचकाः शब्दाः 330.02 इति/ अथ मन्यसे पर-मत-व्यपेक्षया एतद् उच्यते/ न जाति-शब्दः भेदानाम् 330.03 वाचकः इति न अनभ्युपगमात् न हि कः चित् तन्त्रिकः अस्ति यः जाति- 330.04 शब्द-वाच्यान् भेदान् प्रतिपद्यते jaati^aH अपि अवाचक-tva^i व्याघातः जाति-शब्दः 330.05 इति न हि यः यस्य अवाचकः सः तद्-शब्दः इति शक्यम् वक्तुम् न 330.06 जाति-शब्दः भेदानाम् वाचकः इति/ कस्य तर्हि वाचकः भेद-वाचक- 330.07 त्व-प्रतिषेधात् अन्य-वाचक-त्वम् आयातम् अथ अन्य-वाचक-त्वम् अपि न इष्यते व्यर्थम् 330.08 विशेषणम् जाति-सब्दः भेदानाम् न वाचकः इति सर्वे एव शब्दाः अर्थानाम् 330.09 न वाचकाः इति युक्तम् वक्तुम्/ अथ अवाचकाः शब्दाः अवाच्याः अर्थाः 330.10 इति अयुक्तम् च एतद् व्याघातात् अवाचकाः च शब्दाः भवन्ति अवाचक-त्वम् च 330.11 शब्दानाम् zabda^ina एव प्रतिपाद्यते इति अवाचक-tva^i शब्दानाम् प्रतिज्ञा-hetu^oH 330.12 व्याघातः न हि जाति-सब्दः भेदानाम् वाचकः इति प्रतिज्ञ्ना-हेतुः आनन्त्यात् 330.13 इति/ उभयम् च वचन-आत्मकम् इति उभयस्य अवचन-आत्मक-त्वात् व्याघातः/ 330.14 शब्दान् च अवाचकान् pratipadyamaana^ina लोक-प्रतिपादन-उपायः अन्यः वक्तव्यः/ 330.15 अन्यथा अभ्युपगतः इति चेत् अथ मन्यसे न मया शब्दाः अवाचकाः 330.16 अभ्युपगम्यन्ते न अपि अर्थाः अवाच्याः अपि तु यः भवद्भिः वाच्य-वाचक-न्यायः 330.17 अभ्युपगम्यते सः अस्माभिः निराक्रियते/ अस्माकम् तु zabda^ina अन्यापोह- 330.18 लक्षणा जातिः अभिधीयते इति विशिष्य वक्तव्यम् यदि अन्यथा शब्दाः 330.19 अर्थानाम् अभिधायकाः भवन्ति विशिष्य वक्तव्यम्/ अस्मद्-प्रक्ळ्प्त-जाति- 330.20 आदि-vyatireka^ina जाति-आदि-शब्दाः न जाति-आदीनाम् वाचकाः इति स्वरूप- 331.01 अनभिधानात् च/ न च समान-प्रत्यय-कारण-ता vyatireka^ina jaati^aH स्वरूपम् 331.02 निर्देष्टुम् शक्यम् न च अनुवृत्ति-प्रत्ययः प्रत्याख्यातुम् शक्यः न च विशेष- 331.03 pratyaya^ina अकस्मात् शक्यम् भवितुम् यतः अयम् प्रत्ययः सा जातिः इति न अस्ति 331.04 विवादः/ एतावत् यथा-श्रुति-vaakya^i दोषः/ अथ जाति-शब्दाः वाच्य-tva^na 331.05 भेदाः अपि pakSa^kriyante/ एतस्मिन् अपि प्रतिज्ञा-artha^i यावन्तः एते 331.06 वाक्य-दोषाः ते सर्वे प्रसज्यन्ते एवम् एकदेश-pakSa^karaNa^i अपि विशेषण-विशेष्य- 331.07 भाव-anupapatti^aH पूर्व-दोष-अनुवृत्तिः/ यद् अपि इदम् उच्यते द्रव्य-सत्-शब्दयोः सामानाधिकरण्यम् 331.08 इति तद् अपि न व्याघातात्/ द्रव्य-सत्-शब्दयोः च सामानाधिकरण्यम् 331.09 न च भेद-वाचकाः शब्दाः इति व्याहतम्/ उपचारतः 331.10 न व्याघातः इति चेत्/ अथ मन्यसे सत्-द्रव्य-शब्दौ एतौ उपचारतः 331.11 अभिधीयेते कथम् इति द्रव्य-zabda^ina अद्रव्य-व्युदासः सत्-zabda^ina असत्-व्युदासः 331.12 तौ एतौ असत्-द्रव्य-व्युदास-ruupa^ina प्रवर्तमानौ एकम् अर्थम् ब्रुवाते इति समानाधिकरणौ 331.13 इति उच्यते मुख्यतः तु न कः चित् विधानतः शब्दः वाचकः 331.14 इति न मुख्य-असम्भवात् मुख्यतः सत्-द्रव्य-शब्द-prayoga^i सति तेन सामान्यात् 331.15 अतथा-भूतः उपचारः इति युक्तम् न तु एवम् वादिनाम् प्रधानम् अस्ति न 331.16 च प्रधानम् अन्तरेण उपचारः सम्भवति न च अन्यापोह-vaada^i उपचारः 331.17 युक्तः उभयोः प्रधान-शब्द-त्वात्/ यथा सिंह-शब्दः siMha^i वर्तते असिंह- 331.18 रूप-vyudaasa^ina tathaaÊmaaNavaka^i अपि इति तुल्य-वृत्ति-त्वात् कस्मात् उपचारः 331.19 इति/ यद् पुनर् एतद् अन्य-शब्द-अर्थ-अपोहः शब्द-अर्थः इति तद् अपि अयुक्तम् विधान- 331.20 शब्द-अर्थ-sambhava^i सति आद्या प्रतिपत्तिः यदि विधान-शब्द-अर्थः भवति 332.01 ततः विधीयमान-शब्द-अर्थ-pratipatti^i सत्याम् तस्य अन्यत्र प्रतिषेधः इति 332.02 उपपन्नः प्रतिषेधः यस्य पुनर् विधीयमानः पदार्थः न अस्ति तस्य आद्याम् प्रतिपत्तिम् 332.03 अन्तरेण कथम् प्रतिषेधः यावत् च इतरम् न प्रतिपद्यते तावत् इतरम् न 332.04 प्रतिषेधति इति/ yathaaÊgo^H इति पदस्य अर्थः ago^H न भवति इति यावत् च गाम् 332.05 न प्रतिपद्यते तावत् बहु-विप्रतिपत्तिः न युक्ता यावत् च गाम् न प्रतिपद्यते 332.06 तावत् ago^i इति उभय-प्रतिपत्ति-अभावः/ यः च अयम् अन्यापोहः ago^H न भवति इति 332.07 गो-शब्दस्य अर्थः सः किम् भावः अथ अभावः इति/ यदि भावः किम् go^H ago^H 332.08 इति यदि go^H न अस्ति विवादः अथ ago^H गो-शब्दस्य अर्थः अहो शब्द-अर्थ- 332.09 कौशलम्/ अभावः तु न युक्तः प्रैष-sampratipatti^oH अविषय-त्वात् न हि 332.10 गो-शब्द-श्रावणात् abhaava^i प्रैषः न सम्प्रतिपत्तिः शब्द-अर्थः च pratipatti^aa प्रतीयते 332.11 न च गो-शब्दात् अभावम् कः चित् प्रतिपद्यते इति अन्यापोहः च शब्द-अर्थः 332.12 इति अयुक्तम् अव्यापक-त्वात् यत्र द्वैराश्यम् भवति तत्र इतर-प्रतिषेधात् तद्-इतरः 332.13 प्रतीयते यथा ago^H इति pada^i go^H प्रतीयमानः ago^H प्रतिषिध्यमानः न 332.14 पुनर् सर्व-pada^i एतद् अस्ति न हि असर्वम् नाम किम् चित् अस्ति यद् सर्व-pada^ina निवर्त्येत/ 332.15 एक-आदि-व्युदासात् व्यापकम् इति चेत् अथ मन्यसे एक-आदि-असर्वम् तद् 332.16 सर्व-zabda^ina निवर्त्यते/ तद् न स्व-अर्थ-अपवाद-दोष-प्रसङ्गात्/ एवम् सति एक-आदि- 332.17 vyudaasa^ina प्रवर्तमानः सर्व-शब्दः अङ्ग-प्रतिषेधात् अङ्ग-व्यतिरिक्तस्य च अङ्गिनः 332.18 अनभ्युपगमात् अनर्थकः स्यात् एवम् सर्वे समुदाय-शब्दाः एकदेश-प्रतिषेध- 332.19 ruupa^ina प्रवर्तमानाः समुदायि-व्यतिरिक्त-समुदाय-अनभ्युपगमात् अनर्थकाः 332.20 प्राप्नुवन्ति इति/ द्वि-आदि-शब्दानाम् च समुच्चय-विषय-त्वात् एक-आदि-pratiSedha^i 333.01 प्रतिषिध्यमानानाम् असमुच्चयात् द्वि-आदि-शब्दानाम् अनर्थक-त्वम् क्रिया-रूप- 333.02 त्वात् च अपोहस्य विषयः वक्तव्यः/ ago^H न भवति इति अयम् अपोहः किम् गो-विषयः 333.03 अथ अगो-वुषयः/ यदि गो-विषयः कथम् go^aH go^i एव अभावः अथ 333.04 अगो-विषयः इति मन्यसे कथम् अन्य-विषयात् अपोहात् अन्यत्र प्रतिपत्तिः न हि 333.05 khadira^i chadyaana^i palaaza^i छिदा भवति/ अथ ago^aH go^i प्रतिषेधः 333.06 go^H ago^H न भवति इति केन go^aH अगोत्वम् प्रसक्तम् यद् प्रतिषिध्यते इति कथम् 333.07 वा go^i गो-प्रतिपत्तिम् अन्तरेण प्रतिषेधः न हि उत्तर-पदार्थ-प्रतिपत्तिम् 333.08 अन्तरेण प्रतिषेधम् पश्यानः/ उक्तम् च अत्र आद्या प्रतिपत्तिः न प्राप्नोति इति 333.09 आदि-प्रतिपत्तिम् च अन्तरेण न प्रतिषेधः इति/ इतः च न युक्तः अपोहः 333.10 विकल्प-anupapatti^aH/ यः अयम् ago^aH अपोहः go^i सः किम् व्यतिरिक्तः आहोस्वित् 333.11 अव्यतिरिक्तः इति/ यदि व्यतिरिक्तः किम् आश्रितः नाश्रितः वा इति/ 333.12 यदि आश्रितः आश्रित-त्वात् गुणः इति गो-zabda^ina गुणः अभिधीयते न go^H इति 333.13 go^H तिष्ठति सामानाधिकरण्यम् न प्राप्तम्/ अथ अनाश्रितः केन artha^ina 333.14 षष्ठी go^aH अपोहः इति/ अथ अव्यतिरिक्तः go^H एव असौ इति न किम् चित् कृतम् 333.15 भवति इति/ यम् च अपोहः प्रतिवस्तु एकः अनेकः इति वा वक्तव्यः/ यदि एकः 333.16 अनेक-गो-sambandhin^H तदा गोत्वम् तद् इति अथ अनेकः ततः पिण्ड-वत् आनन्त्यात् 333.17 आख्यान-anupapatti^aH अर्थ-प्रत्ययः न युक्तः/ इदम् च तावत् प्रष्टव्यः जायते भवान् 333.18 किम् अयम् अपोहः वाच्यः अथ अवाच्यः इति/ यदि वाच्यः अनैकान्तिकः शब्द-अर्थः 333.19 अन्यापोहः शब्दस्य अर्थः इति/ अनवस्था वा अथ अनपोह-व्युदास-ruupa^ina 333.20 अभिधीयते अपोहः तस्य अपि अन्यः इति अनवस्था/ अथ अवाच्यः अन्य-शब्द-अर्थ- 333.21 अपोहम् करोति इति व्याहतम् यदि च शब्दस्य अपोहः न अभिधेय-अर्थः 334.01 अभिधेय-अर्थ-vytireka^ina स्व-अर्थः वक्तव्यः अथ सः एव अस्य स्व-अर्थः तथा अपि 334.02 व्याहतम् अन्य-शब्द-अर्थ-अपोहम् स्व-artha^i कुर्वती श्रुतिः अभिधत्ते इति उच्यते इति 334.03 तस्य वाक्यस्य अयम् अर्थः तदानीम् भवति अन्यत् अनभिधानः अभिधत्ते इति/ 334.04 अनेकम् इति च अस्य पदस्य द्वि-आदि-विषय-त्वात् सामान्य-adhigati^i विशेषः 334.05 आश्रयितव्यः न हि असति विशेष-aazrayaNa^i सामान्य-शब्दात् विशेष-प्रतिपत्तिः 334.06 युक्ता इति नील-उत्पल-शब्दयोः च प्रधान-त्वात् विशेषण-विशेष्य-भाव-anupapatti^i विशेषणस्य 334.07 पूर्व-निपातः इति उभयोः प्रधान-त्वात् न प्राप्तिः/ एतेन राज-पुरुष- 334.08 शब्दौ व्याख्यातौ/ समानाधिकरण-अर्थः च अन्यापोह-वादिना वाच्यः/ यस्य 334.09 च अन्यापोहः शब्द-अर्थः तेन अनील-अनुत्पल-व्युदासौ कथम् समानाधिकरणौ 334.10 इति वक्तव्यः/ यस्य पुनर् विधीयमानः शब्द-अर्थः तस्य जाति-गुण-विशिष्टम् 334.11 नील-उत्पल-शब्दाभ्याम् द्रव्यम् अभिधीयते जाति-गुणौ च dravya^i वर्तेते न पुनर् 334.12 अनील-अनुत्पल-व्युदासौ तस्मात् समानाधिकरण-अर्थः न अस्ति इति/ तद् एवम् अन्यापोहः 334.13 यथा यथा विकल्प्यते तथा तथा प्रमाण-वृत्तम् बाधते इति॥\end[2-2-66(67)] 334.14 कथम् पुनर् ज्ञायते नाना व्यक्ति-आकृति-jaati^aaH इति/ अधिगत-त्वात् 334.15 प्रश्न-अनुपपत्तिः इति चेत् अधिगताः व्यक्ति-आकृति-jaati^aaH याशब्द-आदि- 334.16 सूत्रैः अधिगत-त्वात् प्रश्न-अर्थः अनुपपन्नः/ न निमित्त-traividhya^i सति तद्-विशेष- 334.17 विषय-ज्ञापन-अर्थ-त्वात् प्रश्नस्य गो-शब्दः उच्चरन् प्रधान-उपसर्जन-bhaava^ina 334.18 निमित्तः एव प्रतिपादयति इति याशब्द-आदि-सूत्राणाम् अर्थः एवम् च सति 334.19 तद्-विशेष-विषय-ज्ञापन-अर्थः युक्तः प्रश्नः कतमा तत्र व्यक्तिः कतमा 334.20 आकृतिः कतमा जातिः इति व्यक्ति-आकृति-जातीनाम् भेदः लक्षण-भेदात्/ 334.21 किम् पुनर् vyakti^aH लक्षणम् अस्ति व्यक्ति-लक्षण-प्रतिपादन-अर्थम् व्यक्तिः गुण-विशेष- 334.22 आश्रयः मूर्तिः इति सूत्रम्॥ 335.01 \S[2-2-67(68)]{व्यक्तिः गुण-विशेष-आश्रयः मूर्तिः} 335.02 तत्र व्यज्यते इति व्यक्तिः इन्द्रिय-ग्राह्या इति यद् द्रव्यम् उपलब्धि-लक्षण- 335.03 प्राप्तानाम् स्पर्श-अन्तानाम् गुणानाम् आश्रयः तद् मूर्तिता-अवयव-त्वात् मूर्तिः इति 335.04 च उच्यते व्यक्तिः इति च/ एतद् तु न बुद्ध्यामहे किम् इदम् अवयवि-द्रव्यस्य 335.05 लक्षणम् अहो पदार्थ-tva^ina त्रयाणाम् प्रसक्तानाम् जाति-आकृति-व्यवच्छेदकम् 335.06 व्यक्ति-लक्षणम् इति/ वयम् तु ब्रूमः न अत्र avayavin^H व्यवच्छेद्यः अपि जाति- 335.07 आकृति-पद-व्यतिरिक्तस्य व्यक्ति-पदस्य अर्थः वक्तव्यः इति/ सा च व्यक्तिः या न 335.08 जातिः न अकृतिः तस्याः अनेन suutra^ina संग्रहः व्यक्तिः गुण-विशेष-आश्रयः मूर्तिः 335.09 इति/ गुणाः च विशेषाः च तद्-आश्रयः च अत्र तद्-शब्द-लोपात् गुण-विशेषाः आश्रय- 335.10 zabda^ina द्रव्यम् उच्यते कर्मन् अपि गुण-विशेष-शब्दात् लभ्यते guNa^bhyaH विशेषाः 335.11 गुण-विशेषाः इति/ गुण-विशेष-ग्रहणम् किम् अर्थम् गुण-padaartha^ina संगृहीतायाः 335.12 aakRti^aH निराकरण-अर्थम्/ आकृतिः संयोग-विशेषः सा च गुण-grahaNa^ina 335.13 संगृहीता इति तद्-निराकरण-अर्थम् गुण-विशेष-ग्रहणम् गुण-विशेषाः इति अत्र 335.14 द्वि-रूपः विग्रहः गुणाः च ते विशेषाः इति च guNa^bhyaH विशेषाः इति च/ 335.15 आश्रय-शब्द-समानाधिकरणः मूर्ति-शब्दः dravya^i मूर्च्छते इति मूर्ति- 335.16 zabda^ina द्रव्यम् उच्यते/ एवम् च प्रतिपदम् लक्षणम् सिध्यति/ एवम् च रूप- 335.17 आकाश-आदि-अवरोधः यदि प्रतिपदम् एतद् व्यक्ति-लक्षणम् भवति ततः रूप-aadi^aaH 335.18 आकाश-aadi^aaH च व्याप्यन्ते अन्यथा तु न लक्षणम् अव्यापकम् स्यात् इति/ 335.19 अथ वा गुण-विशेषाणाम् आश्रयः इति गुणाः च विशेषाः च गुण-विशेषाः 335.20 तेषां आश्रयः द्रव्यम् तत्र मूर्च्छते इति मूर्तिः॥\end[2-2-67(68)] 336.01 \S[2-2-68(69)]{आकृतिः जाति-लिङ्ग-आख्या} 336.02 आकृतिः जाति-लिङ्ग-आख्या/ जातिः जाति-लिङ्गानि च प्रख्यायन्ते यथा 336.03 ताम् आकृतिम् विन्द्यात् सा च न अन्या सत्त्व-अवयवानाम् नियतात् व्यूहात् नियत- 336.04 व्यूहाः खलु अवयवाः जातिम् अनुमापय्नति/ शिरस्-पाणि-आदिमत्-आकार-saamaanya^ina 336.05 गोत्वम् व्यज्यते इति शिरस्-पाणि-आदीनाम् वा अवयवि-शेष-darzana^ina कदा 336.06 चित् पुनर् इयम् आकृतिः पदार्थ-त्वम् जहाति क्व पुनर् जहाति यत्र आकृति-vyakti^aa 336.07 जातिः न भवति यथा मृद्-सुवर्ण-रजतम् इति aakRti^i नियमः 336.08 न jaati^i सर्व-आकृतिः जातिम् लिङ्गयति न पुनर् सर्वा जातिः aakRti^aa 336.09 लिङ्ग्यते॥\end[2-2-68(69)] 336.10 \S[2-2-69(70)]{समान-प्रसव-आत्मिका जातिः} 336.11 समान-प्रसव-आत्मिका जातिः/ यथा भिन्नानि अनेकानि वस्तूनि 336.12 इतरेतरतः अनुवृत्ति-प्रत्यय-हेतु-tva^ina व्यवतिष्ट्ःअन्ते सा जातिः/ यथा इमानि 336.13 कुण्डानि इति अनुवर्तन्ते न इमानि कुण्डानि इति व्यावर्तन्ते तद् एकम् सत्-निमित्तम् 336.14 अनुवृत्ति-कारणम् यद् सामान्य-विशेषः जातिः इति/ समान-प्रत्यय-उत्पत्ति- 336.15 कारणम् जातिः इति jaati^i नियमः न समान-प्रत्यय-utpatti^i जातिम् 336.16 अन्तरेण अपि दृष्ट-त्वात्/ जातिम् अन्तरेण अपि समान-प्रत्ययः दृष्टः/ यथा 336.17 पाचक-आकिषु\cor[C]{आदिषु} तस्मात् व्यवस्थितम् व्यक्ति-आकृति-jaati^aaH पदार्थः इति/ गो- 336.18 आदिषु अनुवृत्ति-प्रत्ययः दृष्टः पिण्ड-व्यरिक्तात् लिङ्गात् भवति इति विशेषवत्- 336.19 त्वात् नील-आदि-प्रत्यय-वत् इति/ गोतः अर्थ-अन्तरम् गोत्वम् भिन्न-प्रत्यय-विषय- 337.01 त्वात् रूप-स्पर्श-प्रत्यय-वत् इति/ गोतः अर्थ-अन्तरम् गोत्वम् व्यपदेश-शब्द-विषय- 337.02 त्वात् चैत्र-अश्व-वत् go^aH गोत्व-अनुवृत्ति-प्रत्यया भिन्न-निमित्ता विशेष-वत् 337.03 रूप-आदि-प्रत्यय-वत् इति॥\end[2-2-69(70)] 337.04 संशयस्य प्रमाणानाम् विचारः तद्-व्यवस्थितिः/ 337.05 शब्दस्य तत्त्व-प्रामाण्यम् पदार्थाः च इह कीर्तिताः॥ 337.06 इति - auddyotakara^i nyaayavaarttika^i द्वितीय-अध्यायस्य 337.07 द्वितीय-आह्निकम्॥ 337.08 समाप्तः च अत्र द्वितीयः अध्यायः॥