148.11 अथ द्वितीयम् आह्निकम् 148.12 तिस्रः कथाः भवन्ति वादः जल्पः वितण्डा इति/ न अयम् कथा- 148.13 नियमः किम् तर्हि विचार-वस्तु-नियमः यद् वस्तु विचार्यते तद् त्रेधा 148.14 विचार्यते/ तत्र विचारः वादः जल्पः वितण्डा इति/ तत्र गुरु-आदिभिः 148.15 सह वादः/ विजिगीषुणा सह जल्प-vitaNDaa^i/ तत्र यथा-उद्देशम् लक्षण- 148.16 अपदेशः वादस्य लक्षणम् उच्यते तत्र प्रमाण-तर्क-साधन-उपालम्भः 148.17 इति सूत्रम् 149.01 \S[1-2-1(42)]{प्रमाण-तर्क-साधन-उपालम्भः सिद्धान्त-अविरुद्धः पञ्च- 149.02 अवयव-उपपन्नः पक्ष-प्रतिपक्ष-परिग्रहः वादः} 149.03 तत्र वादः पक्ष-प्रतिपक्ष-परिग्रहः कौ पुनर् एतौ पक्ष-प्रतिपक्षौ 149.04 वस्तु-धर्मौ एक-अधिकरणौ विरुद्धौ एक-कालौ अनवसितौ वस्तु-धर्मौ इति 149.05 वस्तु-विशेषौ वस्तुनः saamaanya^ina अधिगत-त्वात् विशेषतः अनधिगत-त्वात् च/ 149.06 विशेष-अवगम-निमित्तः विचारः तस्मात् वस्तु-धर्मौ अविशेषौ एक-अधिकरणौ 149.07 नाना-अधिकरणौ विचारम् अप्रयोजयतः उभयोः प्रमाण-upapatti^aH तद् यथा 149.08 अनित्या बुद्धिः नित्यः aatman^H इति/ अविरुद्धौ अपि एवम् यौ विरुद्धौ तौ 149.09 विचारम् प्रयोजयतः न अविरुद्धौ इति तद् यथा क्रियावत्-द्रव्यम् गुणवत् च इति/ 149.10 तत्र कालौ इति निर्णय-उत्तर-कालम् विचार-अभावात् तौ एतौ विरुद्धौ 149.11 एवम् विशेषणौ धर्मौ पक्ष-प्रतिपक्षौ तयोः परिग्रहः इत्थम्-भाव-नियमः/ 149.12 एवम्-dharman^H अयम् dharmin^H न एवम्-dharman^H इति सः अयम् पक्ष-प्रतिपक्ष-परिग्रहः वादः/ 149.13 अस्य कथा माकुतये\cor[C]{मार्ग-traya^i} अपि समान-त्वात् विशेषण-अर्थम् प्रमाण-तर्क- 149.14 साधन-उपालम्भः इति प्रमाणैः tarka^ina च साधनम् उपालम्भः च अस्मिन् क्रियते 149.15 अस्मिन् भवति इति अस्मिन् इति सप्तमी-निर्देशः विषय-ज्ञापन-अर्थः/ 149.16 अस्मिन् विचार6i कथम् पुनर् tarka^ina साधम् उपालम्भः च अप्रमाण-त्वात् 149.17 प्रमाण-अनुग्राहक-त्वात् न प्रमाण-संगृहीतः तर्कः न प्रमाण-अन्तरम् इति 149.18 उक्तम्/ सः अयम् अप्रमाण-आत्मकः सन् कथम् सिद्धि-उपालम्भयोः करणम् भविष्यति 149.19 न ब्रूमः तर्कः सिद्धि-upaalabdhi^oH करणम् अपि तु प्रमा-विषय-विवेचनात् 149.20 तर्कः प्रमाणानि अनुगृह्णाति इति तर्क-विविक्तम् विषयम् प्रमाणानि प्रवर्तमानानि 149.21 परिच्छिन्दन्ति/ सः अयम् प्रमाणानाम् अनुग्राहक-त्वात् प्रमाण- 150.01 सहितः vaada^i अपदिष्टः इति/ साधनम् उपालम्भः च अस्मिन् भवति इति किम् 150.02 तावत् सिद्धिः साधनम् उपालम्भनम् उपालम्भः/ अथ साध्यते अनेन इति साधनम् 150.03 उपालभते अनेन इति उपालम्भः/ यदि तावत् भाव-साधनौ साधन-उपालम्भ- 150.04 शब्दौ तदा प्रमाणैः tarka^ina च न युक्तौ प्रमाणानाम् तर्कस्य च 150.05 पर-अप्रतिपादक-त्वात् प्रमाणानि आत्म-प्रतिपत्ति-साधनानि पर-प्रतिपादन- 150.06 अर्थः च अयम् विचारः तस्मात् न पोरमानैः tarka^ina च सिद्धि-उपालब्धी भवतः अथ 150.07 करण-साधनौ तथा अपि पञ्च-अवयव-उपपन्नः इति पृथक् न पठितव्यम्/ 150.08 किम् कारणम् प्रमाण-तर्क-साधन-उपालम्भः इति करण-saadhana^ina pada^ina 150.09 अवयव-अर्थस्य उक्त-त्वात् न अन्य-अर्थ-त्वात् पञ्च-अवयव-उपपन्नः इति अस्य अन्यः अर्थः तथा 150.10 च वक्ष्यामः/ अथ एतौ साधन-उपालम्भ-शब्दौ भाव-साधनौ किम्-विषयौ 150.11 प्रमाणैः tarka^ina च क्रियेते/ ननु उक्तम् पक्ष-विषयौ इति पक्ष-विषयम् साधनम् 150.12 प्रतिपक्ष-विषयः उपालम्भः सत्यम् उक्तम् न पुनर् युक्तम् उक्तम्/ का पुनर् 150.13 युक्ति-हानिः अत्र उपालम्भस्य प्रतिपक्ष-अविषय-त्वात् प्रमाण-तर्क-साधन- 150.14 असिद्धिः पक्षस्य भवतु न पुनर् उपालम्भस्य प्रतिपक्षः विषयः न ब्रूमः 150.15 प्रतिपक्ष-विषयः उपालम्भः इति किम् तु साधन-विषयः प्रतिपक्षस्य यद् 150.16 साधनम् तद्-विषयः उपालम्भः इति/ कथम् पुनर् प्रतिपक्ष-sannidhi^i उपदिश्यमानः 150.17 उपालम्भ-शब्दः प्रतिपक्ष-vyatireka^ina saadhana^ina सम्बद्ध्यते सामर्थ्यात् 150.18 असामर्थ्यात् च यद् उपालम्भ-योग्यम् तद् उपालभ्यते न च प्रतिपक्षः उपालम्भ- 150.19 योग्यः कथम् इति उपालभ्यमानस्य च अनुपालभ्यमानस्य च वस्तुनः तथा- 150.20 भवात् तथा-भूतम् एव वस्तु-उपालभ्यमानम् तथा-भूतम्\int[150a,150b]..हस्थानानि लभ्यन्ते/ 150a.01 .....तथा-भूतम् एव अनुपालभ्यमानम् saadhana^i अपि तर्हि तुल्यम् साधनम् अपि 150a.02 करणम् तद् अपि स्वरूपम् न कदा चित् जहाति/ तस्मात् साधनस्य 150a.03 अपि उपालम्भः न युक्तः इति/ एवम् अनुपालम्भः karaNa^i न कर्मणि कर्मणः 150a.04 स्व-viSaya^i सामर्थ्यात् सर्वम् कर्मन् स्व-viSaya^i समर्थः करणम् अपि एवम् तस्य तु 150a.05 विषय-antara^i न सामर्थ्यम् अस्ति/ यद् च विषय-antara^i असमर्थम् न तेन 150a.06 कर्मणः करणस्य वा वैगुण्यम्/ कस्य तर्हि अयम् उपालम्भः यः निगृह्यते/ 150a.07 कः च निगृह्यते पुरुषः/ अप्रतिपत्ति-विप्रतिपत्ती पुरुषस्य न कर्मणः 150a.08 न करणस्य सः अयम् pratipaadayitR^H असमर्थयोः कर्म-करणयोः उपादानात् निगृह्यते/ 150a.09 pratipattR^H अपि यथा-अभिहित-पद-अर्थ-pratipatti^aa/ सः अयम् पुरुष- 150a.10 धर्मः वचन-द्वारेण उद्भाव्यते इति वचनम् उपचर्य पुरुष-धर्म-वचनम् उपालभ्यते 150a.11 इति/ कथम् पुनर् अयम् अर्थः सूत्र-pada^ina लभ्यते लभ्यते इति आह/ कथम् 150a.12 प्रमाण-तर्क-साधनः प्रमाणैः tarka^ina च साधनस्य उपालम्भः प्रमाण-तर्क- 150a.13 साधनः च प्रमाण-तर्क-साधन-उपालम्भः च प्रमाण-तर्क-साधन-उपालम्भः एकस्य 150a.14 साधन-शब्दस्य गम्यमान-अर्थ-त्वात् लोपः यथा उष्ट्र-mukhin^H इति/ अथ प्रमाण- 150a.15 तर्क-साधन-उपालम्भः इति अनेन pada^ina जल्प-वितण्डाभ्याम् कथम् वादः 150a.16 विशिष्यते/ ननु इदम् पक्ष-प्रतिपक्ष-परिग्रह-वत् त्रयाणाम् अपि समानम् 150a.17 भवति/ न समानम् vaada^i प्रमाणम् vaada^i प्रमाण-तर्क-साधन-उपालम्भस्य 150a.18 नियत-त्वात् प्रमाण-तर्क-साधन-उपालम्भः एव वादः/ छल-आदि-साधन-upaalambha^i 150a.19 जल्प-वितण्डा एव/ यथा विषाणित्वम् गवि gavaya^i च समानम् अपि संवृत्त- 150a.20 कण्ठ-तया सास्न-आदिमत्-तया च विशिष्यमाणम् उभौ गो-गवयौ विशिनष्टि 150b.01 तथा प्रमाण-तर्क-साधन-उपालम्भः इति/ छल-जाति-निग्रहस्थान-साधन- 150b.02 उपालम्भः जल्पः इति अभिधानात् vaada^i निग्रहस्थान-प्रतिषेधः विशेष-विधानात् 150b.03 ततः च अनुपालम्भः वादः इति/ प्रमाण-तर्क-साधन-उपालम्भः इति अभिधानात् 150b.04 vaada^i अपि निग्रहस्थानानि इति अदोषः/ उपालम्भ-ग्रहणात् समस्त- 150b.05 निग्रहस्थान-prasakti^i संज्ञा-भेद-मात्रम्/ यदि उपालम्भ-ग्रहणात् vaada^i निग्रहस्थानानि 150b.06 विद्यन्ते इति मनयसे ननु संज्ञा-भेद-मात्रम् जल्पात् वादस्य न 150b.07 विशेषः/ तत्र अपि निग्रहस्थानानि इह अपि इति न उत्तरयोः नियम-अर्थ-त्वात्/ 150b.08 यस्मात् एव उपालम्भ-zabda^ina समस्तानि निग्रहस्थानानि.... 151.01 अतः एव अनियम-artha^i uttara^i pada^i आरभ्यते सिद्धान्त-अविरुद्धः पञ्च- 151.02 अवयव-उपपन्नः च इति/ सिद्धान्त-विरुद्धः इति अनेन किल pada^ina विरुद्धः 151.03 हेत्वाभासः लभ्यते तद् न अन्यतः adhigati^aH अन्यः एव अयम् लभ्यते पञ्च-अवयव- 151.04 उपपन्नः इति पञ्च-ग्रहणात् न्यून-adhika^i लभ्येते अवयव-ग्रहणात् तद्- 151.05 आभावः\cor[एद्]{आभासाः} लभ्यन्ते इति/ लभ्यमानस्य अर्थस्य पुनर्-abhidhaana^i पिष्टम् पिष्टम् 151.06 स्यात् तस्मात् न अयम् अर्थः/ अथ किम् इदम् पदम् सिद्धान्त-अविरुद्धः इति 151.07 अनर्थकम् एव (तस्मात् न अयम् अर्थः) न अनर्थकम् अपसिद्धान्त-अविरोधात् सिद्धान्तम् 151.08 अभ्युपेत्य अनियमात् कथा-प्रसङ्ग-उपसिद्धान्तः इति सः अनेन अवरुद्ध्यते 151.09 तस्मात् न अनर्थकम् कस्मात् पुनर् अयम् नियमः vaada^i अवयव-अभासा-अपसिद्धान्तः च 151.10 निग्रहस्थानम् इति/ गुरु-आदिभिः सह वाद-उपदेशात् नियमः यस्मात् अयम् 151.11 तत्त्व-बुभुत्सुः गुरु-आदिभिः सह त्रि-विधम् फलम् आकाङ्क्षन् वादम् करोति 151.12 ततः अस्य बुभुत्सावतः तावत् साधनम् वक्तव्यम् यावत् अनेन ज्ञातव्यम् अप्रतिद्वन्द्वि- 151.13 त्वात् प्रतिद्वन्द्विना सह न वादः किम् तु जल्पः तत्र समस्त-nigrahashtaana- 151.14 प्रयोगः इति युक्तम्/ प्रमाण-तर्क-साधन-उपालम्भः इति अभिधानात् 151.15 उभयोः सिद्धि-असिद्धि-प्रसङ्गः यदि प्रमाण-तर्क-साधन-उपालम्भः वादः 151.16 उभयोः वादि-प्रतिवादिनोः प्रमाण-तर्क-साधन-उपालम्भ-abhidhaana^i न अधिकारः 151.17 इति उभय-पक्ष-सिद्धि-असिद्धि-प्रसङ्गः/ न एषः दोषः अपर्तिज्ञानात् न इदम् प्रतिज्ञायते 151.18 उभयोः वादिनोः प्रमाणानि सन्ति इति अपि तु उभाभ्याम् साधनम् 151.19 वक्तव्यम् एतद् नियम्यते न पुनर् साधनम् एव एतद् भवति इति दूषणम् अपि एवम्/ 151.20 अपरे तु स्व-पर-पक्ष-सिद्धि-असिद्धि-अर्थम् वचनम् वादः इति वाद-लक्षणम् वर्णय्न्ति/ 151.21 अत्र च पक्ष-विशेषण-अर्थम् उपात्तयोः स्व-पर-पक्षयोः अनुपपत्तिः विकल्प- 152.01 anupapatti^aH समास-असम्भवात् च/ एतौ खलु स्व-पर-शब्दौ परिग्रह- 152.02 वर्जन-अर्थौ वा स्याताम् साधनीय-दूषणीय-अर्थौ वा पूर्व-उत्तर-पक्ष-अर्थ-व्यवस्थापकौ 152.03 व पक्ष-प्रतिपक्ष-अवद्योतकौ वा प्रथम-द्वितीय-पक्ष-अभिप्रायकौ 152.04 वा एकस्य वा अनेक-विशेषण-अभिसन्धिनः अनेक-शब्द-अभिधानम् इति/ तत्र 152.05 परिग्रह-परिवर्जन-अर्थ-ता तावत् अनुपपन्ना किमः अर्थ-असम्भवात्/ न परिग्रह- 152.06 अर्थ-तायाम् किमः अर्थः सम्भवति कस्य अयम् स्वः भविष्यति कः च स्व-अर्थः 152.07 इति sva^karaNam परिग्रह-अर्थः यस्य स्व-कारः भवति तस्य स्वः इति/ 152.08 तद् एव चिन्त्यते किम् तद् sva^karaNam इति/ मम इति प्रत्यय-उत्पत्ति- 152.09 कारण-भाव-अभावौ स्व-पर-शब्द-अर्थः निर्दिष्टः स्व-अर्थः नरस्य स्वम् न हि 152.10 शास्त्र-कारस्य स्वः परः वा सम्भवति यद् अर्थम् इदम् स्यात् इति/ यद् च 152.11 स्वस्य स्वम् भवति तद् तस्य असिद्धि-अर्थम् किम् चित् उपकरोति न पुनर् स्वामिनः 152.12 pakSa^ina कः चित् उपकारः क्रियते तस्मात् परिग्रह-वर्जन-अर्थौ तावत् 152.13 स्व-पर-शब्दौ न भवतः/ साधनीय-दूषणीय-अर्थौ स्व-पर-शब्दौ इति 152.14 चेत् अथ अपि इदम् स्यात् साधनीयः स्व-पक्षः दूषणीयः पर-पक्षः इति 152.15 अहो शास्त्र-अर्थ-कौशलम् साधनीयः साध्यः स्यात् साधनीयः स्व-पक्षः 152.16 इति कुतः एतद् लक्षणम् च एतद् पक्षस्य साधैतुम् इष्टः पक्षः इति साधनीय- 152.17 zabda^ina अपि तद् एव उच्यते व्यवच्छेद-अर्थम् च इदम् उच्यते स्व-पक्षः पर-पक्षः 152.18 इति पर-पक्षात् च अयम् स्व-zabda^ina vyavacchedyamaana^ina समानम् अर्थम् शक्नोति 152.19 वक्तुम् व्यर्थम् वा विशेषणम् सामान्य-शब्दाः अपि vizeSa^i वर्तन्ते 152.20 इति अदृष्टम् एतद् न ते सामान्य-शब्दाः ये vizeSa^su वर्तन्ते इति किम् तु 152.21 प्रमाण-आदि-भेद-अनुविधायिनः विशेष-शब्दाः एव अपि च साधनीयः 152.22 पक्षः स्व-पक्षः दूषणीयः पक्षः पर-पक्षः/ एतद् अपि न बुद्ध्यामहे साधनीय- 153.01 शब्दस्य पक्ष-विषय-त्वात् साधनीयः पक्षः भवतु दूषणम् तु न कदा 153.02 चित् पर-pakSa^ina सम्बध्यते पर-पक्षस्य तादवस्थ्यात्/ अथ दूषणस्य कः 153.03 विषयः कस्य चित् स्थापना-विषयः इति किम् चित् दूषणम् स्व-पर-पक्षाभ्याम् 153.04 असम्बद्धम् एव/ कतमत् दूषणम् स्थापनया सम्बद्ध्यते का च इयम् स्थापना च इति 153.05 स्थापना पञ्च-अवयवम् पक्ष-साधकम् वाच्यम् वाक्य-दोषः दूषणम् तद्-वाक्यम् 153.06 न्यूनम् अधिकम् च भवति अवयव-आभास-उपपन्नम् च तद्-उद्भावनम् दूषणम् एतद् 153.07 स्थापनया सम्बध्यते तद्-विषय-त्वात्/ शेषम् तु दूषणम् न स्थापनया न 153.08 स्व-पर-पक्षाभ्याम् सम्बद्धम् उत्तर-दोषः आक्षेप-भावः च इति/ सत्यम् न साक्षात् 153.09 पक्षस्य duuSaNa^ina अभिसम्बन्धः स्थाप्ना-निवृत्ति-द्वारेण तु प्रवर्तमानम् 153.10 दूषणम् न पक्षम् निवर्तयति स्थापना-nivRtti^aH पर-पक्षम् दूषयति इति उच्यते 153.11 उपचरित-शब्द-प्रयोगः lakSaNa^i अनुपपन्नः लक्षणस्य तत्त्व-विषय-त्वात् 153.12 तत्त्व-व्यवच्छेदकम् लक्षणम् न पुनर् उपचरित-शब्द-prayoga^ina व्यवस्था अस्ति/ 153.13 यदि च paaramparya^ina pravRtti^aa प्रवर्तमानम् दूषणम् पर-पक्षम् निवर्तयति 153.14 तदा एवम् वक्तुम् कर्तुम् पर-पक्षात् व्यर्थम् वचनम् वादः इति/ एवम् abhidhiiyamaana^i 153.15 किम् भविष्यति इति लघु च सूत्रम् भवति इति उभयोः च साधन-दूषणयोः 153.16 paaramparya^ina पर-पक्ष-असिद्धि-अर्थ-ता इति/ अथ मा भूत् उभयत्र पारम्पर्यम् इति 153.17 स्वरूपतः एवम् वक्तव्यम्/ पक्ष-स्थापना-सिद्धि-असिद्धि-अर्थम् वचनम् वादः इति/ 153.18 एवम् हि स्पष्ट-ता लक्षणस्य यथा-विषयम् च अभिसम्बन्धः इति स्थापना अपि 153.19 न पूर्वम् दूषणम् सम्बद्ध्यते इति दोष-तादवस्थ्यम् कस्य चित् सम्भवात्/ 153.20 किम् च दूषणम् स्थापनया सम्बद्ध्यते इति सामान्य-abhidhaana^i अपि सामर्थ्यात् 153.21 नियमः तस्मात् इदम् अनुपपन्नम्/ साधनीय-दूषणीय-अर्थौ स्व-पर- 154.01 शब्दौ इति स्व-पर-शब्दौ पूर्व-उत्तर-पक्ष-अर्थौ भविष्यतः इति यद् उक्तम् भवति 154.02 पूर्व-उत्तर-पक्षौ इति न युक्तम् एतद् अपि इति साधन-दूषणयोः नियम-अभ्युपगमात् 154.03 तेन साधन-दूषणैः इति एतस्मिन् suutra^i साधन्-दूषणयोः नियम- 154.04 अभिधानम् स्व-पक्ष-साधनम् पर-pakSa^i दूषणम् इति/ एतस्मिन् च नियमतः उत्तर- 154.05 विषयम् प्राप्नोति तेन उत्तर-पक्ष-vaadin^H स्वम् एव पक्षम् दूषयति इति प्राप्तम्/ 154.06 स्व-पक्षः च उत्तर-वादिनः पूर्व-पक्षात् अन्यः इति स्व-para^i शब्दाभ्याम् पूर्व-उत्तर- 154.07 पक्षयोः अभिधानम् इति न पदार्थः न paribhaavana^i रूढिः/ एतेन पक्ष- 154.08 प्रतिपक्ष-अर्थ-ता प्रथम-द्वितीय-पक्ष-अर्थ-ता च व्याख्याता/ एकः एव अयम् पक्षः 154.09 इति विशेषण-द्वय-योगात् साध्य-तया दूष्य-तया च विशेष्यमाणः स्व-पर- 154.10 शब्द-वाच्यः इति युक्तम् एतद् द्वि-वचनम् तु न युक्तम्/ एकस्य अनेक-विशेषण- 154.11 योगः न प्रतिषिध्यते द्वि-वचनम् तु न भवति इति ब्रूमः न हि एकस्य 154.12 अनेक-विशेषण-abhisambandha^i सति द्व-वचन-बहु-vacana^i भवतः न हि देवदत्तम् 154.13 छत्र-दण्डाभ्याम् समुपलभ्य vaktR^aaH भवन्ति छत्रि-दण्डिनौ आगतौ इति 154.14 तद् एवम् विकल्प-anupapatti^aH स्व-पर-शब्द-अनुपपत्तिः समास-असम्भवात् च/ स्व-पर- 154.15 पक्षः इति समास-पदम् एतद् तत्र तावत् विशेषण-विशेष्य-स्वरूप-anavagati^aH न 154.16 षष्ठी-समासः यत्र पुनर् षष्ठी समस्यते तत्र विशेषणम् विशेष्यात् 154.17 पृथक् अवधार्यते यथा राज-पुरुषः इति भेदात् च यत्र च विशेषण-विशेष्य- 154.18 भावः इति तत्र भेदः दृष्टः राज-पुरुष-वत् एव असति अपि bheda^i दृष्टः इति 154.19 चेत् असति अपि bheda^i दृष्टः षष्ठी-समासः तद् यथा सेना-पतिः पानक- 154.20 अङ्गम् इति तद् च न अनभ्युपगमात् कः हि सुस्थ-aatman^H पानक-शब्द-अर्थम् 154.21 aGga^bhyaH न अर्थ-अन्तरम् प्रतिपद्यते सेनाम् च sainika^bhyaH इति/ यथा च 155.01 सेना-आदीनि अर्थ-अन्तर-भूतानि तथा उक्तम् गुण-गुणि-वादः इति/ अथ मन्यसे 155.02 न अर्थः शब्दस्य अर्थः पक्ष-शब्दस्य इति तद् न अपोदित-त्वात्/ यथा स्व-अर्थ-वाचकः 155.03 शब्दः न भवति तथा उक्तम्, तस्मात् न षष्ठी-समासः/ एतेन कर्मधारयः 155.04 प्रत्युक्तः/ स्वः च असौ पक्षः च इति विशेषण-स्वरूप-asiddhi^aH भेद-अभावात् च/ एतेन 155.05 बहुव्रीहिः अपि प्रत्युक्तः/ साधयितृ-विषयम् च साधनम् प्राप्नोति अतः 155.06 न बहुव्रीहिः/ ननु च साधनीय-ता स्व-अर्थः पक्ष-विशेषण-tva^ina सम्भवति 155.07 न सम्भवति पर्याय-त्वात् साधनीयः पक्षः इति पर्यायः एव न च 155.08 पर्याय-शब्दैः समानाधिकरणः बहुव्रीहिः सम्भवति न हि भवति 155.09 वृक्षः तरुम् छिनत्ति इति विरोधात् च/ यदि तावत् अयम् पक्ष-शब्दः स्व-पक्षात् 155.10 भिद्यते पर-पक्ष-वचनम् प्रतिज्ञा इति व्याघातः/ किम् कारणम्, प्रतिज्ञायाः 155.11 स्व-पक्ष-विषय-त्वात्/ अथ अभिन्नः तथा अपि इदम् न प्राप्नोति स्व-पर- 155.12 पक्षयोः सिद्धि-असिद्धि-अर्थम् वचनम् वादः इति न च अन्यः समासः सम्भवति 155.13 न च इदम् वाक्यम्, तस्मात् स्व-पर-पक्षयोः इति असारम्/ आस्ताम् तावत् 155.14 स्व-पर-शब्द-अर्थः विशेषण-विशेष्य-भावः च स्व-पर-शब्दयोः/ अथ समासः 155.15 कस्मात् न क्रियते स्व-पर-पक्ष-सिद्धि-असिद्धि-अर्थम् वचनम् वादः इति किम् एवम् 155.16 कृते भवति सः एव अर्थः लाघवम् च/ अत्र के चित् परिहारम् ब्रुवते/ 155.17 यदि किल समासः क्रियते उभय-aazrita^i सिद्धि-असिद्धी भवतः न 155.18 दोष-तादवस्थ्यात् न अयम् दोषः समास-karaNa^ina परिह्रियते कथम् इति 155.19 स्व-पक्ष-सिद्धि-असिद्धि-अपर-पक्ष-सिद्धि-अर्थम् स्व-पर-पक्षयोः सिद्धि-असिद्धि-अर्थम् इति 155.20 न असामर्थ्यात् न हि अयम् समासः समर्थः स्व-पक्ष-सिद्धि-असिद्धि-अर्थम् इति 155.21 कस्मात् व्याहत-त्वात् यदि सिद्धि-अर्थम् यतते असिद्धि-अर्थम् इति व्याघातः 155.22 यदि असिद्धि-अर्थम् यतते सिद्धि-अर्थम् इति व्याघातः यदि असामर्थ्यात् न समासः 156.01 समासः अपि तर्हि असामर्थ्यात् न उभय-पक्ष-सिद्धि-असिद्धि-प्रसङ्गः/ एक- 156.02 वचन-बहु-वचन-प्रसङ्गः इति अन्ये/ यदि किल समासः क्रियेत समासः 156.03 अनभिव्यक्त-वचन-भेदः तस्मात् वचन-भेद-व्यक्त-निमित्त-असमासः/ कथम् नाम 156.04 स्व-पर-पक्षयोः सिद्धि-असिद्धि-अर्थम् वचनम् वादः स्यात् न स्व-पर-पक्षाणाम् न 156.05 स्व-पर-पक्षस्य इति न असम्भवात् एकस्य सिद्धि-अर्थम् वचनम् न एव अस्ति स्व-पर- 156.06 पक्षाणाम् साधनम् अनुमानम् एकम् इति तथा अपि एषा न अस्ति अतः asthaana^i आशङ्का/ 156.07 अनित्यः समास-विधिः इति अपरे/ अपरे समास-vidhi^aH अनित्य-ताम् वर्णयन्ति/ 156.08 एवम् आहुः/ न अयम् अवश्यम् विधिः सर्वत्र समासः इति/ क्व चित् 156.09 समासः क्व चित् च वाक्यम् यथा च राज्ञः पुरुषः राज-पुरुषः इति 156.10 समासः/ न हि उभय-प्राप्तिः असमासः कस्मात् अनित्यः समास-विधिः इति 156.11 एवम् ब्रुवता उक्तम् भवति प्राप्तम् उभयम् अथ उभय-praapti^i कस्मात् असमासः 156.12 इति समासः कस्मात् अनिवृत्तः अनुयोगः न अनिवृत्तः लाघव-अर्थ-त्वात् 156.13 samaasa^i लाघवा\cor[एद्]{लाघवम्} samaasa^i go^H एवम् अनुगति-अर्थम् च शब्दानाम् उपादानम् 156.14 इति गुरु-abhidhaana^i प्रायोगनम् वाच्यम्/ varNa^i गुरु-लाघव-अनभ्युपगमः 156.15 इति चेत् न अयम् परिहारः अनुयोगस्य anivRtti^aH varNa^i गुरु-लाघव- 156.16 अनुयोगम् न प्रतिपद्यामहे इति चेत् न निवर्त्यते अनुयोगः कस्मात् इति 156.17 शास्त्र-tva^ina च वाद-अभिधानम् अभ्युपगम्यते न च varNa^i गुरु-लाघवम् आश्रीयते 156.18 इति न युक्तम् सिद्धि-असिद्धि-अर्थम् इति एतद् अपि न युक्तम् कस्मात् द्वेधा 156.19 anupapatti^aH अयम् खलु असिद्धि-शब्दः कल्प्यमानः द्वेधा कल्प्येत vyakti^i 156.20 utpatti^i वा तद् न तावत् utpatti^i युज्यते प्रतिज्ञा-आदिकस्य साधनस्य 156.21 साधन-हानि-प्रसङ्गात् न हि प्रतिज्ञा-आदि-saadhana^ina वस्तु उत्पाद्यते किम् तु 157.01 विद्यमान-प्रकाशक-त्वम् साधन-अर्थः सः हीयते siddhi^i utpatti^i कल्पितायाम् 157.02 इति/ vyakti^i इति चेत् न अधिकरण-आधार-त्वात्/ अथ मन्यसे सिद्धि- 157.03 असिद्धिः व्यक्तिः न उत्पत्तिः युक्तम् एतद् उत्तरम् तु व्याहतम् भवति अधिकरण- 157.04 प्रत्यायनम् सिद्धि-असिद्धी इति ये च एते अधिकरण-प्रत्यायन-lakSaNa^i सिद्धि-असिद्धी 157.05 ते adhikaraNa^i vartamaana^i पक्षस्य कथम् सपक्षस्य भवतः इति षष्ठी-अर्थः 157.06 वाच्यः सः च अयम् दुर्वचः तद्-विषय-त्वात् तयोः सिद्धि-asiddhi^oH पक्षः 157.07 विषयः अतः तद्-विषय-त्वात् तस्य इति/ न युक्तम् एतद्/ ये एते सिद्धि-असिद्धी 157.08 पक्ष-viSaya^i किम् तावत् pakSa^i siddha^i उत asiddha^i यदि तावत् siddha^i न अधिकरण- 157.09 प्रत्यायनम् सिद्धिः किम् तर्हि यतः तद्-प्रत्यायनम् सः सिद्धिः कुतः च 157.10 तद् भवति अर्थस्य तथा-त्वात् यस्मात् सः अर्थः तथा भवति कथम् तथा भवति 157.11 यथा प्रमाणैः अभिसम्बद्धः इति यद् प्रमाणैः अविसंवादित्वम् सः तथा- 157.12 भाभावः\cor[एद्]{भावः}/ अथ asiddha^i pakSa^i अधिकरण-प्रत्यायनम् भवति साधन-प्रयोगात् 157.13 प्राच्-अधिकरण-प्रत्यायनम् अस्ति इति वाद-वैयर्थ्यम् स्यात् पक्षस्य सिद्धिः अधिकरण- 157.14 प्रत्यायनम् असिद्धिः तु कथम् न हि पर-पक्ष-सिद्धि-duuSaNa^ina 157.15 क्रियते इति उक्तम् स्थापना-nivRtti^aH उपचारः इति चेत् स्यात् मतिः दूषणम् 157.16 प्रयुज्यमानम् साक्षात् स्थापनाम् निवर्तयति स्थापना-nivRtti^aH तु पर-पक्ष- 157.17 निवृत्तिः उपचर्यते इति न प्रयोजन-अभावात्/ न हि प्रयोजनम् अन्तरेण 157.18 मुख्य-अर्थ-व्यतिक्रमः लभ्यते अपि तु प्रमाण-asambhava^ina उपचारः मञ्चाः 157.19 क्रोषन्ति इति यथा लोक-प्रयुक्त-शब्द-विषयः च उपचारः लोक-gati^aa 157.20 शब्द-अर्थः न च इदम् लौकिकम् वाक्यम् स्व-पर-पक्षयोः सिद्धि-असिद्धि-अर्थम् वचनम् 157.21 वादः/ अपरे तु प्रतिज्ञात-अर्थ-अज्ञापनम् पक्षस्य असिद्धिम् वर्णयन्ति तद् व्यधिकरण- 158.01 विषयम् न निवर्तते प्रसङ्गः कथम् पक्षस्य असिद्धिः इति सिद्धिवत्- 158.02 प्रसङ्गः तस्मात् सिद्धि-असिद्धी पक्षस्य धर्मौ एव यतः एतद् भवति सिद्धः 158.03 पक्षः असिद्धः च इति एवम् सति द्रष्टृ-stha^i व्याघातः/ यदि सिद्धि-असिद्धी 158.04 पक्ष-धर्मौ द्रष्टृ-stha^i सिद्धि-असिद्धी इति व्याहतम् भवति/ अथ मा भूत् 158.05 व्याघातः इति द्रष्टृ-stha^i एव ते तथा अपि पक्षस्य व्यक्ति-अव्यक्ती सिद्धि-असिद्धी 158.06 इति व्याहतम्/ अथ तथा तथा ते पदार्थस्य सिद्धि-असिद्धी तथा 158.07 अपि अधिकरण-प्रत्यायनम् सिद्धि-असिद्धी इति व्याहतम् भवति/ के पुनर् एते 158.08 व्यक्ति-अव्यक्ती वस्तु-धर्मौ अभिधान-प्रत्यय-हेतू ये एतौ अभिधान-प्रत्ययौ 158.09 व्यक्तः व्यक्तः च इति भवतः ते व्यक्ति-अव्यक्ती इति/ अर्थ-शब्द-अनुपपत्तिः 158.10 विकल्प-anupapatti^aH/ अर्थ-शब्दः खलु प्रवर्तमानः त्रेधा प्रवर्तते उद्देश- 158.11 प्रयोजन-अभिधेय-विषय-tva^ina uddeza^i तावत् अर्थ-शब्दः यथा ब्राह्मण-अर्थम् 158.12 भक्ते इति/ एवम् चतुर्-विध-वाक्यम् सङ्ग्रहः prayojana^i अर्थ-शब्दः किम् अर्थम् 158.13 आगतः असि इति abhidheya^i अर्थ-शब्दः यथा go^H इति अभिधानस्य कः अर्थः इति/ 158.14 तद् न तावत् uddeza^i सम्भवति युक्त-अयुक्त-tva^ina इति विशेषित-त्वात् स्व-पक्षस्य 158.15 युक्त-tva^ina पर-पक्षस्य अयुक्त-tva^ina इति एवम् vizeSita^i उद्देश-शब्द-अर्थः न हि अयम् 158.16 युक्त-अयुक्त-शब्दः दूषण-aabhaasa^i वा साधन-aabhaasa^i वा सम्भवति साधन- 158.17 योगः युक्तता दूषण-योगः अयुक्तता इति/ अथ पुनर् शब्द-अर्थस्य तथात्व- 158.18 atathaatva^i युक्त-अयुक्त-tva^i युक्तत्वम् तथा-भावः अयुक्तत्वम् अतथा-भावः इति तथा अपि 158.19 तयोः कर्म-तया उपादानात् yuktatva^ina अधिकरण-प्रत्यायनम् ayuktatva^ina वा इति 158.20 व्याघातः न हि प्रत्यायम् प्रत्यायनम् भवति इति/ अथ prayojana^i अर्थ-शब्दः 158.21 तथा अपि साधन-दूषण-आभास-वादिनः अवादिता स्यात्/ किम् कारणम्, साधन- 158.22 दूषण-आभासयोः सिद्धि-असिद्धि-अप्रयोजन-त्वात् न हि साधन-दूषण-आभासयोः 159.01 सिद्धि-असिद्धी प्रयोजनम्/ एवम् च तद्-vaadin^H avaadin^H स्यात् तथा च avaadin^H 159.02 निगृह्यते इति दोषः/ अथ abhidheya^i अर्थ-शब्द-प्रयोगः अभिधान-स्वभाव- 159.03 anavadhRti^aH इति अयुक्तम् एतद् अपि न हि ग्रन्थ-कार-भाष्य-काराभ्याम् विशेषितम् 159.04 एवम् प्रकारम् अभिधानम् सिद्धि-asiddhi^oH वाचकम् इति/ ननु विशेषितम् येन 159.05 सिद्धि-असिद्धी अभिधीयेते तद् तयोः वाचकता इति सत्यम् उक्तम्, एवम् तु 159.06 सिद्धि-असिद्धी इति एते abhidhaana^i वादः प्राप्तः न च अन्यः अर्थ-शब्दस्य अर्थः इति/ 159.07 तस्मात् अर्थ-शब्दः अपि अयुक्तः इति/ सिद्धि-असिद्धि-अर्थम् वचनम् वादः इति bruvaaNa^ina 159.08 पूर्वम् उत्तरम् वा न आलोचितम् नैयायिक-हेतु-pratiSedha^ina विशेष्यम् वचनम् 159.09 इति अभ्युपगम-सिद्धम् पुनर् सूत्रम् इति/ समस्त-वचन-विशेषण-अर्थम् इति 159.10 व्याघातः/ तद् एवम् एतानि सूत्र-पदानि विचार्यमाणानि स्वतन्त्र- 159.11 व्याघातकानि इति लोकम् च बाधन्ते इति/ एवम् तावत् सौत्राणि 159.12 पदानि sva^ina nyaaya^ina असमर्थानि यथा च वृत्ति-पदानि असम्बद्धानि 159.13 तथा इदम् उच्यते स्वस्य पक्षस्य इति स्व-अर्थ-asiddhi^aH अयुक्तम्, स्व-अर्थः च प्रतिषिद्धः 159.14 अतः अर्थम् स्वस्य पक्षस्य इति यद् अपि षष्ठी-सप्तमी-वचनयोः तुल्य-रूप-त्वात् 159.15 षष्ठीत्व-ज्ञापन-अर्थम् स्वस्य पक्षस्य इति तद् अपि अयुक्तम्/ अधिकरण-अर्थ-असम्भवात् 159.16 न हि पक्ष-vyatireka^ina pakSa^i किम् चित् साध्यम् सम्भवति तस्मात् अप्रसक्तः 159.17 सप्तमी-अर्थः तद्-aprasakti^i विशेषण-अनर्थक्यम् इति युक्त-अयुक्त-tva^i अनुपपत्तिः च 159.18 विकल्प-anupapatti^aH युक्त-अयुक्त-tva^i साधन-duuSaNa^i वा स्याताम् साधन- 159.19 दूषणाभ्याम् वा योगः पदार्थस्य वा तथा तथा च इति/ तद् न तावत् 159.20 साधन-duuSaNa^i युक्त-अयुक्त-tva^i कस्मात् साधन-दूषणयोः पृथक्-अभिधानात् 159.21 ते साधन-दूषणैः इति पृथक् ukta^i साधन-duuSaNa^i युक्त-अयुक्त-त्व-शब्दाभ्याम् च 159.22 साधन-दूषणयोः अभिधानम् इति ते साधन-दूषणैः इति सूत्रम् उच्चार्यम् 160.01 चरित-अर्थ-त्वात्/ अथ मन्यसे तयोः एव युक्त-अयुक्तयोः विशेषण-अर्थम् 160.02 ते साधन-दूषणैः इति न प्रथम-अभिधान-प्रसङ्गात्/ यदि युक्त-अयुक्त-त्व- 160.03 विशेषण-अर्थम् ते साधन-दूषणैः इति सूत्रम् प्रथमा एव न्याया ते साधन- 160.04 दूषणानि इति न हि विशेषण-विशेष्य-bhaava^i भवति नीलम् उत्पलैः इति/ 160.05 योगः इति चेत्/ अथ साधन-दूषणाभ्याम् योगः युक्तत्व-ayuktatva^i इति एवम् 160.06 चेत् मन्यसे तत्त्व-अनिर्देशात् साधन-दूषणाभ्याम् योगः निर्दिष्टः एवम्-विधः 160.07 इति अनिर्देशात् अयुक्तम् एतद् साधन-योगः इति च कदा भवति 160.08 यदा असौ निर्णीतः पदार्थः तदा च न साधन-अर्थः कः चित् अस्ति इति न 160.09 युक्त-अयुक्त-tva^ina अधिकरण-प्रत्यायनम् इति व्याघातात् अतः न योगः/ अपदार्थस्य 160.10 तथाता-atathaataa^i युक्त-अयुक्त-tva^i तद् अपि अन् करण-अर्थस्य असम्भवात् 160.11 ये तथात्व-अतथात्व-lakSaNa^i युक्त-अयुक्त-tva^i ते vyavacchedya^i न तु व्यवच्छेदस्य 160.12 saadhana^i तस्मात् करण-अर्थः न अस्ति अतः युक्त-अयुक्त-त्वस्य इति युक्तम् 160.13 वक्तुम्/ अधिकरण-प्रत्यायनम् इति तु न युक्तम् शास्त्र-सम्बन्ध- 160.14 असङ्गत-त्वात् शास्त्रम् सम्बन्धम् kurvaaNa^ina उक्तम् सन्देह-विपर्यय-प्रतिषेध-अर्थः 160.15 शास्त्रस्य आरम्भः इति एतद् nirapekSa^ina इदम् उच्यते अधिकरण-प्रत्यायनम् सिद्धि- 160.16 असिद्धी इति न च praaznika^su संशय-विपर्ययौ स्तः परिच्छेदक-त्वात् 160.17 तस्मात् न प्राश्निकाः प्रत्यायाः इति यद् च उक्तम् प्राश्निक-प्रत्यायनात् एव प्रतिवादि- 160.18 प्रत्यायनम् कृतम् भविष्यति इति/ किम् कारणम्, prativaadin^H किल 160.19 पक्ष-रागात् सन्तम् अपि अर्थम् न प्रतिपद्यते सन्तम् अपि अर्थम् न प्रतिपद्यते इति 160.20 व्याहतम् उच्यते कथम् च अन्यथा प्रतिपन्नः सन् इति अभिधीयते/ अथ प्रतिपद्यमानः 160.21 अपि परस्य न काम-कारम् ददाति तथा अपि न प्रतिपद्यते इति 160.22 व्याहतम् उच्यते यद् च प्राश्निक-प्रत्यायनात् तद् प्रत्यायनम् इति तद् अपि न 161.01 pratiiti^aH करण-भेदात् प्राश्निक-pratiiti^aH अन्यानि करणानि अन्यानि 161.02 प्रतिवादि-pratiiti^aH इति न च अन्य-विषयस्य करणस्य क्रिया इति नियम- 161.03 अभावात् च/ न अयम् नियमः प्राश्निक-प्रत्यायन-अर्थः एव वादः प्राश्निकान् अन्तरेण 161.04 अपि गुरु-आदिभिः सह वादः दृष्टः इति/ यदा तु अयम् न तत्त्व-बुभुत्सुः 161.05 लाभ-पूज-आख्याति-कामः वादम् आरभते तदा प्राश्निकैः प्रयोजनम् अस्ति इति 161.06 सत्यम् अस्ति प्रयोजनम् वादः तु न भवति इति न त्रैविध्य-अनभ्युपगमात् 161.07 एकः एव अयम् कथा-मार्गः तस्य प्रयोजनम् तत्त्व-अवबोधः लाभ-aadi^aaH च 161.08 न प्रतिषेधात् प्रसिद्धः स्तुति-मान-लाभ-lipsu^aH वादः यद् अपि इदम् उच्यते न 161.09 त्रैविध्य-अनभ्युपगमात् इति न अनभ्युपगम-आयत्तः पदार्थ-सद्भावः अपि तु 161.10 sadbhaava^i सति अभ्युपगमः इति यथा च त्रैविध्यम् कथा-मार्गस्य तथा लक्षण- 161.11 भेदात् वा जल्प-vitaNDaa^yoH भेदम् उपपादयिष्यामः/ तस्मात् अज्ञात्वा विशेषम् 161.12 उच्यते त्रैविध्य-अनभ्युपगमात् इति यद् च उक्तम् पक्ष-सिद्धि-विषयम् प्रत्यायनम् 161.13 पक्ष-सिद्धि-zabda^ina उपचरितम् यथा शून्यता-विषयः समाधिः शून्यता इति न 161.14 कामतः उपचारः लभ्यते अपि तु प्रमाण-sambhava^ina लोक-प्रयुक्त-शब्द- 161.15 आख्यानम् उपचारः उक्तम् च न उपचरित-शब्द-प्रयोगः lakSaNa^i उपपन्नः इति/ 161.16 तद्-अर्थम् वचनम् इति एतद् अपि किल चतुर्-विध-वाक्य-ज्ञापन-अर्थम् उक्तम् साधनम् 161.17 साधन-आभासः दूषणम् दूषण-आभासः च सम्भन्त्स्यते\cor[C]{सम्पत्स्यते} इति/ तद् अयुक्तम् युक्त- 161.18 अयुक्त-tva^ina इति विशेषित-त्वात् एवम् vizeSita^i तस्मिन् कुतः चतुर्-विध-वाक्य- 161.19 संग्रहः इति अधिकरणम् पुनर् यः वादि-प्रतिवादिभ्याम् अधिकृतः इति 161.20 अधिकरण-अर्थः वक्तव्यः न हि vaada^i प्राश्निक-अर्थम् किम् चित् अस्ति इति प्रत्यायन- 161.21 आधार-त्वात् अधिकरणम् इति चेत् न उक्त-उत्तर-त्वात् पक्ष-विषयम् प्रत्यायनम् 161.22 न प्राश्निक-विषयम् इति तस्मिन् सति भावात् इति चेत् न अन्यथा अपि 162.01 दर्शनात् अन्यथा अपि गुरु-आदिभिः सह दृष्टः वादः इति तद्-vaada^i परीक्षा 162.02 का कस्य क्व इति वक्तव्यम्/ साधन-दूषण-प्रयोगः स्थापना-विषयः वादः 162.03 इति तस्य परीक्षा साधन-दूषण-तद्-आभास-परिज्ञानम् तद्-अर्थम् अधिकारः 162.04 तस्मिन् इति सप्तमी-अर्थः न अस्ति यद् अपि प्राश्निक-प्रतिवादिनोः 162.05 प्रिय-अप्रियवचसि वाद-प्रसङ्गः इति चोद्यम् कृत्वा प्रतिसाधनम् उक्तम् तद् 162.06 सिद्धि-असिद्धिभ्याम् साक्षात् paaramparya^ina असम्बन्धात् युक्त-अयुक्त-विशेषणात् च असम्बद्धम् 162.07 uttara^ina तु असङ्गत-पदार्थ-अभिधायिनः दत्तः स्व-हस्तः पूर्व-अपरयोः 162.08 असम्बन्धात् इति/ यदि तु असङ्गतस्य अपि उत्तरम् वाक्यम् ततः एवम् वक्तव्यम् 162.09 न सूत्र-अर्थ-अपरिज्ञानात् इति तद् एतद् सूत्रम् विचार्यमाणम् सह-वार्त्तिकम् न 162.10 yukti^aa सङ्गच्छते इति यथा-न्यायम् एव अस्तु॥\end[1-2-1] 162.11 \S[1-2-1(43)]{यथा-उक्त-उपपन्नः छल-जाति-निग्रहस्थान-saadhana^ina उपालम्भः 162.12 जल्पः} 162.13 यथा-उक्त-उपपन्नः छल-जाति-निग्रहस्थान-saadhana^ina उपालम्भः जल्पः/ समस्तम् 162.14 वाद-लक्षणम् छल-जाति-निग्रहस्थान-saadhana^ina उपालम्भः जल्पः इति/ यथा- 162.15 उक्त-उपपन्नः इति न युक्तम् जल्प-निग्रहस्थान-नियमस्य अनभ्युपगमात् 162.16 यदि एवम् उच्येत सः न तर्क-साधन-उपालम्भः सिद्धान्त-अविरुद्धः पञ्च-अवयव- 162.17 उपपन्नः पक्ष-प्रतिपक्ष-परिग्रहः छल-जाति-निग्रहस्थान-उपालम्भः जल्पः 162.18 इति न युक्तम् एवम् भवितुम्/ सिद्धान्त-अविरुद्धः पञ्च-अवयव-उपपन्नः इति 162.19 च पदयोः उपालम्भ-श्रवणात् समस्त-निग्रहस्थान-pasakti^i नियम-अर्थ-त्वात् 162.20 नियम-artha^i एते pada^i सिद्धान्त-अविरुद्धः पञ्च-अवयव-उपपन्नः इति jalpa^i 162.21 च नियन्तव्यम् न किम् चित् अस्ति तस्मात् नियम-artha^i एते pada^i न atideSTavya^i 163.01 इति अतः न वक्तव्यम् यथा-उक्त-उपपन्नः इति न एषः दोषः सम्भवतः अतिदेशात् 163.02 यत्र सम्बध्यते तद् अतिदेश्यते किम् च सम्बध्यते प्रमाण-तर्क-साधन-उपालम्भः 163.03 इति एतद् तस्मात् यथा-उक्त-उपपन्नः इति लक्षण-मात्रस्य अतिदेशः यथा 163.04 अन्यत्र अनेक-dravya^ina समवायात् रूप-विशेषात् च रूप-उपलब्धिः इति अनेन सम्बन्ध- 163.05 sparza^su ज्ञानम् व्याख्यातम् इति न स्वरूप-विशेषः अतिदिश्यते इति अपि 163.06 तु अनेक-द्रव्य-द्रव्य-समवाय-मात्रम् स्व-गतः विशेषः सामर्थ्यात् तथा इह अपि यद् 163.07 समर्थम् तद् अतिदिश्यते समर्थम् च लक्षणम् तस्मात् तद् अतिदिस्यते न 163.08 नियम-artha^i pada^i नियन्तव्यस्य बाधात्/ अथ वा यथा-उक्त-upapanna^ina उपपन्नः 163.09 यथा-उक्त-उपपन्न-उपपन्नः इति praapta^i गम्यमान-त्वात् एकस्य उपपन्न-शब्दस्य लोपः 163.10 यथा go^aH अथ इति केन पुनर् अयम् गम्यते इति उक्तम् saamarthya^ina इति/ 163.11 न हि नियम-अर्थयोः पदयोः जल्प-सम्भवः तस्मात् न ते अपदिश्येते इति 163.12 भाव्यम् इदानीम् कथम् न सूत्र-पाठ-अनुक्रम-ज्ञापन-अर्थ-त्वात् भाव्यस्य एतस्मिन् 163.13 suutra^i यद् उपपन्नम् लक्षण-tva^ina तद् अतिदिश्यते इति/ छल-जाति-निग्रहस्थानैः 163.14 न एकस्य कस्य चित् साधनम् उपालम्भः वा युक्तः अयुक्त-उत्तर-त्वात्/ छलम् 163.15 तावत् न साधन-उपालम्भाय अलम् कस्मात् अयुक्त-उत्तर-त्वात् अयुक्तम् 163.16 उत्तरम् छलम् तद् अन साधन-उपालम्भाय इति एवम् जातिः/ अङ्ग-भावः इति 163.17 चेत् अथ अपि इदम् स्यात् यद् तद् प्रमाण-तर्कैः साधन-उपालम्भः तस्य एतानि 163.18 प्रयुज्यमानानि छल-जाति-निग्रहस्थानानि रक्षण-अर्थ-त्वात् अङ्गम् भवन्ति इति 163.19 तद् अपि अयुक्त-उत्तर-त्वात् अनुपपन्नम्/ किम् अर्थम् तर्हि प्रयोगः यदि एतानि छल- 163.20 जाति-निग्रहस्थानानि साधन-उपालम्भयोः न साधनम् अङ्गम् वा किम् अर्थम् 163.21 एतेषाम् उपपादनम् इति साधन-विघात-अर्थम् साधनम् विहनिष्यामि इति 163.22 अनया धिया अपकृतः प्रवर्तते यत्र च एतानि छल-जाति-निग्रहस्थानानि 164.01 प्रयुज्यन्ते न सः वादः न पुनर् एतद् अभिधीयते छल-जाति-निग्रहस्थानानि 164.02 साधनम् अङ्गानि वा इति साधु साधन-upaadaana^i para^ina आकुलित-बुद्धिः छल- 164.03 vaadin^H नियुङ्क्ते कदा चित् छल-आदिभिः आकुल-कृतस्य पर-आजयः अपि स्यात् 164.04 न पुनर् एतानि तत्त्व-बुभुत्सुना वक्तव्यानि किम् तु विजिगीषुणा इति/ 164.05 सः अयम् पक्ष-प्रतिपक्ष-परिग्रहः छल-जाति-निग्रहस्थान-प्रयोग-अप्रयोगाभ्याम् 164.06 भिद्यमानः वादः जल्पः वितण्डा च भवति/ अत्र अपि विरुद्धौ 164.07 धर्मौ एक-अधिकरण-स्थौ इति समानम् विरुद्धयोः धर्मयोः एक-अधिकरण- 164.08 त्व-अनुपपत्तिः उभय-स्वभाव-असम्भवात् यदि विरुद्धौ एक-अधिकरणौ 164.09 धर्मौ भवतः तद् एकम् वस्तु उभय-स्वभावम् न च एतद् अस्ति तस्मात् न विरुद्धौ 164.10 धर्मौ एक-अधिकरणौ इति/ न अध्यारोपित-स्वरूप-धर्म-pratipatti^aa तद्-upapatti^aH 164.11 एकः तत्र धर्मः स्वरूपतः एकः तत्र अध्यारोपित-स्वरूप-प्रवृत्तिः तस्मात् उभय- 164.12 dharman^H dharmin^H किम् उक्तम् एक-धर्मि-स्थौ विरुद्ध-अर्थौ इति एतद् अपि न बुद्ध्यामहे 164.13 कः विरुद्ध-अर्थः इति न स्वरूप-विपर्यय-upapatti^aH न स्वरूप-मात्र-विपर्ययः 164.14 विरोधः पुनर् बाधा वध्य-घातक-भावः वा इति॥\end[1-2-2] 164.15 \S[1-2-3(44)]{स प्रतिपक्ष-स्थापना-हीनः वितण्डा} 164.16 स प्रतिपक्ष-स्थापना-हीनः वितण्डा/ प्रतिपक्ष-स्थापना-हीनः इति 164.17 यावत् उक्तम् भवति द्वितीय-पक्ष-vaadin^H वैतण्डिकः न किम् चित् पक्षम् 164.18 स्थापयति/ अपरे तु ब्रुवते दूषण-मात्रम् वितण्डा इति/ दूषण-मात्रम् इति 164.19 च अत्र शब्द-प्रयोगात् वैतण्डिकस्य पक्षः अपि न अस्ति इति युक्तम् च एतद् चतुर्थस्य 164.20 अभ्युपगमात् दूषणम् अभ्युपगच्छन् दूष्यम् अभ्युपैति अयथा-अर्थ-अवबोधम् 164.21 प्रतिपद्यते pratipaadayitR^am pratipattR^am च दूषण-मात्र-abhyupagama^i सति 165.01 सर्वम् एतद् न स्यात् दूषण-मात्र-अभ्युपगमात् शेषम् अर्थतः अवगम्यते इति वितण्डा 165.02 वितण्डा इति एवम् वक्तव्यम् यया वितण्ड्यते सा वितण्डा इति अनुगत-अर्थया संज्ञया 165.03 एव पर-प्रतिपत्ति-विघातः क्रियते इति तस्मात् यथा न्यासम् एव अस्तु 165.04 न्यायम्॥\end[1-2-3] 165.05 \S[1-2-4(45)]{सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-अतीतकालाः 165.06 हेत्वाभासाः} 165.07 हेतु-लक्षण-अभावात् ahetu^aaH अहेतु-सामान्यात् हेतुवत् आभासमानाः ते इमे 165.08 सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-अतीतकालाः हेत्वाभासाः/ किम् 165.09 पुनर् हेतुभिः अहेतूनाम् सामान्यम् येन हेतुवत् आभासन्ते इति/ प्रतिज्ञा- 165.10 अनन्तरम् प्रयोगः सामान्यम् यथा एव hetu^aaH प्रतिज्ञा-अनन्तरम् प्रयुज्यन्ते 165.11 एवम् हेत्वाभासाः अपि इति एव सामान्यम् अन्यतम-लिङ्ग-धर्म-अनुविधानम् वा 165.12 यद् वा तद् साधनस्य लिङ्गस्य त्रैविध्यम् तत्र एकतम-धर्म-अनुविधानम् 165.13 द्वि-लक्षणस्य अन्यतर-धर्म-अनुविधानम् विवक्षितम्/ साधक-असाधक-tva^i तु 165.14 विशेषः hetu^aH साधकत्वम् धर्मः असाधकत्वम् हेत्वाभासस्य किम् पुनर् तद् 165.15 समस्त-लक्षण-उपपत्तिः असमस्त-लक्षण-उपपत्तिः च कः पुनर् अस्य सूत्रस्य अर्थः/ 165.16 विभाग-उद्देशः नियम-अर्थः इति उक्तम्/ किम् पुनर् विभाग-uddeza^ina नियन्तव्यम् 165.17 अनेकधा प्रसृतस्य हेतु-हेत्वाभासस्य विस्तरः संक्षेप्तव्यम् इति 165.18 कियता पुनर् bheda^ina अयम् हेतु-हेत्वाभासः प्रसृतः इति/ काल-पुरुष-वस्तु- 165.19 भेद-anuvidhaana^ina अपरिसंख्येयः सामान्यतः साध्य-वस्तु-उपग्रहण-हेतु-हेत्वाभास- 165.20 भेदः प्रपञ्च्यमानः षट्सप्ततिशतम्/ तत्र साध्य-व्यापक-धर्म-भेदः 165.21 षोडश-धा/ साध्य-एकदेश-वृत्ति-धर्मः अपि एवम्/ एवम् साध्य-अवृत्ति-धर्म-भेदः इति/ 166.01 विशेषण-विशेष्य-असिद्धि-भेदात् चतुःषष्टिः/ एवम् समर्थ-असमर्थ-विशेषण-विशेष्य- 166.02 भेदात् इति/ तत्र साध्य-व्यापक-धर्म-भेदानाम् षोडशानाम् उदाहरणानि 166.03 \num{1}साध्य-तद्-जातीय-अन्य-व्यापकः प्रमेय-त्वात् नित्यः अनित्यः वा इति/ 166.04 \num{2}साध्य-तद्-जातीय-व्यापकः विपक्ष-एकदेश-वृत्तिः go^H इयम् विषाणि-त्वात्/ 166.05 \num{3}साध्य-तद्-जातीय-व्यापकः विपक्ष-अवृत्तिः अनित्यः शब्दः उत्पत्ति-धर्मक- 166.06 त्वात्/ \num{4}साध्य-व्यापकः तद्-जातीय-अवृत्तिः विपक्ष-व्यापकः नित्यः शब्दः 166.07 उत्पत्ति-धर्मक-त्वात्/ \num{5}साध्य-व्यापकः तद्-जातीय-अवृत्तिः विपक्ष-एकदेश-वृत्तिः 166.08 नित्यः शब्दः सामान्य-विशेषवत्-tva^i सति अस्मद्-आदि-बाह्यकरण-प्रत्यक्ष-त्वात् 166.09 द्वि-अणुक-वत्/ \num{6}साध्य-व्यापकः तद्-जातीय-विपक्ष-अवृत्तिः यथा नित्यः शब्दः 166.10 सामान्य-विशेषवत्-tva^i सति श्रावण-त्वात् घट-आदि-वत्/ \num{7}साध्य-व्यापकः तद्-जातीय- 166.11 एकदेश-वृत्तिः विपक्ष-व्यापकः च ago^H अयम् विषाणि-त्वात्/ \num{8}साध्य-व्यापकः 166.12 तद्-जातीय-विपक्ष-एकदेश-वृत्तिः नित्यः शब्दः अस्पर्शवत्-त्वात्/ \num{9}साध्य- 166.13 व्यापकः तद्-जातीय-एकदेश-वृत्तिः विपक्ष-अवृत्तिः अनित्यः शब्दः सामान्य- 166.14 विशेषवतः अस्मद्-आदि-बाह्यकरण-प्रत्यक्ष-त्वात् सामान्य-विशेषवत् सामान्य- 166.15 विशेषम् अवयवानाम् निराकरणम् अस्मद्-आदि-प्रत्यक्ष-त्वात् इति परमाणूनाम् 166.16 बाह्यकरण-प्रत्यक्ष-त्वात् इति आत्मनः \num{10}साध्य-तद्-जातीय-व्यापकः अविद्यमान- 166.17 विपक्षः सिद्धान्त-bheda^ina एकान्त-वादिनः शब्दः उत्पत्ति-धर्मक- 166.18 त्वात्/ \num{11}साध्य-व्यापकः तद्-जातीय-एकदेश-वृत्तिः अविध्यमान-विपक्षः अनित्यः 166.19 शब्दः बाह्य-इन्द्रिय-प्रत्यक्ष-त्वात्/ \num{12}साध्य-व्यापकः तद्-जातीय-अवृत्तिः अविद्यमान- 166.20 विपक्षः अनित्यः शब्दः श्रावण-त्वात्/ \num{13}साध्य-व्यापकः अविद्यमान-सजातीयः 166.21 विपक्ष-व्यापकः नित्यः शब्दः उत्पत्ति-धर्मक-त्वात्/ \num{14}साध्य-व्यापकः अविद्यमान- 166.22 सजातीयः विपक्ष-एकदेश-वृत्तिः नित्यः शब्दः बाह्य-इन्द्रिय-प्रत्यक्ष- 167.01 त्वात्/ \num{15}साध्य-व्यापकः अविद्यमान-सजातीयः विपक्ष-अवृत्तिः न इदम् निरात्मकम् 167.02 जीवत्-शरीरम् अनिन्द्रिय-अधिष्ठानत्व-प्रसङ्गात् \num{16}पक्ष-व्यापकः अविद्यमान- 167.03 सपक्ष-विपक्षः सर्वम् नित्यम् प्रमेय-त्वात्/ ते एते पक्ष-व्यापकाः षोडश/ 167.04 एषाम् पञ्च hetu^aaH शेषाः हेत्वाभासाः तत्र अन्वय-व्यतिरेकिणौ द्वौ विपक्ष- 167.05 अवृत्ती तृतीय-नवमौ एकान्त-वादिनः अन्वयिनौ एव दशम-एकादशौ 167.06 vyatirekin^H पञ्चदश इति/ 167.07 अथ साध्य-एकदेश-vRtti^aaH \num{1}साध्य-एकदेश-वृत्तिः तद्-जातीय-विपक्ष-व्यापकः 167.08 पृथिवी-अप्-तेजस्-वायु-आकाशानि अनित्यानि अगन्धवत्-त्वात् इति \num{2}साध्य-एकदेश- 167.09 वृत्तिः तद्-जातीय-व्यापकः विपक्ष-एकदेश-वृत्तिः च सामान्य-विशेषवत्- 167.10 अस्मद्-आदि-बाह्यकरण-pratyakSa^i वाच्-manasa^i अनित्य-त्वात् \num{3}साध्य-एकदेश-वृत्तिः 167.11 तद्-जातीय-व्यापकः विपक्ष-अवृत्तिः anitya^i वाच्-manasa^i उत्पत्ति-धर्मक- 167.12 त्वात् \num{4}साध्य-एकदेश-वृत्तिः तद्-जातीय-अवृत्तिः विपक्ष-व्यापकः anitya^i 167.13 वाच्-manasa^i उत्पत्ति-धर्मक-त्वात् \num{5}साध्य-एकदेश-वृत्तिः तद्-जातीय-अवृत्तिः विपक्ष- 167.14 एकदेश-वृत्तिः सामान्य-विशेषवत्-अस्मद्-आदि-बाह्यकरण-pratyakSa^i वाच्-manasa^i 167.15 नित्य-त्वात् \num{6}साध्य-एकदेश-वृत्तिः तद्-जातीय-विपक्ष-अवृत्तिः अनित्यः शब्दः 167.16 विभाग-ज-विभाग-असमवायि-कारण-त्वात् \num{7}साध्य-तद्-जातीय-एकदेश-वृत्तिः 167.17 विपक्ष-व्यापकः अनित्याः paramaaNu^aaH अगन्धवत्-त्वात् \num{8}साध्य-तद्-जातीय-विपक्ष- 167.18 एकदेश-वृत्तिः anitya^i वाच्-manasa^i अमूर्त-त्वात् \num{9}साध्य-तद्-जातीय-एकदेश- 167.19 वृत्तिः विपक्ष-अवृत्तिः anitya^i वाच्-manasa^i सामान्यतः अस्मद्-आदि-बाह्यकरण- 167.20 प्रत्यक्ष-त्वात् \num{10}साध्य-एकदेश-वृत्तिः तद्-जातीय-व्यापकः अविध्यमान-विपक्षः 167.21 सिद्धान्त-भेद-aazraya^ina anitya^i रूप-vijJaana^i अमूर्त-त्वात् वेदना-आदि-वत् 167.22 \num{11}साध्य-तद्-जातीय-एकदेश-वृत्तिः अविद्यमान-सजातिः\cor[C]{विपक्षः} anitya^i चक्षुस्-vijJaana^i 168.01 अमूर्त-त्वात् रूप-आदि-वत् इति \num{12}साध्य-एकदेश-वृत्तिः तद्-जातीय-अवृत्तिः अविद्यमान- 168.02 विपक्षः anitya^i शब्द-मनसी श्रावण-त्वात् \num{13}साध्य-एकदेश-वृत्तिः 168.03 अविद्यमान-सजातिः विपक्ष-व्यापकः anitya^i वाच्-manasa^i उत्पत्ति-धर्मक-त्वात् 168.04 \num{14}साध्य-एकदेश-वृत्तिः अविद्यमान-सजातिः विपक्ष-एकदेश-वृत्तिः च nitya^i चक्षुस्- 168.05 vijJaana^i मूर्त-त्वात् \num{15}साध्य-एकदेश-वृत्तिः अविद्यमान-सजातिः विपक्ष-अवृत्तिः 168.06 न इदम् निरात्मकम् शरीरम् अनिन्द्रिय-अधिष्ठान-त्व-प्रसङ्गात् \num{16}साध्य-एकदेश-वृत्तिः 168.07 अविद्यमान-सपक्ष-विपक्षः सर्वम् अनित्यम् मूर्त-त्वात् इति एते च साध्य-एकदेश- 168.08 vRtti^aaH षोडश यथा-उक्ताः सर्वे हेत्वाभासाः॥ 168.09 अथ साध्य-avRtti^aaH/ \num{1}साध्य-अवृत्तिः तद्-जातीय-विपक्ष-व्यापकः अनित्या 168.10 पृथिवी गन्धवत्-त्वात्\cor[C]{अगन्धवत्-त्वात्} नुम्{2}साध्य-अवृत्तिः तद्-जातीय-व्यापकः विपक्ष-एकदेश-वृत्तिः 168.11 अनित्यः शब्दः अश्रावण-त्वात् \num{3}साध्य-अवृत्तिः तद्-जातीय-व्यापकः विपक्ष- 168.12 अवृत्तिः अर्थः शब्दः अश्रोत्र-ग्राह्य-सामान्यवत्-त्वात् \num{4}साध्य-जातीय-अवृत्तिः 168.13 विपक्ष-व्यापकः अर्थः शब्दः असामान्यवत्-त्वात् \num{5}साध्य-तद्-जातीय-अवृत्तिः 168.14 विपक्ष-अवृत्तिः च कारणवान् शब्दः अर्थ-त्वात्\cor[C]{अनर्थ-त्वात्} \num{6}साध्य-तद्-जातीय-विपक्ष- 168.15 अवृत्तिः नित्यः शब्दः असत्-त्वात् \num{7}साध्य-अवृत्तिः तद्-जातीय-एकदेश-वृत्तिः विपक्ष- 168.16 व्यापकः अस्पर्शः शब्दः द्रव्य-त्वात् \num{8}साध्य-अवृत्तिः तद्-जातीय-विपक्ष-एकदेश- 168.17 वृत्तिः कारणवान् शब्दः मूर्त-त्वात् \num{9}साध्य-अवृत्तिः तद्-जातीय-एकदेश- 168.18 वृत्तिः विपक्ष-अवृत्तिः स्व-आश्रयवान् शब्दः चाक्षुष-त्वात् औलूक्य-pakSa^i \num{10}साध्य- 168.19 अवृत्तिः तद्-जातीय-व्यापकः अविद्यमान-विपक्षः सिद्धान्त-भेद-aazraya^ina अनित्यः 168.20 शब्दः अश्रावण-त्वात् \num{11}साध्य-अवृत्तिः तद्-जातीय-एकदेश-वृत्तिः अविद्यमान-विपक्षः 168.21 अनित्यः शब्दः मूर्त-त्वात् \num{12}साध्य-तद्-जातीय-अवृत्तिः अविद्यमान- 168.22 विपक्षः अनित्यः शब्दः असत्-त्वात् \num{13}साध्य-अवृत्तिः अविद्यमान-सजातिः विपक्ष- 169.01 व्यापकः नित्यः शब्दः अश्रावण-त्वात् \num{14}साध्य-अवृत्तिः अविद्यमान-सजातिः 169.02 विपक्ष-एकदेश-वृत्तिः नित्यः शब्दः \int[C]{ मूर्त-त्वात् \num{15}साध्य-अवृत्तिः अविद्यमान-सजातिः विपक्ष-अवृत्तिः नित्यः शब्दः} असत्-त्वात् \num{15}साध्य-अवृत्तिः अविद्यमान- 169.03 समान-विपक्षः अनित्यम् सर्वम् असत्-त्वात् ते एते षोडश साध्य-avRtti^aaH 169.04 हेत्वाभासाः विशेषण-विशेष्य-असिद्ध-भेद-avRtti^aaH षड्भिः भवन्ति इति उक्तम्/ 169.05 तद् कथम् व्यापक-अव्यापक-विशेषण-योगात् ये एव साध्य-व्यापकाः षोडश 169.06 तयेव\cor[C]{ये} च पक्ष-एकदेश-vRtti^aaH ते विशेषण-विशेष्य-असिद्ध-bheda^ina चतुःषष्टिः 169.07 भवन्ति इति/ तत्र व्यापकानाम् तावत् उदाहरणानि/ अनित्यः 169.08 शब्दः अनभिधेय-tva^i सति प्रमेय-त्वात् विशेषण-असिद्धः प्रमेय-tva^i सति अभिधेय- 169.09 त्वात् इति विशेष्य-असिद्धः/ एवम् सर्वेषु साध्य-vyaapaka^su विशेषण- 169.10 विशेष्य-भेदः द्रष्टव्यः नानि\cor[C]{तानि} एव च उदाहरणानि साध्य-एकदेश-वृत्तीनाम् 169.11 उदाहरणम्/ पृथिवी-अप्-तेजस्-वायु-आकाशानि अनित्यानि अनभिधेय-tva^i सति 169.12 अगन्धवत्-त्वात् विशेषण-asiddhi^aH अगन्धवत्-tva^i सति अनभिधेय-त्वात् इति 169.13 विशेष्य-asiddhi^aH/ एवम् सर्वेषु साध्य-एकदेश-वृत्तिषु/ एवम् असमर्थ-विशेषण-असमर्थ- 169.14 विशेष्याः चतुःषष्टिः एव द्रष्टव्याः/ यथा अनित्यः शब्दः कृतक-tva^i 169.15 सति प्रमेय-त्वात् प्रमेय-tva^i सति कृतक-त्वात् इति/ एवम् vizeSa^su udaaharaNa^su/ 169.16 एवम् सन्दिग्ध-विशेषण-विशेष्य-भेदाः अपि द्रष्टव्याः/ यथा 169.17 मयूर-शब्दः अयम् षड्ज-आदिमत्-tva^i सति अवर्ण-आत्मक-त्वात् अवर्ण-आत्मक-tva^i 169.18 सति षड्ज-आदिमत्-त्वात् ते एते उभय-पक्ष-सम्प्रतिपन्नाः विद्यमान-साध्य- 169.19 धर्माः उदाहृताः इति/ एवम् अन्यतर-असिद्धाः व्यापक-अव्यापक-bheda^ina 169.20 द्वात्रिंशकम् शतम्/ ते च पुनर् व्यधिकरण-विशेषण-विशेष्य-सन्दिग्ध- 169.21 असमर्थ-विशेषण-विशेष्य-bheda^ina द्वानवतम् शतम्/ यथा अग्निमान् देशः धूमवत्- 170.01 त्वात् अस्ति च aatman^H इच्छा-आदि-गुण-त्वात् असमर्थ-अव्यापक-असिद्ध-विशेषणानाम् 170.02 उदाहरणम् अनित्यः शब्दः प्रयत्न-अनन्तरीयक-tva^i सति कृतक- 170.03 त्वात्/ अव्यापक-असमर्थ-विशेष्याणाम् उदाहरणम् अनित्यः शब्दः प्रमेय- 170.04 भेद-भेदि-tva^i सति उपलभ्यमान-त्वात्/ व्यधिकरण-विशेष्याणाम् उदाहरणम् 170.05 अस्ति प्रधानम् भेदानाम् अन्वय-दर्शनात्/ व्यधिकरण-विशेषणानाम् 170.06 उदाहरणम् रूप-आदि-शब्दाः चन्दन-शब्दात् अत्यन्तभिन्न-अर्थाः समुदाय-समुदायि- 170.07 asambhava^i सति तेन व्यपदेशात्/ एवम् एव व्यधिकरणस्य विशेष्यस्य 170.08 उदाहरणम् viparyaya^ina अन्यथा विरुद्ध-उदाहरणम् अन्येषाम् अभ्यासात् 170.09 नित्यः शब्दः सन्दिग्ध-अप्रसिद्ध-विशेषणानाम् उदाहरणम् यथा सन्दिह्यमान- 170.10 धूम-आदि-भावः अग्निमान् देशः धूमवत्-tva^i सति प्रकाशक-त्वात् 170.11 viparyaya^ina सन्दिग्ध-विशेष्याः वक्तव्याः/ एवम् सन्दिग्ध-अप्रसिद्ध-अप्रसिद्धाः 170.12 उभय-अन्यतर-सिद्धाः व्यापक-अव्यापक-bheda^ina चतुःषष्टिः भवन्ति इति/ ते च 170.13 पुनर् पूर्ववत्-bheda^ina शत-त्रयम् चतुरशीतम्/ एवम् अन्यथा-सिद्ध-भेदः द्रष्टव्यः/ 170.14 एवम् विरुद्ध-विशेषण-विरुद्ध-विशेष्याः च सर्वे एव द्रष्टव्याः इति/ एषाम् 170.15 तु उदाहरणानि हेत्वाभास-vaarttika^i द्रष्टव्यानि स्वयम् च अपि ऊह्यानि\cor[C]{अभ्यूह्यानि}/ ते 170.16 एते ahetu^aaH हेत्वाभासाः च असङ्कीर्ण-विशेषण-विशेष्य-bheda^ina द्वे sahasra^i 170.17 dvaatriMzika^i असिद्ध-आदि-samuccaya^ina अनन्तः भेदः इति/ साध्य-avRtti^aaH तु 170.18 असत्-त्वात् न विशेषण-योगिनः इति अतः न अभिधीयन्ते/ एते विद्यमान-साध्य- 171.01 व्यापक-अव्यापक-धर्माः/ प्रपञ्चः उक्तः/ तत्र मुख्य-असिद्ध-भेदाः षोडश 171.02 ते एते पक्ष-avRtti^aaH/ अनैकान्तिकाः तु सङ्कीर्णाः मुख्यतः षड् एव साध्य- 171.03 व्यापक-varga^i विरुद्धाः चत्वारः एव तस्मिन् अन्तिमः तु पक्ष-मात्र-धर्म-त्वात् 171.04 anupasaGhaarin^H एव शेषाः हेत्वाभासाः ते असिद्ध-अनैकान्तिकाः विरुद्ध-अव्यापक- 171.05 प्रसिद्ध-अव्यापक-bheda^ina सङ्कीर्णाः udaaharaNa^su स्वयम् ऊह्याः इति/ के चित् तु 171.06 विरुद्ध-अव्यभिचारिणम् अनैकान्तिकम् वर्णयन्ति/ तद् न असत्-त्वात्/ न अयम् अस्ति 171.07 इति उक्तम्/ उपेत्य तस्य पञ्चविंशति-धा भेदः पञ्चानाम् हेतूनाम् सरूप- 171.08 असरूप-प्रतिसन्धानात् पञ्चपञ्चकाः भवन्ति इति/ तेषाम् तु सर्वेषाम् न उदाहरणानि 171.09 सन्ति इति न उदाह्रियन्ते/ ते एते हेत्वाभासाः saMkSepa^ina एतावता 171.10 bheda^ina भेदवन्तः तेषाम् संग्रह-अर्थम् हेत्वाभासानाम् विभाग-उद्देश-अर्थम् 171.11 सूत्रम्/ लक्षणतः एव पञ्चत्वम् गम्यते इति चेत् यदि एतानि पञ्च-हेत्वाभासानाम् 171.12 लक्षण-सूत्राणि तैः एव पञ्चत्वम् गम्यते इति नियम-अर्थम् सूत्रम् 171.13 अनर्थकम्/ न अनर्थकम् लक्षणस्य इतरेतर-व्यवच्छेदक-त्वात् व्यवच्छेदकम् 171.14 लक्षणम् न पुनर् नियम-अर्थम् न हि नियमः lakSaNa^ina गम्यते इति॥\end[1-2-4] 171.15 \S[1-2-5(46)]{अनैकान्तिकः सव्यभिचारः} 171.16 तेषाम् अनैकान्तिकः सव्यभिचारः/ एतस्मिन् anta^i नियतः ऐकान्तिकः/ 171.17 कः पुनर् अयम् व्यभिचारः साध्य-तद्-जातीय-अन्य-वृत्ति-त्वम्/ यद् 171.18 खलु साध्य-तद्-जातीय-वृत्ति-tva^i सति अन्यत्र वर्तते तद्-व्यभिचारिन् 171.19 तद्-वृत्ति-त्वम् व्यभिचारःद् सर्वः अयम् पदार्थ-भेदः अन्त-dvaya^i अवतिष्ठते अन्यत्र 171.20 प्रमेयात् नित्यः च अनित्यः व्यापकः च अव्यापकः च इति एवम् आदि/ तत्र यः 171.21 हेतुः उपात्तः उभौ अन्तौ आश्रित्य प्रवर्तते सः अनैकान्तिकः(/) अनैकान्तिकः 172.01 इति/ किम् पुनर् अयम् पर्युदासः उत प्रसज्य-प्रतिषेधः इति किम् च अतः 172.02 यदि पर्युदासः सर्वा अनैकान्तिकता ऐकान्तिकात् अन्यः अनैकान्तिकः इति 172.03 ब्रुवतः सर्वः अनैकान्तिकः प्राप्तः/ एवम् च एकः हेत्वाभासः इति प्राप्तम्/ 172.04 अथ प्रसज्य-प्रतिषेधः तथा अपि ऐकान्तिक-अभावः अनैकान्तिकः इति प्राप्तम्/ 172.05 तस्य व्यभिचारः अर्थः न अस्ति इति अयुक्तः अनैकान्तिकः हेत्वाभासः न अयम् 172.06 पर्युदास-पक्षः किम् तु प्रसज्य-प्रतिषेधः प्रसज्य-pratiSedha^i अभावः इति चेत् 172.07 न अभावः धर्म-विशेषक-त्वात् धर्मः अयम् विशिष्यते ये एते सन्नियतः धर्मः 172.08 इति न भवति न पुनर् अभावः abhaava^i विशेषण-विशेष्य-असम्भवात् न 172.09 अभावः एकान्तः सन्नियतः न अनैकान्तिकः सन्नियतः कथम् अब्राह्मण- 172.10 वत् इति/ यथा अब्राह्मण-शब्दः प्रसज्य-प्रतिषेध-विषय-tva^ina प्रवर्तमानः 172.11 यद् uttara^i\cor[C]{उत्तर-पदम्} तद् प्रतिषेधति इति न पुनर् अभावम् प्रतिपादयति तथा इह अपि इति 172.12 अदोषः/ उदाहरणम् नित्यः शब्दः अस्पर्शवत्-त्वात् शब्दस्य अस्पर्शत्वम् इति 172.13 षष्ठीआ भेदः प्रदर्श्यते किम् पुनर् तद् स्पर्श-अनाश्रयस्य स्व-आत्म-सत्ता-अनुभवः 172.14 अस्पर्शत्वम् स्पर्श-अनाधारस्य सत्ता-सम्बन्धः वा उभयम् च शब्द-व्यतिरिक्तम् 172.15 इति अर्थवती षष्ठी/ कुतः पुनर् एतद् तद्-bhaava^i भावात् तद्-abhaava^i 172.16 अभावात् इति यद् खलु स्पर्शवत् सत्ताम् अनुभवति न तत्र अस्पर्श-शब्दः 172.17 प्रसज्यते इति यद् च असत् तत्र अपि न प्रसज्यते यद् अस्पर्शम् सत्ता-अनुभाविन् 172.18 तत्र प्रसज्यते इति/ वाक्य-अर्थ-अनुज्ञानात् च पद-अर्थ-अभ्यनुज्ञा स्पर्श-अनाधारस्य 172.19 वस्तुनः सत्ता-सम्बन्धः इति यः वाक्य-अर्थः सः एव अस्पर्शवत्त्व- 172.20 शब्दस्य अर्थः/ अतिदेश-अनुपपत्तिः अयुक्त-त्वात् इति चेत् अनैकान्तिकः 172.21 सव्यभिचारः इति न क्व चित् अनैकान्तिकः उक्तः इह अनैकान्तिक-ग्रहणात् 172.22 सव्यभिचारः गम्यते अतः न युक्तम् अनैकान्तिकः सव्यभिचारः 173.01 इति न इदम् अयुक्तम् लोकतः तद्-adhigati^aH/ यद् पुनर् लोकतः न गम्यते 173.02 तत्र शास्त्रम् अर्थवत् यद् पुनर् लोकतः एव गम्यते तत्र उपदेशः अनर्थकः 173.03 लोकतः च एतद् गम्यते उभय-अन्त-सन्नियतः अनैकान्तिकः इति/ यदि च 173.04 यद् लोकतः गम्यते तद् अयुक्तम् इत् मन्यसे दुःख-आदीनि अपि देशयितव्यानि 173.05 किम् इदम् दुःखम् इति तस्मात् परिपेलवम् एतद् इति अव्यापक- 173.06 त्वात् अलक्षणम् एतद् इति अथ अपि इदम् स्यात् अनैकान्तिक-lakSaNa^ina न सर्वः 173.07 अनैकान्तिकः गम्यते यथा asaadhaaraNa^ina इति न अनेन एव संग्रहात् कथम् 173.08 इति व्यावृत्ति-द्वारेण अभिधीयमानः अयम् उभय-अन्त-vyaavRtti^aH अनैकान्तिकः 173.09 इति/ अपरे पुनर् प्रकरणसमम् anaikaantika^i एव अन्तर्भावयन्ति कथम् 173.10 इति अनित्यः aatman^H शरीरात् अन्य-त्वात् इति शरीरात् अपि अन्यत् नित्यम् 173.11 अनित्यम् च दृष्टमतः अनैकान्तिकः इति/ तैः तु न लक्षण-व्यभिचारः अवगतः 173.12 न उदाहरण-व्यभिचारः इति अनैकान्तिकः सव्यभिचारः इति 173.13 एतद् लक्षणम् व्यभिचारिणः यदि च अनेन प्रकरणसम-संग्रहः भवति 173.14 प्राप्तः तर्हि लक्षणस्य व्यभिचारः न पुनर् उदाहरण-व्यभिचारः अनैकान्तिक- 173.15 लक्षण-व्यभिचारः इति न लक्षणस्य तु उभयम् दोषः लक्ष्य-अव्याप्तिः 173.16 अलक्ष्य-व्याप्तिः च इति वक्ष्यमाणकम् प्रकरणसमस्य लक्षणम् ईक्षितव्यम्॥\end[1-2-5] 173.17 \S[1-2-6(47)]{सिद्धान्तम् अभ्युपेत्य तद्-virodhin^H विरुद्धः} 173.18 सिद्धान्तम् अभ्युपेत्य तद्-virodhin^H विरुद्धः इति/ कः अस्य सूत्रस्य अर्थः/ 173.19 अभ्युपगत-अर्थ-virodhin^H विरुद्धः/ एवम् च सर्व-अनुक्त-विरुद्ध-संग्रहः/ 173.20 यावान् कः चन विरुद्ध-भेदः सर्वः असौ अनेन संगृहीतः इति तस्मात् 173.21 अभ्युपगतम् बाधते abhyupagata^ina बाध्यते/ ननु एवम् एकः हेत्वाभासः विरुद्धः 174.01 प्राप्नोति सत्यम् एकः एव हेत्वाभासः विरुद्धः तस्य तु saamaanya^ina 174.02 विरुद्ध-tva^ina संगृहीतस्य पञ्चधा अपदेशः यथा प्रमेयम् इति अनेन षोडश- 174.03 पदार्थाः इति/ पृथक्-अभिधानम् तर्हि विरुद्धस्य न कर्तव्यम् सामान्यतः 174.04 अधिगतस्य विशेष-ज्ञापन-अर्थम् यथा प्रमेयस्य एव तत्र अनैकान्तिक-आदि- 174.05 हेत्वाभासः द्वि-रूपः अनैकान्तिक-आदिः विरुद्धः एतस्मिन् तु विरुद्धता एव इति 174.06 असाधारणतया तृण-उलप-आदि-nyaaya^ina निष्कृष्य-अभिधानम्/ तस्मात् अनैकान्तिक- 174.07 आदिषु निमित्त-समावेशात् संज्ञा-द्वय-समावेशः विवक्षित- 174.08 तद्-जातीय-अन्य-वृत्ति-tva^ina अनैकान्तिकत्वम् हेतु-विषय-स्वरूप-बाधा-ruupa^ina तु 174.09 विरुद्धः/ एवम् सर्वत्र उदाहरणम् तद् एतद् त्रैलोक्यम् vyakti^aH अपैति नित्यत्व- 174.10 प्रतिषेधात् अपेतम् अपि अस्ति विनाश-प्रतिषेधात् विनाश-प्रतिषेधात् इति 174.11 अनेन न नित्यम् अभ्यनुज्ञातम् नित्यत्व-प्रतिषेधात् इति अनेन प्रतिषिद्धम्/ एते 174.12 ते vaakya^i परस्पर-अर्थ-baadhita^i तयोः च परस्पर-अर्थ-बाधा-विरोधः प्रतिज्ञा- 174.13 hetu^oH वा विरोधः यः वा प्रतिज्ञा-hetu^oH विरोधः सः विरुद्धः हेत्वाभासः/ 174.14 ननु प्रतिज्ञा-विरोधः पृथक्-उपदिष्टः nigrahasthaana^i पृथक् क्व 174.15 हेत्वाभासः तस्मात् न प्रतिज्ञा-hetu^oH विरोधः वक्तव्यः इति/ न एषः दोषः 174.16 उभय-आश्रित-त्वात् विरोधस्य/ विवक्षातः अन्यतर-निर्देशः प्रतिज्ञा-hetu^oH 174.17 विरोधः इति प्रतिज्ञा-हेतू आश्रित्य उभय-आश्रितः भवति तत्र यदि 174.18 pratijJaa^aa विरोधः विवक्षितः तदा प्रतिज्ञा-विरोधः इति उच्यते यदि 174.19 pratijJaa^aa हेतु-विरोधः hetu^aH वा प्रतिज्ञा-विरोधक-त्वम् तदा विरुद्धः 174.20 हेतुः इति अतः प्रतिज्ञा-विरोधः हेतु-विरोधः वा इति अदोषः/ हेतु-विरोध- 174.21 उदाहरणम् नित्यः शब्दः उत्पत्ति-धर्मक-त्वात् प्रतिज्ञा-विरोधस्य 174.22 उदाहरणम् न अस्ति aatman^H इति प्रतिज्ञा-हेतु-विरोध-उदाहरणम् गुण-व्यतिरिक्तम् 175.01 द्रव्यम् अर्थ-अन्तरस्य anupalabdhi^aH हेतु-विरोध-उदाहरणम् न अस्ति एकः भावः 175.02 samuuha^i भाव-शब्द-प्रयोगात् इति समूहः इति bruvaaNa^ina ऐकान्तिकः अभ्युपगतः 175.03 भवति एकः समुच्चयः हि समूहः इति॥\end[1-2-6] 175.04 \S[1-2-7(48)]{यस्मात् प्रकरण-चिन्ता सः निर्णय-अर्थम् अपदिष्टः प्रकरणसमः 175.05 } 175.06 यस्मात् प्रकरण-चिन्ता सः निर्णय-अर्थम् अपदिष्टः प्रकरणसमः/ 175.07 कस्मात् प्रकरण-चिन्ता तत्त्व-anupalabdhi^aH यस्मात् उपलब्ध-tattva^i निवर्तते 175.08 चिन्ता तस्मात् saamaanya^ina अधिगतस्य या विशेषतः अनुपलब्धिः सा 175.09 प्रकरण-चिन्ताम् प्रयोजयति/ उदाहरणम् नित्यः शब्दः अनित्य-धर्म-anupalabdhi^aH 175.10 अतः एव प्रकरणम् इति अतः न हेतुः/ ननु अयम् साध्य-अविशिष्टः एव 175.11 यथा शब्दस्य नित्यत्वम् साध्यम् तथा अनित्य-धर्म-अनुपलब्धिः अपि इति न अविशिष्टः 175.12 तस्य एव प्रकरण-प्रवृत्ति-hetu^aH धर्मस्य हेतु-tva^ina उपादानात् यत्र 175.13 saadhya^ina समानः धर्मः हेतु-tva^ina उपादीयते सः साध्य-अविशिष्टः/ यत्र पुनर् 175.14 प्रकरण-प्रवृत्ति-हेतुः एव प्रकरणसमः ये तु संशय-हेतु-त्वात् प्रकरणसम- 175.15 अनैकान्तिकम् वर्णयन्ति तेषाम् प्रत्यक्ष-अनैकान्तिक-प्रकरणसमानाम् 175.16 अभेदः प्राप्नोति प्रत्यक्षम् अपि संशय-कारणम् इति समूहः संशयस्य कारणम् 175.17 इति अतः न प्रत्यक्ष-प्रसङ्गः/ सामान्य-दर्शनम् विशेष-अव्यवस्था विशेष-स्मृतिः च 175.18 समूहः इति संशयस्य कारणम् न एकम् प्रत्यक्षम् अतः प्रत्यक्ष-प्रसङ्गः 175.19 समूहः कारणम् इति अभिधानात् अप्रतिषेधः समूहः कारणम् इति एवम् ब्रुवता 175.20 न प्रत्यक्षस्य संशय-कारण-त्वम् प्रतिषिद्धम् भवति तस्मात् प्रसङ्गतः तद्-अवस्थः 175.21 एव इति उभय-धर्म-anupalabdhi^i अन्यतर-धर्म-उपादानम् प्रकरणसम-अर्थः/ यत्र 176.01 खलु उभय-विशेष-अनुपलब्धिः तत्र अन्यतर-विशेषस्य उपादानम् यद् प्रकरण-अपनोदाय 176.02 सः प्रकरणसमः हेत्वाभासः उभय-विशेषण-anupalabdhi^aH अभिधान- 176.03 अशक्य-त्वात् न हि उभय-विशेषः अनुपलब्धः शक्यः दर्शयितुम् शरीरात् 176.04 अन्यत्वम् तु न सूत्र-अर्थः n हि अयम् शरीरात् अन्यत्वम् उपलभमानः अपि यदा 176.05 तत्त्वम् उपलभते तदा प्रवर्तते इति तदा तत्त्वम् न उपलक्ष्यते शरीरात् 176.06 अन्यत्वम् उपलभमानः अपि तदा प्रवर्तते इति/ शरीरात् अन्यत्वम् च न ऐकान्तिकम्\cor[C]{अनैकान्तिकम्} 176.07 अतः च न सूत्र-अर्थः॥\end[1-2-7] 176.08 \S[1-2-8(49)]{साध्य-अविशिष्टः साध्य-त्वात् साध्यसमः} 176.09 साध्य-अविशिष्टः साध्य-त्वात् साध्यसमः/ saadhya^ina अविशिष्टः यः 176.10 साधन-धर्मः साध्यवत् प्रज्ञापयितव्यः सः साध्यसमः हेत्वाभासः/ 176.11 तस्य उदाहरणम् द्रव्यम् छाया गतिमत्-त्वात् इति/ यथा एव द्रव्यम् छायायाः 176.12 साध्यम् तथा गतिमत्-त्वम् अपि इति/ गतिमत्-त्वम् देश-अन्तर-दर्शनात् इति चेत् 176.13 तथा अपि इदम् स्यात् गतिमत्-छाया देश-antara^i दर्शनात् इति/ यद् खलु 176.14 देश-antara^su उपलभ्यते तद्-गतिमत् यथा कुम्भः तथा छाया तस्मात् 176.15 गतिमती न आश्रय-असिद्ध-त्वात्/ एवम् अपि आश्रय-असिद्धः हेतुः सति द्रव्य- 176.16 bhaava^i छायायाः देश-antara^i दर्शनम् समर्थम् स्यात् द्रव्य-भावः तु असिद्धः 176.17 तस्मात् आश्रय-असिद्धः हेतुः उपेत्य देश-antara^i दर्शनम् तस्य अन्यथा-siddhi^aH 176.18 asiddhi^aH यद् तु देश-antara^i दर्शनम् छायायाः तद्-अन्यथा भवति अन्यथा-भावन् 176.19 न अर्थम् बाधति कथम् अन्यथा आवरण-सन्तानात् असन्निधि-सन्तान-तेजसि 176.20 yaavaka^i\cor[C]{aavaraka^i} dravya^i अपसर्पति तेजसः असन्निधि-विशिष्टम् द्रव्यम् यद् उपलभ्यते तद् तु 177.01 छाया इति उच्यते/ सः अयम् असिद्धः त्रेधा भवति प्रज्ञापनीय-धर्म-समानः 177.02 आश्रय-असिद्धः अन्यथा-सिद्धः च इति/ नित्यः शब्दः अस्पर्सवत्-त्वात् इति एव 177.03 न उदाहरणम् न हि अस्पर्शत्वम् शब्दस्य ज्ञापनीयम् न आश्रय-असिद्धः न अन्यथा- 177.04 सिद्धम् इति यथा च अस्माभिः सूत्रम् वर्णितम् तथा च उदाहृतम्/ तथा 177.05 अयम् असम्बद्धः दोषः न सूत्र-अर्थः विज्ञातः न अक्षर-अर्थः न हेत्वाभासः 177.06 न दृष्टान्ताभासः इति॥\end[1-2-8] 177.07 \S[1-2-9(50)]{काल-अत्यय-अपदिष्टः कालातीतः} 177.08 काल-अत्यय-अपदिष्टः कालातीतः/ यस्य अपदिश्यमानस्य काल- 177.09 atyaya^ina एकदेशः युज्यते सः एकदेश-अत्ययात् काल-अत्यय-अपदिष्टः कालातीतः 177.10 इति उच्यते/ उदाहरणम् नित्यः शब्दः संयोग-व्यङ्ग्य-त्वात् इति उपलब्धि- 177.11 kaala^i संयोगः न अस्ति सः अयम् संयोगः हेतु-विशेषण-tva^ina उपात्तः 177.12 उपलब्धि-कालम् अत्येति यदा उपलभ्यते तदा संयोगः न अस्ति दारु-vrazcana^i 177.13 दारु-परशु-संयोग-nivRtti^i शब्द-उपलब्धिः इति/ ननु अयम् अनैकान्तिकः एव 177.14 संयोग-व्यङ्ग्य-त्वात् इति अनित्यम् अपि saMyoga^ina व्यज्यमानम् दृष्टम् यथा 177.15 घटः इति संयोग-व्यङ्ग्य-tva^ina अनवस्थानस्य साध्य-त्वात् न ब्रूमः नित्यः 177.16 शब्दः इति अपि तु अवतिष्ठते शब्दः इति प्रतिज्ञा-अर्थः तथा च संयोग- 177.17 व्यङ्ग्य-त्वात् इति अयम् हेतुः न अनैकान्तिकः/ न हि अनवस्थितम् किम् चित् saMyoga^ina 177.18 व्यज्यमानम् दृष्टम् इति अवयव-विपर्यास-वचनम् अपि न सूत्र-अर्थः सामर्थ्यात् 177.19 न हि पश्चात् अभिधीयमानः हेतुः उदाहरण-साधर्म्यात् इति एतद् हेतु-लक्षणम् 177.20 जहाति ajahatva^i तु लक्षणम् न हेत्वाभासः भवितुम् अर्हति इति अवयव- 177.21 विपर्यास-वचनम् अप्राप्त-कालम् इति निग्रहस्थानम् उक्तम्/ तद् एव पुनर् उच्यते 178.01 इति samiikRta^i अभिधानात् निग्रहस्थानम् इति चेत् अथ मन्यसे यस्मात् 178.02 samiikRta^i pakSa^i पश्चात् अभिधीयते ततः निग्रहस्थानम् इति केन समीकृतः 178.03 इति वक्तव्यम् हेतु-anabhidhaana^ina समीकृतः/ यदि हेतु-anabhidhaana^ina 178.04 समीकृतः किम् अत्र hetu^aH असामर्थ्यम् एतद् अस्य असामर्थ्यम् यद् अयम् पश्चात् अभिधीयते 178.05 इति न एतद् hetu^aH असामर्थ्यम् यद् अयम् पश्चात् अभिधीयते इति अपि तु 178.06 vaktR^aH इति न हि स्वतन्त्रः हेतुः साधनम् अपि तु साधयितृ-तन्त्र-त्वात् न 178.07 हेतु-दोषः सामर्थ्यात् च इति उक्तम् तस्मात् अवयव-विपर्यास-वचनम् न सूत्र-अर्थः न 178.08 समीकृत-अभिधानम् इति॥\end[1-2-9] 178.09 \S[1-2-10(51)]{वचन-विघातः अर्थ-विकल्प-upapatti^aa छलम्} 178.10 \S[1-2-11(52)]{तद् त्रिविधम् वाक्-छलम् सामान्य-छलम् उपचार-छलम् 178.11 च इति} 178.12 \S[1-2-12(53)]{अविशेष-abhihita^i artha^i vaktR^aH अभिप्रायात् अर्थ-अन्तर-कल्पना 178.13 वाक्-छलम्} 178.14 वचन-विघातः अर्थ-विकल्प-upapatti^aa छलम्/ वचन-विघातः यः 178.15 क्रियते सामान्यस्य शब्दस्य विशेष-अनेक-सम्बन्धि-tva^i सति अविवक्षित- 178.16 aaropa^ina छलम् तद् वेदितव्यम्/ तद् त्रिविधम् इति नियम-अर्थम् पूर्ववत् अनेकधा- 178.17 भिन्नम् छलम् संगृह्यते इति/ अविशेष-abhihita^i artha^i इति सूत्रम् अविशेष- 178.18 अभिहितम् सामान्य-श्रुति वाक्यम् पदम् वा अविशेष-अभिहितम् इति उच्यते 178.19 वाक्यम् सामान्य-श्रुति यथा नव-कम्बलः अयम् इति पदम् सामान्य-श्रुति यथा 178.20 अश्वः अश्वः इति अविशेष-शब्द-अनभिधानम् प्रयोग-अभावात् न हि अविशेष- 178.21 zabda^ina कस्य चित् अभिधानम् सम्भवति न च अस्य प्रयोगः युक्तः इति वाक्यम् 179.01 च सर्वम् उच्चरत्-विशेषम् एव प्रत्याययति इति सामान्य-प्रत्यायनम् अयुक्तम् न 179.02 प्रकरण-आदीनाम् अन्तरेण श्रुति-मात्रात् तद्-upapatti^aH यदा प्रकरण-आदि-निरपेक्षम् 179.03 वाक्यम् उच्चार्यते श्वेतः धावति इति तदा वाक्य-श्रुति-सामान्यात् zrotR^aH 179.04 सम्मोहः sammoha^i सति अविवक्षितम् अर्थम् अध्यारोप्य प्रतिषेधति/ एवम् pada^i 179.05 अपि इति/ अर्थ-ग्रहणम् शब्द-निराकरण-अर्थ-विषयम् छलम् न शब्द-विषयम् 179.06 इति न हि अयम् प्रतिषेद्धुम् शक्नोति न अयम् नव-कम्बल-शब्दः इति तस्य 179.07 प्रत्यवस्थानम् ज्ञात्वा अज्ञात्वा वा प्रयोगात् प्रतिषेध-अनुपपत्तिः/ यदि 179.08 तावत् नव-कम्बलस्य अर्थम् बुद्ध्वा न अयम् नव-कम्बलः इति प्रत्यवतिष्ठते तदा 179.09 अर्थ-अन्तरम् आह अन्यत् बुद्ध्यते अन्यत् प्रतिषिध्यते इति/ अथ पुनर् न एव नव- 179.10 कम्बलस्य अर्थम् बुद्ध्यते तथा अपि अज्ञानम् इति॥\end[1-2-12] 179.11 \S[1-2-13(54)]{सम्भवतः अर्थस्य अतिसामान्य-योगात् असम्भूत-अर्थ-कल्पना 179.12 सामान्य-छलम्} 179.13 सम्भवतः अर्थस्य अतिसामान्य-योगात् असम्भूत-अर्थ-कल्पना सामान्य-छलम्/ 179.14 सामान्यस्य विवक्षित-अर्थ-अतिक्रमः अतिसामान्यम् उदाहरणम् विद्या-चरण- 179.15 सम्पन्नः ब्राह्मणः इति परम् तु ब्राह्मण्यम् विद्या-चरण-सम्पन्न-tva^i हेतुः इति 179.16 कृत्वा प्रत्यवतिष्ठते स्तुति-artha^i vaakya^i अन्यथा-कारम् प्रत्यवस्थानम् उभयथा 179.17 दोषः बुद्ध्वा अबुद्ध्वा वा इति॥\end[1-2-13] 179.18 \S[1-2-14(55)]{धर्म-विकल्प-nirdeza^i अर्थ-सद्भाव-प्रतिषेधः उपचार-छलम् 179.19 } 179.20 धर्म-विकल्प-निर्देशः इति सूत्रम्/ धर्म-विकल्प-निर्देश-zabda^ina 180.01 अभिधान-धर्मः द्वेधा अभिधीयते प्रधानम् भाक्तः च मञ्चाः इति काष्ठ- 180.02 saMghaata^su प्रधानम् मञ्च-शब्दः क्रोशन-क्रियायाः असम्भवम् ईक्षित्वा 180.03 स्थानिषु puruSa^su भाक्तः सः अयम् अभिधान-अभिधेय-प्रकारः एवम् व्यवतिष्ठते 180.04 यः एतस्मिन् अन्यथा-कार-प्रतिषेधः तद् उपचार-छलम् इति/ अस्य अपि 180.05 पूर्वव्त् प्रतिषेधः ज्ञात्वा अज्ञात्वा वा इति॥\end[1-2-14] 180.06 \S[1-2-15(56)]{वाच्-छलम् एव उपचार-छलम् तद्-अविशेषात्} 180.07 \S[1-2-16(57)]{न तद्-अर्थ-अन्तर-भावात्} 180.08 वाच्-छलम् एव उपचार-छलम् इति सूत्रम्/ एकत्वम् अविशेषात् कः 180.09 अविशेषः इह अपि अर्थ-अन्तर-कल्पना तत्र अपि इति न तद्-अर्थ-अन्तर-भावात् अविशेषात् 180.10 इति अस्य hetu^aH अनेन suutra^ina असिद्धताम् उद्भावयति/ कथम् असिद्धिः 180.11 एकत्र वस्तु-सद्भावः प्रतिषिध्यते न एव kroSTR^aaH मञ्च\cor[C]{मञ्चाः} इति एकत्र वस्तु- 180.12 अभ्यनुज्ञाय कम्बल-योगम् अभ्युपगम्य कम्बलस्य अनेकता धर्मः प्रतिषिध्यते 180.13 इति/ यत्र धर्मः प्रतिषिध्यते यत्र dharmin^H सः अयम् अतिमहान् विशेषः 180.14 कथम् मन्यसे किम् ते अनेन vizeSa^iNa इह अपि अर्थ-अन्तर-कल्पना तत्र अपि इति॥ 180.15 \S[1-2-17(58)]{avizeSa^i वा किम् चित् साधर्म्यात् एक-छल-प्रसङ्गः} 180.16 avizeSa^i वा किम् चित् साधर्म्यात् एक-छल-प्रसङ्ग्ः/ कः अस्य सूत्रस्य अर्थः 180.17 विरोधः द्वित्वम् अभ्यनुज्ञायमानम् निवर्तयति कतमेन पुनर् nyaaya^ina द्वित्वम् 180.18 अभ्यनुज्ञायमानम् वाच्-छलम् एव उपचार-छलम् तयोः एकत्वम् ब्रुवता सामान्य- 180.19 छलम् अन्यत् अभ्यनुज्ञातम् भवति विशेषण-अनर्थक्यम् वा यदि सर्वम् छलम् 180.20 एव इति अभ्युपगमः वाच्-छलम् एव उपचार-छलम् तद्-अविशेषात् इति व्यर्थम् विशेषणम् 180.21 कथम् एकत्व-प्रसङ्गः किम् चित् साधर्म्यात् यदि अनर्थ-अन्तर-कल्पना अविशेषात् 181.01 एकत्वम् सर्व-छलम् एकम् प्राप्नोति किम् चित् साधर्म्यात् इति किम् पुनर् तद् 181.02 वचन-विघातः अर्थ-विकल्प-उपपत्तिः च तस्मिन् chala^i इति॥\end[1-2-17] 181.03 \S[1-2-18(59)]{साधर्म्य-वैधर्म्याभ्याम् प्रत्यवस्थानम् जातिः} 181.04 साधर्म्य-वैधर्म्याभ्याम् प्रत्यवस्थानम् जातिः/ saadharmya^ina प्रत्यवस्थानम् vaidharmya^ina 181.05 प्रत्यवस्थानम् जातिः इति/ प्रथम-पक्ष-अनुयोगम् दर्शयति स्थापनायाम् 181.06 सत्याम् प्रतीपम् अवस्थानम् प्रत्यवस्थानम् प्रतिपक्षवत् इति/ सूत्र-अर्थः तु यथा-श्रुति 181.07 न पुनर् उदाहरण-saadharmya^ina उदाहरण-vaidharmya^ina वा इति किम् अर्थम् इदम् उच्यते 181.08 व्यापक-अर्थम् यदि यथा-श्रुति सूत्र-अर्थः भवति तदा सर्व-jaati^aaH 181.09 व्याप्यन्ते येन केन चित् साधर्म्यम् येन केन चित् वैधर्म्यम् इति lakSaNa^i जातीनाम् 181.10 अव्यापक-त्वम् तु दोषः/ bhaaSya^i उदाहरण-साधर्म्यम् उदाहरण-वैधर्म्यम् 181.11 च उदाहरण-अर्थम् इति यथा च udaaharaNa^ina एवम् anudaaharaNa^ina अपि इति॥\end[1-2-18] 181.12 \S[1-2-19(60)]{विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्} 181.13 विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्/ अन्यथा-स्थितस्य अन्यथा- 181.14 अभिहितस्य अप्रतिपत्तिः विप्रतिपत्तिः च स्व-पर-अर्थ-उत्तरा सम्प्रतिपत्तिः 181.15 अप्रतिपत्तिः samartha^i saadhana^i निग्रहस्थानम् apraapti^i कथम् अप्रतिपत्तिः विप्रतिपत्तिः/ 181.16 यदा अयम् saadhayitR^H samartha^ina saadhana^ina upaatta^ina para^ina jaati- 181.17 आदिभिः आकुलीकृतः ज्ञानम् प्रतिपद्यते तदा कथम् अप्रतिपत्तिः कथम् वा 181.18 विप्रतिपत्तिः इति तदा साधनस्य एव सामर्थ्य-अपरिज्ञानात् असमर्थम् एतद् 181.19 साधनम् इति अप्रतिपत्तिः विप्रतिपत्तिः इति॥\end[1-2-19] 181.20 \S[1-2-20(61)]{तद्-विकल्पात् जाति-निग्रहस्थान-बहुत्वम्} 182.01 तद्-विकल्पात् जाति-निग्रहस्थान-बहुत्वम्/ ताः एताः jaati^aaH कियत्यः 182.02 भवन्ति कियन्ति वा निग्रहस्थानानि इति अवधारण-अर्थम् आह/ तद्-विकल्पात् 182.03 जाति-निग्रहस्थान-बहुत्वम् इति/ साधर्म्य-वैधर्म्याभ्याम् प्रत्यवस्थानस्य 182.04 विकल्पात् तयोः च विप्रतिपत्ति-apratipatti^oH विकल्पात् बह्वीअः jaati^aaH बहूनि 182.05 निग्रहस्थानानि भवन्ति/ कतमा jaati^aaH साधर्म्य-प्रत्यवस्थानात् कतमाः 182.06 च वैधर्म्य-प्रत्यवस्थानात् कतमानि निग्रहस्थानानि विप्रतिपत्ति- 182.07 विकल्पात् कतमानि वा अप्रतिपत्ति-विकल्पात् भवन्ति इति प्रतियोगम् 182.08 विशेष-lakSaNa^su उत्प्रेक्षणीयानि इति/ एते प्रमाण-aadi^aaH पदार्थाः उद्दिष्टाः 182.09 लक्षिताः च यथा-उद्देशम् च यथा-लक्षणम् च परीक्षा वर्तिष्यते इति॥\end[1-2-20] 182.10 तन्त्र-प्रतिज्ञा-संसारः तद्-निवृत्तिः च संविदा/ 182.11 उद्देशः लक्षणम् च एव तत्त्वानाम् इह कीर्तितम्॥ 182.12 इति auddyotakara^i nyaayasuutravaarttika^i प्रथम-adhyaaya^i 182.13 द्वितीयम् आह्निकम्॥ 182.14 समाप्तः च अयम् प्रथमः अध्यायः॥