183.01 nyaayavaarttika^i 183.02 dvitiiyaH adhyaayaH/ 183.03 namaH parama-aatmane 183.04 trividhaa ca asya zaastrasya pravRttiH uddezaH lakSaNam pariikSa\cor[C]{pariikSaa} 183.05 ca iti uktam/ tatra uddeza-lakSaNa^i puurva-adhyaay^i eva vyaakhyaata^i pariikSaa vartiSyate 183.06 iti/ tatra yathaa uddezaH tathaa lakSaNam tathaa pariikSaa iti sthaanavataam pariikSaa- 183.07 vacanam iti puurvam pramaaNam uddiSTam lakSitam ca puurvam eva tad pariikSyate iti 183.08 avasara-praaptaani taani vilaGghya saMzayaH pariikSyate/ kim artham krama-bhedaH 183.09 pariikSaa-aGga-tvaat puurvam saMzayaH pariikSyate tathaa ca uktam/ vimRzya pakSa-pratipakSaabhyaam 183.10 artha-avadhaaraNam nirNayaH/ nanu ca uktam na ayam nirNaya^i niyamaH 183.11 vimRSya pakSa-pratipakSaabhyaam sarvatra nirNayaH iti vaada^i pakSa-pratipakSaabhyaam 183.12 eva zaastra^i ca vimarSa-varjam iti zaastra^i ca ayam vicaaraH tasmaat na saMzaya- 183.13 puurvakaH iti saMzaya-puurvakaH vicaaraH tarka-viSayaH eva/ na ayam tarka-viSayaH 183.14 iti/ satyam/ na nirNaya^i niyamaH vicaara^i hi niyamaH nirNayaH 183.15 evam ca anyathaa ca vicaaraH saMzaya-puurvakaH eva yad api uktam vaada^i zaastra^i ca 183.16 vimarSa-varjam iti vaadi-prativaadinau adhikRtya tad uktam zaastra-abhyupagama^i 183.17 ca vaadi-prativaadinoH na saMzyaH ubhayoH nizcita-tvaat/ zaastra^i ca na 183.18 saMzayaH/ nizcitasya vastunaH zaastra-abhyupagama^ina abhyupagamaat/ tatra vaadi- 183.19 prativaadinau taavat vicaarayataH kim nitya-saadhanam baliiyaH aaho 183.20 anitya-saadhanam iti/ zaastra^i api ca vicaaraH saadhana-saamarthya-asaamarthya- 184.01 parijJaana-arthaH tatra saMzayaH iti/ tasmaat saMzaya-puurvakaH eva vicaaraH tad- 184.02 muulaka-tvaat pariikSaa-vidhi^aH saMzayaH puurvam pariikSyeta iti/ tatra saMzayaH 184.03 vastu-svaruupa-anavadhaaraNa-aatmakaH pratyayaH/ nirukta-vyaaghaataH iti cet/ 184.04 anavadhaaraNa-aatmakaH ca pratyayaH ca iti vyaahatam/ na pratyayasya svaruupa-anavadhaaraNaat 184.05 avyavaccheda-aatmaka-tvam svaruupam asya paricchidyate/ na punar anena 184.06 viSaya-svaruupam avadhaaryate iti saH ayam saMzayaH samaana-dharma-upapatti^aH iti 184.07 evam aadiyaH\cor[C]{aadibhyaH} tasya aakSepaH// 184.08 \S[2-1-1]{samaana-aneka-dharma-adhyavasaayaat anyatara-dharma-adhyavasaayaat vaa 184.09 na saMzayaH} 184.10 samaana-aneka-dharma-adhyavasaayaat iti evam aadi suutram/ tasya yathaa- 184.11 zruti-utthaanam iti samaanasya dharmasya adhyavasaayaat saMzayaH na samaana-dharma- 184.12 maatraat upalabhyamaanaH dharmaH saMzaya-hetuH iti dharma-dharmi-grahaNa^ina vaa 184.13 saMzaya-abhaavaH iti samaanam anayoH dharmam upalabhate iti dharma-dharmi-grahaNa^i 184.14 kva saMzayaH iti dharmiNaH artha-antara-bhaava-tvaat na saMzayaH na hi anyasmin upalabdha^i 184.15 anyatra saMzayaH iti/ atha vaa na samaana-dharma-adhyavasaayaH saMzayasya 184.16 kaaraNam vyavaccheda-aatmaka-tvaat saMzaya^i ca tad-abhaavaat iti/ etena aneka- 184.17 dharma-adhyavasaayaat iti vyaakhyaatam/ adhigata-anadhigatayoH na saMzayaH 184.18 adhigata^i vastuni saMzayaH na yuktaH nirNiita-tvaat na anadhigata^i 184.19 adRSTa-tvaat na samaana-dharma-adhyavasaayaat saMzayaH sati api abhaavaat sati api 184.20 samaana-dharma-adhyavasaaya^i na dRSTaH saMzayaH yathaaÊkRtaka-tvaat zabda^i na samaana- 184.21 dharma-anadhyavasaayaat eva saMzayaH anyathaa api bhaavaat anyathaa api dRSTaH saMzayaH 185.01 yathaa viruddha-avyabhicaari-dharma-dvaya-sannipaata^i tattva-anupalabdhi^aH ca saMzayaH/ 185.02 yathaa prakaraNasama^i eka-vRtti-tvaat ca na samaana^i eka-vRttiH ayam dharmaH na 185.03 ca eka-vRttiH samaanaH bhavitum arhati iti//\end[2-1-1] 185.04 \S[2-1-2]{vipratipatti-vyavasthaa-adhyavasaayaat ca} 185.05 \S[2-1-3]{vipratipatti^i ca sampratipatti^aH} 185.06 etena vipratipatti-avyavasthaa-adhyavasaayaat iti pratyuktam/ vipratipanna^i 185.07 vyavasthaa-adhyavasaayaat saMzayaH na vipratipatti-maatraat avyavasthaa-maatraat vaa 185.08 vipratipatti^i ca sampratipatti^aH na vipratipattiH asti iti suutra-arthaH//\end[2-1-3] 185.09 \S[2-1-4]{avyavasthaa-aatmani vyavasthita-tvaat ca avyavasthaayaaH} 185.10 avyavasthaa-aatmani vyavasthita-tvaat vaa vyavasthaayaaH na avyavasthaa vedyate 185.11 iti suutra-arthaH//\end[2-1-4] 185.12 \S[2-1-5]{tathaa atyanta-saMzayaH tad-dharma-saatatya-upapatti^aH} 185.13 tathaa atyanta-saMzayaH tad-dharma-saatatya-upapatti^aH samaana-dharma-aadiinaam saatatyaat 185.14 nityaH saMzayaH iti suutra-arthaH//\end[2-1-5] 185.15 asya uttaram/ 185.16 \S[2-1-6]{yathaa-ukta-adhyavasaayaat eva tad-vizeSa-apekSaat saMzaya^i na asaMzayaH 185.17 na atyanta-saMzayaH vaa} 185.18 yathaa-ukta-adhyavasaayaat eva tad-vizeSa-apekSaat saMzaya^i na asaMzayaH na atyanta- 185.19 saMzayaH vaa na suutra-artha-aparijJaanaat iti suutra-arthaH/ yad punar etad-dharma- 185.20 dharmi-grahaNa^i saMzaya-abhaavaH iti tad na aparijJaanaat na bruumaH yaH asau dharmin^H upalabhyate 186.01 tasya dharmam upalabhaH iti api tu yau mayaa puurvam sthaaNu-puruSau 186.02 upalabdhau tayoH ayam samaanaH dharmaH upalabhyate iti/ etena eka-vRtti-tvaat 186.03 iti parihatam/ yad punar etad na artha-antara-adhyavasaayaat anyatra saMzayaH iti 186.04 anabhyupagamaat/ apare artha-antara-bhaava-maatram mayaa saMzaya-hetu-tva^ina 186.05 na upaadiiyate kim tu artha-antara-vizeSaH kaH punar asau vizeSaH dharma-dharmi- 186.06 bhaavaH dharmaH upalabdha^i dharmiNi saMzayaH iti parihaaram manyante na punar 186.07 ruupa-sparzayoH dharma-dharmi-bhaavaH iti pazyaamaH/ tad ca na kim kaaraNam/ 186.08 artha-antara-bhaavasya anivRtti^aH yathaa eva ruupa-sparzayoH artha-antara-bhaavaH tathaa dharma- 186.09 dharmiNoH iti na yuktaH artha-antara-darzanaat artha-antara^i saMzayaH atra api 186.10 tad eva uttaram na anabhyupagamaat iti/ na bruumaH artha-antara-darzanaat artha-antara^i 186.11 dharmiNi sandehaH api tu samaana-dharma-aadi-viziSTa-dharmi-darzanaat avizeSavati 186.12 dharmiNi eva saMzayaH iti/ yadi api etad saaruupya-abhaavaat iti vizeSa- 186.13 anavadhaaraNam ubhayaH saaruupyam yathaa eva samaana-dharma-darzana^ina vizeSaH na avadhaaryate 186.14 iti tathaa saMzaya^ina api iti/ kaaraNa-sadbhaavaat kaarya-sadbhaavaH iti 186.15 na saaruupya-nirdezaH ayam api tu kaarya-kaaraNa-dharma-nirdezaH tathaa ca 186.16 kaarya-antara^su api etad asti iti/ na hi kim cit kaaryam kaaraNa-sadbhaavam 186.17 antareNa sambhavati iti/ etena aneka-dharma-adhyavasaayaat iti pratiSedhaH parihataH/ 186.18 yaH eva samaana-dharma-adhyavasaaya^i parihaaraH saH eva aneka-dharma-adhyavasaaya^i 186.19 api iti/ yad punar etad adhigata-anadhigatayoH abhaavaat iti tatra 186.20 aparijJaanaat iti na bruumaH anyasmin adhigata^i anyatra saMzayaH iti api ca 186.21 saamaanyataH adhigata^i dharmiNi vizeSa-anavadhaaraNa-aatmakaH pratyayaH saMzayaH 186.22 iti// yad punar etad sati api abhaavaat iti na samaana-artha-aparijJaanaat/ 187.01 na hi kRtakatvam samaanaH dharmaH anyathaa samaana-dharmasya abhidhaanaat 187.02 samaanaH dharmaH iti vivakSita-tad-jaatiiya-anyavRttiH yaH samaanaH na 187.03 punar kRtakatvam evam yad punar etad na samaana-dharma-adhyavasaayaat eva anyathaa api 187.04 darzanaat iti tad na pratiSedhaat anavadhaaraNaat ca/ viruddha-avyabhicaari- 187.05 dharma-adhyavasaayaat saMzayaH iti pratiSiddham etad anavadhaaraNa^ina eva tattva- 187.06 anupalabdhi^aH iti pratyuktam/ na ca etad avadhaaryate samaana-dharama-darzanaat eva 187.07 na anyasmaat iti anyasmaat api saMzayaH aneka-dharma-adhyavasaayaat iti uktam vipratipatti- 187.08 avyavasthaa-adhyavasaayaat eva iti anena eva pratyuktam/ na evam bruumaH vipratipatti- 187.09 maatraat avyavasthaa-maatraat saMzayaH iti na ca avyavasthaataH saMzayaH upalabdhi- 187.10 anupalabdhi-avyavasthaayaaH puurva-pada-vizeSaNa-tvaat puurva-pada-vizeSaNam upalabdhi- 187.11 anupalabdhii na svatantra^i saMzaya-kaaraNam tad ca suutra^i eva uktam iti/ 187.12 yad punar etad vipratipatti^i sampratipatti^aH iti na saMjJaa-anyathaa-tvaat arthasya anyathaa- 187.13 tvam yasmaat vipratipatti-zabda-arthasya nimitta-antara-sannipaata^i sampratipattiH 187.14 iti naama kRtam na taavataa vipratipattiH na asti vipratipatti^aH 187.15 tathaa-bhaavaat saMzaya-hetu-tvam/ yad punar etad avyavasthaa-aatmani vyavasthita- 187.16 tvaat ca avyavasthaayaaH na avyavasthaa asti iti na tad api vyaaghaataat avyavasthaa 187.17 na asti avyavasthaa-aatmani ca vyavasthita-tvaat ca vyaaghaataH na ca nimitta- 187.18 antara-sannipaata^ina arthasya saMjJaa-antara-karaNam artha-tathaa-bhaavam baadhate yathaa-bhuutaH 187.19 eva arthaH saMjJaa-antara-karaNa^i tathaa-bhuutaH eva akaraNa^i api iti/ yad punar etad 187.20 tathaa-atyanta-saMzayaH tad-dharma-saatatya-upapatti^aH iti tad api na suutra-artha-aparijJaanaat 187.21 iti uktam/ na ayam samaana-dharma-aadibhyaH eva saMzayaH kim tu tad-viSaya- 187.22 adhyavasaayaat upalabdhi-anupalabdhi-avyavasthaana^i ca sati vizeSa-smRti-sahitaat 188.01 evam ca sati na asaMzayaH na atyanta-saMzayaH anyatara-dharma-adhyavasaayaat 188.02 iti na yuktam/ na etasmaat saMzayaH iti na hi kadaa cit anyatara- 188.03 dharma-adhyavasaaya^i sati saMzayaH anyatara-dharma-adhyavasaayasya nirNaya- 188.04 hetu-tvaat iti//\end[2-1-6] 188.05 \S[2-1-7]{yatra saMzayaH tatra evam uttara-uttara-prasaGgaH} 188.06 yatra saMzayaH tatra evam uttara-uttara-prasaGgaH/ kaH asya suutrasya arthaH svayam na 188.07 saMzayaH pratiSeddhavyaH para^ina tu saMzaya^i pratiSiddha^i evam uttaram vaacyam iti 188.08 ziSyam zikSyati//\end[2-1-7] 188.09 atha idaaniim avasara-praaptaani pramaaNaani pariikSyante iti kim punar 188.10 eSaam pariikSyam/ aadi^i taavat sambhavaH kim pramaaNaani santi uta na 188.11 santi iti sat-asatoH saamaanyaat prameya-tvaat vizeSa-adarzanaat ca saMzayaH 188.12 vyudasya saMzayam paraH pakSa-parigraha^ina pratyavatiSThate 188.13 \S[2-1-8]{pratyakSa-aadiinaam apraamaaNyam ca traikaalya-asiddhi^aH} 188.14 pratyakSa-aadiinaam apraamaaNyam ca traikaalya-asiddhi^aH iti/ asya arthaH triSu api 188.15 kaala^su pramaaNaani na artham saadhayanti iti//\end[2-1-8] 188.16 \S[2-1-9]{puurvam hi pramaaNa-siddhi^i na indriya-artha-sannikarSaat pratyakSa- 188.17 utpattiH} 188.18 puurvam hi pramaaNa-siddhi^i iti suutram/ na indriya-artha-sannikarSaat 188.19 pratyakSam jJaanam utpadyate iti suutra-artha^i vyaaghaataH doSaH yadi puurvam jJaanam 188.20 na indriya-artha-sannikarSaH tasya kaaraNam iti/ yad uktam indriya-artha-sannikarSa- 188.21 utpannam iti tad vyaahanyate//\end[2-1-9] 189.01 \S[2-1-10]{pazcaat siddhi^i na pramaaNa^bhyaH prameya-siddhiH} 189.02 pazcaat siddhi^i iti suutram/ na pramaaNa-nimittaa prameya-saMjJaa iti 189.03 vyaaghaataH na pramaaNam antareNa prameyam aatmaanam labhate na pramaaNa- 189.04 aayattaa prameya-siddhiH//\end[2-1-10] 189.05 \S[2-1-11]{yugapad-siddhi^i pratyartha-niyata-tvaat krama-vRtti-tva-abhaavaH 189.06 buddhiinaam} 189.07 \S[2-1-12]{traikaalya-asiddhi^aH pratiSedha-anupapattiH} 189.08 yugapad-siddhi^i iti suutram/ indriya-arthaanaam buddhiinaam ca sannipaata^i 189.09 sati yugapad-bhaavaH iti krama-vRtti-tvam dRSTam na syaat iti vyaaghaataH 189.10 ca doSaH yugapad jJaana-anutpattiH iti vyaahanyate/ atra samaadhiH/ 189.11 upalabdhi-hetu^aH upalabdhi-viSayasya ca arthasya puurva-asthira-sahabhaava-aniyamaat 189.12 iti vaakyasya asiddhataa-udbhaavanam arthaH pratyakSa-aadiinaam apraamaaNyam iti ca 189.13 pratijJaa-padayoH vyaaghaataH pratyakSa-aadiini na artham saadhayanti iti ayam arthaH/ 189.14 ayam ca vyaahataH katham iti pratyakSa-aadiini ca na artham saadhayanti ca 189.15 yathaa idam vastu na upalabhyate iti idam ca na upalabhyate iti vyaaghaataH/ evam 189.16 pratyakSa-aadiini ca na artham saadhayanti iti ca/ katham vaa anyathaa pratyakSa-aadiini 189.17 na pratyakSa-aadi-zabdaaH artha-saadhakam antareNa kRta-arthaaH bhavanti iti dharma-pratiSedhaat 189.18 ca pratyakSa-aadi-abhyupagamaH pratyakSa-aadiinaam apraamaaNyam iti evam bruvataa na 189.19 pratyakSa-aadiini pratiSiddhaani api tu pramaaNatvam dharmaH iti/ atha 189.20 bhaavasya asvatantra-tvaat taani api pratiSiddhaani pratyakSa-aadiinaam apraamaaNyam 189.21 iti bhaava-abhidhaanam etad asvatantraH ca bhaavaH iti bhaava-pratiSedhaat 189.22 tadvataam pratiSedhaH iti evam api anivRttaH vyaaghaataH/ pratyakSa-aadiinaam abhaavaH 190.01 pratipaadyaH pratyakSa-aadiini ca na santi iti kena abhaavam pratipaadayasi na 190.02 pratyakSa-aadi-abhaava^i anyaH pratipaadana-upaadhiH kaH cit asti vizeSa-pratiSedhaat ca 190.03 pramaaNa-antara-abhyanujJaa pratyakSa-aadiinaam apraamaaNyam iti evam bruvataa pratyakSa-aadi- 190.04 vyatireki-pramaaNam abhyanujJaatam bhavati vyartham vaa vizeSaNam pratyakSa-aadiinaam 190.05 apraamaaNyam iti/ atha na pramaaNa-antaram abhyanujJaayate kim asya 190.06 vizeSaNasya saamarthyam pratyakSa-aadiini na pramaaNaani iti na eva pramaaNaani 190.07 santi iti evam vaktavyam iti etad api vyaahatam pramaaNaani na eva santi pratipaadayasi 190.08 ca iti/ yad api tad-pramaaNa-antaram abhyanujJaayate tatra api traikaalya- 190.09 asiddhi^aH iti ayam anupayuktaH hetuH yad ca triSu api kaala^su na pratipaadayati 190.10 katham tasya pramaaNatvam iti anivRttaH vyaaghaataH/ atha dharma-pratiSedhaH eva ayam 190.11 tathaa api yaani praamaaNya-vyatiriktaani pratyakSa-aadiini abhyanujJaayante raaja- 190.12 puruSa-pratiSedha-nyaaya^ina kaH teSaam svabhaavaH iti anuvRtti^i anuyogaH vyaaghaataH ca/ 190.13 artha-antara-anabhyupagama^i SaSThiiaaH tad-hitasya ca arthaH vaktavyaH yadi pratyakSa-aadi- 190.14 vyatiriktam na praamaaNyam asti pratyakSa-aadiinaam iti SaSThii-arthaH kaH tataH 190.15 avazyam vidhiiyamaanaH pratiSidhyamaanaH vaa dharmaH abhyupeyaH tad-abhyupagama^i 190.16 ca pratyakSa-aadiinaam pRthak svaruupam vaktavyam iti anivRttaH vyaaghaataH/ etena 190.17 tad-hita-arthaH vyaakhyaataH/ yaH ca ayam hetuH traikaalya-asiddhi^aH iti ayam api vyadhikaraNaH 190.18 traikaalya-viSaya-tvaat tri-kaalasya bhaavaH traikaalyam tasya asiddhiH iti 190.19 na pramaaNa-dharmaH atha ayam arthaH triSu api kaala^su na pramaaNaani artham saadhayanti 190.20 iti tathaa api hetu-arthaH na asti pratijJaa-artha^ina aakSipta-tvaat yaH eva 190.21 pratijJaa-arthaH na pramaaNaani artham saadhayanti iti saH hetu-arthaH triSu kaala^su 191.01 na artham saadhayanti iti/ yad punar etad pramaaNa^ina pramiiyamaanaH arthaH prameyam iti 191.02 bhavati iti samaakhyaayaaH traikaalya-yogaat apratiSedhaH pramaaNa-prameyam iti 191.03 ca asyaaH samaakhyaayaaH nimittam tri-kaala-yogin pramaasyate pramiiyate 191.04 praamaayi vaa anena pramaaNam pramaasyate pramiiyate praamaayi vaa iti prameyam/ evam 191.05 ca sati pramaasyate ayam arthaH bhaviSyati asmin hetubhiH upalabdhiH iti prameyam 191.06 idam iti sidhyati anabhyanujJaana^i vyavahaara-artha-anupapattiH iti virodhaH 191.07 doSaH/ yaH tu traikaalikam pramaaNa-prameya-vyavahaaram na pratipadyate tasya 191.08 paacakam aanaya iti aadi-vyavahaaraH virudhyate iti/ pratyakSa-aadiinaam apraamaaNyam 191.09 traikaalya-asiddhi^aH iti evam aadi-vaakyam pramaaNa-pratiSedhaH/ atha anena pratyakSa- 191.10 aadiinaam kim kriyate kim sambhavaH nivartyate atha asambhavaH jJaapyate 191.11 kim ca ataH yadi taavat sambhavaH nivartyate tad na yuktam/ vyaaghaataat 191.12 pratiSedha-artha-aparijJaanaat ca/ sambhavaH nivartyate iti evam bruvaaNa^ina pramaaNaani 191.13 abhyanupagataani bhavanti na hi asataH vRtti-nivRttiH bhavati iti/ na ca 191.14 pratiSedhasya etad saamarthyam yad vidyamaanam padaartham anyathaa kuryaat jJaapaka-tvaat ca 191.15 na sambhava-nivRttiH jJaapakaH ayam pratiSedhaH na sambhava-nivartakaH iti/ 191.16 atha asambhavaH jJaapyate iti pramaaNa-lakSaNa-praaptaH tarhi pratiSedhaH evam 191.17 traikaalya-asiddhi^aH pratiSedha-anupapattiH iti/ ayam api pratiSedhah triSu api 191.18 kaala^su na upapannaH iti ayam suutra-arthaH vyaaghaataH iti pramaaNaani na artham 191.19 saadhayanti iti pratiSedhasya pramaaNa-lakSaNa-abhyanujJaanaat iti traikaalya- 191.20 asiddhi^aH pratiSedha-anupapattiH iti evam abhidadhaana^ina abhyupagatam bhavati pratyakSa- 191.21 aadiinaam apraamaaNyam traikaalya-asiddhi^aH na eSaH doSaH tasya sva-vacanasya vyaaghaata- 191.22 aadezanaat\cor[C]{dezanaat} sva-vacana-vyaaghaataH mayaa dezyate na abhyupagamyate katham 192.01 iti/ yad khalu triSu api kaala^su na saadhakam tad asaadhanam iti 192.02 bruvataa pratiSedhasya asaadhaka-tvam sva-vaacaa eva abhyupatam bhavati/ yathaa kaH cit 192.03 sva-aGguli-jvaalayaa param didhakSuH saH ca param dahet vaa na vaa sva-aGguli- 192.04 daaham anubhavati/ yaH ca ayam pratiSedhaH pratyakSa-aadiini na ayam saadhayanti iti 192.05 kim ayam pratyakSa-aadiinaam saamarthya-pratiSedhaH uta sattaa-pratiSedhaH iti/ yadi 192.06 saamarthya-pratiSedhaH na pratyakSa-aadiini pratiSiddhaani teSaam ca saamarthya- 192.07 pratiSedhaat pratyakSa-aadiinaam svaruupam vyaktavyam\cor[C]{vaktavyam} iti puurvavat-prasaGgaH/ atha 192.08 sattaa-pratiSedhaH tatra api katham na santi iti kim saamaanyataH atha vizeSataH 192.09 iti/ yadi saamaanyataH pratyakSa-aadi-grahaNam vyartham evam vaktavyam na pramaaNaani 192.10 santi iti/ na ca dharmiNaam pratiSedha^i kaH cit nyaayaH iti/ atha 192.11 vizeSa-pratiSedhaH tathaa api pramaaNa-antara-abhyupagamaH na hi anabhyupagata- 192.12 saamaanyasya vizeSa-pratiSedhaH avakaazam labhate iti/ pratyakSa-aadiinaam 192.13 apraamaaNyam traikaalya-asiddhi^aH pratyakSa-aadiinaam praamaaNyam traikaalya-siddhi^aH iti 192.14 vaakyayoH eka-artha-taa vaa syaat bhinna-artha-taa vaa/ yadi eka-artha-taa pratyakSa- 192.15 aadiinaam praamaaNyam traikaalya-siddhi^aH iti evam eva vaktavyam abhinna-artha^i ca ete 192.16 vaakya^i kutaH pratipattiH iti yadi pramaaNataH anivRttaH vyaaghaataH 192.17 atha anyataH tad pramaaNam iti saMjJaa-bheda-maatram/ atha bhinna-artha^i tad kena 192.18 avagataH traikaalya-siddhi^aH iti ca anayoH vaakyayoH bhinnaH arthaH iti pratyakSa- 192.19 aadiini na santi iti na asti na asamaanaadhikaraNaH pratyakSa-aadi-zabdaH ca na 192.20 pratyakSa-aadiinaam abhaavam zaknoti vaktum/ na hi ayam na asti na asamaanaadhikaraNaH 192.21 ghaTa-aadi-zabdaH ghaTa-abhaavam pratipaadayati api tu geha-ghaTa- 192.22 saMyogam vaa kaala-vizeSam vaa ghaTasya saamarthyam vaa pratiSedhati/ evam 193.01 anena api pramaaNa-samaanaadhikaraNa^ina naastinaa pramaaNaanaam na abhaavaH 193.02 zakyaH pratipaadayitum/ api tu anena api tantra-antara-abhyupagataanaam pratiSedhaH 193.03 syaat saamarthya-pratiSedhaH vaa kaala-vizeSa-pratiSedhaH vaa iti sarvathaa 193.04 pramaaNaani abhyupagataani bhavanti taani ca abhyupagataani anena pratiSedha^ina 193.05 pratiSidhyante iti vyaaghaataH/ pramaaNaanaam vaa asattvam pratipaadyamaanam katham 193.06 kasya pratipaadyate kaH ca pratipaadayitR^H/ apratipannaH pratipaadyate iti/ 193.07 pratipannaH ca pratipaadayitR^H kena pratipannaH yadi pramaaNa^ina vyaaghaataH 193.08 pramaaNa-anabhyupagamaat atha anyathaa na dRSTaantaH asti pratipaadya-pratipaadakayoH 193.09 ca bheda-abhyupagama^i vyaaghaataH yadi pratipaadyam pratipaadayitR^am ca 193.10 bheda^ina pratipadyase bheda-pratipaadaka-pramaaNa-abhyupagamaat vyaaghaataH/ atha bhedam 193.11 na pratipadyase kva kim pratipaadyate iti anivRttaH vyaaghaataH/ pramaaNaani 193.12 na santi iti pratijaanaanaH paryanuyojyaH katham na santi iti yadi pramaaNam 193.13 braviiti vyaahatam/ atha na braviiti arthaH na asya sidhyati tad evam 193.14 etad vaakyam yaavat yaavat vicaaryate taavat taavat praliiyate iti//\end[2-1-12] 193.15 \S[2-1-13]{sarva-pramaaNa-pratiSedhaat ca pratiSedha-anupapattiH} 193.16 sarva-pramaaNa-pratiSedhaat ca pratiSedha-anupapattiH/ traikaalya-asiddhi^aH iti asya 193.17 hetu^aH udaaharaNam upaadiiyate na vaa yadi upaadiiyate vyaaghaataH bhavati 193.18 pratyakSa-aadiinaam ca apraamaaNyasya abhyupagamaat upaadiiyamaanam api na artham saadhayati 193.19 iti vyartham/ atha saadhayati iti vyaaghaataH atha na upaadiiyate 193.20 apradarzitam hetu-arthasya saadhaka-tvam iti apradarzita-dRSTaantaH hetuH na saadhakaH 193.21 iti saH ayam hetuH sarvaiH pramaaNaiH vipratiSiddhaH bhavati siddhaantam 194.01 abhyupetya tad-virodhin^H viruddhaH iti vaakya-arthaH hi asya siddhaantaH saH ca 194.02 vaakya-arthaH pramaaNaani na artham saadhayanti iti/ idam ca pramaaNaanaam upaadaanam 194.03 artha-saadhanaaya pratyakSa-aadiinaam apraamaaNyam traikaalya-asiddhi^aH iti buddhi- 194.04 vivakSaa-prayatna-vaayu-udiiraNa-taalu-abhighaata-oSThya-praspanda-aadiini avarjayan buddhi^aa 194.05 vaakyam uccaarayasi sthaaNu-kaNTaka-sarpa-aadiin pariharan paada-viharaNa-aadiini 194.06 karoSi te ete vaakya-pravRttii pramaaNa-pratiSedhaat na sambhavataH iti//\end[2-1-13] 194.07 \S[2-1-14]{tad-praamaaNya^i vaa na sarva-pramaaNa-vipratiSedhaH} 194.08 tad-praamaaNya^i vaa na sarva-pramaaNa-vipratiSedhaH/ atha sva-vaakya-aazrita- 194.09 pramaaNa-vyatireka^ina pramaaNaani pratiSidhyante evam sati na sarvam pramaaNam 194.10 pratiSiddham bhavati yaH ca nyaayaH sva-vaakya-aazrita-pramaaNa-abhyupagama^i saH 194.11 eva anya-aazrita-pramaaNa-abhyupagama^i api iti vi iti ayam upasargaH vizeSa-pratiSedha^i na 194.12 vyaaghaataH iti kim uktam bhavati kaani cit pramaaNaani pratiSidhyante 194.13 kaani cit abhyanujJaayante iti yaani sva-vaakya-aazritaani taani abhyanujJaayante 194.14 yaani para-vaakya-aazritaani taani pratiSidhyante iti/ yad ca idam 194.15 vaakyam pratyakSa-aadiinaam apraamaaNyam traikaalya-asiddhi^aH iti kim idam pramaaNa- 194.16 svaruupam atha na iti yadi pramaaNa-svaruupam tadaa vyaaghaataH atha na 194.17 tathaa api na anena kaH cit arthaH pratipaadyate iti vyartham//\end[2-1-14] 194.18 \S[2-1-15]{traikaalya-apratiSedhaH ca zabdaat aatodya-siddhi-vat tad- 194.19 siddhi^aH} 194.20 traikaalya-apratiSedhaH ca zabdaat aatodya-siddhi-vat iti suutram/ yad 194.21 tad-puurvam uktam upalabdhi-hetu^aH upalabdhi-viSayasya ca arthasya puurva-apara-sahabhaava- 195.01 aniyamaat yathaa-darzanam vibhaaga-vacanam iti tad-utthaana-jJaapana-arthamataH suutra- 195.02 antarasya utthaanam iti/ kasmaat punar tatra eva idam suutram na uktam/ 195.03 avizeSaat tatra ca abhidhiiyate iha caa na kaH cit vizeSaH iti sarvathaa 195.04 taavat ayam arthaH prakaazayitavyaH iti/ ekaam ca vidhaam udaaharati zabdaat 195.05 aatodya-siddhivat iti zeSayoH tu vidhayoH yathaa-ukta^i udaaharaNa^i veditavya^i/ 195.06 yathaa puurva-siddham aatodyam pazcaat siddha^ina zabda^ina anumiiyate viiNaa 195.07 vaadyate veNuH puuryyate iti yaH asau viiNaa-veNu-zabdayoH asaadhaaraNaH dharmaH 195.08 viiNa-aadi-nimitta-tvam tad-upalabhamaanaH zabdasya viiNaa-zabdaH veNu-zabdaH 195.09 iti pratipadyate puurva-siddham aatodyam pazcaat siddhaH zabdaH iti/ sahabhaavasya 195.10 udaaharaNam dhuuma-darzanaat agnim dhuuma-vizeSaNam pratipadyate puurva-siddhaH 195.11 upalabdhi-hetuH aadityaH pazcaat siddhaanaam prakaazakaH iti\end[2-1-15] pramaaNam prameyam 195.12 iti ca iyam samaakhyaa samaaveza^ina bhavati samaakhyaa-nimitta-vazaat 195.13 samaavezaH niyamaH samaakhyaa-nimitta-vazaat samaakhyaa-nimitta-tantra-tvaat 195.14 iti pramaaNa-prameya-saMjJayoH nimittam upalabdhi-hetu-tvam upalabdhi-viSaya-tvam ca/ 195.15 yadaa punar ekam aneka-nimitta-sambandhin bhavati tadaa katham tadaa 195.16 nimitta-tantra-tvaat samaakhyaayaaH tad vastu (aneka^ina nimitta^ina sambandha^ina 195.17 sati) aneka-zabda-abhilaapyam asya ca arthasya jJaapana-artham suutram// 195.18 \S[2-1-16]{prameyataa ca tulaa-praamaaNya-vat} 195.19 prameyataa ca tulaa-praamaaNya-vat iti/ kim uktam bhavati yathaa gurutva- 195.20 parijJaana-saadhanam tulaa-dravyam samaahaara-gurutvasya iyattaa-pariccheda-nimitta- 196.01 tvaat pramaaNam suvarNa-aadinaa ca paricchidyamaana-iyattaa eSaa tulaa iti pariccheda- 196.02 viSaya-tva^ina vyavatiSThamaanaa prameyam udaaharaNam ca etad evam anavayava^ina 196.03 tantra-arthaH veditavyaH yathaa ca pramaaNa-prameya-samaakhya^i tathaa kaaraka- 196.04 zabdaaH sarve nimitta-samaaveza-niyama^ina vartante tathaa ca laukikam 196.05 udaaharaNam/ ekam aneka^ina kaaraka-zabda^ina abhidhiiyate vRkSaH tiSThati iti 196.06 sva-sthiti^i svaatantryaat kartR^H/ kim punar vRkSasya sva-sthiti^i svaatantryam 196.07 kaaraka-antara-anapekSa-tvam n hi vRkSaH tiSThan sva-sthiti^i kaaraka-antaram 196.08 prayuGkte iti yadaa ayam sthiti-zabdaH gati-niSedha-vacanaH bhavati tadaa evam 196.09 yadaa api asti^aH abhidhaayakaH tadaa api asti^aH vyakti-nimitta-tva^ina avatiSThamaanaH asti vyanakti 196.10 iti kartR^H iti ucyate/ yadaa tu geha-sambandha-aadi-abhidhaayakaH bhavati asti- 196.11 zabdaH yathaa geha^i devadattaH tiSThati iti pratinirdiSTaH asti iti gamyate 196.12 tadaa na sattaam aaha gati-pratiSedham/ api tu geha-sambandham tadaa api 196.13 devadatta-geha-sambandha-anubhava-kriyaa/ tasyaam api na kaaraka-antaraaNi prayuGkte 196.14 iti svatantraH bhavati/ yadaa tu ayam abhagna-vacanaH sthiti-zabdaH tiSThati vRkSaH 196.15 na bhagnaH iti tadaa api sva-sthiti^i na kaaraka-antaraaNi prayuGkte iti 196.16 svatantraH bhavati samudaaya-ekadezam vaa sva-sthiti^i prayuGkte vRkSaH muulaiH tiSThati 196.17 iti praasaadaH stambhaiH ghriyate iti puurva-apara-pratyaya-eka-viSaya-taa vaa sthitiH 196.18 yad vastu praac siddham punar nimitta-antara-sannidhaana^i sati upalabhyate yad 196.19 tasya aneka-ayugapad-kaala-pratyaya-viSaya-tvam saa sthitiH tasyaam sthiti^i asya 196.20 yad sahakaari-saadhanam cakSus-adi tad karaNam iti cakra-bhraanti-pradiipa-pratyayavat 197.01 mithyaa-pratyayaH iti cet/\int[C]{na, pramaaNa-abhaavaat} atha manyase na ekam kim cit vastu ayugapad-kaala-aneka- 197.02 pratyaya-viSayaH bhavati yadi na bhavati katham tarhi saH eva ayam vRkSaH tiSThati 197.03 iti pratyayaH/ na hi kadaa cit aadya^ina ca darzana^ina saH eva ayam vRkSaH tiSThati 197.04 iti pratyayaH bhavati dRSTaH anyatva^i api sthiti-pratyayaH cakram bhramat tiSThati 197.05 iti pradiipaH jvalat tiSThati iti anavasthita^su naanaa-bhuuta^su cakra-bhraanti- 197.06 pradiipa-aadiSu ye ete tad-bhaava-pratyayaaH atasmin tad iti mithyaa-pratyayaaH 197.07 ete yathaa ca ete mithyaa-pratyayaaH evam vRkSa-aadi-sthitiSu api iti na pramaaNa- 197.08 abhaavaat na hi bhavataa pramaaNam kim cit vRkSa-aadiinaam naanaatva-pratipaadakam 197.09 abhidhiiyate mithyaa-pratyayaaH ca samyac-pratyaya-anusaara^ina bhavanti iti kva amii 197.10 samyac-pratyayaaH bhavanti iti vaktavyam/ atha bhavataH kaala-antara-avasthaana^i kim 197.11 pramaaNam uktam pramaaNam ruupa-rasa-sparza-pratyayaanaam eka-aneka-pratyaya-nimitta- 197.12 tva-pratisandhaanaat iti kaaryasya aadhaara-tva^ina vaa kaaraNasya kaarya-kaala-anubhavanam 197.13 iti/ yadi asya aadhaaraH bhavati tad tasya sadbhaava-kaalam anubhavati yathaa 197.14 kSiirasya kuNDam/ kaaraNam ca kaarya-adhikaraNam ataH tena api kaarya-kaalaH anubhavaniiyaH 197.15 iti/ anaadhaaram eva iti cet - atha manyase apratiitya kaaraNam 197.16 kaaryam utpadyate iti kva kim vartate iti tatra dRSTaanta-abhaavaat na hi 197.17 kaH cit ubhaya-pakSa-sampratipannaH dRSTaantaH kaaryam anaadhaaram asti iti kaaryam 197.18 aadhaaravat iti atra api na dRSTaantaH asti iti samaanam/ samaanam iti anuttaram 197.19 abhyupagamaat abhyupagatam taavat bhavataa na asmad-pakSa^i dRSTaantaH asti kim tu 197.20 bhavat-pakSa^i api na asti iti/ virodhaH iti cet atha manyase na mayaa 198.01 abhyupagamyate dRSTaanta-abhaavaH kim tu bhavat-pakSa^i virodhaH dezyate katham iti 198.02 yaH aupapadyamaana-dRSTaantaH saH pakSaH asaadhiiyaan iti evam bruvaaNaH sva-siddhaantam 198.03 baadhate tad na aparijJaanaat na bhavataa asmad-pakSaH vyajJaayi na sva-pakSaH/ 198.04 asmad-pakSa^i taavat kaaryam aadhaaravat iti etad prasiddham bhavat-pakSa^i api 198.05 ruupa-aadi^aaH kaaryaaH ca aadhaaravantaH ca iti abhyupagama-virodhaH bhuuta-bhautika-samudaayaH 198.06 dravyam iti yadi ruupa-aadiin anaazritaan manyase kaH asya tad-hitasya arthaH 198.07 bhautikaaH ruupa-aadi^aaH iti yad ca uktam maNiH prabhaayaaH aazrayaH tad-gati-sthiti- 198.08 vikaara-anuvidhaanaat kuNDam badaraaNaam aazrayaH tad-vaza^ina aapaataat tailasya 198.09 tilaH aazrayaH tad-vaza^ina asyandanaat\cor[C]{aspandanaat} iti evam aadi tad vyaahanyate anaazritaaH ca 198.10 ruupa-aadi^aaH sva-tantraaH ekam upanibandhanam vastu-antara^ina tila-mudga-maaSa-aadivat vibhajyeran 198.11 na tu vibhajyante tasmaat para-tantraaH iti tasmaat vyavasthitam etad 198.12 smRti^aa saha puurva-apara-pratyaya-eka-viSaya-taa vaa sthitiH iti darzana^ina aaptum 198.13 iSyamaaNa-tvaat vRkSaH karman karmaNi kaH kaaraka-arthaH kriyaa-viSaya-tvam yad 198.14 khalu kriyaa-viSaya-bhaava^ina vyavatiSThate iti etad karman etena karma-lakSaNa^ina 198.15 tathaa yuktam vaa aniipsitam iti saMgRhiitam aanantarya-pratipattiH karaNasya 198.16 saadhakatama-tva-arthaH vRkSa^ina candramasam jJaapayati iti vRkSam gRhiitvaa anantaram 198.17 candramasam pratipadyate iti vRkSaH karaNa-kaaraka-zabda-vaacyaH karmaNaa aaptum abhiiSTam 198.18 sampradaanam yad vastu karmaNaa praaptum abhipretam bhavati tad sampradaana-saMjJakam/ 198.19 vRkSaaya udakam aasiJcati iti aasicyamaanam udakam karman tena karmaNaa udaka^ina 198.20 vRkSam praapnoti iti vRkSaH sampradaanam bhavati iti apagacchati avatiSThate yad 199.01 tad apaadaanam yathaa vRkSaat patati iti vRkSa-upaadaana-saMjJakaH/ yad patati 199.02 tad apagacchati tasmin apagacchati avatiSThate vRkSaH iti/ ghRti-hetuH 199.03 adhikaraNam yasmin yad aadheyam tad aadheyasya yad ghRti-hetuH tad adhikaraNam 199.04 vRkSa^i vayaaMsi iti vRkSa-sambandhaH vayasaam gurutva-pratibandha^i kaaraNam iti 199.05 vRkSaH adhikaraNa-zabda-vaacyaH/ evam ca sati na dravya-maatram kaarakam na 199.06 kriyaa-maatram kim uktam bhavati na ayam kaaraka-zabdaH kriyaa-maatra^i vartate 199.07 na dravya-maatra^i na hi dravyam zuddham upalabhamaanaH kaaraka-zabdam prayuGkte na api 199.08 kriyaam kevalaam api tu yadaa kriyaa dravya-sambandham upalabhate tadaa 199.09 saamaanya^ina kaaraka-zabda^ina abhidhatte kaarakam iti/ saamaanyam ca kaarakaaNaam 199.10 kriyaa-nimitta-tvam avivakSita^i vizeSa^i kriyaa-nimitta-tva^i kevala^i 199.11 vivakSita^i kaarakam iti zabdaH pravartate yadaa tu vizeSaH vivakSitaH 199.12 tadaa tu asaadhaaraNa^ina kaaraka-dharma^ina itaretara-vyaavRtta^ina svaatantrya-aadinaa 199.13 vizeSa^ina viziSyamaaNam vastu kartR^H karman karaNam iti vyapadizyate sarvasya 199.14 ca kaarakasya sva-kriyaa-nimittaH kartR-vyapadezaH pradhaana-kriyaa-savyapekSaH tu 199.15 kaaraka-zabda-prayogaH/ evam ca zaastram kaaraka^i janaka^i nirvartaka^i kasyaaH 199.16 kriyaayaaH iti tathaa vyapadezaH tasmaat na idam sva-kriyaa-maatram apekSya uktam 199.17 kim tu pradhaana-kriyaam tasyaam eva pradhaana-kriyaayaam kim cit aaraat upakaarakam 199.18 kim cit aasanna-upakaarakam iti kim cit katham cit upakaroti tad- 199.19 apekSaaH ca kartR-aadi-zabdaaH iti/ tad uktam purastaat/ yadi kriyaa-sambandha- 199.20 nimittakaH kaaraka-zabda-prayogaH pacati eva paacaka-zabdaH pravarteta tena\cor[C]{na} 199.21 apaakSiit paacakaH pakSyati iti paacakaH na zakti^aH tri-kaala-avasthaanaat 200.01 zaktiH triSu api kaala^su avatiSThate zakti-apekSaH ca atiita-anaagatayoH kaaraka- 200.02 zabda-vyapadezaH pacati apaakSiit pakSyati iti zakti^aH tri-kaala-avasthaanaat tri- 200.03 kaala-vyaktiH ayuktaa yathaa eva dravyam tri-kaala-yogi tathaa zaktiH api iti yathaa 200.04 dravya^i traikaalyam na vyajyate tathaa zakti^i api iti apacati api pacati iti syaat 200.05 pakSyati paacakaH apaakSiit paacakaH iti eva na syaat na eSaH doSaH kriyaa- 200.06 sambandhasya zakti-vyakti-hetu-tvaat kriyaa iti anena zabda^ina dhaatu-arthaH abhidhiiyate 200.07 tasya yad pradhaana-saadhanam saH kartR^H saH ayam kartR^H yadaa kriyayaa sambaddhyate 200.08 tadaa zaktim vyanakti kaa punar iyam zaktiH kriyaa-kartR-vyatiriktaH kartR-dharmaH 200.09 saamarthyam upaaya-parijJaanam ca kriyaa-sambandha^ina vyavatiSThate yadaa upaaya-vijJaana- 200.10 saamarthya-kriyaa-sambandhaaH tadaa mukhyataH kaaraka-zabdaH pravartate pacati 200.11 paacakaH iti yadaa tu kriyaa-sambandham antareNa upaaya-parijJaana-saamarthya-maatra- 200.12 upaadaana^i anyatama-vaikalyaat paacaka-zabdaH pravartate tadaa upacaarataH apaakSiit 200.13 paacakaH pakSyati paacakaH iti/ kaaraka-zabdaH ca ayam pramaaNam prameyam iti 200.14 kutaH kriyaa-vizeSa-yogaat yathaa eva amii paacaka-aadi-zabdaaH kriyaa-vizeSa-yoga^i 200.15 sati pravartante tathaa pramaaNa-prameya-zabdau api iti/ atha bhoH kaaraka- 200.16 zabdaanaam nimitta-samaavezaat niyamaH pratyakSa-aadiini pramaaNaani saMvedyamaanaani 200.17 prameyam upalabdhi-viSaya-tvaat tatra idam cintyate/ kim etaani 200.18 pratyakSa-aadiini sva-upalabdhi^i pratyakSa-aadi-vyatiriktam pramaaNa-antaram (prasiddhi^aH 200.19 yadi pramaaNam saadhanam pramaaNa-antaram praapnoti) prayojayanti atha 200.20 niHsaadhanaa eva pramaaNa^su upalabdhiH iti//\end[2-1-16] 201.01 \S[2-1-17]{pramaaNataH siddhi^aH pramaaNaanaam pramaaNa-antara-siddhi- 201.02 prasaGgaH} 201.03 kim ca ataH pramaaNataH siddhi^aH pramaaNaanaam pramaaNa-antara-siddhi-prasaGgaH 201.04 pramaaNa-viSayaayaaH siddhi^aH yadi pramaaNam saadhanam pramaaNa-antaram praapnoti 201.05 pratyakSa-aadiinaam saadhya-tvaat na saadhyam saadhanam bhavati iti/ atha pramaaNa-antaram 201.06 antareNa niHsaadhanaa eva pramaaNa^su upalabdhiH//\end[2-1-17] 201.07 \S[2-1-18]{tad-vinivRtti^aH vaa pramaaNa-antara-siddhi-vat prameya-siddhiH} 201.08 tad-vinivRtti^aH vaa pramaaNa-antara-siddhi-vat prameya-siddhiH/ yathaa pramaaNaani 201.09 sva-upalabdhi^i nivartante evam prameya-siddhi^i api//\end[2-1-18] 201.10 asya uttaram/ 201.11 \S[2-1-19]{na pradiipa-prakaaza-vat tad-siddhi^aH} 201.12 na pradiipa-prakaaza-vat tad-siddhi^aH iti/ pradiipa-prakaazaH ghaTa- 201.13 aadi-upalabdhi-saadhanasya aGga-tvaat pramaaNam saH ca pratyakSa-aadibhiH eva upalabhyate 201.14 na asau aatma-upalabdhi^i pratyakSa-aadi-vyatireki-pramaaNam prayojayati taiH eva 201.15 upalabhyate tathaa pramaaNaani api pratyakSa-aadibhiH eva upalabhyante iti dRSTaanta- 201.16 maatram etad kaH atra nyaayaH iti/ ayam nyaayaH ucyate/ pratyakSa-aadiini 201.17 sva-upalabdhi^i pramaaNa-antara-aprayojakaani pariccheda-saadhana-tvaat pradiipa-vat 201.18 yathaa pradiipaH pariccheda-saadhanam sva-upalabdhi^i na pramaaNa-antaram prayojayati 201.19 iti tathaa pramaaNaani tasmaat taani api pramaaNa-antara-aprayojakaani iti 201.20 siddham/ saamaanya-vizeSavat-tvaat ca yad saamaanya-vizeSavat tad sva-upalabdhi^i 202.01 na pratyakSa-aadi-vyatireki-pramaaNam prayojayati yathaa pradiipaH iti saMvedya- 202.02 tvaat yad saMvedyam tad pratyakSa-aadi-vyatireki-pramaaNa-antara-aprayojakam yathaa 202.03 pradiipaH iti/ aazrita-tvaat karaNa-tvaat vaa iti evam aadi pradiipavat-indriya-aadi^aaH 202.04 api pratyakSa-aGga-tvaat pratyakSa-aadi-vyatirikta-pramaaNa-antara-aprayojakaaH iti 202.05 samaanam/ tena eva tasya agrahaNam iti cet/ atha manyase pratyakSa-aadibhiH 202.06 pratyakSa-aadiinaam upalabdhi^i tena eva tad eva gRhyate iti praaptam na ca etad asti 202.07 na hi saadhyam saadhanam bhavati iti na eSaH doSaH/ artha-bhedasya lakSaNa-saamaanyaat 202.08 pramaaNa-lakSaNa^ina anekaH arthaH saMgRhiitaH tatra kena cit kasya cit grahaNam iti adoSaH/ 202.09 yathaa uddhRta^ina udaka^ina aazaya-sthasya yathaa uddhRtam udakam gRhiitvaa aazaya-stham api evam 202.10 bhuutam iti pratipadyate iti na punar evam abhidhiiyate tena eva tasya grahaNam 202.11 api tu tathaa-bhuuta^ina tathaa-bhuutasya na ca ayam ekaantaH na tena eva tasya grahaNam 202.12 bhavati iti bhavati api kadaa cit yathaa-aatmani saH eva jJaatR^H jJeyaH bhavati 202.13 yadaa aatmaanam jaaniite iti/ nimitta-bhedaH atra iti cet atha manyase yadaa 202.14 ayam aatman^H jJaatR^H tadaa anya-nimittam yadaa jJeyaH tad anyad iti samaanam 202.15 yathaa eva jJaatR^H sukha-aadi-sambandha-apekSaH tad vizeSaNam aatmaanam pratipadyate aham 202.16 sukhin^H aham duHkhin^H ca iti tathaa pramaaNam api pramaaNa-viSaya-tva^ina avatiSThamaanam 202.17 prameyam iti pratyakSa-aadiinaam ca aviSayasya anupapatti^aH/ yadi kaH cit viSayaH 202.18 pratyakSa-aadi-viSayaH syaat pratipadyemahi pratyakSa-aadi-vyatiriktam pramaaNam 202.19 saH ca na zakyaH kena cit pratipaadayitum sarvam idam sat ca asat ca pratyakSa- 202.20 aadiinaam eva viSayaH tasmaat pratyakSa-aadibhiH eva upalabhyate/\end[2-1-19] apare tu 202.21 hetu-vizeSa-parigraham antareNa dRSTaanta-maatram pradiipa-prakaaza-suutra^ina upaadadate 202.22 yathaa kila pradiipa-prakaazaH pradiipa-antara-prakaazam antareNa gRhyate tathaa 203.01 pramaaNaani api pramaaNa-antaram antareNa grahiiSyante iti taan prati idam ucyate// 203.02 \S[2-1-20(*)]{kva cit nivRtti-darzanaat anivRtti-darzanaat ca kva cit anaikaantaH}/ yathaa pradiipa- 203.03 prakaazaH tathaa pramaaNaani na punar yathaa sthaali-aadi-ruupam tathaaÊpramaaNaani 203.04 iti kaH atra niyama-hetuH/ sthaali-aadi-ruupa-prakaazana^i ca pradiipa-prakaazaH 203.05 na nivartate kasmaat evam na pramaaNaani iti ayam ca pradiipa-prakaaza-dRSTaantaH 203.06 pramaaNa-pakSa^i bhavatu maa bhuut prameya-pakSa^i iti tatra api niyama-hetuH 203.07 vaktavyaH pradiipa-prakaazaH dRSTaantaH bhavatu maa bhuut sthaali-adi-dRSTaantaH 203.08 iti atra api niyama-hetuH vaktavyaH/ saH ayam ubhayathaa anekaantaH vizeSa-hetum 203.09 antareNa dRSTaantaH prasaktaH vizeSa-hetu-parigraha^i sati upasaMhaara-abhyanujJaanaat 203.10 apratiSedhaH yadi punar ayam pradiipa-prakaazaH dRSTaantaH vizeSa-hetunaa prakaazatva- 203.11 aadinaa saMgRhiitaH/ tataH ekasmin pakSa^i abhyanujJaayamaanaH na zakyaH 203.12 pratiSeddhum iti anekaantaH iti ayam doSaH na bhavati pratyakSa-aadiinaam pratyakSa- 203.13 aadibhiH upalabdhi^i anavasthaa syaat iti cet yadi pratyakSa-aadiini pratyakSa- 203.14 aadibhiH upalabhyante taani api anyaiH taani api anyaiH iti anavasthaa anavasthaayaam vaa aadya- 203.15 pramaaNa-adhigamaH na syaat/ atha vyavasthaa asti aadya-pramaaNa-adhigatiH apramaaNam 203.16 prasajyet na eSaH doSaH/ saMvitti-viSaya-nimittaanaam upalabdhyaaH 203.17 vyavahaara-siddhi^aH saMvitti-viSayam saMvitti-nimittam ca upalabhamaanasya saMvitti^aH 203.18 viSayam prameyam saMvitti-nimittam pramaaNam pramaaNa-prameyayoH upalabdhi^i sarvaH 203.19 vyavahaaraH sidhyati dharma-artha-sukha-apavarga-prayojanaH tad-pratyaniika-parivarjana-prayojanaH 203.20 ca na tu anavasthaa-saadhaniiyam kim cit prayojanam asti yena ayam prayuktaH 204.01 anavasthaam upaadadiita/ tasmaat pratyakSa-aadibhiH pratyakSa-aadiinaam upalabdhiH na 204.02 ca anavasthaa iti//\end[2-1-20(*)] 204.03 evam taavat saamaanyataH samadhigatam etad asnti pramaaNaani prameya- 204.04 saadhanaani/ atha idaaniim saamaanyataH adhigataanaam vizeSa-pariikSaa/ tatra 204.05 pratyakSam aadi^i uktam tad pariikSyate iti// 204.06 \S[2-1-21(20)]{pratyakSa-lakSaNa-anupapattiH asamagra-vacanaat} 204.07 pratyakSa-lakSaNa-anupapattiH asamagra-vacanaat/ yad idam pratyakSa-lakSaNam 204.08 ucyate indriya-artha-sannikarSa-utpannam iti tad asamagram kasmaat anyaani 204.09 api pratyakSasya kaaraNaani santi taani na uktaani yathaa aatma-manas- 204.10 saMyogaH iti evam aadiini/ atha indriya-artha-sannikarSa-utpannam iti etad lakSaNam iti 204.11 lakSaNam api etad na bhavati kasmaat utpatti-kaaraNa-apadezaat indriya-artha-sannikarSa- 204.12 utpannam iti etad kaaraNam apadizyate na ca kaaraNa-apadezaH vastunaH 204.13 lakSaNam/ na hi ghaTa-aadi^aH kaaryasya mRd-piNDa-aadi-krama-utpattiH tad-lakSaNam iti 204.14 na ubhayathaa api adoSaH yadi kaaraNam tathaa api na doSaH atha lakSaNam tathaa api 204.15 na doSaH katham kaaraNa-pakSa^i taavat uktam bhavati na idam kaaraNa-avadhaaraNa-artham 204.16 suutram/ api tu pratyakSasya pramaaNasya yad asaadhaaraNam anumaana-aadi-vyavacchedakam 204.17 tad uktam iti/ na aatma-manas-saMyoga-aadiSu prasaGgaH indriya-manas- 204.18 saMyogaH tarhi upasaMkhyeyaH yadi asaadhaaraNa-tvaat indriya-artha-sannikarSasya grahaNam/ 204.19 na tu etasmaat eva indriya-manas-sannikarSaH api upasaMkhyeyaH iti uktam atra api na yaavat 204.20 asaadhaaraNam tad sarvam vaktavyam/ api tu anyatra-grahaNa^ina api vizeSitam 205.01 etad/ lakSaNa-pakSa^i api na doSaH asaadhaaraNa-tvaat indriya-artha-sannikarSasya 205.02 indriya-artha-sannikarSaH pratyakSa-utpaadaka-tvaat kaaraNam samaana-asamaana-jaatiiya^bhyaH 205.03 vizeSaka-tvaat ca lakSaNam ca iti/\end[2-1-21(20)] arthataH vaa abhidhaanam/ aatma- 205.04 manas-saMyogasya indriya-manas-saMyogasya ca katham iti jJaana-utpatti-darzanaat 205.05 na asaMyukta^i dravya^i saMyoga-jasya guNasya utpattiH iti manas-saMyoga-anapekSam 205.06 ca indriyam pravartate iti yugapad-aneka-upalabdhiH syaat na bhavati ataH 205.07 manas-sannikarSaH api kaaraNam iti/ tad idam suutram ukta-bhaaSyam// 205.08 \S[2-1-22(21)]{na aatama-manasoH sannikarSa-abhaava^i pratyakSa-utpattiH} 205.09 na aatama-manasoH sannikarSa-abhaava^i pratyakSa-utpattiH iti/ aatma-manasoH 205.10 sannikarSa-abhaava^i na utpadyate buddhiH indriya-artha-sannikarSa-abhaava-vat iti/ na 205.11 ukta-uttara-tvaat ukta-uttaram etad iti na idam kaaraNa-avadhaaraNa-artham suutram api tu 205.12 viziSTa-kaaraNa-vacanam iti/ ye ca sati bhaavaat kaaraNa-bhaavam varNayanti 205.13 yasmaat kila indriya-artha-sannikarSa^i sati jJaanam bhavati asati na bhavati 205.14 tasmaat indriya-artha-sannikarSaH kaaraNam iti//\end[2-1-22(21)] 205.15 \S[2-1-23(22){diz-deza-kaala-aakaaza^su api evam-prasaGgaH} 205.16 teSam diz-deza-kaala-aakaaza^su api evam-prasaGgaH/ diz-deza-kaala-aakaaza^su 205.17 satsu api jJaanam sambhavati sati bhaavaat taani api kaaraNam iti praaptam/ 205.18 katamena punar nyaaya^ina diz-aadi-akaaraNam saamarthya-anupalabdhi^aH na hi jJaana-utpatti^i 205.19 diz-aadi^aH saamarthyam upalabhyate tasmaat akaaraNam sannidhi-maatraat iti cet 205.20 atha manyase diz-aadi sannidhi-maatra^ina jJaana-utpatti^aH kaaraNam iti 206.01 tad ayuktam/ sannidhi^aH avarjaniiya-tvaat/ nityam diz-aadi vyaapakam ca iti/ 206.02 nitya-tvaat vyaapaka-tvaat ca na zakyaH sannidhiH parivarjayitum iti/ tatra 206.03 kaaraNa-bhaava^i hetuH vaktavyaH na hi sannidhi-maatram hetu-tva^i kaaraNam/ katham 206.04 ruupa-upalabdhi^aH tejas-sparza-sadbhaava-vat iti/ yathaa ruupa-upalabdhi^i tejasaH ruupa- 206.05 vizeSaH hetuH na punar tejas-sparzaH sannidhi-maatra^ina saamarthya-adarzanaat ruupasya 206.06 punar dRSTam saamarthyam tad-bhaava-abhaava-anuvidhaanaat upalabdhi^aH yasmaat yatra ruupam bhavati 206.07 tatra upalabdhiH yatra na bhavati na tatra upalabhyate tasmaat ruupam eva upalabdhi^aH 206.08 kaaraNam na sparzaH iti/ yathaa caandramasam ruupam vinaa tejas-sparza-uSNa^ina 206.09 prakaazayati/ apavaraka-aadi-sthitam ca auSNam vinaa ruupa^ina prakaazayati/ 206.10 evam ca aatma-indriya-manas-artha-sannikarSa^bhyaH jJaanam bhavat na diz-aadibhyaH bhavati 206.11 sannidhi-maatra-tvaat/ itareSaam saamartha-adarzanaat iti/\end[2-1-23(22)] yadi evam aatma-manas- 206.12 saMyogaH tarhi upasaMkhyeyaH na upasaMkhyeyaH gamyamaana-tvaat/ kena gamyamaana-tvaat// 206.13 \S[2-1-24(23)]{jJaana-liGga-tvaat aatmanaH na anavarodhaH} 206.14 jJaana-liGga-tvaat aatmanaH na anavarodhaH/ jJaanam aatma-liGgam iti uktam/ 206.15 tena aatma-manas-saMyogaH anuktaH api anumeyaH katham punar jJaanam aatma-liGgam tad-guNa- 206.16 tvaat/ guNa-bhaava-siddhiH iti cet/ atha manyase guNa-bhaavaH eva 206.17 jJaanasya asiddhaH kutaH aatma-guNa-tvam setsyati iti na aatma-samavaayaat 206.18 sukha-aadi-vat iti/ na hi dravyam karman vaa aatmani samavaiti tasmaat na dravyam na 206.19 karman aatmani tu samavaayaH jJaanasya sukha-aadi-vat tasmaat aatma-guNaH na 206.20 pRthivii-aadi-guNaH sva-saMvedya-artha-tvaat/ yad pratyakSam sva-saMvedyam na tad pRthivii- 206.21 aadi-guNaH yathaa sukha-aadi yad ca pratyakSam sva-para-saMvedyam tad pRthivii-aadi-guNaH 206.22 yathaa ruupa-aadi na ca evam jJaanam tasmaat aatma-guNaH iti/ uktam ca atra kim uktam 207.01 na yaavat pratyakSasya kaaraNam sarvam tad vaktavyam iti/\end[2-1-24(23)] atha indriya-manas- 207.02 sannikarSaH kasmaat na abhidhiiyate// 207.03 \S[2-1-25(24)]{tad-ayaugapadya-liGga-tvaat ca na manasaH} 207.04 tad-ayaugapadya-liGga-tvaat ca na manasaH/ yugapad-jJaana-anutpattiH manasaH 207.05 liGgam iti uktam/ tena manasaH api avarodhaH iti na yugapad-utpatti-suutrasya 207.06 anya-artha-tvaat yad idam ucyate yugapad-jJaana-anupapattiH manasaH liGgam iti anena 207.07 jJaana-kaaraNam manas iti tad ayuktam anya-artha-tvaat/ anya-artham suutram na punar tena 207.08 jJaana-kaaraNa-tvam manasaH abhidhiiyate gamyate/ na hi jJaanam svatantram anya-arthasya 207.09 api tad-artha-prakaazaka-tvam upapatti-saamarthyaat yadi api tasmin suutra^i manasaH 207.10 jJaana-kaaraNa-tvam na saakSaat-uktam/ tathaa api upapatti-saamarthyaat jJaana-kaaraNam 207.11 manas iti gamyate/ na hi jJaanam svatantram na cakSus-aadi svatantram 207.12 iti/\end[2-1-25(24)] atha kasmaat indriya-artha-sannikarSaH abhidhiiyate katham ca na aatma- 207.13 manas-sannikarSaH abhidhiiyate indriya-manas-sannikarSaH vaa iti// 207.14 \S[2-1-26(*)]{pratyakSa-nimitta-tvaat ca indriya-arthayoH sannikarSasya sva-zabda^ina vacanam} 207.15 / indriya-artha-sannikarSaH pratyakSasya eva nimittam aatma-manas-sannikarSaH 207.16 pratyakSasya ca anyasya ca iti indriya-artha-sannikarSa^ina samaana-tvaat indriya-manas- 207.17 saMyogaH vaktavyaH yadi saadhaaraNa-tvaat aatma-manas-sannikarSaH na abhidhiiyate/ 207.18 indriya-manas-saMyogaH asaadhaaraNa-tvaat indriya-artha-sannikarSa-vat vaktavyaH 207.19 iti/ na idam kaaraNa-avadhaaraNa-artham iti uktam/ na yaavat asaadhaaraNam sarvam 207.20 tad vaktavyam api tu na saadhaaraNam vaktavyam iti ayam suutra-arthaH//\end[2-1-26(*)] 208.01 \S[2-1-27(*)]{supta-vyaasakta-manasaam ca indriya-arthayoH sannikarSa-nimitta-tvaat}/ indriya- 208.02 artha-sannikarSasya praadhaanya-param idam suutram/ zeSam bhaaSya^i//\end[2-1-27(*)] 208.03 \S[2-1-28(25)]{taiH ca apadezaH jJaana-vizeSaaNaam} 208.04 praadhaanya^i ca hetu-antaram/ taiH ca apadezaH jJaana-vizeSaaNaam/ yasmaat idam 208.05 pratyakSa-jJaanam utpadyamaanam viSaya^ina kaaraNa^ina vaa vyapadizyate yad ca asaadhaaraNam 208.06 tena vyapadezaH dRSTaH yathaa zaali-aGkuraH iti//\end[2-1-28(25)] 208.07 \S[2-1-29(26)]{vyaahata-tvaat ahetuH} 208.08 vyaahata-tvaat ahetuH/ vyaahata-tvaat iti anena tri-suutriim pratyaacakSa^i\cor[C]{pratyaacaSTe} 208.09 pratyakSa-nimitta-tvaat indriya-arthayoH sannikarSasya, supta-vyaasakta-manasaam ca 208.10 indriya-arthayoH sannikarSa-nimitta-tvaat, taiH ca apadezaH jJaana-vizeSaaNaam 208.11 iti iyam kila tri-suutrii aatma-manas-sannikarSasya jJaana-kaaraNa-tvam 208.12 pratiSedhati iti vyaahatam idam bhavati/ jJaana-liGga-tvaat aatmanaH na anavabodhaH\cor[ed]{anavarodhaH} 208.13 tad-ayaugapadya-liGga-tvaat ca na manasaH iti/ manas-saMyoga-anapekSaayaam 208.14 yugapad-jJaana-utpatti-prasaGgaH iti dRSTa-vyaaghaataH/ atha maa bhuut vyaaghaataH iti 208.15 jJaanam aatma-manas-sannikarSaat utpadyate/ dezya-avastham eva etad kasmaat aatma- 208.16 manas-saMyogaH na abhidhiiyate atra uktam kim uktam na idam kaaraNa-avadhaaraNa-artham 208.17 suutram api tu viziSTa-kaaraNa-vacanam iti/\end[2-1-29(26)] yaa api iyam tri-suutrii 208.18 pratyakSa-nimitta-tvaat ca indriya-arthayoH sannikarSasya iti evam aadi iyam api// 209.01 \S[2-1-30(27)]{na artha-vizeSa-praabalyaat} 209.02 na artha-vizeSa-praabalyaat/ na anayaa tri-suutriiaa aatma-manas-sannikarSasya 209.03 kaaraNa-bhaavaH pratiSidyate api tu praadhaanyam indriya-artha-sannikarSasya 209.04 upapaadyate/ praadhaanyam ca upapaadayatiiaa\cor[C]{upapaadayantiiaa} na aatma-manas-saMyogaH pratiSiddhaH 209.05 bhavati manasi kriyaa-kaaraNa-abhidhaanam supta-vyaasakta-manasaam indriya-arthayoH 209.06 sannikarSa-nimitta-tva-aadi-abhidhaana^ina manas-saMyogaH api kaaraNam iti uktam/ 209.07 tatra manasi kriyaa-kaaraNam vaacyam iti/ atha sukha-duHkha-upabhogasya 209.08 adRSTa-nimitta-tvaat adRSTam kaaraNam yathaa eva aatmani guNa-antaram icchaa-janitam 209.09 prayatna-lakSaNam kriyaa-hetuH tathaa aatmani saMskaaraH dharma-adharma-samaakhyaataH vartate 209.10 tena preritam manas saMyujyate vibhajyate vaa tena hi apreryamaaNa^i manasi 209.11 tataH anyasya kriyaa-hetu^aH abhaavaat sarva-artha-taa tasya nivartate/ na hi 209.12 dharma-adharmau antareNa manasi ca kaH cit anyaH kriyaa-hetuH aadi^i sambhavati 209.13 iti ataH adRSTam kaaraNam iti//\end[2-1-30(27)] 209.14 evam taavat pratyakSa-lakSaNam samaahitam ataH param idaaniim pratyakSasya 209.15 anumaana^i antarbhaavam kurvaaNaH idam aaha// 209.16 \S[2-1-31(28)]{pratyakSam anumaanam ekadeza-grahaNaat upalabdhi^aH} 209.17 pratyakSam anumaanam ekadeza-grahaNaat upalabdhi^aH/ yad idam indriya-artha-sannikarSaat 209.18 utpadyate jJaanam ayam vRkSaH iti etad kila pratyakSam tad anumaanam 209.19 eva kasmaat ekadeza-grahaNaat vRkSa-upalabdhi^aH ekadezam ayam gRhiitvaa vRkSam 210.01 upalabhate na ca ekadezaH vRkSaH tatra yathaa anyasya darzanaat anya-pratipattiH anumaanam 210.02 evam ekadeza-grahaNaat vRkSa-pratipattiH anumaanam iti/ yathaa dhuumam 210.03 gRhiitvaa agni-pratipattiH evam ekadezam gRhiitvaa vRkSa-pratipattiH iti na vikalpa- 210.04 anupapatti^aH/ ekadeza-grahaNaat artha-antaram pratipadyate iti/ kim tad- 210.05 artha-antaram yad ekadeza-grahaNaat pratipadyate iti/ avayava-samuuha-pakSa^i taavat 210.06 avayava-antaraaNi dravya-antara-utpatti-pakSa^i taani ca avayavin iti cet na yadi 210.07 taavat avayava-samuuha-maatram vRkSam adhikRtya ucyate etasmin pakSa^i gRhyamaaNa- 210.08 avayava-vyatireka^ina yaani agRhyamaaNa-anya-avayava-antaraaNi saH vRkSaH/ atha 210.09 dravya-antara-utpatti-pakSa^i aazriiyate tathaa api arvaac-bhaaga-vyavahitaani avayava- 210.10 antaraaNi artha-antaram ca saH vRkSaH iti/ kim punar atra ekadeza-grahaNaat ayam 210.11 pratipadyate kim avayava-antaraaNi uta dravya-antaram iti/ avayava-samuuha-pakSa^i 210.12 taavat vRkSa-buddhi^aH abhaavaH para-bhaagasya avRkSa-tvaat arvaac-bhaaga-vat/ yathaa eva ayam 210.13 arvaac-bhaagaH na vRkSaH evam madhya-para-bhaagau api na vRkSaH saa iyam avayava-samuuha- 210.14 pakSa^i avRkSa^i vRkSa-buddhi^aH utpadyamaanaa nirviSayaa arvaac-bhaagaH para-bhaagaH 210.15 madhya-bhaagaH iti etad ca na asti/ katham bhaagaH iti etad avayavasya etad naama yaH 210.16 punar artha-antaram avayavinam na pratipadyate tasya avayavaH iti nirabhidheyam 210.17 vaakyam avayavaH ca para-bhaagaH arvaac-bhaagaH saH ca avayavi-pratyaakhyaana^i na 210.18 yuktaH iti/ atha ekadezaH bhaagaH iti ucyate kaH ayam ekadezaH ekadezaH 210.19 hi avayavinaH aadhaaraH avayavinam ca pratyaacakSaaNa^ina ekadezaH api pratyaakhyaataH/ 210.20 atha akaarya-kaaraNa-vyaavRttaataam\cor[C]{-bhuutaanaam} paraspara-pratyaasatti-upagraha^ina ekadeza- 210.21 avasthaanam avayava-arthaH/ aho zabda-artha-kauzalam akaarya-kaaraNa-bhuutaaH ca 210.22 paraspara-pratyaasatti-upagraha^ina vartante iti/ na ca paraspara-upakaaram kurvanti 211.01 avayavaaH ca abhidhiiyante iti citram/ apare tu arvaac-bhaaga-darzana^ina para- 211.02 bhaaga-anumaanam kRtvaa pratisandhaana-pratyaya-jaam avRkSa^i vRkSa-buddhim adhyavasyanti/ 211.03 etasmin pakSa^i vRkSa-buddhi^aH abhaavaH eva katham arvaac-bhaagasya para-bhaagasya 211.04 ca avRkSa-tvaat/ na ca avRkSa-pratisandhaana-jaa vRkSa-buddhiH utpattum arhati/ na 211.05 ca etasmin pakSa^i anumaanam bhavati arvaac-bhaagam ayam gRhiitvaa para-bhaagam 211.06 anumimiite iti na anumaanasya viSayaH jJaataH katham na jJaataH yadi taavat 211.07 evam anumiiyate vRkSaH ayam arvaac-bhaagavat-tvaat katamaH asau vRkSaH yasya arvaac- 211.08 bhaagavat-tvam dharmaH anabhyupagata-artha-antara-avayavinaH arvaac-bhaaga-maatram pratyakSam 211.09 na ca dharmiNi anupalabdha^i anumaanam pravartate/ na ca ayam jaatu api dharmiNam 211.10 upalabhate avidhyamaana-tva^ina abhyupagamaat na ca anumaanam anumaana^i evam 211.11 vidhasya pratisandhaanasya abhaavaat na hi anumaana^i evam-vidham pratisandhanam asti 211.12 na ayam anumaatR^H puurvam anupalabhya agnim dhuuma-vizeSaNam pratipadya pratisandhatte 211.13 ayam dhuumaH ayam ca agniH hiti na ca pratisandhaaya anumiiyate agninaa atra 211.14 bhavitavyam iti/ kim kaaraNam vaiyarthyaat/ vyartham anumaanam etasyaam avasthaayaam 211.15 agni^aH vizeSaNa-bhuutasya pratiita-tvaat tasmaat na anumaana^i pratisandhaanam asti 211.16 pratisandhaaya api ca na samudaaya^i pratisandhaanam na ca vRkSa^i na hi ayam ekadeza- 211.17 darzanaat samudaayam pratipadyate na vRkSam kim tu zeSam samudaayinam eva/ 211.18 kim kaaraNam samudaayi-vyatireka^ina samudaayasya anabhyupagamaat na 211.19 hi bhavantaH samudaayi-vyatiriktam samudaayam pratipadyante kiti na ca asat- 211.20 samudaayaH anumaatum zakyaH/ kim ca arvaac-bhaagam ayam gRhiitvaa kim anyat 211.21 anumimiite ayam arvaac-bhaagaH para-bhaagavaan na yuktam anumaatum arvaac- 212.01 bhaagasya para-bhaagavat-tva-asambhavaat na hi arvaac-bhaagaH para-bhaagavaan bhaagasya 212.02 bhaagavat-tva asambhavaat na hi bhaagasya apara-bhaagaH vidyate iti/ atha 212.03 bhaagam bhaagavantam pratipadyase na saH bhaagaH bhaagavaan bhaagin^H eva asau 212.04 bhaagi-viSayam ca anumaanam iti ayuktam ubhayasya pratyakSa-tvaat/ ubhayam hi atra 212.05 pratyakSam arvaac-bhaagaH bhaagin^H ca atra arvaac-bhaagavat-tva^ina bhaaginaH para- 212.06 bhaaga-anumaanam asmad-pakSa^i yuktam bhavat-pakSa^i tu bhaaga-maatra-darzanaat na yuktam 212.07 iti/ yad ca tad-arvaac-bhaaga-darzanam na tasya liGga-liGgi-sambandha-smRti-anugrahaH 212.08 asti sambaddhayoH ca arvaac-bhaaga-para-bhaagayoH adRSTa-tvaat na hi ayam draSTR^H 212.09 arvaac-bhaaga-para-bhaagayoH sambandham pazyati/ na arvaac-bhaaga-para-bhaagau sambaddhau 212.10 na ca anubhavam antareNa smRtiH na ca smRtim antareNa liGga-darzanam kevalam 212.11 anumaanam saH katham punar ayam arvaac-bhaaga-para-bhaagau sambaddhau na pazyati/ 212.12 nityam arvaac-bhaaga^ina para-bhaagasya ca vyavadhaanaat nityam arvaac-bhaagam eva kevalam 212.13 upalabhate para-bhaagam tu na katham cana arvaac-bhaaga-vyavahita-tvaat/ satyam/ 212.14 na ubhayoH upalabdhiH asti ubhau ca sambaddhau satyam sambaddhau anumaanam tu azakyam 212.15 ubhayoH adarzanaat/ arvaac-bhaaga-para-bhaagayoH ca dharma-dharmi-bhaava-anupapatti^aH na anumaanam 212.16 yatra khalu anumaanam bhavati tatra dharmiNaH dharma-prasiddhi^i dharma-antara-viSayam 212.17 anumaanam na punar arvaac-bhaagasya para-bhaagaH dharmaH para-bhaagasya na arvaac- 212.18 bhaagaH tataH ca na anumaanam/ yad ca idam ucyate pratisandhaana-pratyaya-jaa vRkSa- 212.19 buddhiH iti tad ayuktam vRkSasya asiddha-tva^ina abhyupagamaat na pratisandhaanam 212.20 pratisandhaanam hi naama puurva-pratyaya-anuraJjitaH pratyayaH piNDa-antara^i bhavati/ 212.21 yathaa ruupam mayaa upalabdham ramaH ca iti bhavat-pakSa^i punar arvaac-bhaagam gRhiitvaa para- 213.01 bhaagam anumaaya arvaac-bhaaga-para-bhaagau iti etaavaan pratisandhaana-pratyayaH yuktaH 213.02 vRkSa-buddhiH tu kutaH na taavat arvaac-bhaagaH vRkSaH na para-bhaagaH iti/ arvaac-bhaaga- 213.03 para-bhaagayoH ca avRkSa-bhuutayoH yaa vRkSa-buddhiH saa atasmin tad iti pratyayaH na 213.04 anumaanaat bhavitum arhati iti pramaaNasya yathaa-bhuuta-arthasya paricchedaka-tvaat/ 213.05 yaH ca ayam atasmin tad iti pratyayaH saH pradhaana-anukaara^ina bhavati iti vRkSa-buddhiH 213.06 pradhaanam vaktavyam na hi agRhiita-saamaanyasya anadhyaaropita-tad-vipariita- 213.07 dharmasya vaa atasmin tad iti pratyayaH bhavati pradhaanam ca na asti vRkSasya 213.08 anabhyupagamaat/ tasmaat na anumaana-pratisandhaanaat vRkSa-buddhiH/ etena 213.09 arvaac-bhaaga-para-bhaaga-pratyayaaH api pratyuktaaH/ anabhyupagatau\cor[C]{anabhyupagata-}antya-avayavinaH 213.10 ca arvaac-bhaagaH para-bhaagaH iti etad api na asti kasmaat mahataH dravyasya upalabdhi- 213.11 lakSaNa-praaptasya para-bhaaga-vyavadhaayakasya etad naama arvaac-bhaagaH iti tathaa-bhuutasya 213.12 ca vyavahitasya para-bhaagaH iti/ na ca bhavataa kim cit dravyam avayavi- 213.13 bhuutam pratipadyate yad arvaac-bhaaga-para-bhaaga-zabda-vaacyam syaat iti/ paramaaNuSu 213.14 tathaa-sanniviSTa^su arvaac-bhaaga-para-bhaaga-vRkSa-aadi-pratyayaaH iti cet atha manyase 213.15 na asmaabhiH avayavi-dravyaaNi kaani cit pratipadyante kim tu teSu eva paramaaNuSu 213.16 paraspara-pratyaasatti-upasaMgraha^ina saMsthaana-vizeSa-avasthita^su te zabdaaH 213.17 pravartante arvaac-bhaagaH para-bhaagaH iti vRkSaH iti ca na tathaa-zabdasya artha-antara- 213.18 anabhidhaanaat tathaa-sanniviSTa^su tathaa-abhidhaanam pravartate puurva-prasiddhi^i 213.19 satyaam na ca paramaaNuSu puurva-apara-aadi-zabda-pravRtti^aH biijam asti yathaa prasiddha^i 213.20 gavi avayaH tathaa-ruupaH iti/ evam taavat avayava-samuuha-pakSa^i vRkSa-buddhi^aH abhaavaH 213.21 iti uktam dravya-antara-utpatti-pakSa^i tu na avayavi-anumeyaH pratyakSa-tvaat arvaac-bhaaga- 214.01 vat iti yathaa eva ayam arvaac-bhaagam indriya-sambaddham pratyakSataH upalabhate tathaa 214.02 vRkSam api iti na anumeyaH vRkSaH/ atha indriya-sambaddham api vRkSam anumeyam eva 214.03 pratipadyate vRkSa-vat arvaac-bhaagaH api anumeyaH syaat tathaa ca vyaahatam bhavati 214.04 arvaac-bhaagam ayam gRhiitvaa vRkSam pratipadyate iti sarvam eva anumaanam iti 214.05 tasmin pakSa^i anumaana-abhaavaH pratyakSataH na adhigata-tvaat dharmiNaH na dharmiNi 214.06 pratyakSataH anadhigata^i anumaanam pravartate/ yad api atiindriya^su artha^su anumaanam uktam 214.07 tad na asti na hi atiindriya-arthaH anumaatum zakyaH katham iti dharmiNaH anadhigata- 214.08 tvaat iti uktam/ kaH punar saamaanyataH dRSTasya pratyakSa-puurvaka-anumaanaat vizeSaH 214.09 yadi sarvam pratyakSa-puurvakam eva anumaanam iti ayam vizeSaH pratyakSa-puurvakam 214.10 trika-prasiddhi^i pravartate saadhya-saadhana-dharmi-upalabdhi^i yatra ayam saadhyam saadhanam ca 214.11 dharmiNam ca puurvam gRhiitvaa punar dharma-dharmi-darzana^ina dharma-antaram anumimiite tad 214.12 pratyakSa-puurvakam yad punar saadhana-dharmam dharmiNam ca upalabhy atyanta-parokSam 214.13 dharma-antaram anumimiite tad saamaanyataH dRSTam iti/ bhavat-pakSa^i tu na 214.14 saamaanyataH dRSTaat anumaanaat vRkSa-buddhiH na pratyakSa-puurvakaat dharmiNaH anabhyupagamaat 214.15 pratyakSa-pratiSedhaat ca iti/\end[2-1-31(28)] viruddhaH ca ayam hetuH ekadeza-grahaNaat vRkSa-upalabdhi^aH 214.16 iti/ katham iti// 214.17 \S[2-1-32(29)]{na pratyakSa^ina yaavat taavat api upalambhaat} 214.18 na pratyakSa^ina yaavat taavat api upalambhaat/ pratyakSam anumaanam iti evam 214.19 bruvataa pratyakSam apahnuuyate pratyakSa-apahnavaat ca yad ekadeza-grahaNam pratyakSam 214.20 tad vyaahatam bhavati/ katham iti/ yad tad ekadeza-grahaNam bhavataa aazriiyate 214.21 pratyakSam tad taavataa api ca pratyakSasya lakSaNam sidhyati/ na ca evam pratijJaayate 214.22 sarvam pratyakSasya viSayaH kim tu yaavat indriya-artha-sannikarSaat upalabhyate 215.01 taavat pratyakSasya viSayaH iti anyathaa api na pratyakSam anumaanam 215.02 aprakaaravat-tvaat prakaaravat anumaanam aprakaaravat pratyakSam uktam anumaana- 215.03 suutram varNayadbhiH iti/ tri-kaala-viSaya-tvaat ca anumaanam na pratyakSam tri-kaala- 215.04 viSayam anumaanam na tu evam pratyakSam iti liGga-liGgi-sambandha-smRti-anugraha- 215.05 apekSa-tvaat ca na anumaanam pratyakSam liGga-paraamarSa-jJaanasya liGga-liGgi-sambandha- 215.06 smRti-anugrahaH asti na ca evam pratyakSasya tasmaat na pratyakSam anumaanam/ itaH ca 215.07 pratyakSasya na anumaana-tva-prasaGgaH tad-puurvaka-tvaat pratyakSa-puurvakam anumaanam na 215.08 tu pratyakSam ayam ca anayoH vizeSaH iti indriya-sambandhaat ca/ na indriyasya 215.09 anumeya^ina artha^ina sambandhaat utpadyate jJaanam yad tad anumaanam iti ucyate/ 215.10 saH ayam pramaaNa-dRSTaH pratyakSa-anumaanayoH eka-tvam aasaJjayataa bhedaH pratyaakhyaayate 215.11 iti// 215.12 \S[(2-1-30)]{na ca ekadeza-upalabdhiH avayavi-sadbhaavaat} 215.13 na ca ekadeza-upalabdhiH avayavi-sadbhaavaat/ yad idam bhavataa abhidhiiyate 215.14 ekadeza-grahaNaat ayam vRkSaH pratipadyate iti tad anupapannam yasmaat ekadeza- 215.15 upalabdhiH ca tad-sahacarita-avayavi-upalabdhiH ca na hi indriya^ina sannikRSyamaaNa^i 215.16 ekadeza^i tad-sahacaritaH avayavin^H na sannikRSTaH tena yathaa ekadezaH sannikarSaat 215.17 upalabhyate evam avayavin^H api sannikarSaat upalabhyate iti/ kasmaat avayavi- 215.18 sadbhaavaat asti hi ayam ekadeza-vyatiriktaH avayavin^H tasya avayava-sthaanasya 215.19 upalabdhi-lakSaNa-praaptasya ekadeza-upalabdhi^i anupalabdhiH anupapannaa kim kaaraNam 215.20 mahat-aneka-dravya-ruupa-aadi-upalabdhi-kaaraNaani taani ekadezavat-ekadezini api 216.01 vidyante tasmaat ekadezaH upalabhyate na ekadezin iti ayuktam/ na avayavinaH 216.02 upalabdhiH yuktaa kasmaat vikalpa-anupapatti^aH ayam khalu avayava^su vartamaanaH 216.03 ekasmin kaartsnya^ina vaa vartate ekadeza^ina vaa/ yadi ekasmin kaartsnya^ina 216.04 vartate zeSa-avayava-vaiyarthyam na hi zeSaiH avayavaiH kim cana avayavinaH kriyante 216.05 ekadravyaH ca asau avayavin^H taavat na upalabhyate kim kaaraNam mahat-aneka-dravyavat- 216.06 tvasya upalabdhi-kaaraNa-tvaat na ca asya vinaazaH praapnoti kaaraNa- 216.07 dravya-vibhaaga-asambhavaat na hi ekasya vibhaagaH sambhavati/ na ca eka^ina aarabhyamaaNasya 216.08 mahattvam yuktam kaaraNa-bahutva-mahattva-pracaya-asambhavaat/ tasmaat na 216.09 ekasmin kaartsna^ina vartate iti/ na api ekadeza^ina na hi asya kaaraNa-vyatireka^ina 216.10 anye ekadezaaH sambhavanti saH ayam ekadeza-upalabdhi^i avayavi-upalabhyamaanaH 216.11 na kRtsnaH upalabhyate saa iyam ekadeza-upalabdhiH anivRttaa eva iti/ atha 216.12 upalabhyamaanaH avayavin^H katham upalabhyeta yadi gRhyamaaNa^su avayava^su kRtsnaH 216.13 parisamaaptaH syaat na ca ayam gRhyamaaNa^su parisamaaptaH zeSa-avayava-vaiyarthya- 216.14 prasaGgaat iti uktam/ azeSa-avayava-upalabdhiH api na asti madhya-bhaaga-para- 216.15 bhaagayoH arvaac-bhaaga^ina vyavadhaanaat tena avayavinaH na grahaNa-vikalpaH 216.16 sambhavati na api vRtti-vikalpaH ekasmin kRtsna-ekadeza-zabda-asambhavaat 216.17 apraznaH kim avayavin^H ekadeza^ina vartate atha kRtsna^ina eva vartate iti na 216.18 yuktaH praznaH na avayavin^H kRtsnaH na ekadezaH/ kRtsnam iti khalu ekasya azeSasya 216.19 abhidhaanam/ ekadezaH iti ca aneka-tva^i sati kasya cit abhidhaanam/ 216.20 tau imau kRtsna-ekadeza-zabdau ekasmin anupapannau katham tarhi avayava^su avayavin^H 216.21 vartate iti/ aazraya-aazrayi-bhaava^ina aazritaH avayavin^H aazrayaaH avayavaaH 217.01 iti/ kaa punar iyam vaacaH yuktiH na ekadeza^ina vartate iti ca na kRtsnaH 217.02 vartate atha ca vartate iti/ yad yathaa-bhuutam tad tathaa-bhuutam nirdizyate iti eSaa 217.03 eva vaacaH yuktiH/ kRtsna-ekadeza-zabdau na avayavini staH kRtsnasya eka-tvaat 217.04 iti uktam/ tasmaat aazraya-aazrita-dharmi-nirdeza-maatram avayavin^H avayava^su vartate 217.05 iti/ kaa punar iyam vRttiH ekasya anekatra aazraya-aazrita-bhaava-lakSaNaa 217.06 praaptiH api ca ekaH anekatra vartate iti pratijaanaanaH na anuyoktavyaH 217.07 kasmaat ubhaya^ina vyaaghaataat/ ekam anekatra vartate iti bruvaaNaH kim 217.08 ekadeza^ina vartate uta sarva-aatmanaa iti anuyoktavyaH kasmaat ubhaya^ina 217.09 vyaaghaataat/ yadi ekam anekatra vartamaanam pratyavayavam sarva-aatmanaa vartate na ekam 217.10 anekatra vartate anekam anekatra vartate iti aapannam evam ca anuyoga^i adhikaraNa- 217.11 vyaaghaataH/ atha ekam anekatra vartamaanam pratyavayavam ekadeza^ina vartate 217.12 tathaa api na ekam anekatra vartate iti praaptam anekam anekatra vartate iti 217.13 aapannam ye ca tatra ekadezaaH pratyekam avayava^su vartante te avayavinaH iti 217.14 praaptam/ ekasmin pakSa^i na ekam anekatra vartate kim tarhi anekam anekatra iti/ 217.15 atha pratyekam parisamaapti^aa vartate iti ayam arthaH na ekatra vartate iti 217.16 tathaa api anuyoga-adhikaraNam nivartate iti/ yathaa khalu ayam arthaH anekam anekatra 217.17 vartate iti saH eva arthaH pratyekam parisamaapti^aa vartate iti sarvathaa anuyoga- 217.18 adhikaraNam nivartate iti/ anuyogasya adhikaraNa-baadhaka-tvaat ayam 217.19 khalu anuyogaH kriyamaaNaH adhikaraNam baadhate/ ataH dharma-vikalpa-bhaava^ina 217.20 na vartate/ na ayam vikalpaH kva cit aazrayavaan iti ataH na anuyoktavyaH iti/ 218.01 evam sarva^su aneka-dravya-vRttiSu saMkhyaa-pRthaktva-saMyoga-vibhaaga-saamaanya-aadiSu 218.02 anuyoga-adhikaraNa-vyaavRtti-doSaH vaktavyaH/ grahaNa-agrahaNa-bhedaat bhedaH avayavavat 218.03 iti cet yathaa gRhyamaaNaanaam agRhyamaaNaanaam ca avayavaanaam bhedaH 218.04 tathaa avayavinaH api gRhyamaaNa-agRhyamaaNa-avayava-aazritasya bhedaH praaptaH tataH ca 218.05 na ekaH avayavin^H na bhedaH ekasmin api darzanaat ekasmin api gRhyamaaNa^i 218.06 grahaNam agrahaNam ca dRSTam devadatta-aadi-vat iti/ yathaa devadatta-aadiH 218.07 kena cit saha gRhyate kena cit ca saha na gRhyate na taavataa tasya bhedaH/ 218.08 tathaa avayavinaH api iti adoSaH gRhiita-tvaat ca yad idam bhavataa abhidhiiyate ekadeza- 218.09 grahaNaat etasya grahaNam ekadeza-agrahaNaat ca agrahaNam iti ayam anaaspadaH vikalpaH 218.10 avayavinaH gRhiita-tvaat/ ekadeza-sahacaritaH avayavin^H gRhiitaH 218.11 kim asya agRhiitam yena asya grahaNa-agrahaNa-vikalpaH aaspadavaan bhavet/ 218.12 madhya-bhaaga-para-bhaagau na gRhiitau iti cet na tayoH avayavinaH anya-tvaat 218.13 anyaH avayavin^H anyau madhya-bhaaga-para-bhaagau iti/ avayavinaH anya-tvaat avayavinaH 218.14 madhya-bhaaga-para-bhaagau na gRhyete iti/ kim kaaraNam/ grahaNa- 218.15 hetu-abhaavaat/ yathaa arvaac-bhaaga^ina saha avayavinaH indriya-praaptiH upalabdhi- 218.16 nimittam asti na evam madhya-bhaaga-para-bhaagaabhyaam saha tasmaat arvaac-bhaaga^ina 218.17 saha upalabhyate na madhya-bhaaga-para-bhaagaabhyaam iti avayava-samuuha-pakSa^i tu 218.18 sarvathaa vRkSa-buddhi^aH abhaavaH katham muula-skandha-zaakhaa-palaazaanaam samuuhaH vaa 218.19 vRkSaH syaat praaptiH vaa samudaayinaam ubhayathaa ca vRkSa-buddhi^aH abhaavaH/ 218.20 avayavaiH avayava-antara-vyavadhaanaat azeSa-grahaNam na asti/ praapti-grahaNam ca ayuktam/ 219.01 praaptimataam agrahaNaat/ na hi praaptimati agRhyamaaNa^i praapti-grahaNam asti 219.02 bhavati hi idam anena saMyuktam iti/ saa iyam ekadeza-grahaNa-sahacaritaa vRkSa- 219.03 buddhiH dravya-antara-utpatti-pakSa^i kalpate na samudaaya-maatra^i iti//\end[2-1-32(29~30)] 219.04 \S[2-1-33(32)]{saadhya-tvaat avayavinai sandehaH} 219.05 saadhya-tvaat avayavinai sandehaH/ kaaraNa^bhyaH dravya-antaram utpadyate iti 219.06 saadhyam etat/ kim punar atra saadhyam/ kim avyatirekaH atha avayavin^H iti/ 219.07 yadin avayavin^H na liGgam asti dharmiNi vipratipatti^aH/ na hi dharmiNi 219.08 vipratipadyamaanaH kutaH cit abhyanujJaam labdhum arhati/ na ca dharmiNi vipratipatti^aH 219.09 biijam asti saadRzya-abhaavaat/ na hi saadRzyam antareNa vipratipatti^aH 219.10 biijam asti/ kim kaaraNam/ vipratipattiH naama vipariitaa pratipattiH 219.11 tasyaaH ca kaaraNam samaana-dharma-upalabdhi^i anavagata-vizeSasya tad-vipariita- 219.12 dharma-adhyaaropaH na ca anabhyupagata-avayavinaH avayavini saadRzyam kva cit asti 219.13 na api tad-vipariita-dharma-adhyaaropaH tasmaat na vipratipattiH/ atha avyatirekaH 219.14 saadhyaH tatra avyatireka-pratipaadakam pramaaNam vaktavyam/ na hi apraamaaNikii 219.15 kaa cit pratipattiH asti idam pramaaNam artha-antara-anavayava-tvam artha- 219.16 antaram artha-antarasya avayavaH na bhavati yathaa an go^H azvasya avayavaH avayavaaH ca 219.17 tantu^aaH avayavin^H ca paTaH tasmaat na asau tebhyaH artha-antaram iti/ idam taavat 219.18 yathaa-zruti vaakyam hetu-hiinam na hi atra hetuH asti iti/ nanu ca upanaya^ina 219.19 vyajyamaanaH hetuH avayavatvam asti na artha-antaram paTaat tantu^aaH tad-avayava-tvaat iti 219.20 na vyaaghaataat/ artha-antara-bhaava^i na avayavatvam siddhyati tantuunaam iti/ 220.01 kim kaaraNam/ avayavi-apekSa-tvaat/ avayavi-apekSaH avayavaH na ca avayavi- 220.02 pratyaakhyaana^i kim cit biijam asti artha-antara^i ca darzanaat viruddhaH 220.03 syaat dRSTaH avayavaH artha-antara-bhaava^i na anartha-antara-bhaavaH iti/ yathaa tantu^aaH 220.04 ghaTaat artha-antaram iti/ SaSThii-vizeSaNaat aprasaGgaH iti cet paTasya avayavaaH 220.05 iti ukta^i ghaTa-aadiSu kaH prasaGgaH/ nanu atra uktam kim vyaaghaataat iti/ na 220.06 hi anartha-antara-bhaava^i avayavaH asti na ca SaSThii na ca tantuH tantu^aH avayavaH/ 220.07 na api SaSThii-arthaH tantu^aH tantuH avayavaH iti utpatti^aa avayava-tvam tantuunaam tasya 220.08 na anvayaH na vyatirekaH iti asaadhaaraNa-tvaat ahetuH anartha-antaram paTaat 220.09 tantu^aaH iti ca tantuun pakSa^kRtya tad-avayava-tvaat iti bruvaaNaH tantuunaam 220.10 tantu-avayava-tvam braviiti/ etat ca viruddham na tantu^aaH tantuunaam avayavaaH iti/ 220.11 atha paTaH pakSa-kriyate tathaa api vyadhikaraNaH hetuH avayavatvasya 220.12 tantu-dharma-tvaat tantu-dharmaH avayavatvam na paTa-dharmaH iti/ avayava-zabdasya 220.13 ca kaaraNa-vizeSa-vaacaka-tvaat/ asati avayavini vyaaghaataH/ yadi avayavinam 220.14 artha-antaram na pratipadyase kasya tantu^aaH kaaraNam na hi kaaraNam 220.15 aatmaanam nirvartayati iti na hi naH kim cit nirvartyam asti te eva tantu^aaH 220.16 saMsthaana-vizeSa-avasthitaaH paTa-aakhyaam labhante iti/ apaTa-aakhyaaH tantu^aaH 220.17 paTa-zabda^ina abhidhiiyante iti uktam bhavati/ etat ca viruddham mukhya-asambhavaat 220.18 na hi tantuunaam apaTaanaam paTa^ina kim cit saamaanyam asti/ na ca asati 220.19 saamaanya^i mithyaa-pratyayasya biijam asti iti uktam/ yad ca idam ucyate saMsthaana-vizeSa- 220.20 avasthaanam it kim tad-artha-antaram aaho na iti/ yadi artha-antara-bhuutam kim 220.21 tad iti vaktavyam atha na cyate zuunyam tarhi idam vaakyam saMsthaana-vizeSa- 221.01 avasthaanam iti/ asmaakam tu saMsthaana-vizeSaH saMyogaH sa ca artha-antaram 221.02 na anabhyupagamaat na mayaa artha-antaram saMyogaH pratipaadyate anya-asaMyogaat iti/ 221.03 anyat anyasya saMyogaH na bhavati/ yathaa go^H azvasya na saMyogaH/ aGguli^oH 221.04 astu saMyogaH tasmaat na artha-antaram iti na ukta-uttara-tvaat ukta-uttaram etat kim 221.05 iti artha-antara-anartha-antarayoH vyaavRtti^aH saMyogaH asaadhaaraNaH pratijJaa-ekadezaH ca 221.06 na artha-antaram saMyogaH saMyoga-tvaat iti/ vizeSaNa-bhaavaat ca artha-antaram saMyogaH 221.07 saMyukta^i dravya^i aahara iti ukta^i yayoH dravyayoH saMyogam pazyati te itarebhyaH viziSya 221.08 saMyukta^i aaharati na vizeSaNasya anyathaa-siddha-tvaat/ yad idam bhavataa 221.09 abhidhiiyate saMyukta^i dravya^i aahara iti vizeSaNa-bhaavaat artha-antaram saMyogaH 221.10 iti tad-anyathaa sambhavati katham pratyaasatti^i pratiighaata-avasaanaayaam 221.11 saMyoga-vyavahaaraH taavat dravyaaNi pratyaasiidanti yaavat pratihataani bhavanti 221.12 tasmin pratighaata^i saMyoga-vyavahaaraH na artha-antaraH iti anabhyupagata-artha- 221.13 antara-saMyoga^ina pratyaasatti-pratiighaatau vaktavyau tatra saMyukta-saMyoga-alpiiyas-tvam 221.14 pratyaasattiH muurta-sparzavat-dravya-saMyogaH pratiighaataH yaH punar saMyogam na pratipadyate 221.15 tena pratyaasatti^aH pratighaatasya ca arthaH vaktavyaH iti/ yadi ca artha- 221.16 antaram saMyogaH na syaat kSetra-udaka-biija-agni-indhana-aadiini sarvatra avasthitaani 221.17 sarvatra aGkura-paaka-aadi-kaaryam kuryuH taani eva taani iti/ tasmaat yaH taiH 221.18 apekSyate saH arthaH anyaH tasmin saMyogaH iti saMjJaa iti/ kSetra-udaka-biija-agni- 221.19 indhanaani aGkura-paaka-aadi-kaarya-utpatti^i saapkSaaNi sarvadaa tad-kaarya- 221.20 anaarambhaat daNDa-aadi-vat yathaa daNDa-aadi-anekam kaaraNam saMyoga-aadi-nimitta- 221.21 antara-apekSam sarvadaa na ghaTa-paTa-aadi-kaaryam karoti tathaa biija-aadi api 221.22 tasmaat tad api saapekSam iti/ yad tu atra para^ina ucyate kaarya-utpattiH vinaa 222.01 tena zabda-ayaskaanta-karma-vat iti/ asya arthaH yathaa kila zabdaH zabda- 222.02 antaram aarambhamaaNaH vinaa saMyogam aarabhate yathaa ayaskaantaH ayaH samaakarSati 222.03 vinaa saMyoga^ina yathaa karman saMyoga-vibhaagau karoti vinaa 222.04 saMyoga^ina tathaa anyathaa api kaarya-utpattiH vinaa saMyoga^ina bhaviSyati iti/ na 222.05 hetu-artha-aparijJaanaat na bruumaH asti saMyogaH kaarya-utpatti^aH api tu kSetra- 222.06 udaka-biija-agni-indanaani saapekSaaNi iti/ yadi ca nirapekSam kim cit kaaraNam 222.07 sarvadaa aarambhakam syaat bhavet anaikaantikaH hetuH tad tu na kena cit zakyam 222.08 pratipaadayitum, zabdaH zabda-antaram aarabhamaaNaH sva-kaaraNa-paricchinna- 222.09 aakaaza-deza-pratyaasatti-apekSaH aarabhate zabdasya avyaapaka-tvaat/ ayaskaantaH 222.10 api ayaH samaakarSati sva-aazraya-pratyaasatti-apekSaH eva yadi ca nirapekSaH 222.11 aakarSeta na kva cit ayaMsi avatiSTheran tasmaat na nirpakSaH iti/ karman api 222.12 sva-aazraya-pratyaasatti^aa abhimukhya-apekSam saMyogam karoti na nirapekSam karman na 222.13 pratilomam iti/ yadi anapekSam saMyogam kuryaat paaNDya-mathura-asambandhini 222.14 devadatta^i utpannam karman takSazilaa-asambandhini yajJadatta^i saMyogam kuryaat 222.15 na tu idam asti na ca idam pratijJaayate sarvasya kaaraNam saMyogaH api tu 222.16 saapekSam aarabhate iti/ suutra-vyaaghaataH iti cet/ atha manyaSe yadi 222.17 saapekSam karman karoti nanu paaramarSam suutram vyaahanyeta eka-dravyam 222.18 aguNam saMyoga-vibhaagayoH anapekSa-kaaraNam karman iti/ na vyaaghaataH suutra- 222.19 artha-aparijJaanaat na bhavataa suutra-arthaH vyajJaayi na ayam suutra-arthaH nirapekSam 222.20 karman saMyoga-vibhaaga-kaaraNam iti aazraya-aadi api na apekSate iti/ api tu 222.21 carama-bhaavi-nimitta-antaram na apekSate iti suutra-arthaH/ yathaa dravyam utpannam 223.01 carama-bhaavinam saMyogam apekSyamaaNam pazcaat aarabhate yathaa vaa saMyogaH 223.02 guNa-karma-sva-aarabdhavya^su pazcaat-bhaavi-saMskaara-prayatna-adRSTa-aakhyam nimittam apekSate 223.03 yathaa vaa kaaraNa^su vartamaanaaH ruupa-aadi^aaH kaarya-ruupa-aadiSu aarabdhavya^su dravya-utpattim 223.04 apekSante utpaadyasya aadhaara-bhaavaat yad utpaadyam dravyam tad teSaam aadhaaraH iti/ 223.05 na tu karman pazcaat-bhaavi-nimittam apekSate iti anapekSa-tvam karmaNaH zaastra^i 223.06 uktam/ na ppunar karma-aazraya-aadi api na apekSate iti/ saMyoga^i saapekSa- 223.07 tva-prasaGgaH iti cet yadi pazcaat-bhaavi-nimitta-antara-anapekSa-tvam karmaNaH 223.08 nirapekSa-tva-arthaH api tarhi saMyoga^i kartavya^i karman saapekSam praapnoti 223.09 vibhaaga-apekSi-tvaat na hi vibhaagam antareNa karman saMyogam karoti 223.10 tasmaat vibhaaga-apekSi-tvam karmaNaH prasaktam/ tataH ca tad-avasthaH suutra-vyaaghaata- 223.11 doSaH na sandehaat kim vibhaaga-apekSa^ina karmaNaa saMyogaH janyate uta 223.12 pratibandhakam vibhaaga^ina nivartyate iti sandihyate/ vayam tu bruumaH vibhaagaH 223.13 utpannaH puurva-saMyoga-nivRttim karoti nivRtta^i saMyoga^i karman pratibandhaka- 223.14 apagamaat saMyogam karoti/ yathaa gurutvam nirapekSam karma-kaaraNam 223.15 iti uddiSTam zaastra^i/ atha ca vRnta-phala-vibhaagaat nivRtta^i vRnta-phala-saMyoga^i 223.16 gurutvam labdha-vRtti tad ca patana-karman karoti tathaa karman api iti adoSaH/ 223.17 yathaa vaa saMyogaH saadhaaraNa-kaarya-dravya-saMyoga-vinaaza-uttara-kaalam dravya- 223.18 antara-aarambha^i nirapekSaH kaaraNam iti na vibhaaga-apekSaH dravyam aarabhate 223.19 tathaa karman saMyogam aarabhamaaNam na vibhaagam apekSate iti/ ataH api 223.20 na suutra-vyaaghaataH/ yad api uktam karman vinaa saMyoga^ina saMyogam karoti 223.21 tad api na vyaaghaataat/ na saMyogaH asti karman ca saMyogam karoti iti 224.01 vyaahatam/ na hi asati saMyoga^i vaakyam etat arthavat-taayaam vyavatiSThate 224.02 iti/ atha vaa anena vyaaghaataH gati-vibhaaga-saMyogaaH pratiSidhyante/ atha 224.03 ca karman saMyogam karoti iti vyaahatam/ atha manuSe para-mata-vyapekSayaa 224.04 uktam, saMyoga-vibhaaga-karmaNaam pratiSedhaH na asmaabhiH saMyoga- 224.05 vibhaaga-karmaaNi abhyupagamyante iti/ evam api anivRttaH vyaaghaataH yaani 224.06 taani para-mata-abhyupagataani saMyoga-vibhaaga-karmaaNi taani bhavataa 224.07 katham pratipadyante/ yadi pramaaNataH katham para-abhyupagataani/ atha 224.08 pramaaNam antareNa katham pratipadyase na hi pramaaNam antareNa kaa cit 224.09 pratipattiH yuktaa iti/ atha na evam pratipadyase vyaahatam tarhi etat bhavati para-pakSa- 224.10 prasiddhaani saMyoga-vibhaaga-karmaaNi iti/ atha manuSe yaani bhavataa 224.11 abhyupagamyante saMyoga-vibhaaga-karmaaNi taani na santi na punar saMyoga- 224.12 vibhaaga-karmaNaam pratiSedhaH katham deza-antara^i virala-dravya-utpaada^i gati-vyavahaaraH/ 224.13 yaH santaanaH viralaH deza-antara^su utpadyate tatra gati-vyavahaaraH 224.14 nirantara-utpaada^i saMyoga-vyavahaaraH ye vastunii nirantaram utpadyete tayoH 224.15 yaH nirantara-utpaadaH saH saMyogaH saMyoga-viparyayaat vibhaagaH/ atra 224.16 taavat uktam vRkSa-sthitam bhaavayadbhiH na pramaaNa-abhaavaat iti/ na hi kSaNika- 224.17 tva^i pramaaNam asti iti saantara-nirantara-buddhi^oH ca nimittam vaktavyam/ yadi 224.18 saMyogam vibhaagam nimitta-antaram na pratipadyase saantaram iti buddhi^aH nirantaram 224.19 iti buddhi^aH bheda-hetuH vaktavyaH/ na hi nimitta-bhedam antareNa buddhiinaam 224.20 bhedaH dRSTaH ruupa-aadi-vat iti/ yaa ca iyam acalati calati iti buddhiH yaa 224.21 asaMyukta^i saMyuktam iti avibhakta^i vibhaktam iti ca saarva-pradhaanam antareNa 224.22 na bhavati sarvaaH etaaH mithyaa-buddhi^aaH pradhaana-anukaara^ina bhavanti iti 225.01 pradhaanam vaktavyam na hi niSpradhaanam bhaaktam dRSTam sthaaNu-puruSa-vat iti/ 225.02 yathaa sthaaNu^i sati puruSa^i sthaaNuH iti buddhiH puruSa^i vaa sati sthaaNu^i 225.03 puruSa-buddhiH iti/ yadi ca artha-antaram saMyogaH na syaat/ kuNDalin^H iti asyaaH 225.04 buddhi^aH kim cit nimittam avazyam vidhiiyamaanam pratiSidhyamaanam vaa nimitta- 225.05 antaram upaadeyam/ na taavat kuNDala-nimittaa na api devadatta-nimittaa 225.06 na bhavataa nimitta-antaram pratipaadyate nimitta-antaram ca antareNa yathaa 225.07 katham cit vyavasthitaabhyaam devadatta-kuNDalaabhyaam kuNDalin^H iti buddhi^aa bhavitavyam/ 225.08 tasmaat avazyam vidhiiyamaanam pratiSidhyamaanam nimitta-antaram abhyupagantavyam/ 225.09 yadi pratiSidhyamaanam yad api atra bhavati tad anyatra pratiSidhyate iti pratiSidhyamaanasya 225.10 viSayaH vaktavyaH tasmaat na katham cana saMyogaH pratiSeddhum zakyate 225.11 iha-buddhi-nimitta-tvaat ca iyam iha-buddhiH pravartamaanaa na Rte sambandhaat 225.12 pravartate yathaa iha kuNDa^i badaraaNi iti/ na iyam badara-maatra-nimittaa na kuNDa- 225.13 maatra-nimittaa iti yad asyaaH nimittam saH saMyogaH iti/ iha iti buddhiH yadi 225.14 saMyogaat aniyamaH na praapnoti yadi saMyogaat iha-buddhiH bhavati asati 225.15 saMyoga^i iha-buddhiH na syaat yathaa santi iha vana^i tilakaaH santi iha vana^i 225.16 kiMzukaaH iti/ duuraat ca antaram apazyataam kim-kRtaa iha-buddhiH na hi tatra asti 225.17 saMyogaH iti na iha-buddhi^aH ubhaya-nimitta-tvaat ubhayam iha-buddhi^aH nimittam 225.18 saMyogaH vibhaaga-adarzanam ca/ tatra ekaa mukhyaa ekaa bhaaktii yaa saMyogaat 225.19 saa tattva-buddhiH iti yaa vibhaaga-adarzanaat saa bhaaktii iti yaa 225.20 ca iyam bhaaktii saa pradhaana-saamaanya-darzanaat upajaayate na pradhaanam pratyaacaSte 225.21 na hi pradhaana-pratyaakhyaana^ina bhaaktii buddhiH bhavitum arhati iti/ bhaaktiiaH eva 225.22 sarvaaH bhaviSyanti iti na yuktam pradhaana-apekSi-tvaat iti uktam/ yad api idam 226.01 ucyate vinaa saMyoga^ina iha-buddhiH dRSTaa yathaa santi iha vana^i tilakaaH 226.02 santi iha vana^i kiMzukaaH iti/ tatra sampradhaaryam kim sambandhaH na asti 226.03 uta saMyogaH na asti/ vayam tu bruumaH saMyogaH na asti na tu sambandhaH/ 226.04 sambandhatvam\cor[ed]{sambaddham} hi vanam tilaka-aadibhiH iti kim punar idam vanam naama 226.05 na idam durvacam/ uktam etat bahutva-saMkhyaa savizeSaNaa iti uurdhava-avasthita^i ca 226.06 dravya^i saMyukta-buddhi^i satyaam iha-buddhiH kasmaat na bhavati tayoH eva dravyayoH 226.07 tasmin saMyoga^i sati na bhavati iti kim-kRtaH niyamaH na aparijJaanaat 226.08 sambandham antareNa nirnimittaa iha-buddhiH na bhavati iti bruumaH na punar bhavati 226.09 eva iha-buddhiH sati saMyoga^i iti/ na ca uttara-aadhaara-anapekSa^ina saMyoga^ina iha- 226.10 buddhiH kriyate iti tad-puurvikaa na bhavati/ yad punar etat asati sambandha^i 226.11 asya dravyasya iha samavaayaH iti iha-buddhiH na praapnoti/ yathaa iha tantuSu 226.12 paTaH iti buddhi^aH samavaayaH nimittam, na punar samavaayasya samavaayaH 226.13 asti iha samavaayaH iti na syaat/ atra uktam, kim uktam, mithyaa- 226.14 pratyayaH eva eSaH iti kim punar samavaayavadbhiH dravyaiH samavaayasya saamaanyam 226.15 yad-apekSayaa saH mithyaa-pratyayaH pravartate bheda-adarzanam, yaani samavaayavanti 226.16 na teSaam bhedaH dRzyate samavaaya^i ca etat asti iti yuktaH mithyaa-pratyayaH 226.17 vaakya-dharma-bhedaat ca aniyamaH/ na ca ekasmin vaakya^i yaH dharmaH saH vaakya- 226.18 antara^i api bhavati iti yathaa raajJaH puruSaH gacchati iti triiNi padaani 226.19 triiNi api sva^ina sva^ina artha^ina arthavanti bhavanti iti/ udakasya bhaavaH bhavati iti 226.20 na etat vaakya-saamaanyaat ekasmin api vaakya^i triiNi api padaani pRthak-arthavanti 227.01 bhavitum arhanti/ kaH punar asya vaakyasya arthaH udakasya bhaavaH bhavati iti 227.02 yaavat uktam bhavati udakam bhavati taavat uktam bhavati udakasya bhaavaH 227.03 bhavati iti/ evam anyaani api vaakyaani duNDa^i badaraaNaam vRttiH iti 227.04 yathaa vRtti^i darzitaayaam vRttimatsu badara^su sampratyayaH etat uktam bhavati 227.05 kuNDa^i badaraaNi vartante iti tathaa iha ca dravya^i dravyasya samavaayaH iti 227.06 bruvaaNa^ina uktam bhavati atra dravya^i dravyam vartate iti/ tasmaat ajJaatvaa 227.07 vaakya-artham vibhaagam ucyate asya dravyasya iha samavaayaH asati nimitta^i 227.08 iti/ tasmaat apapannam artha-antaram saMyogaH iti/ upapatti^i ca na saMsthaana- 227.09 vizeSa^ina avasthitaaH tantu^aah paTa-buddhi^aH kaaraNam bhavanti iti/ apare punar 227.10 anyathaa artha-antara-anavayava-tvaat iti etat vaakyam varNayanti avayava-avayavi-bhaavaat 227.11 iti/ etat tu taiH kutaH labhyate na hi ayam arthaH artha-antara-anavayava-tvaat 227.12 iti etasmin vaakya^i zruuyate upanaya^ina labhyate iti aaha/ yasmaat ayam upanayaH 227.13 avayavaaH tantu^aaH avayavin^H paTaH iti upanaya^ina avayava-avayavi-tvaat iti 227.14 hetuH labhyate satyam labhyate viruddhaH tu bhavati na hi tantu^aaH aatmanaH avayavaaH 227.15 ca avayavin^H ca na paTaH aatmanaH avayavaH avayavin^H ca iti/ kim kaaraNam/ 227.16 avayava-avayavi-zabdayoH sambandhi-zabda-tvaat sambandhi-zabdau etau 227.17 avayavaH avayavin^H iti/ na ca anyatara-pratyaakhyaana^ina sambandhi-zabda-pravRttiH asti 227.18 tasmaat ayam api na suutra-arthaH/ dRSTaH anartha-antara^i api pradesa-pradezi-vyavahaaraH 227.19 yathaa aakaazasya pradezaH iti na ukta-uttara-tvaat/ ukta-uttaram etat/ anyaH 227.20 avayava-arthaH anyaH ca pradeza-arthaH iti/ kaH avayava-arthaH kaaraNa-viseSa-abhidhaanam 227.21 avayavaH iti aadhaara-abhidhaanam pradesaH pradizyate asmin iti na 228.01 aakaazam kva cit pradizyate na ca aakaazasya kim cit kaaraNam asti tasmaat na 228.02 kaaraNa-arthaH na aadhaara-arthaH iti/ saH ayam aakaaza^i pradeza-zabdaH pradezavat-dravya- 228.03 saamaanyaat draSTavyaH kim punar pradezavataa dravya^ina saamaanyam saMyogasya avyaapya- 228.04 vRtti-tvam/ enam ca artham upariSTaat vakSyaamaH iti/ tad-pradeza-aatmaka-tvaat iti 228.05 cet/ atha manyase ayam anyaH hetuH avayavinaH anartha-antara-tvam asaadhakaH 228.06 tad-pradeza-aatmaka-tvam kaH asya arthaH anartha-antaram paTaat tantu^aaH tad-pradeza-vyapadeza- 228.07 viSaya-tvaat iti ye yasya pradeza-tva^ina vyapadizyante te tasya aatmaanaH bhavanti 228.08 yathaa aakaazasya pradezaaH paTasya ca pradeza-tva^ina vyapadizyante tantu^aaH tasmaat 228.09 paTa-aatmaanaH tantu^aaH iti/ idam taavat yathaa-zruti vaakyam puurvavat-hetu-hiinam 228.10 tad-pradeza-aatmaka-tvasya artha-antara-anartha-antarayoH adarzanaat asaadhaaraNaH pradeza-zabdasya 228.11 kaaraNa-paryaaya-tvaat viruddhaH tad-pradeza-vyapadeza-viSaya-tvasya tantubhiH 228.12 asambandhaat asiddhaH/ yaH api ayam dRSTaantaH aakaazasya pradezaH iti saH api asiddhaH 228.13 katham iti aakaazasya pradezaH iti saMyogasya avyaapya-vRtti-tvam ucyate na ca 228.14 saMyogasya avyaapya-vRtti-tva-maatram aakaazam tasmaat asiddhaH dRSTaantaH/ dravya-antara^bhyaH 228.15 dravya-antara-aniSpatti^aH na anyaH avayavin^H avayava^bhyaH/ na kila dravya-antara^bhyaH 228.16 dravya-antaram utpadyamaanam dRSTam na ca go-hasti-azva^bhyaH puruSaH utpadyate tantubhyaH 228.17 tu utpadyate paTaH tasmaat na asau tebhyaH artha-antaram iti asya api puurvavat-hetu-nyuuna-taa 228.18 upanaya^ina vyajyamaanaH tebhyaH tu utpatti^aH iti hetuH/ ayam api artha-antara-anartha-antarayoH 228.19 vyaavRtti^aH asaadhaaraNaH artha-antaraat ca turii-aadi^aH artha-antarasya paTasya utpatti- 228.20 darzanaat viruddhaH paTa-pakSa^karaNa^i asambaddha-arthaH na paTaH paTaat utpadyate iti/ 228.21 ataH tad-zabda^ina tantu^aaH sambaddhyante tantubhyaH paTaH utpadyate iti/ tathaa api 229.01 viruddhaH na tantuH tantubhyaH bhavati na anyaH avayavin^H avayava^bhyaH avayavi-antara-avayavaanaam 229.02 avayavi-antara-artha-antara-bhaavaat iha ye avayavinaH artha-antaram bhavanti te avayavi- 229.03 antara-avayavaah bhavanti yathaa cakra-aadi^aah ratha-avayavaaH iti te artha-antaram 229.04 paTaat/ yadi ca tantu^aaH api paTaat artha-antaram syuH te api paTa-vyatireka^ina avayavi- 229.05 antara-avayavaaH syuH na ca te tad-vyatireka^ina avayavi-antara-avayavaaH tasmaat na 229.06 artha-antaram iti vaakya-maatra^i hetu-nyuuna-taa asaadhaaraNa-taa ca doSaH/ hetuH 229.07 tad-vyatireka^ina anya-anavayava-tvaat na tantu^aaH tantuunaam avayavaaH iti viruddhaH/ 229.08 artha-antara-pratyaakhyaanaat ca avayavaH avayavin^H iti etat na syaat/ yad api idam ucyate ye 229.09 avayavaaH avayavinaH artha-antaram bhavanti te tad-vyatireka^ina anya-avayavaaH bhavanti 229.10 yathaa cakra-aadi^aaH iti/ na ubhaya^ina vyaaghaataat/ cakra-aadi^aaH avayavaaH iti 229.11 bruvataa abhyupagatam artha-antaram bhavati/ anabhyupagama^i vaa kaH asya vaakyasya arthaH 229.12 cakra-aadi^aaH ratha-avayavaaH iti/ ye ca cakra-aadi^aaH ratha-avayava-tva^ina abhyupagamyante 229.13 te api artha-antara-pratiSedhaat na rathasya na api anyasya avayavaaH iti ucchinnaH 229.14 avayava-avayavi-zabdasya viSayaH tasmaat ahetuH ayam, na anyaH avayavin^H avayava^bhyaH 229.15 dravya-antara-utpatti-deza-vyavacchedaat yad ubhaya-sampratipannam artha-antara-tva^ina tad 229.16 tasmaat bhinna-dezam utpadyamaanam dRSTam yathaa go^H azvaat na tu tantubhyaH 229.17 bhinna-dezaH paTaH utpadyate tasmaat na sau tebhyaH artha-antaram iti/ atra api 229.18 hetu-nyuuna-taa ca asaadhaaraNa-taa ca puurvavat iti tad-deza-utpatti^aH iti hetuH na 229.19 tantuH tantu-deza^i utpadyate iti viruddhaH utpatti-pratyaakhyaanam vaa paTa-pratiSedhaat 229.20 yadi tantubhyaH paTaH na utpadyate kaH utpatti-zabdasya arthaH na 229.21 tantuH utpadyate na paTaH iti utpatti-deza-vyavacchedaat iti utpatti-zabdasya arthaH 230.01 vaktavyaH iti/ saH ca niruupyamaaNah vyakti-aadi-dharma-bheda^ina apuurvam janma aaha iti 230.02 viruddhaH/ na anyaH avayavin^H avayava^bhyaH avayava-antara-avayavinaH avayava-antara-artha-antara- 230.03 bhaavaat/ iha yaH avayava-antaraaNaam avayavin^H bhavati saH avayava-antara^bhyaH 230.04 artha-antaram bhavati yathaa cakra-aadibhyaH ghaTaH cakra-aadibhyaH avayava^bhyaH artha-antaram 230.05 ghaTa iti cakra-aadi-avayava-vyatireka^ina avayava-antaraaNaam avayavin^H bhavati na tu 230.06 paTah tantu-vyatireka^ina avayava-antaraaNaam avayavin^H bhavati/ tasmaat na asau tantubhyaH 230.07 artha-antaram/ atra api asaadhaaraNa-taa hetu-nyuuna-taa ca puurvavat/ avayava- 230.08 antaraaNaam avayavin^H iti bruvataa avayavin^H artha-antara-bhuutaH abhyanujJaataH bhavati/ 230.09 zuunyam vaa vaakyam/ atha na abhyanujJaayate kaH asya vaakyasya arthaH/ avayava- 230.10 antaraaNaam avayavin^H iti na hi avayavi-pratyaakhyaanaat etat vaakyam arthavat-taayaam 230.11 zakyam vyavasthaapayitum tad-vyatireka^ina anya-anavayavi-tvam hetuH asya api prasaGgaH 230.12 puurvavat/ na anyaH avayavin^H avayava^bhyaH sati anya-kartR^aH artha-antara-bhaavaat iha ye 230.13 yasmin sati anyat kurvanti te tasmaat artha-antaram bhavanti yathaa kaTaat 230.14 tantu^aaH sati kaTa^i artha-antaram paTam kurvanti iti kaTaat artha-antaram bhavanti na 230.15 punar sati paTa^i tantu^aaH dravya-antaram kurvanti tasmaat te na artha-antaram 230.16 iti/ asya api hetu-arthaH sati anya-akaraNaat/ asya api asaadhaaraNa-taa 230.17 nyuuna-taa ca puurvavat/ sati kaTa^i tantu^aaH paTam kurvanti iti bruuSe na 230.18 ca artha-antaram iti vyaahatam/ na hi tantu^aaH aatmaanam kurvanti paTam 230.19 api artha-antara-abhaavaat na kurvanti iti cet kriyaa-viSaya-ucchedaH na tantu^aaH 230.20 aatmaanam kurvanti it na artha-antaram kurvanti it kriyaa-viSayaH ucchinnaH 230.21 bhavati iti/ na anyaH avayavin^H avayava^bhyaH aatma-saMyoga-vyatireka-bhaavi-avayavi-anya- 231.01 tvaat iha ye yasmaat artha-antaram bhavanti te aatma-saMyoga-vyatireka^ina bhavanti 231.02 tad yathaa tantu-saMyoga-vyatireka^ina kaTaH bhavati na ca tantu-saMyoga-vyatireka^ina 231.03 paTaH bhavati tasmaat na asau tebhyaH artha-antaram/ asya api hetu-arthaH 231.04 tantu-saMyoga^bhyaH tad-utpattiH iti asya api asaadhaaraNa-taa hetu-nyuuna-taa ca puurvavat 231.05 eva/ tantu-saMyoga^bhyaH tad-utpattiH iti bruvataa tantu-vyatiriktaH saMyogaH ca 231.06 avayavin^H ca abhyupagataH bhavati anabhyupagama^i tantu-saMyoga^bhyaH tad-utpatti^aH iti 231.07 vaakya-arthaH hiiyate/ na anyaH avayavin^H avayava^bhyaH dravya-antara-guNaamaam dravya-antara- 231.08 guNa-akaaraNa-tva^i aguNa-tva-prasaGgaat/ na kila dravya-antara-guNaanaam dravya-antara- 231.09 guNa^bhyaH dRSTaH utpaadaH/ yathaa na go-guNa^bhyaH azva-guNaanaam/ tantu-guNa^bhyaH tu 231.10 paTa-guNaanaam utpattiH tasmaat na asau tebhyaH artha-antaram iti/ saH ayam anyaayaH 231.11 vartate kaH atra anyaayaH tantu-guNa^bhyaH paTa-guNaanaam utpattim pratipadyase na 231.12 ca artha-antaram paTaH iti/ na ca tantu-guNa^bhyaH tantu-guNaanaam utpattiH iti tantu- 231.13 guNa^bhyaH tad-guNa-utpattiH iti hetuH viruddhaH/ na anyaH avayavin^H avayava^bhyaH apratyakSa- 231.14 tva-prasaGgaat pratyakSa-apratyakSa-vRttiH avayavin^H apratyakSaH syaat yadi avayavin^H artha-antaram 231.15 syaat yathaa garbha-maatR-saMyogaH pratyakSa-apratyakSa-vRttiH na pratyakSaH pratyakSaH tu avayavin^H 231.16 tasmaat na asau tebhyaH artha-antaram/ pratyakSa-tvaat eva na artha-antaram iti viruddhaH 231.17 hetuH/ garbha-maatR-saMyogaH ca apratyakSaH iti kim ayam pratyakSa-apratyakSaabhyaam 231.18 aarambhaat apratyakSaH uta pratyakSa-apratyakSa-vRtti-tvaat apratyakSaH iti/ yadi aadyaH himavat- 231.19 paramaaNukam apratyakSam praapnoti tasya hi ekaH eva pratyakSaH ekaH eva 231.20 apratyakSah iti/ atha dvitiiyaH bhaavaH apratyakSaH praapnoti saH hi pratyakSa- 231.21 apratyakSa-vRttiH iti/ na ca ayam pakSaH asti avayavaanaam apratyakSa^tva^i avayavin^H 232.01 na pratyakSaH iti/ uktam ca atra kim uktam, yeSaam indriya-artha-sannikarSaH asti 232.02 avayavaanaam taiH saha avayavin^H gRhyate yeSaam na asti taiH saha na gRhyate na 232.03 ca etat kRtaH asti bhedaH avayavaanaam apratyakSa-tvaat avayavinaH apratyakSa-tvam bruvataH 232.04 sarvam atiiindriyam praapnoti na hi kasya cit madhya-bhaaga-para-bhaagau jJaayete 232.05 iti saH ayam pratyakSa-viSayaH ucchinnaH bhavati/ pratyakSa-tvaat iti ca bruvaaNa^ina 232.06 avayava-atiriktaH avayavina^H abhyupagataH bhavati paramaaNuunaam atiindriya-tvaat 232.07 na hi paramaaNu^aaH kadaa cit upalabhyante na pramaaNu^aaH atiindriyaaH ruupa-aadimataam 232.08 atiindriya-tva-nivRtti^aH/ na hi ruupa-aadimat kim cit atiindriyam asti 232.09 dRSTam ca ruupa-aadimat aindriyakam ghaTa-aadi, aindriyakaaH paramaaNu^aaH iti 232.10 kaH arthaH kim taavat indriya-karaNa-pratyakSaaH uta indriya-sambaddhaaH iti/ kim 232.11 ca ataH yadi indriya-karaNa-pratyakSaaH aindriyakaaH iti tad na yuktam, na 232.12 hi indriyam anyasya anyathaa artham prakaazayati/ anyathaa anyasya indriya-vRttiinaam 232.13 avikalpita-tvaat bhavataam cet paramaaNu^aaH aindriyakaaH asmad-aadiinaam 232.14 api aindriyakaaH syuH/ atha indriya-sambaddhaaH aindriyakaaH iti tasmaat na virodhaH 232.15 na hi paramaaNu^aaH indriya^ina na sambaddhyante iti/ tasmaat indriya-sannikarSa^i 232.16 sati api mahattva-abhaavaat na paramaaNu^aaH upalabhyante iti/ katham punar evam 232.17 gamyate mahattvam api upalambha^i ruupavat-kaaraNam iti bhaava-abhaavayoH tadvat-tvaat 232.18 yasmaat sati mahattva^i ruupa^i ca upalabdhiH bhavati asati ca na bhavati/ 232.19 tasmaat ubhayam kaaraNam iti/ yad tu atra uktam tejas-sparza-vat iti/ sati tejas- 232.20 sparza^i upalabdhiH bhavati asti ca na bhavati na ca tejas-sparzaH api ruupavat- 232.21 dravya-upalabdhi^aH kaaraNam iti/ tad na vyabhicaaraat/ vyabhicaaraat sparzaH 233.01 upalabdhi^aH akaaraNam na punar ruupa-mahattva^i kva cit vyabhicarataH tasmaat ruupa-mahattva^i 233.02 eva upalabdhi^aH kaaraNam iti ayam ca arthaH suutra-kaara^ina suutra-dvaya^ina uktaH/ adravya- 233.03 dravya-tvaat paramaaNu^i anupalabdhiH, ruupa-saMskaara-abhaavaat vaayu^aH anupalabdhiH 233.04 iti/ ruupa-saMskaaraH ruupa-samavaayaH iti suutra-arthaH/ atha punar 233.05 sparzasya api ruupa-mahattva-vat avyabhicaaraH kasmaat sparzaH na kaaraNam iti 233.06 vaktavyam/ samavadhaarya ca etat bhavataa abhidhiiyate sparza-vat etat syaat iti yena 233.07 pramaaNa^ina avadhRtam etat sparzaH na kaaraNam iti/ mayaa api tataH eva akaaraNa- 233.08 tvam/ atha akaaraNa-tva-pratipaadakam na pramaaNam asti kaH hi asya vaakyasya 233.09 arthah sparza-vat etat syaat iti tad-bhaava-bhaavi-tvam ca vyabhicaarayataa kaarya- 233.10 kaaraNa-bhaavaH ucchinnaH bhavati/ idam asya kaaraNam idam asya kaaryam iti 233.11 pareNa paryanuyuktaH tad-bhaava-bhaavi-tva-vyatireka^ina anya^ina na pratipaadayasi 233.12 ataH virodhaat anuttaram etat/ yad punar etat atiindriya-saMyoga-atiindriya-tvaat 233.13 iti/ atiindriyayoH kila aatma-manasoH saMyogaH hi atiindriyaH dRSTaH 233.14 iti/ yadi ca paramaaNu^aaH atiindriyaaH syuH tad-kaaryam api atiindriyam syaat 233.15 aindriyakam ca dRSTam, tasmaat aindriyakaaH iti/ yaH ayam dRSTaanta-prayogaH 233.16 atiindriya-saMyoga-atiindriya-tvaat iti dRSTaanta-prayoga-maatra^i ca hetu-nyuuna-taa 233.17 yaH api atra katham cit hetuH labhyate na atiindriya-kaaryam mahaabhuuta-aadi-vyaktam aindriyaka- 233.18 tvaat ghaTa-vat iti ghaTa-aadi aindriyakam aindriyaka-kaaryam dRSTam tathaa ca 233.19 mahaabhuuta-aadi-vyaktam aindriyakam tasmaat tad api aindriyaka-kaaryam iti/ ayam api 233.20 pratyakSa-pramaaNa-virodhaat viruddhaH anuSNaH agniH kRtaka-tvaat iti yathaa/ eke 233.21 tu vaataayana-cchidra-dRzyam truTim pamaaNum varNayanti/ tad na yuktam/ tasya 234.01 bhedya-tvaat/ abhedyaH paramaaNuH bhidhyate truTiH iti/ katham avagamyate bhidyate 234.02 truTiH iti/ dravya-tva^i sati asmad-aadi-baahya-karaNa-pratyakSa-tvaat ghaTa-vat iti/ 234.03 katham ca anyathaa abhedyaH paramaaNuH iti ucyate anitya-tvaat ca na paramaaNuH 234.04 saamaanya-vizeSavataH asmad-aadi-baahya-karaNa-pratyakSa-tvaat ca tasmaat na aindriyakaaH 234.05 paramaaNu^aaH iti teSaam atiindriya-tvaat yad pratyakSam tad anyat iti viruddhaH 234.06 hetuH/ saMhtaanaam utpatti-nirodhaat na asaMhtaH paramaaNuH asti iti apare/ 234.07 apare tu asaMhtam paramaaNum varNayanti saMhataaH eva hi utpadyante niruddhyante 234.08 ca asaMhataaH tu paramaaNu^aaH na santi eva iti/ tad ayuktam/ saMhata-arthasya 234.09 anukta-tvaat asaMhataaH paramaaNu^aaH na sati iti bruvataa saMhata-zabda-arthaH 234.10 vaktavyaH saMhataH hi naama bahuunaam akaarya-kaaraNa-bhuutaanaam saMyuktaanaam 234.11 avasthaanam/ na ca asaMhata-pratiSedha^i saMhatasya nimittam asiti saMhanyamaana- 234.12 tantra-tvaat nityam ayam saMhataH saMhanyamaana-tantraH bhavati/ na ca asaMhata- 234.13 pratiSedha^i saMhanyamaanam asti tasmaat na asaMhataH asti ti virodhaat na kim cit 234.14 etat/ eka-pratiSedhaat aneka-abhyupagama-vat iti/ yathaa naama kaH cit mugdhaH 234.15 eka-pratiSedhaat anekam abhyupeyaat tasya ca eka-pratiSedhaat anekam nivarteta eka- 234.16 samudaaya-tvaat anekasya tathaa-vidham idam bhavati/ itaH ca na anyaH avayavin^H avayava^bhyaH 234.17 saMyoga-apraapti-abhaavaat/ yad kahlu yasmaat artha-antaram bhavati tasya tena 234.18 saMyogaH bhavati apraaptiH vaa yathaa gavaa azvasya na punar tantubhiH paTasya saMyogaH 234.19 na apraaptiH tasmaat na asau tebhyaH artha-antaram iti/ avayavinaH pakSa^karaNa^i 234.20 saMyoga-vibhaaga-abhaavasya saMyoga-vibhaaga-viSaya-tvaat asambaddham/ atha asaMyogi- 234.21 tva-avibhaagi-tva^i hetu-bhuuta^i te asiddha^i saMyujyate ca ayam vibhajyate ca iti/ 235.01 atha sva-avayava^ina asaMyogi-tvaat saH api anupasaMhaaryaH na asya anvayaH na vyatirekaH 235.02 iti/ atha api sarpa-kuNDalaka-aadi udaaharaNam syaat sarpa-kuNDalaka-aadi 235.03 kila sva-kaaraNa^ina asaMyogi na ca artha-antaram iti/ tad asiddham/ yathaa 235.04 ca artha-antaram sarpa-kuNDalaka-aadi tathaa uktam punastaat/ yad api sva-kaaraNa^ina 235.05 asaMyogi iti iti cintyam, kim guNa-tvaat sva-kaaraNa^ina asaMyogi atha anartha- 235.06 antara-bhaavaat iti/ vayam tu bruumaH guNa-tvaat na anartha-antara-bhaavaat guNaH ca 235.07 sarpa-kuNDalakaH saMyogaH saH ca artha-antaram iti pratipaaditam etat artha- 235.08 antara-bhaava^i ca darzanaat viruddhaH/ sattva-rajas-tamaaMsi bhavataam pakSa^i mithas 235.09 artha-antara-bhuutaani teSaam ca na saMyogaH na apraaptiH iti pradhaana-puruSayoH na 235.10 saMyogaH na apraaptiH ubhayoH vyaapaka-tvaat viruddhaH/ na anyaH avayavin^H avayava^bhyaH gurutva- 235.11 antara-kaarya-agrahaNaat/ gurutva-antara-kaarya-agrahaNaat iti etat na katham cit api 235.12 pakSa^ina sambaddhyate kva na anyaH avayavin^H avayava^bhyaH kva ca gurutva-antara-kaarya-agrahaNam 235.13 gurutva-antara-kaarya-agrahaNaat gurutva-antara-kaaryam na syaat na gurutvam na gurutva- 235.14 antaram na avayavin^H na udaka-pratiSedhaat kamaNDalu^aH kapaalaanaam vaa pratiSedhaH 235.15 yuktaH/ eke tu gurutva-antara-kaarya-agrahaNaat iti anena guNa-antara-aarambham pratiSedhati 235.16 udaaharaNa-maatra-artha-tvaat gurutva-antara-aarambha-pratiSedhasya/ katham iti/ 235.17 na kaaryam kaaraNa-ruupa-aadi-puurvaka-ruupa-aadimat-gurutva-antaravat-tva-prasaGgaat/ yadi 235.18 kaaraNa-gataaH ruupa-aadi^aaH kaarya-ruupa-aadiini aarabheran api tarhi kaaraNa-gataani 235.19 api gurutvaani kaarya^i gurutva-antaram aarabheran tataH ca gurutva-antaravat 235.20 kaaryam upalabhyeta na ca upalabhyate tasmaat na kaaraNa-ruupa-aadi-puurvaka-ruupa-aadimat 235.21 kaaryam iti/ upapaaditaH pakSa-dharmaH saH tu pratyakSa-virodhaat na kim cit/ 235.22 katham iti/ abhyupetya kaaryam ruupa-aadi^aaH kaarya^i pratiSiddhyante kaarya-abhyupagamaat 236.01 ca pratiSeddhavyam abhyanujJaatam bhavati kaaraNa-ruupa-aadi^aaH ca kaarya-ruupa- 236.02 aadiin na aarabhante iti bruvataH kaaryam aguNam syaat na tu idam aguNam dRzyate 236.03 tataH ca virodhaat ayam ahetuH/ atha kaaryam na eva asti na kaaryam kaaraNa- 236.04 ruupa-aadi-puurvaka-ruupa-aadimat iti anarthakam, na hi kamaNDalu^aH abhaava^i anudakaH 236.05 kamaNDaluH iti yuktam uktam/ etena kaarya^i ruupa-aadi-pratipattiH pratyuktaa/ 236.06 yaH ca ayam hetuH gurutva-antaravat-tva-prasaGgaat iti/ ayam api abhyupagamaat na 236.07 kim cit na abhyupagamaH eva doSa-tva^ina dezyate/ yadi tarhi gurutva-antaravat 236.08 kaarya-dravyam ruupa-aadi-antaravat ca tataH gurutva-antara-kaaryam upalabhyeta yathaa 236.09 ruupa-aadi-antara-kaaryam na tu upalabhyate na hi tulaayaam vibhakta-piNDa-dvaya-upanyaasa- 236.10 vat sambaddhayoH api kaarya-bhedam pazyaamaH tasmaat vibhaktayoH iva saMyuktayoH 236.11 api na asti dravya-antara-aarambhaH iti/ ke cit tu na gurutva-antaravat 236.12 kaarya-dravyavatii tulaa iti pakSayitvaa avanamana-vizeSa-abhaavaat iti hetum 236.13 bruvate saH ayam vyadhikaraNaH avanamana-vizeSa-abhaavasya atulaa-dharma-tvaat/ na 236.14 hi avanamana-vizeSa-abhaavaH tulaa-dharmaH iti evam tu yuktam utpazyaamaH/ avanamana- 236.15 vizeSa-anaadhaara-tvaat na gurutva-antaravat kaarya-dravyavatii tulaa iti/ 236.16 asiddhaH taavat ayam hetuH avanamana-vizeSa-anaadhaara-tvasya atulaa-vRtti-tvaat na 236.17 tadvataa anupalabdhi^aH ayam api anaikaantika-tvaat ahetuH gurutva-antaravat-dravya-sannipaata^i 236.18 sati avanamana-vizeSa-anaadhaara-tvasya dRSTa-tvaat/ yathaa gurutvavati dravya^i unmiiyamaana^i 236.19 truTi-bhuuta^i rajasi gurutvavati sannipatitaH iti mahaa-gurutva^i 236.20 ca unmiiyamaana^i gurutva-maatra-upahitaanaam avanamana-vizeSam na karoti/ sama- 236.21 hiina-adhika-prasaGgaH iti cet yadi taavat kaaraNa-gurutvaiH samam kaarya-gurutvam 237.01 yaavat vipalaabhyaam asambaddha^i dvis taavat sambandha^i sati syaat/ atha 237.02 kaaraNa-gurutva-adhikam kaarya-gurutvam tathaa api adhikam prasajyeta/ atha kaaraNa- 237.03 gurutvaat hiinam kaarya-gurutvam tathaa api vizeSaH gRhyeta na tu idam asti tasmaat na 237.04 kaarya-gurutvam asti na kaarya-kaaraNa-gurutva-iyattaa-anavadhaaraNaat yadi etat avadhaaritam 237.05 syaat etaavat kaaraNa-gurutvam etaavat kaarya-gurutvam iti/ tad etat 237.06 yujyate vaktum, sama-adhika-hiina-kaarya-prasaGgaH iti tad tu anavadhaaritam iyat 237.07 kaaraNa^i gurutvam iyat kaarya-gurutvam iti yadi na kaarya-kaaraNa-gurutvam avadhaaritam 237.08 yaH ayam pratyayaH tulayaa unmiiyamaana^i dravya^i dvi-palam paJca-palam iti 237.09 na praapnoti na na praapnoti/ dravya-samaahaara-gurutva-avadhaaraNaat/ yad idam 237.10 bhavataa manyate dvi-palam paJca-palam iti na atra kaarya-kaaraNa-gurutva^i avadhaaryete 237.11 kim tu aa caramaat aa ca paramaaNu^aH dravya-samaahaarah unmiiyate tatra manuSya- 237.12 dharmaNaH na yuktam vaktum iyat kaaraNa-gurutvam iyat kaarya-gurutvam iti/ na 237.13 ca samaahaaraH kaaraNam api tu anaarabdha-kaaryam carama-dravyam kaaraNam iti/ 237.14 ke cit tu aarabhya aarabhante iti pratipadyante taan prati idam ucyate na puurva- 237.15 uttara-kaarya-dravya^i samaana-deza^i muurta-tvaat ghaTa-aadi-vat iti/ zeSaH tu aarabhya- 237.16 aarambhaka-vicaaraH na aprastuta-tvaat niraakriyate iti/ niranumaanam tarhi 237.17 kaarya-gurutvam yadi gurutva-antaravat dravya-upacaya^i sati kaarya-bhedaH na gRhyate 237.18 katham pratipattavyam iti/ kaH evam aaha kaarya-gurutvam na gRhyate iti/ 237.19 yadi gRhyate kim tad patanam, na hi kaarya-gurutvam antareNa kaarya-paata^i 237.20 anyaH hetuH asti tasmaat gurutva-antaravat kaaryam iti/ etena tulaa-avanati- 238.01 vizeSa-agrahaat na kaarya-gauravam iti pratyuktam/ atha manyase kaaraNa- 238.02 gurutvaiH eva kaaryam paatyate na kaarya-gurutvam asti ataH kaarya-paatasya anya-nimitta- 238.03 tvaat na sidhyati gurutva-antaravat kaaryam iti/ na kaarya-kaaraNayoH 238.04 asaMyogaat yatra gurutvam aazraya-antara^i paata-hetuH bhavati tatra saMyogaH upakaraNam, 238.05 yathaa tulaa-paTalaka-gurutvavat-dravya-saMyogaH iti/ na tu kaarya- 238.06 kaaraNayoH saMyoga^H ayuta-siddha-tvaat yuta-siddhiH asambaddhasya vidyamaana-taa 238.07 na punar kaaryam kaaraNa-asambaddham vidyate jaataH sambaddhaH ca iti ekaH kaalaH 238.08 tasmaat na kaarya-kaaraNa^i saMyukta^i samavaaya-upakaraNam gurutvam paatayiSyati iti 238.09 cet na asaMkiirtanaat virodhaat ca/ atha manayse satyam na kaarya-kaaraNayoH 238.10 saMyogaH asti asti ca samavaayaH samavaayaH gurutva-apekSaH kaaryam paatayiSyati 238.11 iti na sidhyati kaarya-gurutvam na asaMkiirtanaat na samavaayaH 238.12 kriyaa-hetu-tva^ina kva cit api saMkiirtitaH suutra-kaara^ina yathaa saMyogaH 238.13 nodanaa-abhighaata-saMyukta-saMyogaat ca pRthiviiaam karman iti na kevalam asaMkiirtanaat eva 238.14 virodhaat ca yadi samavaayaH kriyaa-hetuH syaat kaaraNa-ruupa-aadi^aaH api 238.15 kaarya^ina eka-artha-samavaayaat pateyuH patantu ruupa^aadi^aaH api kim naH baadhyate iti 238.16 cet na gurutvasya api paata-prasaGgaat yathaa ruupa-aadi^aaH kaarya-dravyam anupatanti 238.17 tathaa gurutvam api anupatet/ gurutvam ca anupatat kutaH patati iti vaktavyam, na tu 238.18 gurutvasya gurutva-antaram paata-hetuH asti/ tasmaat na gurutvam patati na ruupa-aadi^aaH 238.19 paTanti iti/ yadi ruupa-aadi^aaH na patanti dravya^i patati tiSTheyuH iti adravyaaH 238.20 ruupa-aadi^aaH syuH dravyam ca ruupa-hiinam upalabhyeta/ atha dravya^i patati patanti 238.21 kriyaavantaH ruupa^aadi^aaH praapnuvanti/ atha na tiSThanti na patanti saH ayam 238.22 yukti-virodhaH avazyam bhavataa abhyupagantavyaH/ paTati patanti tiSThanti 239.01 vaa iti veda punar-bhavaan yukta-ayuktayoH naanaa-kaaraNam vedmi iti paraH/ yuktam 239.02 pramitam ayuktam apramitam/ ayuktam tarhi idam patati patanti tiSTHanti iti 239.03 vaa tad ca uktam gurutvasya gurutva-antara-prasaGgaat ruupa-aadi-zuunyasya dravyasya adarzanaat 239.04 adravyaaNaam ca ruupa-aadiinaam adarzanaat iti/ yad ca patati gacchati 239.05 vaa tad praaptam jahaati apraaptam ca aapnoti na punar ruupa-aadi^aaH praaptam jahati 239.06 apraaptam vaa praapnuvanti ruupa-aadi^aaH apraaptam na praapnuvanti iti na yuktam/ 239.07 bhavati idam dravyayoH praaptayoH ruupa^i api praapta^i iti na sandehaat kim ayam 239.08 praapti-pratyayaH praapti-nimittaH aaho apraapti^aH adarzana-nimittaH iti sandihyate/ 239.09 vayam tu bruumaH apraapti^aH adarzana-nimittaH iti/ na hai dravyayoH 239.10 praaptayoH ruupayoH apraaptim pazyati dravyayoH api evam eva iti cet/ atha manyase 239.11 yathaa ruupayoH praapti-pratyayaH apraapti^aH adarzana-nimittaH evam dravyayoH apraapti- 239.12 adarzana-nimittaH bhaviSyati na praapti-nimittaH iti/ na eSaH doSaH 239.13 pratyaya-dvaitasya aneka-nimitta-tvaat na khalu pratyaya-dvaitam eka-nimittam dRSTam/ 239.14 tad yathaa citra-gataasu pratikRtiSu krodha-bhaya-parihaara^i api kruddha-bhiita-pratyayaaH 239.15 bhavanti na taavataa puruSa^su api krodha-bhaya-abhaava^i kruddha-bhiita-pratyayaaH 239.16 praadurbhavitum arhanti iti/ evam ayam praapti-pratyayaH kva cit saMyoga-nimittaH 239.17 kva cit apraapti-adarzana-nimittaH iti tasmaat vyavasthitam na gurutvam patati na 239.18 ruupa-aadi^aaH patanti iti/ apare tu kaarya-gurutva^ina kaaraNa-gurutvam pratibaddham 239.19 bruvate/ kaarya-gurutvaiH kila kaaraNa-gurutvaani pratibadddhaani ataH avanati- 239.20 vizeSaH na bhavati etat tu na yuktam iti pazyaamaH/ kutaH kaarya-kaaraNayoH 240.01 paata-darzanaat yadi kaarya^i patati kaaraNam avatiSTheta pratiSadyemahi 240.02 kaarya-gurutva^ina kaaraNa-gurutvam paratibaddhamiti na tu idam asti ataH 240.03 ayuktam tad anaadhaara-tva-prasaGgaat ca yadi kaarya-gurutva^ina kaaraNa-gurutvam 240.04 pratibaddham na kaaraNa^i kriyaam aarabhet kaarya^i patati na kaaraNam patet iti 240.05 kaaryam anaadhaaram syaat/ etena kaarya-gurutva^ina kaaraNa-gurutva-vinaazaH api 240.06 vyaakhyaataH/ vibhaktaanaam ca paataH na syaat iti adhikam/ yadi kaarya- 240.07 gurutva^ina kaaraNa-gurutvam vinaazyeta kaarya-dravya-vinaazaat kaaraNaanaam 240.08 vibhaktaanaam paataH na syaat gurutvam eva ca na syaat yadi kaarya- 240.09 gurutva^ina kaaraNa-gurutvam vinazyeta api tarhi na kva cit gurutvam syaat na hi 240.10 kasya cit paramaaNu^aH atiitam kaaryam na asti ataH aguru^aaH paramaaNu^aaH syuH/ 240.11 paramaaNuSu ca gurutva-abhaavaat kaarya-gurutvam kutaH utpadyeta tasmaat apratiSedhaH 240.12 ayam kaarya-gurutvaiH kaaraNa-gurutvaanaam vinaaza-pratibandhau iti 240.13 ataH puurvaH eva pratiSedhaH na anaikaantaat iti kaarya-kaaraNa-gurutva-anavadhaaraNaat 240.14 ca/ tad evam avayavinaH asattva-avyatireka-pratipaadakam na pramaaNam 240.15 asti iti ataH saadhya-tvaat avayavini sandehaH iti ayuktam/ ataH ca saadhya-tvaat avayavini 240.16 sandehaH iti na yuktam asaMkiirtanaat na hi saadhya-tvam saMzaya- 240.17 hetuH iti kiirtitam kva cit api ataH na bhavati saadhya-tvaat saMzayaH/ kaH 240.18 evam aaha saadhya-tvaat saMzayaH api tu saadhya-tvaat vipratipattiH vipratipatti^aH 240.19 saMzayaH iti/ saadhya-tva-kaaryaayaam vipratipatti^i saadhya-tvam adhyaaropya 240.20 uktam saadhya-tvaat avayavini sandehaH//\end[2-1-33(31)] 241.01 \S[2-1-34(32)]{sarva-agrahaNam avayavi-asiddhi^aH} 241.02 sarva-agrahaNam avayavi-asiddhi^aH/ saMzaya-apaakaraNa-artham suutram/ sarva-agrahaNam 241.03 avayavi-asiddhi^aH iti/ sarveSaam arthaanaam agrahaNam prasajyeta/ yadi avayavin^H artha- 241.04 antara-bhuutaH avayava^bhyaH na asti/ katham iti pramaaNu^aaH taavat darzana-viSaya- 241.05 bhaavam na aapadyante atiindriya-tvaat iti uktam/ avayavi-dravyaaNi ca bhavadbhiH na 241.06 pratipadyante tad-anabhyupagama^i ca yaH ayam dravya-pratyayaH kumbhaH iti guNa-pratyayaH ca 241.07 zyaamaH iti kriyaa-pratyayaH calati iti saamaanya-pratyayaH asti iti vizeSa- 241.08 pratyayaH kalazaH iti samavaaya-pratyayaH iha ghaTa^i ruupa-aadi^aaH iti/ 241.09 tathaa anye api pratyayaaH ekaH mahaan saMyuktaH vibhaktaH pRthak paraH aparaH 241.10 iti ca na syuH/ asti ca sarvasya grahaNam dravya-guNa-karma-aadi-prapaJcasya 241.11 vayam tena sarvasya grahaNaat pazyaamaH avayava-atiriktaH asti avayavin^H iti/ 241.12 atha vaa sarva-agrahaNam iti sarvaiH pramaaNaiH agrahaNam katham pratyakSasya 241.13 vartamaana-mahat-viSaya-tvaat/ yad vartamaanam mahat ca tad baahya-karaNa-pratyakSam ghaTa- 241.14 aadi-avayavi-pratyaakhyaana^i ca na baahya-karaNa-pratyakSa-viSayaH asti tasya abhaavaat 241.15 anumaana-aadi^aH api abhaavaH saa iyam sarva-pramaaNa-nivRttiH upalabhyante ca arthaaH 241.16 pratyakSa-aadibhiH pramaaNaiH tai sarvaiH grahaNaat pazyaamaH asti avayavin^H iti/ tad idam 241.17 suutram avayavi-anabhyupagama^i virodha-pradarzana-param saH ayam sarva-aakaaraH virodhaH 241.18 loka-paridRSTa-pratyaya-ucchedaH iti//\end[2-1-34(32)] 241.19 \S[2-1-35(33)]{dhaaraNa-aakarSaNa-upapatti^aH ca} 241.20 dhaaraNa-aakarSaNa-upapatti^aH ca/ avayavin^H artha-antara-bhuutaH iti ca arthaH/ kim idam 242.01 dhaaraNam naama ekadeza-grahaNa-saahacrya^i sati avayavninaH deza-antara-praapti- 242.02 pratiSedhaH dhaaraNam/ yadaa ayam avayavinaH ekadezam gRhNaati tadaa ekadeza- 242.03 grahaNa^ina saha avayavinam api gRhNaati tena ca grahaNa^ina yad avayavinaH 242.04 deza-antara-praapti-nivaaraNam tad dhaaraNam/ aakarSaNam naama ekadeza-grahaNa- 242.05 saahacarya^i sati avayavinaH deza-antara-praapaNam puurvavat kutaH etat lokataH 242.06 lokaH khalu dhaaraNa-aakarSaNa^i evam prayuGkte iti/ te ete dhaaraNa-aakarSaNa^i 242.07 avayavinam saadhayataH katham iti niravayava^i ca avayava^i ca adarzanaat/ na 242.08 hi daaraNa-aakarSaNa^i niravayava^i avayava^i ca dRSTa^i dRSTa^i ca dhaaraNa-aakarSaNa^i 242.09 tasmaat avayavi-dharmau iti/ yad atra uktam saMgraha-kaarita^i dhaaraNa-aakarSaNa^i na 242.10 avayavi-kaarita^i paaMzu-raazi-prabhRtiSu abhaavaat tRNa-upala-kaaSTHa-aadiSu jatu- 242.11 saMgRhiita^su ca darzanaat iti/ tad na anavadhaaraNaat/ na bruumaH sarvasmin 242.12 avayavini dhaaraNa-aakarSaNa^i bhavataH api ca anyatra na bhavataH/ na ca 242.13 virodhaH avayaviSu eva darzanaat yaani tRNa-upala-kaaSThaani jatu-saMgRhiitaani 242.14 aakRSyante dhaaryante ca iti avayavinaH eva ete yadi ca niravayava^i 242.15 ca avayava^i ca dhaaraNa-aakarSaNa^i syaataam syaat virodhaH yad idam ucyate saMgraha- 242.16 kaarita^i te iti na vizeSa-hetu-abhaavaat saMgraha-kaarita^i dhaaraNa-aakarSaNa^i 242.17 na avayavi-kaarita^i iti/ na ca bhavataa vizeSa-hetuH apadizyate iti 242.18 paaMzu-raazi-prabhRtiSu ca kasmaat saMgrahaH na asti iti vaacyam/ yaH eva atra 242.19 saMgraha-abhaava^i bhavataH hetuH saH eva avayavinaH vidyamaanasya dhaaraNa-aakarSaNayoH 242.20 abhaavaH iti/ kaH punar asau uktaH asau ekadeza-gRhiitasya tad-sahacaritasya 242.21 sambandha-vizeSaH iti/ saH ca paaMzu-raazi-prabhRtiSu na asti 243.01 tasmaat na tatra dhaaraNa-aakarSaNa^i iti saH ayam vyatirekin^H hetuH/ atha idaaniim 243.02 anvayinaH hetu^aH prayogam upanyasiSyan idam aaha/ atha avayavinam pratyaacakSaaNakaH 243.03 maa bhuut pratyakSa-lopaH iti/ aNu-saJcayam darzana-viSayam pratijaanaanaH 243.04 kim anuyoktavyaH iti/ eka-buddhi^aH viSayam paryanuyojyaH yaa iyam buddhiH ekam idam 243.05 dravyam idam iti kim iyam naanaa-viSayaa uta abhinna-viSayaa iti/ yadi 243.06 naanaa-viSayaa bahuSu adarzanaat ayuktaa/ na ca bahuSu ekam idam iti yuktaH 243.07 pratyayaH/ atha abhinna-artha-viSayaa yaH asau eka-buddhi^aH viSayaH saH avayavin^H iti 243.08 eka-aneka-buddhii bhinna-viSaya^i vizeSavat-tvaat ruupa-aadi-viSaya-buddhi-vat iti/ 243.09 atha vaa eka-aneka-buddhii bhinna-viSaya^i samuccita-asamuccita-viSaya-tvaat 243.10 idam iti yathaa idam ca idam iti yathaa//\end[2-1-35(33)] 243.11 \S[2-1-36(34)]{senaa-vana-vat grahaNam iti cet na atiindriya-tvaat aNuunaam} 243.12 senaa-vana-vat grahaNam iti cet/ atha manyase asati artha-antara-bhaava^i asati 243.13 ca eka-aneka-vibheda^i ca dRSTaH buddhi-vizeSaH/ anyaa senaa-buddhiH anyaaH gaja- 243.14 aadi-buddhi^aaH iti tathaa anyaaH khadira-aadi-buddhi^aaH anyaa ca vana-buddhiH iti na 243.15 ca taavataa senaa vanam ca anartha-antaram/ tasmaat anaikaantika-tvaat ahetuH/ idam 243.16 taavat suutram saadhana-pakSa^i dRSTaanta-maatra-artha-tvaat asambaddham, anaikaantika- 243.17 karaNa-pakSa^i tu na asiddha-tvaat na kena senaa-vanayoH anartha-antara-bhaavaH 243.18 abhyupagamyate yathaa tu senaa-vanaani artha-antara-bhuutaani tathaa uktam/ abheda- 243.19 pratyayasya ca aneka-nimitta-tvaat na yuktam, asti ayam abheda-pratyayaH abhinnaH eva 244.01 asti ca bhinna^i upalabhyamaana^i bhedasya adarzanaat abhinna^i taavat eka-pratyayaH 244.02 yad ekam ubhaya-pakSa-sampratipatti^aa vyavasthitam, ekam na asti iti aneka-pratyayaH 244.03 avyaahataH eka-samuccayaH hi anekam iti anekasmin api upalabhyamaana^i bhedasya 244.04 adarzanaat abheda-pratyayaH bhedasya adarzna-maaraat nimittaat yathaa senaa-vana- 244.05 aadiSu yaani taani senaa-vana-aGgaani hasti-aadiini taani ekazas upalabhyamaana- 244.06 pRthaktvaani aaraat nimittaat bhedam na upalambhayanti bheda-anupalambha^i 244.07 bhinna-vastuni abhinna-pratyayaH na ca pramaaNu^aaH kena cit upalabhyante kasmaat 244.08 atiindriya-tvaat aNuunaam iti// 244.09 atiindriyaaH paramaaNu^aaH iti pratipaaditam etat/ yaH ca aindriyakaH 244.10 padaarthaH saH upalabhyamaana-pRthaktvaH aaraat pRthaktvasya agrahaNa^i abheda-pratyaya- 244.11 nimittam bhavati/ yathaa upalabhyamaana-jaatiiyaanaam aaraat na jaati-grahaNam 244.12 upalabhyamaana-praspandaanaam ca na aaraat praspanda-grahaNam iti/ gRhyamaaNa- 244.13 agrahaNasya anya-nimitta-tvaat/ yad ca idam gRhyamaaNasya padaarthasya agrahaNam tad anya- 244.14 nimittam dRSTam, yathaa teSaam eva senaa-vana-aGgaanaam, na tu paramaaNu^aaH 244.15 gRhyante teSaam atiindriya-tvaat tasmaat na teSaam anya-nimittam agrahaNam iti/ 244.16 anupajaati-vizeSaaNaam ca buddhi-bheda-ahetu-tvaat virodhaH yasya paramaaNu^aaH 244.17 ghaTa-aadi-buddhi-hetu^aaH bhavanti saH ca idam praSTavyaH kim paramaaNu^aaH upajaata- 244.18 vizeSaaH buddhi-bhedam kurvanti uta anupajaata-vizeSaaH iti/ kim ca ataH yadi 244.19 upajaata-vizeSaaH yaH asau vizeSaH saH avayavin^H iti praaptam, atha anupajaata- 244.20 vizeSaaH te eva atiindriyaaH aindriyakaaH ca iti mahaan virodhaH/ vizeSaH 245.01 saMyogaH paramaaNuunaam te paraspara-pratyaasatti^i satyaam saMyoga-upakaraNaaH 245.02 upalapsyante iti na atiindriya-tvaat aNuunaam saMyogaH pratyakSaH bhavitum 245.03 arhati/ bhavati hi idam anena saMyuktam iti/ tasmaat na saMyogaH vizeSaH/ 245.04 yaH ca ayam anekasmin eka-pratyayaH saH mithyaa-pratyayaH mithyaa-pratyaya-nimittam ca 245.05 saamaanya-darzanam vizeSa-anupalabdhiH na ca atiindriya-tvaat aNuunaam saamaanya- 245.06 darzanam asti tad-abhaava^i kutaH vizeSa-adarzanam, saamaanya-darzana^i vizeSa- 245.07 adarzana^i vaa asati na tad-vipariita-dharma-adhyaaropaH/ na ca nimittam antareNa 245.08 naimittakasya mithyaa-pratyayasya praadurbhaavaH yuktaH iti/ etena bhaaktaH 245.09 aupamikaH ca pratyayaH vyaakhyaataH/ bhaktiH naama atathaa-bhuutasya tathaa 245.10 bhaavibhiH saamaanyam, ubhayena bhajyate iti bhaktiH yathaa vaahiikasya 245.11 mandaamantaH-saMjJaam upaadaaya vaahiikaH go^H iti na tad-atiindriya-tvaat 245.12 paramaaNuunaam asti/ upamaana-pratyayaH api na yuktaH/ atad-bhaavinaH tad-bhaavibhiH 245.13 asaamaanyaat yasya atathaa-bhuutasya tathaa bhaavibhiH saamaanyam saamaanyam tatra 245.14 upamaana-pratyayaH yuktaH yathaa siMhaH maaNavakaH iti saMhaH iva siMhaH 245.15 kim punar atra upamiiyate sauryam, na tu paramaaNuunaam atiindriya-tvaat mithyaa- 245.16 pratyayaanaam nimittam asti iti/ mithyaa-pratyayaaH api ete na bhavanti 245.17 pradhaana-abhaavaat/ indriya-antara-viSaya^su abheda-pratyayaH pradhaanam iti cet/ 245.18 atha manyase zrotra-aadi-viSaya^su eka-aadi-pratyayaaH pradhaanam bhavanti tad-abhaava^i 245.19 tu mithyaa-pratyayaaH iti vizeSa-hetu-abhaavaat dRSTaanta-avyavasthaa/ evam sati 245.20 dRSTaanta-upaadaanam na vyavatiSTHate tasmin tad iti pratyayaH atasmin tad iti 246.01 ca pratyayaH/ asti ca ayam paramaaNuSu saJcita^su tad iti pratyayaH saH ca 246.02 kim atasmin tad iti aahosvit na iti sandihyate zabda-aadiSu eka-pratyayaH 246.03 pradhaanam ghaTa-aadiSu eka-pratyayaH mithyaa-pratyayaH iti bruvaaNaH ghaTa-aadiin 246.04 abhyupaiti na hi anabhyupagata^su ghaTa-aadiSu zabda-aadi-saamaanyam eka-pratyaya-biijam 246.05 ghaTasya asti/ atha manyase na asmaabhiH ghaTaÐadi^aaH api abhyupagamyante kim tu 246.06 paramaaNuunaam saJcitaanaam zabda^ina saamaanyaat eka-pratyaya-utpatti-nimitta- 246.07 tvam iti/ tatra uktam/ na atiindriya-tvaat aNuunaam iti/ yaan ca zabda-aadiin 246.08 pradhaana-pratyaya-nimitta-tva^ina bhavaan pratipadyate te api saJcitaaH eva 246.09 saJcita-tvaat teSu api ayam eka-pratyayaH na yuktaH zabda-aadiSu ca eka-pratyayaH 246.10 samuccaya-nivRtti-nimittaH eka-tvaat dravya-saamaanyaat bhaaktaH yaani ekatvavanti 246.11 dravyaaNi teSaam samuccaya-nivRttiH dharmaH asti ca zabda-aadiSu samuccaya- 246.12 nivRttiH tena ekatvavat-dravya-saamaanyaat zabda-aadiSu eka-pratyayaH bhaaktaH/ sarvatra 246.13 samuccaya-nivRtti-nimittaH eva iti cet na dve iti atra eka-anekamatau sandehaH 246.14 na syaat/ yadi sarvatra ayam samuccaya-nivRtti-nimittaH eva eka-pratyayaH bhavati 246.15 na dve iti atra kim ekam anekam iti dvi-pratiSedha-saamaanyaat sandehaH na 246.16 syaat sati ca sandeha^i ekam iti niyama-artham yataH niyamaH tad ekatvam, 246.17 yataH tri-aadi-pratyayaaH te tritva-aadi^aaH iti/ evam dvitva-aadi-pratyayaaH api 246.18 zabda-aadiSu samuccaya-nimittaaH draSTavyaaH kasmaat dvitva-aadimat-dravya-saamaanyaat 246.19 dvitva-aadimataa dravya^ina zabda-aadiinaam samuccayaH samaanaH/ sarvatra samuccyaat 246.20 eva iti cet na ekam iti atra saamaanyamatau\cor[C]{saamaanya-gati^i} na saMzayaH syaat yadi 246.21 samuccaya-nimitta-tvaat dvi-aadi-pratyayaaH bhavanti na ekam iti pratiSedha^i dve 247.01 triiNi iti saamaanyamatau\cor[C]{saamaanya-gati^i} na saMzayaH syaat tasmaat yataH vyavasthaa te 247.02 dvitva-aadi^aaH iti/ yaH punar ekatvam dvitva-aadiin ca na pratipadyate tasya na 247.03 samuccayaH na samuccaya-nivRttiH anabhyupagata-ekatvasya samuccayaH kasya anabhyupagata- 247.04 dvitvasya ca kasya pratiSedhaH eka-dvitva-aadiin ca artha-antara-bhuutaan anabhyupagacchataH 247.05 ekam zatam ekam dvitvam iti eka-pratyayaH na syaat/ bheda-agrahaat ca 247.06 zabda-aadiSu eka-pratyayaH/ yasmaat zabda-aadiSu bhedaH na gRhyate upalabhyamaana^su 247.07 ataH teSu abheda-pratyayaH na punar paramaaNuSu abheda-grahaNasya nimittam 247.08 asti atiindriya-tvaat aNuunaam iti uktam, udaaharaNa-maatra-tvaat ca eka-pratyaya-paryanuyogasya 247.09 eka-pratyaya-vat aneka-pratyayam api anuyoktavyaH/ yaH avayavinam artha-antaram na 247.10 pratipadyate tasya yathaa eka-pratyayaH anupapannaH tathaa aneka-pratyayaaH api na 247.11 praapnuvanti/ yathaa ca eka-aneka-pratyayaan evam ghaTa-aadi-pratyayaan paryanuyojyaH 247.12 iti/ evam parimaaNa-saMyoga-praspanda-jaati-vizeSa-pratyayaan api paryanuyojyaH 247.13 teSu ca evam prasaGgaH/ yadi avayavinam artha-antaram na pratipadyase mahat iti 247.14 saMyuktaH iti vaa azvaH gacchati iti pratyayaaH na praapnuvanti na hi atiindriya^su 247.15 paramaaNuSu ete pratyayaaH yujyante iti/ kim ete eka-aadi-pratyayaaH 247.16 aNu-saJcaya-maatra^i aahosvit artha-antara-bhaava^i iti sandihyate sandeha^i sati 247.17 vizeSa-hetuH vaktavyaH iti/ ayam vizeSa-hetuH mahat-pratyaya-saamaanaadhikaraNyaat 247.18 eka-pratyayaH mahati yaH khalu yad-samaanaadhikaraNaH pratyayaH dRSTaH 247.19 saH tad-dharma-yuktaH bhavati yathaa niilam utpalam iti ubhaya-dharma-yogini 247.20 niila-utpala-pratyayaH pravartate asti ca mahat-saamaanaadhikaraNyam eka-pratyayasya 247.21 tasmaat mahati eka-pratyayaH/ aNu-samuuha-atizaya-grahaNam iti cet/ 248.01 atha manyase na asmaabhiH artha-antara-bhuutaH avayavin^H abhyupagamyate api tu aNu-samuuham 248.02 upalabhya-aNu-samuuha-antara^i atizayam gRhNataH mahat-pratyayaH bhavati/ saH ayam 248.03 atasmin tad iti pratyayaH iti puurvavat-prasaGgaH iti/ amahatsu aNuSu amahatsu 248.04 ca aNu-samuuha^su yaH ayam mahat-pratyayaH saH atasmin tad iti mithyaa-pratyayaH 248.05 mithyaa-pratyayaH ca pradhaanam antareNa na bhavati iti puurvavat eva prasaGgaH/ aNuH 248.06 zabdaH mahaan iti vyavasaayaat pradhaana-siddhiH iti cet/ atha manyase 248.07 mahaan zabdaH aNuH zabdaH iti zabda^i dRSTaH mahat-aNu-pratyayaH pradhaanam anyatra 248.08 mahat-aNu-pratyayasya iti na manda-tiivrataa-grahaNam iyattaa-anavadhaaraNaat na zabda^i 248.09 mahattvam na aNutvam guNa-tvaat aNu-mahat-pratyayaH tarhi zabda^i na praapnoti/ na 248.10 na praapnoti/ anya-nimitta-tvaat/ kim nimittam mandataa tiivrataa 248.11 ca kasmaat iyattaa-anavadhaaraNaat na hi ayam mahaan zabdaH iti vyavasyan 248.12 iyaan iti avadhaarayati/ yathaa kuvala-aamalaka-vilvaani avadhaarayan kuvalaat 248.13 aamalakam mahat aamalakaat ca mahat vilvam taani ca iyattayaa paricchinatti 248.14 iyat-parimaaNam etad iti na punar zabda^su tad asti zabda^su api 248.15 puurva-avadhRtam zabdam upalabhya tasmaat zabdaat ayam mahaan aNuH vaa iti avadhaaryate 248.16 na avadhaaraNam pratiSidhyate/ idam tu cintyate/ yaH ayam zabda^i aNu-mahat-pratyayaH 248.17 kim ayam parimaaNa-yogaat uta anyasmaat nimittaat iti/ anyasmaat nimittaat 248.18 iti yuktam/ guNasya guNa-antara-sambandha-anupalabdhi^aH/ na hi guNasya 248.19 guNa-antara-sambandhaH dRSTaH yataH parimaaNa-sambandhaH api gamyeta mahat-pratyayaat eva 248.20 guNavaan zabdaH dravya-vat iti cet na/ atha ayam mahat-pratyayaH dravya^su 248.21 bhavat-mahat-parimaaNa-yogaat bhavati/ zabda^i api ca ayam mahat-pratyayaH bhavati/ 249.01 ataH mahat-pratyaya-viSaya-tvaat mahat-parimaaNa-yuktaH zabdaH iti/ na anaikaantaat/ 249.02 mahat-pratyaya-viSaya-tva^i sati api mahat-parimaaNa-yogaH na dRSTaH/ 249.03 yathaa mahat-parimaaNaH iti/ dravya^i tarhi mahat-pratyayaH katham, yadi 249.04 taavat mahat-pratyaya-viSaya-tva^i sati api mahat-parimaaNayogam na pratipadyase 249.05 mahat-parimaaNa-yuktam dravyam iti etat katham, na mahat-pratyaya-viSaya-tvaat 249.06 mahat-parimaaNa-yuktam dravyam/ api tu mahat-parimaaNa-yoga^i sati 249.07 mahat-pratyayaH dravyaH iti/ mahat-parimaaNa-yogaH tu dravyasya vizeSa-pratyayaanaam 249.08 anaakasmika-tva^ina/ yadi vizeSa-pratyayaanaam anaakasmika-tva^ina mahat- 249.09 parimaaNayogaH dravya^i zabda^i api evam, zabdasya mahat-pratyayaH asti tena api 249.10 na akasmaat bhavitavyam/ kaH ca evam aaha zabda^i api ayam aakasmikaH iti/ kim-nimittaH 249.11 manda-tiivrataa-nimittaH mandataa tiivrataa ca zabda-dharmaH ataH 249.12 aNu-mahat-pratyayaH zabda^i iti/ kaa punar iyam mandataa tiivrataa ca aNu- 249.13 dravya-saamaanyaat saamaanya-pratyaya-viSaya-tvam mandataa mahat-dravya-saamaanyaat ca 249.14 saamaanya-pratyaya-viSaya-tvam tiivrataa paaTavam iti/ saMyukta^i iti dvitva- 249.15 samaana-aazrayam praapti-grahaNam avayavinaH pratipaadakam, katham iti saMyukta- 249.16 mahat-pratyayau eka-viSayau pratisandhaanaat niila-utpala-aadi-pratyaya-vat yathaa ca 249.17 niilam utpalam ca iti pratisandhiiyamaanau pratyayau eka-viSayau bhavataH tathaa 249.18 saMyukta^i mahatii iti ca pratisandhaanam asti tasmaat pratisandhaanaat eka- 249.19 viSayau iti/ etena ekam mahat calati khadiraH iti pratyayaaH vyaakhyaataaH/ 249.20 samudaaya-dvaya-apekSaH iti cet/ atha manyase dvau samudaayau aazritya 249.21 saMyukta-mahat-pratyayau bhavataH/ tathaa eka-aadi-mahat-pratyayaaH api eka-samudaaya-apekSaaH 250.01 iti cet na/ vikalpa-anupapatti^aH/ samudaaya-apekSaaH saMyukta-mahat-aadi-pratyayaaH 250.02 kaH ayam samudaayaH kim anekaH samudaayin^H uta anekasya praaptiH iti/ 250.03 anekasya praaptiH samudaayaH iti cet praaptii praapta^i iti pratyayaH syaat 250.04 kim kaaraNam, samudaayasya praapti-tva^ina abhyupagamaat/ ime vastunii saMyukta^i 250.05 iti na syaat samudaayaH samudaaya-antara-praapti^i eka^bhuutaH iti praapti- 250.06 pratyayaH na syaat samudaayasya eka-tvaat/ atha anekaH samudaayin^H samudaayaH 250.07 dvitva^ina saamaanaadhikaraNyam na syaat saMyukta^i ime vastunii iti dvitva- 250.08 samaanaadhikaraNaH pratyayaH na syaat tasmaat mahatii dvitva-aazraya-bhuuta^i dravya^i 250.09 saMyogasya sthaanam iti/ saMyogaH asti iti cet uktam atra yathaa artha-antaram 250.10 saMyogaH iti/ idam ca avayava-samudaaya-vaadin^H praSTavyaH/ yaH ayam go^H azvaH puruSaH 250.11 iti jaati-nimittaH pratyayaH saH kva bhavati iti na eva jaatiH asti kutaH 250.12 jaati-nimittaH pratyayaH bhaviSyati iti/ jaati-vizeSasya pratyaya-anuvRtti- 250.13 liGgasya apratyaakhyaanam na jaati-vizeSam antareNa pratyaya-anuvRtti^aH nimittam 250.14 asti na ca nirnimittaH pratyayaH naamaa sthaatum\cor[C]{naama aasthaatum} arhati/ asti ca ayam 250.15 anuvRttaH pratyayaH imaani kuNDalaani iti/ asti ca vyaavRtti-pratyayaH 250.16 na imaani kuNDalaani iti tasmaat jaati-vizeSaH na pratyaya-aakhyeyaH vyadhikaraNasya 250.17 anabhivyakti^aH adhikaraNa-vacanam na ca ayam jaati-vizeSaH vyadhikaraNaH 250.18 vyajyate iti adhikaraNam avazyam vaktavyam, anu-samavasthaanam adhikaraNam 250.19 iti/ atha manyase paramaaNu^aaH eva kena cit samavasthaana^ina avatiSThamaanaaH 250.20 taam taam jaatim vyaJjayanti ataH na avayavin^H sidhyati iti tatra taavat 251.01 uktam samavasthaanam saMyogaH artha-antaram iti/ yad ca tad-samavasthaanam jaati- 251.02 vizeSam vyanakti iti manyase kim tad cakSuSaa praaptam vyanakti aahosvit apraaptam 251.03 iti/ praaptam vyanakti iti cet madhya-bhaaga-para-bhaagayoH apraapta-tvaat anabhivyaktiH/ 251.04 saH yadi praapta^i samavasthaana^i jaati-vizeSaH vyajyate madhya-bhaaga- 251.05 para-bhaagayoH arvaac-bhaaga-vyavadhaanaat apraapti^i anabhivyaktiH yaavat praaptam taavati 251.06 vyaktiH iti cet na taavataH adhikaraNa-tvaat/ atha manyase yaavat cakSuSaa 251.07 samavasthaanam praaptam taavati bhavati jaati-vyaktiH taavat eva tarhi adhikaraNam 251.08 jaati^aH praaptam, evam sati pratiiyamaana-bhedaH yaH ayam vRkSaH iti 251.09 samudaayaH pratiiyate tasya vRkSasya bhedaH praapnoti/ kim kaaraNam/ 251.10 yaavati yaavati jaatiH vyajyate saH saH vRkSaH iti praapnoti tataH ca ekaH vRkSaH 251.11 anekaH iti pratiiyate iti eka-pratyayaH na syaat/ arvaac-bhaagasya ca avRkSa- 251.12 tvaat na kva cit vRkSatvam iti vRkSa-buddhi^aH viSayaH vaktavyaH tasmaat samudita- 251.13 aNu-sthaana-artha-antarasya jaati-vizeSa-abhivyakti-hetu-tvaat avayavin^H artha-antara-bhuutaH 251.14 iti/ samuditaaH aNu^aaH sthaanam yasya saH ayam samudhita-aNu-sthaanaH 251.15 samudita-aNu-sthaanaH ca asau artha-antaram ca tasya jaati-vizeSa-vyakti-hetu-tvam 251.16 na aNuunaam iti sidhyati avayavin^H artha-antara-bhuutaH anabhyupagata-artha-antara-avayavinaa 251.17 paramaaNu-zabdasya arthaH vaktavyaH/ paramaaNu-zabdasya parama-apakarSa-vaaci-tvaat/ 251.18 na hi asati mahati na ca asati aNu^u paramaaNuH iti vizeSaNam yuktam/ 251.19 parimaaNa-prakarSa-yoga^i sati paramaaNuH iti vizeSaNam arthavat asati anarthakam 251.20 iti/ saH ca ayam parimaaNa-prakarSa-yogaH sati avayavini siddhyati iti 252.01 sattva-rajas-tamasaam sarva-apakRSTaH saMghaataH paramaaNuH iti kasya cit darzanam 252.02 tad na yuktam iti pazyaamaH vyaaghaataat sarva-apakRSTaH saMghaataH ca iti vyaahataH 252.03 na hi saMhanyamaanam antareNa saMghaataH sambhavati artha-antaram paTaat tantu^aaH 252.04 tad-hetu-tvaat turii-aadi-vat iti/ turii-aadi-paTa-kaaraNam artha-antaram iti dRSTam/ 252.05 tathaa ca tantu^aaH tasmaat artha-antaram iti/ saamarthya-bhedaat viSa-agada-vat 252.06 bhinna-pratyaya-viSaya-tvaat ruupa-sparza-vat/ tantu-paTa-ruupa^i bhinna-kaaraNa^i vizeSavat- 252.07 tvaat ruupa-sparza-vat/ eke tu bhinna-ruupa-tvaat iti evam hetum kRtvaa paramaaNunaa 252.08 pratyavatiSThante/ ekasmin api paramaaNu^u ruupa-bhedaH dRSTaH raktaH zyaamaH 252.09 iti ca/ saH tu evam pratyavastheyaH na hetu-artha-aparijJaanaat/ na bruumaH 252.10 bhinna-ruupa-tvaat anyaH avayavin^H avayava^bhyaH api tu tantu-paTa-ruupa^i bhinna-kaaraNa^i 252.11 iti pakSayitvaa vizeSavat-tvaat iti hetum bruumaH/ tathaa ca ayam apratiSedhaH 252.12 bahu-grantha-vistaariNii tu eSaa kathaa iti uparamyate paramparayaa pariikSitam 252.13 pratyakSam//\end[2-1-36(34)] 252.14 atha idaaniim avasara-praaptam anumaanam pariikSyate/ kim idam anumaanam/ 252.15 uktam tad-puurvakam anumaanam iti/ atra ca puurvavat-aadi^aH udaaharaNaani/ nadii- 252.16 puuraH pipiilikaa-aNDa-saJcaram mayuura-vaasitam iti/ udaaharaNa-vyabhicaara- 252.17 dvaarakam suutram// 252.18 \S[2-1-37(35)]{rodha-upaghaata-saadRzya^bhyaH vyabhicaaraat anumaanam 252.19 apramaaNam} 252.20 rodha-upaghaata-saadRzya^bhyaH vyabhicaaraat anumaanam apramaaNam iti/ tatra 252.21 rodhaH naama dravatva-pratibandha-hetuH upaghaataH pipiilikaa-gRha-upadravaH 253.01 saadRzyam mayuura-zabda-puruSa-zabdayoH samaana-pratyaya-kartR-tvam ebhyaH vyabhicaaraat 253.02 anumaanam apramaaNam iti/ zeSam bhaaSya^i/ yad taavat anumaanam apramaaNam 253.03 iti uktam tad ayuktam/ pratijJaa-padayoH vyaaghaataat anumaanam iti sambaddhasya 253.04 atiindriya-artha-saadhakasya etat naama/ apramaaNam iti tasya pratiSedhaH/ saH ayam 253.05 pratijJaa-padayoH vyaaghaataH anujJaata-pratiSiddhayoH ekatva-anupalabdhiH pratijJaa- 253.06 hetu^oH ca virodhaH anumaanam apramaaNam iti pratijJaa rodha-upaghaata-saadRzya^bhyaH 253.07 vyabhicaaraati iti hetuH/ yad vyabhicaarin tad apramaaNam iti/ 253.08 yathaa go-siddhi^i viSaaNitvam saH ayam hetuH pratijJaam vyaahanti pratijJaa 253.09 ca hetum iti/ yad ca idam ucyate anumaanam apramaaNam iti tad kim anumaana- 253.10 maatrasya apramaaNatvam uta anumaana-vizeSasya iti/ kim ca ataH yadi anumaana-maatram 253.11 apramaaNam iti pakSaH hetu^aH ekadeza-vRtti-tvaat avyaapaka-tvam/ samastam 253.12 anumaanam pakSitam na sarvasmin anumaana^i vyabhicaaraH asti/ na hi vyabhicaarasya 253.13 apramaaNatva-saadhakasya avyabhicaaraH zakyaH na hi vyabhicaara^i avyabhicaarasya 253.14 kim cit pramaaNam asti iti avyaapaka-tvaat ahetuH/ atha yad vyabhicaarin 253.15 tad apramaaNam iti bruuSe pratijJaa-vizeSaNa-tvaat hetu^aH hetu-antaram racaniiyam 253.16 siddha-saadhanam ca etat yad vyabhicaarin tad pramaaNam na bhavati/\end[2-1-37(35)] yaani api 253.17 etaani udaaharaNaani bhavataa vyabhicaariiNi iti ucyante teSu api vyabhicaaraH 253.18 na asti iti asiddhataa-udbhaavana-dvaarakam suutram// 253.19 \S[2-1-38(36)]{na ekadeza-traasa-saadRzya^bhyaH artha-antara-bhaavaat} 253.20 na ekadeza-traasa-saadRzya^bhyaH artha-antara-bhaavaat/ yad taavat rodhaat api nadii- 253.21 puuraH bhavati iti na atra nadii-puura-maatra^ina upari vRSTimad-deza-sambandhi-tvam 254.01 nadiiaaH saadhyate api tu puura-vizeSa^i vaa tasya avyabhicaaraat asiddhaH upaghaataat 254.02 pipiilikaa-aNDa-saJcaara-maatrasya ca vyabhicaaraH na saJcaraNa-vizeSasya 254.03 kaH punar asau vizeSaH/ avitrastaanaam bhuuyasiinaam bhuuyas^su sthaana^su 254.04 pipiilikaa-piNDa-bhuuyastva^ina uurdhva-saJcaaraNam yad tad anaagata-vRSTi-avinaabhaavin 254.05 zabda-vyabhicaaraH api na asti yasmaat na zabda-maatram anumaanam mayuura- 254.06 asti-tva^i na ca atra mayuuraH saadhyate api tu zabda-gataat avizeSaat pakSi- 254.07 anuSaGga-aadi^aH zabdaH mayuura-viziSTaH anumiiyate evam hi vyabhicaaraH 254.08 na asti iti asiddhaH hetuH/\end[2-1-38(36)] tri-kaala-viSayam anumaanam traikaalya-grahaNaat iti uktam 254.09 tatra taavat kaalaH eva na asti iti ke cit/ tad ca na pramaaNa-abhaavaat na 254.10 hi kaala-asat-tva^i pramaaNam asti iti/ nanu ca anupalabdhiH kaala-asat-tvam 254.11 pratipaadayati na pratipaadayati vyabhicaaraat tri-kaaraNaa iyam anupalabdhiH 254.12 tatra anupalabdhi^aa kaaraNa-vaikalyam gamyeta na tu upalabhyam eva na asti iti etat eva 254.13 kutaH/ atha upalabhyamaanasya abhaavaat anupalabdhiH iti ayam pratijJaa-arthaH tathaa 254.14 ca hetuH na asti pratijJaa-artha^ina aakSipta-tvaat aakSiptaH hetuH pratijJaa-arthaH 254.15 na iti/ na ca asati dharmiNi dharmaH sambhavati aazraya-abhaavaat/ atha 254.16 dharmaH api na asti saadhana-arthaH hiiyate na hi asataH saadhana-artham pazyaamaH paraapara- 254.17 aadi-pratyayaanaam ca sanimitta-tvaat kaala-pratiSedhaH na yuktaH yaH ca kaalam 254.18 na pratipadyate tena paraapara-aadi-pratyayaanaam nimittam vaktavyam/ na 254.19 hi asati nimitta^i naimittikaan kaala-vizeSavataH pratyayaan pazyaamaH 254.20 ruupa-aadi-pratyaya-vat iti/ kaala-eka-tvaat pratyaya-bheda-anupapattiH iti cet/ 255.01 atha manyase kaala-eka-tva^i sati na yuktaH paraapara-aadi-pratyaya-bhedaH na abhinna- 255.02 nimittam bhinna-kaaryam karoti iti na saapekSa-tvaat/ pitR-aadi-pratyaya- 255.03 bheda-vat iti/ yathaa ekasmin puruSa^i aneka-sambandha-bheda-anuvidhaayini abhinna^i 255.04 pitR^H putraH bhraatR^H iti pratyayaaH bhavanti tadvat ekaH kaalaH kaarya-kaaraNa-vizeSa- 255.05 apekSaH paraapara-aadi-pratyaya-hetuH iti/ evam upapaaditaH kaalaH/ 255.06 tasya upapannasya vartamaana-kaala-pratiSedha-artham suutram// 255.07 \S[2-1-39(37)]{vartamaana-abhaavaH patataH patita-patitavya-kaala-upapatti^aH} 255.08 vartamaana-abhaavaH patataH patita-patitavya-kaala-upapatti^aH/ vRntaat pracyutasya 255.09 phalasya bhuumin pratyaasiidataH yad uurdhvam phalam avadhim kRtvaa yaavat vRntam 255.10 iti saH patitaH adhvan^H yad adhastaat patatam avadhim kRtvaa yad bhuumiH iti 255.11 saH patitavyaH adhvan^H na idaaniim tRtiiyaH adhvan^H vidyate yatra patati iti syaat/ 255.12 na ca adhvaanam antareNa kaala^i vyakti-hetuH asti tasmaat vartamaanaH kaalaH 255.13 na asti iti vartamaanaH kaalaH na asti iti bruvan abhyupagatau kaalau baadhate/\end[2-1-39(37)] 255.14 etat anujJaapana-artham suutram// 255.15 \S[2-1-40(38)]{tayoH api abhaavaH vartamaana-abhaava^i tad-apekSa-tvaat} 255.16 tayoH api abhaavaH vartamaana-abhaava^i tad-apekSa-tvaat/ vartamaana-saapekSau 255.17 itarau kaalau yasya vartamaanaH na asti tasya vartamaana-anabhyupagama^i abhyupagatayoH 255.18 kaalayoH abhaavaH iti/ na ca ayam kaalaH adhva-vyaGgyaH kim tarhi 255.19 kriyaa-vyaGgyaH patati iti yadaa dravya-kriyaa-sambandham upalabhate saH ayam sambandha- 255.20 viziSTaH kaalaH vartamaanaH ucyate kriyaa-sambandha-atikramaat atiitaH yadaa tu 255.21 kriyaa-kaaraNaani abhimukhya^ina avasthitaani apratibaddha-zaktikaani tadaa bhaviSyati 256.01 kriyaa iti anaagataH kaalaH iti/ yadi ca ayam vartamaanaam kriyaam 256.02 na pratipadyate kasmaat atiitaam anaagataam ca pratipadyate na kaalaH 256.03 atiitaH na phalam atiitam/ kaalasya sarvadaa vartamaana-tvaat phalasya ca 256.04 apatat patati patiSyati iti/ kriyaa-vizeSaNa-tva^ina pratyaya-viSaya-tvaat kriyaayaam 256.05 sambhavaH na phala^i iti kiryaa kaala-abhivyakti-nimittam na adhvan^H gantavyasya 256.06 taadavasthyaat yaH asau gantavyaH dezaH saH yathaa-bhuutaH eva anutpanna-kriya^i 256.07 phala^i tathaa tathaa-bhuutaH eva utpanna-kriyaH iti abhedaat na adhvan^H kaala-vyakti-hetuH/\end[2-1-40(38)] 256.08 atha manyase vartamaana-kaala-anabhyupagama^i api atiita-anaagatau itaretara-apekSau 256.09 setsyete etat pratiSedha-artham suutram// 256.10 \S[2-1-41(39)]{na atiita-anaagatayoH itaretara-apekSaa siddhiH} 256.11 na atiita-anaagatayoH itaretara-apekSaa siddhiH iti/ na hi atiita-anaagatau 256.12 itaretara-apekSau siddhyataH/ katham iti vartamaana-abhaava^i kim atiitam katham 256.13 vaa iti kim anaagatam katham ca iti na zakyate vaktum avyaakaraNiiyam etat vartamaana- 256.14 lopaH iti/ vizeSa-pratiSedhaat ca/ vartamaanaH abhyupagataH yasmaat ayam 256.15 pratiSedhaH patataH patita-patitavya-kaala-upapattiH iti/ na ca vartamaana- 256.16 kaala-anabhyupagama^i patataH iti padasya arthaH asti na ca etat pada-artha-anabhyupagama^i 256.17 patataH iti yuktam vaktum/ saH ayam vyaaghaataH vartamaanaH ca na asti 256.18 patataH iti ca prayogaH na ca itaretara-apekSayaa kasya cit siddhiH iti/ 256.19 yasmaat eka-abhaava^i anyatara-abhaavaat dvaya-abhaavaH/ yadi itaretara-apekSayaa siddhiH 256.20 syaat yaavat itaram na asti taavat itaram na asti iti ubhayoH abhaavaH\end[2-1-41(39)] artha- 256.21 sattaa-vyaGgyaH ca vartamaana-kaalaH vidyate guNaH vidyate karman iti yasya ca ayam 256.22 na asti tasya// 257.01 \S[2-1-42(40)]{vartamaana-abhaava^i sarva-agrahaNam pratyakSa-anupapatti^aH} 257.02 vartamaana-abhaava^i sarva-agrahaNam pratyakSa-anupapatti^aH/ suutra-arthaH avirodhaH katham 257.03 punar vartamaana-abhaava^i pratyakSa-anupapattiH yasmaat idam pratyakSam vartamaana-aadhaaram 257.04 kaarya-tvaat kSiira-vat iti/ yad kaaryam tad vartamaana-aadharam dRSTam yathaa kSiiram 257.05 kaaryam ca pratyakSam tasmaat vartamaana-aadhaaram iti/ vartamaana-kaala-anabhyupagamaat 257.06 anaadhaaram pratyakSam praapnoti/ anaadhaaram ca kaaryam na asti iti pratyakSa- 257.07 anupapattiH pratyakSa-anupapatti^aH ca sarva-pramaaNa-lopaH sarva-pramaaNa-lopa^i ca 257.08 sarvasya grahaNam na syaat/ asti ca sarvasya grahaNam sarvasya grahaNaat pazyaamaH 257.09 asti vartamaanaH pratyakSa-nimittam pratyakSa-viSayaH pratyakSam ca iti saH ayam 257.10 vartamaanaH kaalaH iti\end[2-1-42(40)] upapannaH ca san dvedhaa vibhidyate kva cit kriyaa- 257.11 maatra-vyaGgyaH kva cit kriyaa-santaana-vyaGgyaH kriyaa-maatra-vyaGgyaH vidyate 257.12 dravyam iti kriyaa-santaana-vyaGgyaH pacati chinatti iti/ kriyaa-santaanaH 257.13 api dvedhaa bhavati eka-aakaara-kriyaH naanaa-aakaara-kriyaH ca iti/ eka-aakaara- 257.14 kriyaH chinatti iti/ tatra hi udyamya udyamya nipaata-kriyaa eka-aakaaraa 257.15 naanaa-aakaara-kriyaH ca santaanaH pacati iti/ tatra hi anekaa kriyaa aneka- 257.16 aakaaraa tad yathaa edha-upasarpaNam agni-abhijvaalanam sthaali-adhizrayaNam udaka-aasecanam 257.17 taNDula-pacanam darvii-ghaTanam adha-\cor[C]{maNda-}zraavaNam avataaraNam iti/ saH hi evam-bhuutaH kriyaa- 257.18 santaanaH pacati iti anena eka-zabda^ina abhidhiiyate kriyaa-santaanasya hi atra avicchedaH 257.19 vivakSitaH naanaa-aarambhaH na uparamaH iti santaana-anaarambha-vivakSaayaam 257.20 pakSyati iti uparama-vivakSaayaam apaakSiit iti/ yad ca idam chidyamaanam pacyamaanam 257.21 tad kriyamaaNam tasmin akriyamaaNa^i// 258.01 \S[2-1-43(41)]{kRtataa-kartavyataa-upapatti^aH tu ubhyathaa grahaNam} 258.02 kRtataa-kartavyataa-upapatti^aH tu ubhyathaa grahaNam/ kasya vartamaanasya/ katham 258.03 ubhayathaa/ kevalasya ca apavRktasya atiita-anaagataabhyaam sampRktasya ca taabhyaam 258.04 iti/ kava punar hi apavRktasya vidyate dravyam iti atra hi kevalaH zuddhaH 258.05 vartamaanaH abhidhiiyate pacati chinatti iti atra sampRktaH katham kaaH cit atra 258.06 kriyaaH vyatiitaaH kaaH cit anaagataaH ekaa ca vartamaanaa iti/ anyaH ca 258.07 loka^i pratyaasatti-prabhRti^aH arthasya vivakSaayaam eka-prakaaraH vartamaanasya 258.08 prayogaH/ kadaa cit ayam vartamaanam atiita^i prayuGkte aagataH san braviiti eSaH 258.09 aagacchaami iti kadaa cit anaagata^i prayuGkte yathaa sthitaH san braviiti eSaH 258.10 gacchaami iti/ evam anya^su prayoga^su utprekSitavyam iti//\end[2-1-43(41)] 258.11 atha idaaniim upamaanam avasara-praaptam pariikSyate/ kim punar upamaanam prasiddha- 258.12 saadharmyaat saadhya-saadhanam iti uktam tasya aakSepaH// 258.13 \S[2-1-44(42)]{atyanta-praaya-ekadeza-saadharmyaat upamaana-asiddhiH} 258.14 \S[2-1-45(43)]{prasiddha-saadharmyaat upamaana-siddhi^aH yathaa-ukta-doSa-anupapattiH} 258.15 atyanta-praaya-ekadeza-saadharmyaat upamaana-asiddhiH iti/ na atyanta-saadharmyaat 258.16 upamaanam bhavati yathaa go^H evam go^H iti/ bhuuyas saadharmyaat api 258.17 na upamaanam siddhyati na hi bhavati yathaa go^H evam mahiSaH iti/ 258.18 ekadeza-saadharmyaat api na bhavati yathaa meruH tathaa sarSapaH iti/ na 258.19 ca anyaa gatiH asti tasmaat na upamaanam siddhyati/ atyanta-aadi-saadharmyaat upamaana- 258.20 pratiSedhaat na upamaana-pratiSedhaH/ yad atyanta-praaya-ekadeza-saadharmyaat upamaanam 259.01 tad pratiSiddhyate tena suutra^ina punar upamaana-maatrasya pratiSedhaH/ 259.02 evam sati anyathaa upapmaanam tad-svaruupam vaktavyam/ atha na eva anyathaa upamaanasya 259.03 svaruupam asti iti manyase katham tarhi idam vaakyam atyanta-praaya-ekadeza-saadharmyaat 259.04 upamaana-asiddhiH iti/ anabhyupagacchataa hi upamaanam evam vaktavyam, 259.05 upamaanam na pramaaNam artha-apratipaadaka-tvaat iti/\end[2-1-44(42)] prasiddha-saadharmyasya vaidharmyasya 259.06 ca upamaana-hetu-tvaat apratiSedhaH/ yaH ayam bhavataa pratiSedhaH kriyate atyanta- 259.07 aadi-saadharmyaat upamaanam na siddhyati iti ayam anupapannaH anabhyupagamaat/ kaH 259.08 khalu evam aaha atyanta-aadi-saadharmyaat upamaanam iti api tu prasiddha-saadharmyaat upamaanam, 259.09 saadhya-saadhana-bhaavam aazritya tathaa ca ayam apratiSedhaH sarvathaa abhaavaat 259.10 ca atyanta-saadharmyaat api upamaanam siddhyati tad-kriyayaa eva tad-kriyaa upamiiyate/ 259.11 yathaa raama-raavaNayoH yuddham raama-raavaNayoH iva iti/ bhuuyas saadharmy^ina api 259.12 bhavati yadaa go^aH bala-jijJaasaa bhavati tadaa bhuuyas saadharmya^ina upamaanam 259.13 yathaa mahiSaH tathaa go^H iti/ ekadeza-saadharmyaat api bhavati yadaa tu 259.14 sat-maatra-jijJaasaa-nimittam bhavati meru^aH sattaa kim ruupaa iti yathaa 259.15 sarSapasya tathaa meru^aH tasmaat apratiSedhaH ayam iti/\end[2-1-45(43)] astu tarhi upamaanam 259.16 anumaanam// 259.17 \S[2-1-46(44)]{pratyakSa^ina apratyakSa-siddhi^aH} 259.18 \S[2-1-47(45)]{na apratyakSa^i gavaya^i pramaaNa-artham upamaanasya pazyaamaH 259.19 iti} 259.20 \S[2-1-48(46)]{tathaa iti upasaMhaaraat upamaana-siddhi^aH na avizeSaH} 260.01 pratyakSa^ina pratyakSa-siddhi^aH/ yathaa pratyakSa^ina dhuuma-dharma^ina uurdhva-gati-aadinaa 260.02 apratyakSaH dhuuma-dharmaH agniH anumiiyate tathaa pratyakSa^ina gavaa apratyakSasya gavayasya 260.03 pratipattiH iti apratyakSa-artha-pratipaadaka-tvaat upamaanam anumaanam iti/ na aparijJaanaat/ 260.04 na bhavataa upamaana-lakSaNam vyajJaayi//\end[2-1-46(44)] 260.05 na ca apratyakSa^i gavaya^i upamaana-artham pazyaamaH/ atha pratyakSa^i gavaya^i 260.06 kaH upamaana-arthaH yaa asau saMjJaa-saMjJi-sambandha-pratipattiH saH upamaana-arthaH/ 260.07 evam na upamaanam aagamaH na pratyakSam na hi ayam aagamaat pratyakSaat ca ayam gavayaH 260.08 iti saMpratipadyate/\end[2-1-47(45)] para-artha-tvaat ca para-artham ca upamaanam bhavati na hi yathaa 260.09 go^H evam gavayaH iti etad aagamam antareNa saaruupya-maatra-parijJaanam upamaanam/ 260.10 na hi aagama-maatram saaruupya-parijJaanam antareNa upamaanam bhavitum arhati/ na 260.11 ca evam anumaanam/ tasmaat yathaa liGga-liGgi-saMbandha-smRti-anugraha^i sati liGga- 260.12 paraamarzaH anumaanam, tad ca pratyakSam/ tathaa aagama-aahita-saMskaara-sambandha- 260.13 smRti-apekSam saaruupya-pratyakSam upamaanam iti// 260.14 pratipatti-bhedaat ca na anumaanam evam bhavati/ yathaa dhuumaH tathaa agniH iti/ 260.15 asti upamaana^i yathaa go^H evam gavayaH iti/ yatra pratipatti-bhedaH tad pramaaNa- 260.16 antaram/ yathaa pratyakSaat anumaana-puurva-anadhigamaat upamaanam na bhavati 260.17 iti anena pratyuktam//\end[2-1-48(46)] 260.18 atha avasara-praaptaH zabdaH pariikSyate/ kaH punar ayam zabdaH/ aapta- 260.19 upadezaH zabdaH iti uktam/ tasya aakSepaH na zabdaH pramaaNam sati api aprasiddhi^aH/ 260.20 yasmaat vidyamaanaH api ayam zabdaH azruuyamaaNaH na pratipatti-hetuH pratipatti- 260.21 hetuH ca pramaaNam iti/ viSaya-abhaavaat ca na pratyakSa-anumaana-vyatirekin^H 260.22 viSayaH zabdasya asti/ na ca aviSayam pramaaNam iti avijJaana-aatmaka- 261.01 tvaat ca na pramaaNam, yad yad pramaaNam tad tad vijJaana-aatmakam yathaa pratyakSam, 261.02 avijJaana-aatmakam ca na pramaaNam ghaTa-aadi-vat eva baahya-karaNa-pratyakSa-tvaat ca 261.03 ghaTa-aadi-vat eva na pramaaNam, aatmani asamavaayaat/ na ghaTa-aadi-vat eva 261.04 pramaaNam, aakaaza-guNa-tvaat saMkhyaa-vat na pramaaNam yad taavat sati api 261.05 apramiti^aH iti/ tad na asiddha-tvaat/ na hi kadaa cit ca upalabhyamaanaH apramaaNam 261.06 bhavati anupalabhyamaanaH na bhavati iti na asau pramaaNam/ pramaaNam 261.07 hi naama yena pramiiyate kadaa ca tena pramiiyate yadaa upalabhyate/ yad 261.08 punar etad viSaya-abhaavaat iti kaH evam aaha pratyakSa-anumaana-vyatirekin^H 261.09 viSayaH na asti iti asiddhaH hetuH yathaa pratyakSa-aadibhyaH bhedaH tathaa uktam/ 261.10 yad punar etad avijJaana-aatmaka-tvaat baahya-karaNa-pratyakSa-tvaat aatmani asamavaayaat 261.11 ca iti tad na anekaantaat pradiipa-vat pradiipa-vat sarvam asti pramaaNam 261.12 ca pradiipaH pratyakSa-aGga-tvaat iti uktam/ tasmaat anaikaantika-tvaat ahetuH ataH 261.13 yad punar etad aakaaza-guNa-tvaat ayam api anaikaantikaH eva/ yathaa aakaaza^i yad 261.14 parimaaNam tad mahat-pratyaya-kartR-tvaat pramaaNam bhavati tasmaat aakaaza-guNa-tvaat 261.15 iti ayam ahetuH/ anumaanam zabdaH smRti-apekSa-tvaat yasya smRti-apekSi-tvam 261.16 tad anumaanam smRti-apekSaH ca zabdaH artha-pratyaayana^i tasmaat anumaanam tri-kaala- 261.17 viSaya-tvaat ca tri-kaala-viSayam anumaanam tathaa ca zabdaH tasmaat anumaanam/ 261.18 anvaya-vyatireka-upapatti^aH yad anvaya-vyatirekin tad anumaanam, 261.19 yathaa dhuuma-vizeSa-darzanam agnimat-pratiiti^i tathaa ca zabdaH anvaya-vyatirekaabhyaam 261.20 eva artha pratipaadayati tasmaat anumaanam// 262.01 \S[2-1-49(47)]{zabdaH anumaanam arthasya anupalabdhi^aH anumeya-tvaat} 262.02 etaH ca anumaanam zabdaH arthasya anupalabdhi^aH/ pratyakSa^ina anupalabhyamaana-artha- 262.03 viSaya-tvaat iti suutra-arthaH//\end[2-1-49(47)] 262.04 \S[2-1-50(48)]{upalabdhi^aH advi-pravRtti-tvaat} 262.05 itaH ca anumaanam upalabdhi^aH advi-pravRtti-tvaat/ praamaaNa-\cor[C]{pramaaNa-}antara-bhaava^i upalabdhi- 262.06 hetu^i bhedaH dRSTaH yathaa pratyakSa^i anumaana^i ca/ anyathaa hi pratyakSa^i 262.07 upalabdhiH anyathaa anumaana^i na tu evam zabda^i iti/ tasmaat na pramaaNa-antaram//\end[2-1-50(48)] 262.08 \S[2-1-51(49)]{sambandhaat ca} 262.09 sambandhaat ca/ sambaddha-artha-pratipaadaka-tvaat ca iti suutra-arthaH sambaddha-artha- 262.10 pratipaadakam anumaanam tathaa ca zabdaH iti/\end[2-1-51(49)] yad taavat smRti-apekSa- 262.11 tvaat anumaanam zabdaH iti tad na anekaantaat/ anumaana^i api smRti-apekSitvam 262.12 asti yathaa saMzaya^i yathaa tarka^i yathaa upamaana^i iti/ etena 262.13 tri-kaala-viSaya-tvam pratyuktam/ yad punar etad anvaya-vyatireka-upapatti^aH iti/ 262.14 anvaya-vyatireka-upapattiH pratyakSa^i api/ yathaa yatra ghaTaH tatra ghaTa-jJaanan/ 262.15 yatra na asti tatra tad-abhaavaH iti/ yad punar etad anupalabhyamaana- 262.16 artha-viSaya-tvaat iti satyam anupalabhyamaana-artha-viSayam anumaanam na 262.17 punar svarga-apuurva-devataa-aadi-apekSa-laukikasya pratyakSam anumaanam vaa api tu 262.18 aapta-upadeza-saamarthyaat zabdaat artha^i saMpratyayaH// 262.19 \S[2-1-52(50)]{aapta-upadeza-saamarthyaat zabdaat artha^i saMpratyayaH} 262.20 na hi ayam zabda-maatraat svarga-aadiin pratipadyate/ kim tu puruSa- 263.01 vizeSa-abhihita-tva^ina pramaaNatvam pratipadya tathaa-bhuutaat zabdaat svarga-aadi 263.02 pratipadyate na ca evam anumaana^i tasmaat na anumaanam zabdaH iti/ evam 263.03 ca ullikhitaa pratipattiH zabdaat na anumaanaat iti/ etena advi-pravRtti-tvam 263.04 vyaakhyaatam/ yad punar etad sambandhaat ca iti/ asti zabda-arthayoH 263.05 sambandhaH anujJaataH asti ca pratiSiddhaH vaacya-vaacaka-bhaava-lakSaNaH sambandhaH 263.06 anujJaataH/ asya zabdasya ayam arthaH vaacyaH iti/ yaH punar ayam svaabhaavikaH 263.07 zabda-arthayoH sambandhaH iti/ kaiH cit abhyupagamyate saH pratiSiddhaH iti 263.08 na svaabhaavikaH zabda-arthayoH sambandhaH asti katham// 263.09 \S[(2-1-51)]{pramaaNataH anupalabdhi^aH} 263.10 pramaaNataH anupalabdhi^aH/ tatra pratyakSa^ina taavat zabda-arthasya anupalabdhiH 263.11 atiindriya-viSaya-tvaat/ yasmaat zabdasya atiindriyaH api arthaH viSayaH tasmaat na 263.12 pratyakSa^ina upalabdhiH iti/\end[2-1-52(50~51)] anumaana^ina upalapsyate iti cet na anumaana^ina 263.13 vikalpa-anupapatti^aH/ zabdaH vaa artha-dezam upasamp0adyate arthaH vaa zabda-dezam 263.14 ubhayam vaa na taavat arthaH zabda-dezam upasampadyate// 263.15 \S[2-1-53(52)]{puuraNa-pradaaha-paaTana-anupalabdhi^aH sambandha-abhaavaH} 263.16 puuraNa-pradaaha-paaTana-anupalabdhi^aH/ aasya ekadeza-sthaana-karaNa-uccaaraNiiyaH 263.17 zabdaH iti/ anna-agni-asi-zabda-uccaaraNa^i puuraNa-pradaaha-paaTanaani gRhyeran/ 263.18 muurtimaan padaarthaH modaka-aadiH go-aadi-vat aagacchan upalabhyeta/ tataH ca 263.19 loka-vyavahaaraH ucchidyeta/ atha zabdaH artha-antikam upasampadyate tasya 264.01 api anupapattiH vyaaghaataat/ nityaH zabdaH santaana-vRtti^aa ca aagacchati iti 264.02 vyaahatam/ atha na gacchati artha-deza^i eva bhavati iti nityaH ca bhavati iti 264.03 cet na anivRttaH vyaaghaataH sthaana-karaNa-prayatna-asambhavaat ca artha-deza^i na bhavati/ 264.04 atha na gacchati na bhavati tatra vyajyate ekaH vitatya-avasthitaH iti 264.05 cet na sarva-artha-upalabdhi-prasaGgaat/ yadi sarva-zabdaaH eva vitatya-avasthitaaH 264.06 ca sthaana-karaNa-aadi-nimitta-sannidhaana^i vyajyante iti manyase sarva-arthaanaam 264.07 upalabdhiH praaptaa yad ekasya zabdasya vyaJjakam tad zabda-antaraaNaam api iti/ 264.08 vitatya-avasthitaH ca zabdaH vyaktaH iti sva-viSayam vyaapya-avasthaana^i sati yatra 264.09 kva cana avasthitaanaam go-zabdaH abhivyakti^i kakuda-aadimat-artha-pratyaayanam syaat 264.10 yathaa saamaanyam sva-viSayam vyaapya-avasthitam saH ca sarvatra upalabhyate tathaa 264.11 zabdaH api sva-viSayam vyaapya-avasthitaH iti niyamaH bhaviSyati/ na 264.12 yuktam evam bhavitum, saamaanyasya aazraya-upalabdhiH vyakti-hetuH na ca punar 264.13 zabdasya aazraya-upalabdhiH asti na ca vaacya^i vRttiH tasmaat asamaH dRSTaantaH 264.14 yadi ca vaacya-artha-vRttiH zabdaH syaat vaacya-upalabdhi^i akRta-samaya^ina api 264.15 pratipaadyeta yathaa saamaanyam akRta-samayaH api pratipadyate iti/ tasmaat 264.16 na anumaanaat api pratipadyate/ itaH ca sva-aalayaat anya^ina api na sambandhin^H 264.17 zabdaH guNa-tvaat anya^ina go-aadinaa zabdam prati samavaayaH api na asti 264.18 zabdasya aakaaza-vRtti-tvaat/ na api zabda-arthayoH eka-artha-samavaayaH taabhyaam 264.19 ekasya anaarambhaat/ upamaanaat pratipatsyate iti na upamaanasya api 264.20 na ayam viSayaH/ aagamaat pratipatsyate iti saH eva atra vicaaryate kim 264.21 zabda-arthau sambaddhau aahosvit asambaddhau iti/ yad idam bhavataa abhidhiiyate 265.01 smRti-aadi-apekSa-tvaat anumaana-saadharmyaat anumaanam zabdaH iti/ tasmaat eva na anumaanam 265.02 na hi tena eva tasya saadharmyam iti/ atha smRti-aadi-saadharmyaat 265.03 zabda-anumaanayoH eka-tvam evam tarhi ekam pramaaNam praapnoti/ asti hi artha- 265.04 paricchedaka-tvam sarva-pramaaNaanaam saadharmyam iti/ bhavatu ekam pramaaNam kim naH 265.05 baadhyate iti/ katham na baadhyate iti/ yad abhiiSTam tad nivartate/ kim 265.06 abhiiSTam pratyakSa-anumaana^i bhinna^i iti/ atha saamaanyam aazritya abhedaH dezyate 265.07 tadaa upekSayaa vartitavyam, saamaanyam aazritya abhedaH vizeSam aazritya bhedaH 265.08 iti na kim cit baadhitam/ na ca anumaanam zabdaH sva-para-aatma-pratyaayaka- 265.09 tvaat/ yad sva-para-aatma-pratyaayakam tad anumaanam na bhavati yathaa 265.10 pradiipaH pradiipaH yena api kriyate tasya api upalabdhi-saadhanam bhavati anyasya 265.11 api zabdaH api evam tasmaat na anumaanam iti// 265.12 \S[2-1-54(53)]{zabda-artha-vyavasthaanaat apratiSedhaH} 265.13 zabda-artha-vyavasthaanaat apratiSedhaH/ yadi zabda-arthau asambaddhau 265.14 syaataam, zabda-artha-pratyaya-vyavasthaa na syaat/ zabdaH sambaddhaH artham pratipaadayati 265.15 pratyaya-niyama-hetu-tvaat pradiipa-vat/ yaH pratyaya-niyama-hetuH 265.16 saH sambaddhaH artha-pratyaayakaH dRSTaH yathaa pradiipaH/ zabdaH ca evam-dharmin^H tasmaat 265.17 zabdaH api sambaddhaH artha-pratyaayakaH iti/ yad vaa pratyayaH pakSa^kartavyaH 265.18 sambaddhaabhyaam zabda-arthaabhyaam vastu-pratyayaH bhavati iti niyamaat kuNDalin^H iti 265.19 pratyaya-vat//\end[2-1-54(53)] 265.20 \S[2-1-55(54)]{na saamayika-tvaat zabda-artha-sampratyayasya} 265.21 na saamayika-tvaat zabda-artha-sampratyayasya/ na sambandha-kaaritam zabda-artha- 266.01 vyavasthaanam kim tarhi samaya-kaaritam kaH punar ayam samayaH/ abhidhaana- 266.02 abhidheya-niyama-niyogaH samaya-yukta^i zabda-artha-vyavasthaa bhavati iti kaH cit 266.03 sambandhaH anujJaataH iti yadi avocaama iti/ saa iyam zabda-artha-vyavasthaa anyathaa 266.04 api bhavati iti ahetuH/ ayam ca vaacya-vaacaka-bhaava-lakSaNaH sambandhaH 266.05 svaabhaavika-zabda-artha-sambandha-vaadinaa api anujJeyaH/ na hi svaabhaavika-sambandha- 266.06 vaadinaH anupayukta-zabda-artha-sambandhasya zabda-agrahaNaat vizeSa-pratyayaH bhavati/ 266.07 saH punar samayaH kutaH pratyetavyaH pada-jJaanaat lokataH ca iti tad idam zaastram 266.08 zabdasya avilopa-artham praNiitam/ lokataH ca samayaH boddhavyaH maatR-aadiin 266.09 teSu teSu artha^su taan taan zabdaan prayujyamaanaan upalabhya saH api tathaa eva 266.10 zikSitaH taan eva zabdaan teSu teSu artha^su prayuGkte na punar enam lipim iva 266.11 kaH cit zikSayati iti//\end[2-1-55(54)] 266.12 \S[2-1-56(55)]{jaati-vizeSa^i ca aniyamaat} 266.13 jaati-vizeSa^i ca aniyamaat/ na svaabhaavikaH zabda-arthayoH 266.14 sambandhaH/ yadi svaabhaavikaH zabda-artha-sambandhaH abhaviSyat na jaati-vizeSa^i 266.15 zabda-artha-vyavasthaa abhaviSyat/ asti tu yathaa-kaamam prayogaH jaati-vizeSa^i 266.16 yathaa-kaamam prayogaH dRSTaH na tu svaabhaavika^ina sambaddhaanaam jaati-vizeSa^i 266.17 vyabhicaaraH dRSTaH na hi pradiipaH asmaakam anyathaa prakaazayati anyathaa 266.18 jaati-vizeSaH iti/ jaati-vizeSa-zabda^ina punar dezaH abhidhiiyate iti//\end[2-1-56(55)] 266.19 \S[2-1-57(56)]{tad-apraamaaNyam anRta-vyaaghaata-punarukta-doSa^bhyaH} 266.20 tad-apraamaaNyam anRta-vyaaghaata-punarukta-doSa^bhyaH iti suutram/ tad iti adhikRta- 267.01 zabda-abhidhaanaat zabda-vizeSa-adhikaaraH yasmaat praaptam api prakaraNa^ina 267.02 zabdam tad-zabda^ina punar abhidhatte tad jJaapayati zabda-vizeSam prati iyam cintaa 267.03 na tu zabda-maatram anyathaa evam vaktavyam/ apramaaNam zabdaH anRta-vyaaghaata-punarukta- 267.04 doSa^bhyaH iti/ apraamaaNyam arthasya apratyaayaka-tvam, anRtatvam anyathaa 267.05 artha-abhidhaanam, vyaaghaataH padayoH vaakyayoH vaa saha-asambhavaH, punaruktam puurva- 267.06 abhihita-tva-abhidhaanam/ udaaharaNaani bhaaSya^i/ tatra anRtatva^i hetuH 267.07 phala-adarzanam, agni-hotram juhnayaat iti vidhi-vaakyam/ asya vyaaghaataH 267.08 phala-asambhava^ina udita-anudita^i samaya-adhyuSita-pratiSedhaH na ca anyaH 267.09 kaalaH vidyate yatra agni-hotram havanam syaat/ udita-anudita-samaya- 267.10 adhyuSita-vaakyaanaam vaa paraspara-virodhaH prathama-uttamayoH tris abhidhaana^i punaruktam/ 267.11 udaaharaNam bhaaSya^i/ dRSTaanta-tva^ina etaani vaakyaani upanyasya eka- 267.12 kartRka-tva^ina zeSa-vaakyaanaam apramaaNa-tvam iti/ agni-hotra-aadi-vaakyaanaam vaa 267.13 pramaaNa-tva-pratiSedhaH vaidika-tva^ina tad-anya-vaakya-vat punarukta-taayaam puurvam uttaram 267.14 vaa na vaakyam eka^ina praNiiyamaana-tvaat//\end[2-1-57(56)] 267.15 \S[2-1-58(57)]{na karma-kartR-saadhana-vaiguNyaat} 267.16 na karma-kartR-saadhana-vaiguNyaat/ yad taavat anRta-tvaat apramaaNaani veda- 267.17 vaakyaani phala-adarzanaat iti tad atra sampradhaaryam/ kim phala-adarzanam veda- 267.18 vaakyaanaam apramaaNa-tvaat aaho karma-kartR-saadhana-vaiguNyaat iti/ vayam tu bruumaH 267.19 na karma-kartR-saadhana-vaiguNyaat iti phala-adarzanaat tu kaaraNaanaam asaamagriiam 267.20 gamyate iSTi^aH karaNa-saadhana-tvaat vaa virodhaH/ na ca iyam iSTiH mayaa saakSaat 268.01 putra-kaaraNa-tva^ina abhyupagamyate api tu pitR^au iSTi^aa saMprayujyamaanau puttram 268.02 janayataH iti/ tatra na jJaayate kim pitR^oH asaadguNyaat puttra-janman na 268.03 bhavati ohosvit\cor[C]{aahosvit} iSTi^aH asaadguNyaat iti/ mantraah ca iSTa-saadhana-tva^ina prayujyamaanaaH 268.04 iSTi-aGgam bhavanti tatra api na jJaayate kim iSTiH mantraaNaam 268.05 vaiguNyaat na sampannaa aaho darbha-indana-aadi^aH kaaraNasya vaiguNyaat iti/ 268.06 yathaa eva mantraaNaam nyuuna-adhika-bhaava^i prayujyamaanaanaam iSTiH na nirvartate tathaa 268.07 darbha-idhma-aadi^aH api saadhanasya vaiguNyaat iti/ na kevalam saadhana-vaiguNyaat 268.08 eva iSTi^aH anabhinirvRttiH tathaa iSTi^aH saadhayitR^aH karmaNaH ca asaadguNyaat iti utsRjya 268.09 iSTi-sampadam na kevalaa eva iSTiH kaaraNam iti uktam/ tatra puttra- 268.10 janma-adarzana^ina na yuktam manuSya-dharmaNaH vaktum mantraaNaam asaamarthyaat 268.11 puttra-anutpattiH iti/ ubhayathaa dRSTa-tvaat sandehaH iti cet na abhyupeta- 268.12 haani^aH/ atha manyase tri-kaaraNam puttra-janman tatra anyatara-kaaraNa-vaikalyaat 268.13 putraH na bhavati iti kaaraNa-vaikalyam gamyate/ tatra yathaa eva pitR^oH vaiguNyaat 268.14 puttra-anutpattiH tathaa mantraaNaam apramaaNa-tvaat iti sandihyate 268.15 na abhyupeta-haani^aH/ puurvam bhavataa abhyadhaayi vedaH apramaaNam iti adhunaa abhidhiiyate 268.16 sandigdham pramaaNa-tvam iti evam bruvataa puurvaH vaadaH tyaktaH bhavati/ 268.17 samaanam iti cet/ atha manyase samaanam etad bhavataH api kim pitR^aH vaiguNyaat 268.18 putra-ajanman veda-vaakyaanaam apraamaaNyaat ca iti sandihyate/ na asaadhanaat/ 268.19 na mayaa etad saadhyate veda-vaakyaani pramaaNam apramaaNam vaa iti bhavataa 268.20 tu saadhyate/ tatra mayaa bhavataH saadhana-anyatara-vaikalyaat puttra-janman na 269.01 bhavati iti sandigdhaH hetuH apadizyate tad-sahakaari-tvaat na upadezaH daaru- 269.02 manthana-vat iti/ na iyam iSTiH saakSaat-kaaraNam puttra-janmanaH apadizyate 269.03 api tu puttra-kaamaH iSTim kurviita iti/ yathaa agni-kaamaH daaruNin^H 269.04 mathniiyaat iti upadezaH tatra na kartR-karmaNoH vaiguNyaat agniH bhavati iti na upadeza- 269.05 vaiyarthyam tathaa iha api iti adoSaH/ saamagrya^i phala-sampatti-darzanaat ca/ yatra 269.06 samastaani kaaraNaani tatra phala-abhinirvRttiH dRSTaa iti adoSaH/ yad ca idam 269.07 vaakyam tad-apraamaaNyam anRta-vyaaghaata-punarukta-doSa^bhyaH iti/ tad api vedasya 269.08 pakSa^kRta-tvaat avyaapakam/ atha yaani evam-dharmakaaNi vaakyaani taani 269.09 pakSa^kriyante teSu pakSa-dharmaaNaam vizeSaNa-tva^ina upayukta-tvaat apraamaaNya-pratipaadakaH 269.10 hetuH vaktavyaH/ anRta-tvaat apraamaaNyam iti cet kim idam anRtatvam 269.11 naama yadi ayathaa-atathaa-bhuuta-artha-abhidhaanam na tu ayam eva pratijJaa-arthaH apramaaNam 269.12 iti/ anRtatvam vaa asiddham iti ayuktam etad/\end[2-1-58(57)] yad punar etad vyaaghaata- 269.13 doSaat iti// 269.14 \S[2-1-59(58)]{abhyupetya kaala-bheda^i doSa-vacanaat} 269.15 abhyupetya kaala-bheda^i doSa-vacanaat na vyaaghaataH/ agni-aadhaanaH eva ayam 269.16 niyama-parigrahaH/ udita^i hotavyam anudita^i hotavyam samaya-adhyuSita^i hotavyam 269.17 iti/ saH ayam abhyupetya kaalam yadaa atikraamati tadaa abhyupeta-kaalaat 269.18 nindyate nindaa-vacana^ina vyaaghaataH ubhaya-pratiSedha-anabhidhaanaat na idam anyathaa 269.19 yadi punar etad ubhaya-pratiSedha-abhidhaanam syaat bhavet ayam prasaGgaH vyaaghaataH 269.20 na punar etaani pratiSedha-vaakyaani udita^i hotavyam iti evam aadiini 269.21 tasmaat aprasaGgaH ayam iti/ atha punar etaani vaakyaani homa-vidhi^aH pratiSedhakaani 270.01 syuH tadaa udita-aadi-grahaNam vyartham evam vaktavyam/ agni-hotram 270.02 juhuyaat iti \int[C]{yad vaakyam} tad na kartavyam iti/ evam ca saMgata-artha-taa yathaa etad vyaakhyaatam 270.03 evam puurva-uttara^i vaakya^i saGgata^i bhavataH havanam anuudya kaala-vizeSa-vidhaanaat 270.04 iti/ evam etad na punar yathaa asmaabhiH vyaaghaataH abhidhiiyate iti niyama- 270.05 hetuH vaktavyaH idam eva udita-aadi-vaakyam niyama-hetuH/ katham iti idam 270.06 punar vaakyam kaamataH vaa kalpyeta abhihitam vaa anuudyate iti/ abhihita- 270.07 anuvaadaH nyaayaH/ tatra hi pramaaNaanaam avisaMvaadaat iti na 270.08 vyaaghaataH iti\end[2-1-59(58)] yad punar etad punarukta-doSaat na punarukta-doSaH 270.09 \S[2-1-60(59)]{anuvaada-upapatti^aH} 270.10 \S[2-1-61(60)]{vaakya-vibhaagasya ca artha-grahaNaat} 270.11 anuvaada-upapatti^aH/ punaruktam naama tasya eva arthasya anaGga^kRta-vizeSasya 270.12 sataH punar-vacanam/ anuvaadaH tu punar zruti-saamaanyaat aGga^kRta-vizeSasya 270.13 anuvaadaH/ evam sati yathaa-uktaH na doSaH/ udaaharaNam bhaaSya^i/ puttra- 270.14 kaama-iSTi-vaakyaani pramaa veda-ekadeza-tvaat bhuumi^aH uvapana-\cor[C]{bhuumiH aavapanam mahat iti }vaakya-vat itaH ca 270.15 pada-aadi-niyamaat dvaadaza maasaaH saMvatsaraH iti vaakya-vat/ itaH ca 270.16 kartR-vizeSa-abhihita-tvaat agniH himasya bheSajam iti vaakya-vat//\end[2-1-60(59)] 270.17 samastaani vaa veda-vaakyaani pakSa^kRtya bhidhiiyante pramaaNam veda- 270.18 vaakyaani artha-vibhaagavat-tvaat manu-aadi-vaakya-vat/ yathaa manu-aadi- 270.19 vaakyaani artha-vibhaagavanti artha-vibhaagavat-tva^i sati praamaaNyam tathaa ca 270.20 veda-vaakyaani artha-vibhaaga-vanti tasmaat pramaaNam\end[2-1-61(60)] vibhaagaH ca tri-vidhaH 270.21 bhavati// 271.01 \S[2-1-62(61)]{vidhi-artha-vaada-anuvaada-vacana-viniyogaat} 271.02 vidhi-artha-vaada-anuvaada-vacana-viniyogaat/ tridhaa khalu braahmaNa- 271.03 vaakyaani bhavanti vidhi-vacanaani anuvaada-vacanaani artha-vaada-vacanaani 271.04 ca//\end[2-1-62(61)] 271.05 \S[2-1-63(62)]{vidhiH vidhaayakaH} 271.06 tatra vidhiH vidhaayakaH/ yad vaakyam vidhaayakam dezakam saH vidhiH/ 271.07 vidhiH tu niyogaH anujJaa vaa yad vaakyam vidhatte idam kuryaat iti saH 271.08 niyogaH/ anujJaa tu yad kartR^am anujaanaati tad anujJaa-vaakyam, 271.09 yathaa agni-hotra-vaakyam eva etad saadhana-avaapti-puurvaka-tvam anujaanaati//\end[2-1-63(62)] 271.10 \S[2-1-64(63)]{stutiH nindaa parakRtiH puraakalpaH iti artha-vaadaH} 271.11 stutiH nindaa parakRtiH puraakalpaH iti artha-vaadaH/ eSaam udaaharaNaani 271.12 bhaaSya^i//\end[2-1-64(63)] 271.13 \S[2-1-65(64)]{vidhi-vihitasya anuvacanam anuvaadaH} 271.14 vidhi-vihitasya anuvacanam anuvaadaH? vidhi-artha-vacanam tathaa anuvaadaH/ 271.15 vidhi-vihita-anuvacanam ca puurvaH zabda-anuvaadaH paraH artha-anuvaadaH yathaa 271.16 punaruktam dvi-vidham zabda-punaruktam artha-punaruktam ca zabda-punaruktam anityaH 271.17 nityaH vaa iti/ artha-punaruktam anityaH nirodha-dharmakaH iti//\end[2-1-65(64)] 271.18 \S[2-1-66(65)]{na anuvaada-punaruktayoH vizeSaH zabda-abhyaasa-upapatti^aH} 271.19 na anuvaada-punaruktayoH vizeSaH zabda-abhyaasa-upapatti^aH/ kaH asya suutrasya 272.01 arthaH/ pratiita-artha-zabda-abhyaasaH anuvaada-punaruktayoH saamyam, punaruktaH api 272.02 pratiita-arthaH zabdaH abhyasyate/ anuvaada^i api evam ataH pratiita-artha-zabda-abhyaasaat 272.03 ubhayam asaadhu iti//\end[2-1-66(65)] 272.04 \S[2-1-67(66)]{ziighratara-gamana-upadeza-vat abhyaasaat na avizeSaH} 272.05 ziighratara-gamana-upadeza-vat abhyaasaat na avizeSaH iti/ yathaa ziighram gamyataam, 272.06 ziighrataram gamyataam iti/ tvarayaa\cor[C]{tarapaa} kriyaa-atizayaH gamyate tathaa 272.07 anuvaada-lakSaNa^ina api abhyaasa^ina kriyaa-atizayaH abhidhiiyate iti/ asya prayogaH 272.08 arthavaan anuvaada-lakSaNaH abhyaasaH pratyaya-vizeSa^i hetu-tvaat ziighratara-gamana-upadeza- 272.10 vat iti/ atha ziighra-zabdaat ziighratara-zabdaH prayujyamaanaH pratyaya- 272.11 vizeSa-hetu-tvaat na punarukta-doSam na bhavati/ tathaa anuvaada-lakSaNaH api abhyaasaH 272.12 pratyaya-vizeSa=-hetu-tvaat na punarukta-doSam lapsyate iti/ kaH punar asau vizeSaH 272.13 bhavati iti vaktavyaH tad ucyate/ aadya^i pacatu-zabda-prayoga^i paakaH nirvartaniiyaH 272.14 iti paktR^aH pratyayaH bhavati dvitiiyaat tu pacatu-zabdaat avadhaaraNa- 272.15 pratyayaH bhavati mayaa eva paktavyam iti saatatya-pratyayaH vaa bhavati satatam 272.16 mayaa paktavayam iti adhyeSaNa-pratyayaH bhavati aazu mayaa paktavaym iti/ 272.17 evam zrotR^aH/ yathaa ca zrotR^aH tathaaÊvaktR^aH api ete eva pratyayaaH bhavanti iti/ 272.18 punarukta^i tu na kaH cit vizeSaH gamyate iti mahaan vizeSaH punarukta- 272.19 anuvaadayoH/ evam anyaH api anuvaadasya prayogaH vaakya^i boddhavyaH iti/\end[2-1-67(66)] kim 272.20 punar pratiSedha-hetu-tva-uddhaaraat eva pramaaNa-taa veda-vaakyaanaam siddhaa na/ kim 272.21 kaaraNam/ na saadhanam antareNa siddhiH asti iti kutaH tarhi pramaaNataH 272.22 kim tad pramaaNam artha-vibhaagavat-tvam// 273.01 \S[2-1-68(67)]{mantra-aayurveda-praamaaNyaat ca tad-praamaaNyam 273.02 aapta-praamaaNyaat} 273.03 mantra-aayurveda-praamaaNya-vat ca tad-praamaaNyam aapta-praamaaNyaat/ ca-zabdaH 273.04 puurva-hetu-anukarSaNa-arthaH/ yathaa mantra-aayurveda-vaakyaani puruSa-vizeSa-abhihita- 273.05 tvaat pramaaNam tathaa veda-vaakyaani iti puruSa-vizeSa-abhihita-tvam hetuH/ 273.06 kim aayurvedasya praamaaNyam yad tad aayurveda^ina upadizyate/ idam kRtvaa iSTam 273.07 adhigacchati idam kRtvaa aniSTam jahaati tasya anuSThiiyamaanasya tathaa-bhaavaH 273.08 aviparyayaH etad praamaaNyam kim-kRtam etad aapta-praamaaNya-kRtam/ kim 273.09 punar aaptaanaam pramaaNa-tvam saakSaat-kRta-dharma-taa yam te padaartham upadizanti 273.10 saH taiH saakSaat-kRtaH bhavati iti bhuuta-dayaa ca yasmai ca upadizanti tam 273.11 pratyanukampaa bhavati yathaa-artha-parijJaana-artham cikhyaapayiSaa vaa asya bhavati/ 273.12 etena tri-vidha^ina vizeSaNa^ina viziSTaH vaktR^H aaptaH tena yaH upadezaH 273.13 kriyate saH pramaaNam iti dRSTa-vaakya-avisaMvaada^ina ca azeSa-anumaanam zakyam 273.14 dRSTa-artham yathaa vaa graama-kaamaH yajeta iti evam aadi tena zeSa-anumaanam pramaaNam 273.15 iti/ laukikam api vaakyam anena eva tri-prakaara^ina vizeSaNa^ina 273.16 viziSTasya vaktR^aH pramaaNam bhavati asya prayogaH/ pramaaNam veda-vaakyaani 273.17 vaktR-vizeSa-abhihita-tvaat mantra-aayurveda-vaakya-vat iti/ eka-kartRka-tva^ina vaa 273.18 mantra-aayurveda-vaakyaani pakSa^kRtya alaukika-viSaya-pratipaadaka-tva^ina vaidharmya- 274.01 hetuH vaktavyaH/ pauruSeya-tvam asiddham nitya-tvaat iti cet/ atha manyase 274.02 nityaani veda-vaakyaani nitya-tvaat ca eSaam praamaaNyam tasmaat pauruSeya-tvam 274.03 asiddham/ na asiddha-tvaat/ siddha^i nityatva^i etad yuktam tad na na siddham ataH na 274.04 yuktam etad/ yadi na nityaani katham pramaaNam prameya-pratipaadaka-tvaat 274.05 pramaaNam na nitya-tvaat ke cit tu bruvate na kim cit nityam pramaaNam asti iti 274.06 pramaaNa-tvaat eva anityaani iti/ tad tu na samyac iti pazyaamaH nityam api 274.07 pramaaNam yathaa manaH aatman^H ca pramaaNa-zabdasya samudaaya-vaaci-tvaat/ 274.08 ayam khalu pramaaNa-zabdaH samudaaya^i vartate tatra nityam anityam ca anekam 274.09 samudaayin pramaaNasya aGga-tvaat pramaaNam iti ucyate yathaa pradiipaH evam ca 274.10 nityam api pramaaNam asti iti/ yadaa ca paramaaNu-aadi nityam itara-vastu- 274.11 saadhaka-tva^ina upaadiiyate tadaa paramaaNu-aadi^aH nityasya pramaaNa-bhaavaat pramaaNa- 274.12 tvaat anityaH iti anaikaantaH bhavati iti anuttaram etad/ tasmaat yuktam artha-vibhaagavat- 274.13 tvaat antiyatvam laukika-vaakya-vat iti/ yathaa-artha-vibhaagavanti laukika- 274.14 vaakyaani tathaa ca veda-vaakyaani tasmaat na nityaani iti/ laukikaani 274.15 api nityaani iti cet/ atha manyase yaani api etaani laukika-vaakyaani 274.16 artha-vibhaagavanti taani api nityaani iti artha-vibhaagaH na syaat 274.17 yaH ayam artha-vibhaagaH laukika-vaakya^i saH na syaat dRSTam tu taani anityaani 274.18 iti cet vizeSa-hetuH vaktavyaH tulya^i ca artha-vibhaagavat-tva^i tulya^i ca artha- 274.19 pratipaadaka-tva^i laukikaani anityaani vaidikaani nityaani iti vizeSa- 274.20 hetuH vaktavyaH/ tulyam bhavataH api anityatva^i vizeSa-hetuH vaktavyaH iti/ uktaH artha- 274.21 vibhaagavat-tvam hetuH itaH ca varNavat-tvaat varNavanti laukika-vaakyaani anityaani 274.22 tathaa ca veda-vaakyaani tasmaat taani api anityaani tataH ca saamaanya- 275.01 vizeSavat-tva^i sati zrotra-graahya-tvaat laukika-vaakya-vat/ itaH ca padavat- 275.02 tvaat laukika-vat/ darzanasya para-artha-tvaat iti cet/ atha manyase darzanam 275.03 para-artham darzana-zabdaH uccaaraNa-arthaH uccaaraNam para-pratipaadana-artham na hi 275.04 kaH cit aatma-pratipatti^e zabdam uccaarayati/ yadi ca ayam nityaH bhavati 275.05 zabdaat artha-pratyayaH yuktaH/ atha anityaH utpannaH pradhvaMsin^H tataH anyaH zrotR^aH 275.06 nityam apuurvaH zrotra-viSayaH iti/ na ca apuurva-zravaNaat pratipattiH yuktaa/ 275.07 na hi naarikela-dviipa-vaasinaH aprasiddha-go-zravaNaat kakuda-aadimat-artha- 275.08 pratipattiH bhavati/ tathaa ca anitya-vaadinaH sarve zabdaaH tathaa tasmaat 275.09 asya api zabdaat pratyaya-niyamaH na praaptaH iti/ na anekaantaat/ kSaNa- 275.10 vidhvaMsiSu pradiipa-aadiSu apuurvasya pratyaayanam dRSTam iti/ na udaaharaNa-vaidharmyaat 275.11 pradiipaH anaakhyaataH prakaazaniiya-artha-sambandhaat prakaazaniiya-artha-sampratipattim 275.12 karoti na punar anaakhyaataH zabdaH iti/ kaH evam aaha aakhyaataH 275.13 zabdaH pratipaadayati sambandhasya adarzanaat aakhyaanam anupapannam/ uktam etad 275.14 yathaa na zabda-arthayoH praapti-lakSaNaH sambandhaH asti iti vaacya-vaacaka-lakSaNaH tu 275.15 pauruSeyaH sambandhaH saH ca kRtakaH iti/ saH ca saMsaara-anaadi-tvaat 275.16 lokataH avagamyate ye tu saMsaaram anaadimantam varNayanti te evam upaalabhyaaH/ 275.17 atha yaH ayam abhilaapaH nityaaH varNaaH iti saH katham sampradaayasya 275.18 avicchedaat taani eva veda-vaakyaani manu-antara-catur-varga^su sampradaaya abhyaasa- 275.19 aviccheda^ina pravartante tad-apekSayaa laukikaaH zabdaaH na prayujyante 275.20 nityaaH vedaaH iti/ yathaa nityaaH parvataaH saritaH iti tad-manu-aadi- 275.21 vaakya^su samaanam/ kutaH evam sampradaaya-avicchedaat nityatvam na 275.22 punar nitya-tvaat eva anityatva-ukta-pramaaNa-avighaataat yaani mayaa anityatva^i 276.01 pramaaNaani upanyastaani taani na vihanyante teSaam avighaataat anitya-tva^i 276.02 sati sampradaaya-avicchedaH nitya-upacaaraH iti//\end[2-1-68(67)] 276.03 iti - auddyotakara^i nyaayavaarttika^i dvitiiyasya adhyaayasya 276.04 aadyam aahnikam//