001.01 zrii-gaNezaaya namaH 001.02 nyaaya-vaartike 001.03 prathamaH adhyaayaH/ 001.04 yad akSapaadaH pravaraH muniinaam 001.05 zamaaya zaastram jagataH jagaada/ 001.06 ku-taarkika-ajJaana-nivRtti-hetuH 001.07 kaariSyate tasya mayaa nibandhaH// 001.08 pramaaNa-aadi-padaartha-tattva-jJaanaat niHzreyasa-adhigamaH iti etad zaastrasya aadi- 001.09 Huutram/ tasya abhisambandha-vaakyam pramaaNataH artha-pratipatti^i iti evam aadi 001.10 tasya anusandhaana-vaakyam zaastrasya puruSa-zreyaH abhidhaayakatvaat. zaastraM 001.11 punar pramaaNa-aadi-vaacaka-pada-samuuhaH vyuuha-viziSTaH padam punar varNa-samuuhaH 001.12 pada-samuuhaH zaastram Huutra-samuuhaH prakaraNam prakaraNa-samuuhaH aahnikam aahnika- 002.01 samuuhaH adhyaayaH paJca-adhyaayaH zaastram. tad padaarthaaH pramaaNa-aadi^aaHtasya 002.02 zaastrasya padaanaam arthaaH pramaaNa-aadi^aaHSoDaza-aatmaanaH tad zaastram puruSa- 002.03 zreyaH abhidhatte/ pratyakSa-anumaana-anadhigata-vastu-tattva-anvaakhyaanam zaastra- 002.04 dharmaH taasya viSayaH pratyakSa-anumaana-anadhigata-vastu-tattvaH aadhyaatmaka- 002.05 zakti-sampad-yuktaH antevaasin^H/ puruSaH punar caturdhaa bhidyate pratipannaH apratipannaH 002.06 sandigdhaH viparyastaH ca iti/ tatra pratipannaH pratipaadayitR^H/ 002.07 itare saapekSaaH santaH pratipaadyaaH. te yadaa indriya-artha-sannikarzam apekSante 002.08 tadaa pratyakSa^ina yadaa liGga-darzana-smRti-aadi apekSante tadaa anumaana^ina yadaa 002.09 punar upadezam apekSante tadaa zaastram pravartate/ zreyaH punar sukham ahita-ni- 002.10 vRttiH ca/ tad zreyaH bhidyamaanam dvedhaa vyavatiSTate. dRSTa-adRSTa-bheda^ina . dRSTam 002.11 sukham adRSTam ahita-nivRttiH/ ahita-nivRttiH api aatyantikii anaatyantikii 002.12 ca/ anaatyantikii kaNTa-aadi^aH duHkha-saadhanasya parihaara^ina / aatyantikii 002.13 punar ekaviMzati-prebheda-bhinna-duHkha-haanyaa/ ekaviMzati-prabheda-bhinnaM punar duHkham 002.14 zariiram SaD-indriyaaNi SaD-viSayaaH SaD-buddhi^aaHsukham duHkham ca iti/ zariiram 002.15 duHkha-aayatana-tvaat duHkham/ indriyaaNi viSayaaH buddhi^aaHca tad-saadhana-bhaavaat 002.16 / sukham duHkha-anuSaGgaat/ duHkham svaruupataH iti/ tasya haaniH dharma- 002.17 adharma-saadhana-parityaaga^ina / anutpannayoH dharma-adharmayoH anutpaada^ina utpannayoH 002.18 ca upabhogaat prakSaya^ina iti/ puruSaaH raaga-aadi-mantaH viita-raagaaH ca/ tatra 002.19 raagaH viSaya-abhiSaGga-lakSaNaH sa eSaam asti te raaga-aadi-mantaH/ 002.20 vairaagyaM punar bhoga-anabhiSaGga-lakSaNam tad yeSaam asit te viita-raagaaH/ 002.21 pravRtti^aH dvaividhyam puruSa-bheda-anuvidhaanaat/ teSaam puruSaaNaam pravRtti^aaHtaaH 003.01 puruSa-bhedam anuvidhiiyamaanaaH ubhaya-ruupaaH bhavanti/ viita-raaga-pravRttiH 003.02 ekadhaa/ tatra yaa viita-raagaaNaam pravRttiH saa khalu eka-ruupaa aniSTa- 003.03 pratiSedha-arthaa aniSTam haasyaamaH iti eva te pravartante/ na punar eSaam 003.04 kva cit abhiSvaGgaH asti/ raaga-aadi-mat-pravRttiH tu dvi-ruupaa/ ye tu raaga-aadi- 003.05 mantaH teSaam yaaH pravRtti^aaH taaH dvi-vidhaa bhavanti/ iSTa-aniSTa-viSaya-adhigama- 003.06 pratiSedha-arthaaH/ iSTam aapsyaami iti saktaH pravartate/ aniSTam haasyaami 003.07 iti dveSaat nivartate/ raaga-aadi-mat-pravRtti^aH api dvaividhyam bhavati samartha- 003.08 asamartha-bhedaat/ yaa khalu raaga-aadi-mat-pravRttiH saa samarthaa asamarthaa ca 003.09 bhavati/ iSTam aapsyaami iti pravartamaanaH yadaa praapnoti tadaa samarthaa/ 003.10 aniSTam haasyaami iti pravartamaanaH yadaa jahaati tadaa samarthaa yadaa 003.11 viparyayaH tadaa asamarthaa iti/ tataH punar pravRtti-dvaividhyam pramaaNasya arthavat- 003.12 anarthaka-tvaat/ pramaaNam taavat artha-paricchedakam pramaaNa-saamaanyaat pramaaNa- 003.13 pratiruupakam api pramaaNam iti upacaryate/ kim punar pramaaNa-saamaanyam 003.14 pramaaNa-aabhaasasya saamaanya-paricchedaka-tvam pramaaNa^ina api saamaanyam paricchidyate 003.15 pramaaNa-aabhaasa^ina api/ saH ayam pramaatR^H yadaa pramaaNa^ina avadhaarya 003.16 pravartate tadaa asya pravRttiH samarthaa bhavati yadaa punar pramaaNa-aabhaasa^ina 003.17 artham avadhaarya pravartate tadaa asamarthaa tasyaaH punar arthavat-tvam pramaaNataH 003.18 artha-pratipatti^i iti aadi-bhaaSyam/ paraspara-apekSi-tvaat ubhaya-asiddhiH iti cet/ 003.19 na/ anaadi-tvaat/ yadi pramaaNataH artha-pratipatti^i pravRtti-saamarthyam yadi 003.20 vaa pravRtti-saamarthyaat pramaaNataH artha-pratipattiH kim puurvam kim pazcaat iti 003.21 vaacyam/ yadi taavat pramaaNataH puurvam artha-pratipattiH pravRtti-saamarthyam 003.22 antareNa kim iti pratipadyate/ atha puurvam pravRtti-saamarthyam anavadhaarya arthe 004.01 kim iti pravartate tasmaat pravRtti^aH pramaaNataH artha-pratipatti^aH vaa para-apara- 004.02 bhaavaH na kalpate iti/ tad ca na evam kasmaat anaadi-tvaat anaadiH ayam 004.03 saMsaaraH iti puurva-abhyasta-suutra^i pratipaadayiSyaamaH/ aadimati ca saMsaara^i 004.04 eSaH doSaH kim puurvam pramaaNataH artha-pratipattiH aahosvit pravRtti-saamarthyam 004.05 iti/ pramaaNa-pravRtti^oH vaa bala-abala-jijJaasaayaam ubhaya-saamarthya-pratipaadana- 004.06 artham vaakyam lokaH khalu pravartamaanaH pramaaNa^ina artham avadhaarya pravartate saH ca 004.07 tathaa-pravartamaanaH phalam upalabhate/ tatra idam cintyate/ kim pramaaNataH 004.08 artha-pratipattiH samarthaa aahosvit pravRttiH iti/ ubhayam samartham 004.09 tad-naantariiyaka-tvaat tasya phalasya asya ca arthasya upadarzana-artham vaakyam 004.10 iti/ loka-vRtta-anuvaadaH vaa sarvaH pramaatR^H pramaaNa^ina artham avadhaarya 004.11 pravartamaanaH phalam upalabhate iti loka-vRttim tad-vaakya^ina anuudyate/ heya- 004.12 haana-upaaya-adhigantavya-bhedaat catvaari artha-padaani iti/ heyam duHkham tad-hetuH ca 004.13 duHkham uktam hetuH avidyaa-tRSNaa^i dharma-adharmau iti/ haanam tattva-jJaanam/ 004.14 tad punar yathaa-artha-avasthita-pada-artha-adhigatiH tad ca pramaaNam/ upaayaH zaastram 004.15 tad api uktam/ adhigantavyaH apavargaH saH punar aatyantikaH duHkha-abhaavaH/ 004.16 etasmin ca catur-varga^i pramaaNasya praadhaanya-pradazana-artham ca iti/ katham punar anena 004.17 vaakya^ina pramaaNa-aadi-catur-vargaH pradarzyate iti/ pramaaNa-prameya-adhigatayaH 004.18 zruti-gamyaaH pramaatR^H tad-naantariiyaka-tvaat/ na hi pramaatR^am antareNa 004.19 pramaaNam sambhavati tad idam vaakyam avayavazaH upanyasya varNyate/ tatra 004.20 pramaaNataH iti tasiH-vacana-vibhakti-vyaapti-darzana-arthaH/ pramaaNataH iti iyam 004.21 nimitta-paJcamii/ asya abhidhaanam vacana-vyaapti-artham vibhakti-vyaapti-artham ca 004.22 katham punar paJcamii-vyatireka^ina tasiH labhyate labhyate iti aaha/ aadi-aadi^i upasaMkhyaanaat 005.01 iti/ tad kim siddham bhavati vacana-vyaaptyaa saMplavaH vyavasthaa 005.02 ca/ pramaaNa^ina pramaaNaabhyaam pramaaNaiH iti saMplavaH gamyate pramaaNa^ina eva iti 005.03 vyavasthaa vibhakti-vyaaptyaa hetu-karaNa-bhaavaH/ pramaaNaat artha-adhigatiH bhavati 005.04 iti hetu-tvam pramaaNa^ina artham saadhayati iti saadhakatama-tvaat karaNa-arthaH 005.05 iti/ saMplava-anupapattiH viziSTa-viSaya-tvaat iti cet/ na/ anabhyupagamaat/ 005.06 syaat matiH eSaa viziSTa-viSayaaNi pramaaNaani/ vizeSa-viSayam pratyakSam 005.07 saamaanya-viSayam anumaanam iti/ etad ca adhigantavyam yad saamaanyam vizeSaH 005.08 ca na ca saamaanya-viSayam pratyakSam na jaatu anumaanam vizeSa-viSayam iti/ 005.09 etad ca na anabhupagamaat/ na taavat pramaaNa-dvayam pratipadyaamahe na 005.10 viSaya-dvayam na api asaMkaram/ kim kaaraNam/ pramaaNaani taavat catvaari 005.11 viSayaH saamaanya-vizeSa-tadvat-bhedaat tredhaa/ saMkaraH api ekasya sarvaiH pramaaNaiH 005.12 adhigati^aH indriya-vat iti/ indriyam khalu artha-prakaazaka-tvaat pramaaNam tasya 005.13 vyavasthaa saMkaraH ca vyavasthaa gandha-aadiSu saMkaraH pRthivii-aadiSu dvi-indriya- 005.14 graahya-tvaat/ sattaayaam guNatva^i ca saarvendriyam jJaanam iti/ adhigatatvaat 005.15 vaiyarthyam iti cet/ na/ anyathaa tad-adhigati^aH / syaat 005.16 matam yadi saMkiiryeran pramaaNaani nanu eka^ina pramaaNa^ina adhigata^i artha^i dvitiiyam 005.17 pramaaNam vyartham aapadyeta/ adhigatam ca artham adhigamayatR^H pramaaNa^ina piSTam 005.18 piSTam syaat/ na/ anyathaa adhigati^aH na bruumaH yathaa pratyakSa^ina arthaH adhigamyate 005.19 tathaa anumaana-aadibhiH api iti/ anyathaa pratyakSa^ina indriya-sambaddhaH/ indriya- 005.20 sambaddhaH anumaana^ina / saMjJaa-saMjJi-saMbandha-pratipattiH upamaana^ina / zabda- 006.01 ullekha^ina aagama^ina iti/ viSaya-antara^i vyavasthaa-darzanaat ca/ na ca sarvasmin artha^i 006.02 saMplavaH asti iti ataH na vaiyarthyam iti/ tasmaat vyavasthitam etad tasiH-vacana- 006.03 vibhakti-vyaapti-jJaapana-arthaH iti pramaaNa-svaruupa-avadhaaraNam kartavyam/ kim punar 006.04 pramaaNasya pramaaNatvam kim ca uktam pramaaNam iti upalabdhi-hetuH pramaaNam upalabdhi- 006.05 hetu-tvam pramaaNatvam yad upalabdhi-nimittam tad pramaaNam iti/ samaana-tvaat 006.06 alakSaNam iti cet yadi upalabdhi-hetuH pramaaNam nanu pramaatR-prameyayoH api 006.07 upalabdhi-hetu-tvaat pramaaNatvam prasajyeta vizeSaH vaa vaktavyaH iti/ ayam 006.08 vizeSaH pramaaNa^i pramaatR-prameyayoH carita-artha-tvaat pramaaNa^i pramaatR^H prameyam 006.09 ca carita-artham/ acarita-artham ca pramaaNam ataH tad eva upalabdhi-saadhanam iti/ 006.10 akaraNaa pramaaNa-utpattiH iti cet yadi pramaatR-prameyaabhyaam pramaaNam 006.11 janyate akaraNaa tarhi pramaaNa-utpattiH praapnoti/ na/ indriya-artha-sannikarSasya 006.12 karaNa-bhaavaat na akaraNaa pramaaNa-utpattiH pramaaNa-utpatti^i indriya- 006.13 artha-sannikarSam apekSamaaNaabhyaam pramaatR-prameyaabhyaam pramaaNam janyate iti 006.14 na akaraNa-pramaaNa-utpatti-prasaGgaH/ yadi tarhi pramaaNa-utpatti^i indriya-artha- 006.15 sannikarSam apekSete pramaatR-prameye atha tarhi indriya-artha-sannikarSa-utpattau 006.16 kim apekSete iti tasmin api indriyam iti evam anaadiH kartR-karaNa-bhaavaH yad yad 006.17 pazcaat bhavati tad tad puurva-bhaavinam apekSate iti anaadiH kartR-karaNa-bhaavaH 006.18 draSTavyaH iti/ yadi pramaatR-prameyaabhyaam sadbhyaam pramaaNam janyate tataH 006.19 pramaaNam antareNa pramaatR-prameya-bhaavasya asiddha-tvaat pramaatRtvam prameyatvam ca 006.20 anupapannam iti/ katham pramaaNam iti yathaa kaaraka-zabdaH ayam tathaa pramaatR^H 007.01 prameyam iti/ na ca kaaraka-zabdaaH kriyaam antareNa aatmaanam labhante 007.02 iti. na ca dravya-maatram kaarakam na ca kriyaa-maatram iti/ kaaraka- 007.03 zabdaH hi pravartamaanaH kriyaa-saadhana^i kriyaa-vizeSa-yukta^i pravartate/ 007.04 pramaatR-prameya-zabdau ca kaaraka-zabdau tau antareNa kriyaam na prvartayetaam 007.05 iti/ na/ paacaka-aadi-zabda-vat tri-kaala-viSaya-tvaat na bruumaH kriyaa- 007.06 sambandha^ina eva kaaraka-zabdaaH pravartante iti api tu tri-kaala-viSayaaH ete 007.07 yadi kriyaa-sambandha-nimittaaH syuH na kriyaa-sambandham antareNa pravarteran 007.08 kriyaa-sambandham antareNa tu pravartante kim punar nimittam saamarthyam tad ca 007.09 triSu api kaala^su asti iti/ tasmaat upapannam pramaatR-prameyaabhyaam pramaaNam 007.10 janyate iti tad upalabdhi-saadhanam iti/ saadhakatama-tvaat vaa na prasaGgaH/ 007.11 na ca ayam prasaGgaH asti pramaatR^H ca prameyam ca upalabdhi^aH nimitta-tvaat 007.12 pramaaNam prasajyate iti/ kasmaat saadhakatama-tvaat saadhakatamam pramaaNam 007.13 na tu pramaatR-prameye/ kaH khalu saadhakatama-arthaH saadhakatamam pramaaNam iti 007.14 kevalam vaakyam abhidhiiyate na arthaH iti/ bhaava-abhaavayoH tadvattaa na 007.15 pramaatari prameya^i vaa asati pramaa bhavati sati tu bhavati na punar 007.16 sati bhavati eva pramaaNa^i tu sati bhavantii bhavati eva saH ayam atizayaH 007.17 saadhakatamatvam ucyate/ yadvaan vaa pramimiite saH atizayaH kiMvaan pramimiite 007.18 pramaaNavaan pramimiite pramaaNa^i sati pramimiite na asati iti 007.19 satoH vaa akartR-tvam yad-abhaavaat/ yasya ca abhaavaat pramaatR-prameya^i na 007.20 pramaam kurutaH saH atizayaH saMyoga-vat carama-bhaavitaa vaa yathaa vaa 007.21 saMyogaH pazcaat-bhaavin^H dravya-zaktiH bhavati tathaa pramaaNam carama-bhaavin pramaatR^H- 007.22 prameyayoH pramaa-zaktiH bhavati pazcaat-bhaavaH atizayaH/ pratipatti^aH aanantaryam 008.01 vaa/ yad vaa pramaaNa-anantaram pratipatti^aH janman saH ca ayam atizayaH iti/ 008.02 asaadhaaraNa-kaaraNataa vaa pramaatR^H taavat saadhaaraNam kaaraNam sarva-pratipattiinaam 008.03 prameyam api azeSa-puruSa-saadhaaraNa-tvaat tathaa-bhuutam pramaaNam tu asaadhaaraNa- 008.04 kaaraNa-tvaat pradhaanam/ praadhaanyaat ca saadhakatama-tva^ina abhidhiiyate 008.05 iti/ pramaa-kaaraNa-saMyoga-vizeSaka-tvam vaa yaH vaa pramaa-kaaraNam saMyogaH 008.06 tasya pramaaNam anugraha^i vartamaanam atizaya-zabda-vaacyam/ artha-grahaNam pramaaNa- 008.07 viSaya-pratipatti-niSedha-artham yataH na pramaaNa-viSayaa pratipattiH puruSam 008.08 iti-kartavyataayaam prayojayati kim tu arthasya tathaa-bhaava-viSayaa yadaa ayam 008.09 arthasya tathaa-bhaavam pratipadyate atha pravartate iti/ upekSaNiiya-viSaya- 008.10 pratiSedha-artham vaa na hi uupekSaNiiya-viSaya-pratipattiH puruSam iti-kartavyataayaam 008.11 prayojayati kim tu arthasya sukha-duHkha-hetu-bhaava-viSayaa yadaa ayam arthasya 008.12 sukha-duHkha-hetu-bhaavam pratipadyate atha pravartate iti pramaaNa-agrahaNam gamyamaana- 008.13 tvaat iti cet/ na/ pramaaNa-vizeSa-jJaapana-artha-tvaat/ artha-pratipattau 008.14 pravRtti-saamarthyaat iti abhidhiiyamaana^i gamyate eva etad pramaaNataH iti na hi 008.15 kaa cit pratipattiH pramaaNam antareNa bhavati/ tad ca na evam pramaaNa-vizeSa- 008.16 jJaapana-artha-tvaat asti ayam pramaaNa-zabdaH pramaaNa^i vartamaana^i asti ca pramaaNa- 008.17 saamaanyaat pramaaNa-aabhaasa^i api iti/ tathaa iha pramaaNa^ina pratipattiH saa 008.18 pravRtti-saamarthyam pratipaadayati pramaaNam na itarat iti/ na ca pramaaNa- 008.19 grahaNam antareNa paJcamii-abhidhaanam labhyate/ tena ca prayojanam ataH ca 008.20 pramaaNa-grahaNam kRtam iti/ artha-grahaNa^ina sukha-duHkha-hetu-tva^ina sarva-saMgrahaH 008.21 aryamaaNa-tvaat/ sarvaH pramaaNa-aadiH arthaH sukha-duHkha-hetuH sarvaH ca aryate aryamaaNa- 009.01 tvaat arthaH iti na vyaaghaataat avivakSita-tvaat ca/ sarvaH pramaaNa-aadiH arthaH 009.02 sukha-duHkha-hetuH iti bruvataa heya-aadi-bhedaat catvaari artha-padaani iti vyaahanyeta/ 009.03 na ca pramaaNa-aadi-haanam zakyam kartum na ca pramaaNa-aadi-hanam vivakSitam 009.04 tasmaat avyaakhyaanam etad kim tu sukha-duHkha-tva^ina tad-hetu-tva^ina ca yaavataam 009.05 saMgrahaH te abhidhiiyante adhikaaraat na ca saMvidaH grahaNam anadhikaaraat 009.06 akarma-tvaat na saMvid-heyaa asukha-duHkha-tvaat atad-hetu-tvaat ca na api aryate 009.07 phala-tvaat saH ayam pramaaNa-arthaH aparisaMkhyeyaH iyaan ayam pramaaNa-viSayaH iti 009.08 na parisaMkhyaatum zakyam aanantyaat na ubhayasya api parisaMkhyaata-tvaat/ 009.09 etaavaan ayam pramaaNa-arthaH yad sukha-duHkha^i tad hetuH ca iti tad ca ubhayam parisaMkhyaatam 009.10 ataH na yuktam aanantyaat na parisaMkhyaatum zakyam praaNabhRt-bhedasya aparisaMkhyeya- 009.11 tvaat aparisaMkhyeyaH pramaaNa-arthaH iti asambandham uktam iti/ na artha-zabdasya 009.12 prayojana-vaaci-tvaat pramaaNa-arthaH aparisaMkhyeyaH iti/ pramaaNa^i prayojanam 009.13 aparisaMkhyeyam iti ayam vaakya-arthaH katham saH eva arthaH keSaam cit sukha-hetuH 009.14 bhavati keSaam cit duHkha-hetuH iti/ arthavati ca samartha^i pramaaNa^i arthavanti 009.15 samarthaani iti/ anyatamatva-arthaH saadhakatama-arthaH draSTavyaH prakaraNaat 009.16 prakaraNam hi catur-varga^i pramaaNam pradhaanam iti varNyate/ yadi punar yathaa 009.17 zruti-vaakyam arthavat syaat kim pramaaNa-saamarthya^i varNitam syaat tasmaat yathaa-uktam 009.18 nyaayam iti/ pramaatR^H svatantraH kim punar svaatantryam kaaraka-phala-upabhoktR- 009.19 tvam yasmaat kaarakaaNaam phala^ina ayam abhisambaddhyate/ tad-samavaayaH 009.20 vaa yad vaa azeSa-kaaraka-niSpaadyaayaaH kriyaayaaH puruSaH aazrayaH bhavati 009.21 tad prayoktRtvam itaraa aprayojyataa vaa/ yad vaa paridRSTa-saamarthyaani kaaraka- 009.22 cakraaNi prayuGkte taiH ca na prayujyate/ tattva-parisamaaptiH viniyoga-yogyataa 010.01 upekSyataa vaa yaa asau avisaMvaaditaa saavadhaaritasya arthasya viniyoga- 010.02 yogyataa sukha-saadhanam vaa duHkha-saadhanam vaa ayam arthaH iti/ jJaatvaa viniyogaH 010.03 samaaptiH tad-praaptiH tad-pratiSedhah ca/ yad vaa na sukha-saadhanam na duHkha-saadhanam 010.04 iti upekSeti kim punar tad sat-asatii tad tasya bhaavaH tattvam iti atra 010.05 tad vaacyam yasya bhaavaH iti sat-asatii tad pramaaNa-viSaya-tva^ina adhikaaraat 010.06 sat-asatii pramaaNa-viSayau iti adhikRtam tasmaat sat-asatii tad iti tad-bhaavaH 010.07 sat-asattvam sat-asatoH pramaaNa-viSayataa tad-pratiSedhaH ca tayoH khalu sat-asatoH 010.08 bhaavaH dviruupaH vidhiiyamaanaH pratiSidhyamaanaH ca yad ekatra vidhiiyate 010.09 tad anyatra pratiSidhyate tad yathaa gandhavatii pRthivii agandhaa aapaH iti/ 010.10 pramaaNa-viSaya-tvaat sat-asat-bhaava-vizeSa-prasaGgaH iti cet/ na/ anaikaantaat 010.11 tatra bhavet eSaa buddhiH yadi pramaaNa^ina sat-asatii gamyete tataH pramaaNa- 010.12 viSaya-tvaat ubhayoH avizeSaH praaptaH tad ca na anaikaantaat sarvam idam go-ghaTa-aadi- 010.13 dravya-jaatam pramaaNa-gamyam bhedavat ca tasmaat anekaantaH ayam iti svatantra-paratantra- 010.14 upalabdhi-anupalabdhi-kaaraNa-bhaavaat ca vizeSaH sat khalu pramaaNasya aalambanam 010.15 svatantram bhavati asat tu paratantram pratiSedha-mukha^ina pratipadyate pradiipa-vat iti 010.16 yathaa pradiipaH apavaraka-aadi-sthitam ghaTa-aadikam artham pratipaadayati tadvat 010.17 asat api pratipaadayati/ na hi asat-pratipatti^i upaaya-antaram aasthiiyate 010.18 dRzyamaana^i hi ghaTa-aadika^i artha^i na anena samaana-jaatiiyam dRzya-antaram asti yadi 010.19 abhaviSyat idam iva adrakSyata na ca dRzyate tasmaat darzana-abhaavaat na asti iti gamyate/ 010.20 evam pramaaNa^ina api sati pramiiyamaaNa^i na anena samaana-jaatiiyam prameya-antaram 010.21 `asti yadi abhaviSyat idam iva amaasyata na ca pramiiyate tasmaat maana-abhaavaat 011.01 na asti iti tad evam sataH prakaazakam pramaaNam asat api prakaazayati tatra 011.02 svaatantrya^ina asat-bhedaaH na prakaazante iti na ucyante catur-varga-anantarbhaavaat vaa 011.03 bhaava-prapaJcavat abhaava-prapaJcaH api uddiSTaH veditavyaH iti bhaava-upadezaat abhaava- 011.04 prapaJcaH uddhiSTaH bhavati iti ataH ca na ucyante iti/ 011.05 \S[1-1-1]{pramaaNa-prameya-saMzaya-prayojana-dRSTaanta-avayava-tarka- 011.06 nirNaya-vaada-jalpa-vitaNDaa-hetvaabhaasa-chala-jaati-nigrahasthaanaam 011.07 tattva-jJaanaat niHzreyasa-adhigamaH} 011.08 tatra khalu SoDazadhaa vyuuDham upadekSyate iti/ vyuuhaH saMkSepaH/ te 011.09 ete sat-bhedaaH iti suutram/ sarva-pada-artha-pradhaanaH samaasaH dvandvaH iti 011.10 kim uktam bhavati/ sarve ete pramaaNa-aadi^aaH vijJeyaaH iti/ anyathaa 011.11 hi samaana-antara-parigrahaat vizeSaNa-tva^ina upayuktaanaam pramaaNa-aadiinaam avijJeyataa 011.12 syaat yathaa-vacanam vigrahaH yad eva nirdeza^i vacana-bheda-upaadaana^i prayojanam 011.13 tad iha api draSTavyam/ pramaaNa-aadiinaam tattvam iti zaiSikii SaSThii/ kaH 011.14 punar zeSaH kaarakaaNaam avivakSaa zeSaH iti/ yatra na kaarakam kaaraka-arthaH 011.15 vaa vivakSyate saH zeSaH tad yathaa braahmaNasya kamaNDaluH iti/ tattvasya pramaaNa- 011.16 aadibhyaH anya-ananya-tva^i doSaH yadi taavat pramaaNa-aadi-vyatiriktam tattvam 011.17 na pramaaNa-aadi-adhigamaat niHzreyasa-adhigamaH iti praaptam/ kim kaaraNam 011.18 tattva-vizeSaNa-tva^ina upaadaanaat raaja-puruSa-aanayana-kriyaa-vat iti/ atha abhedaH 011.19 tattva-grahaNa-anarthakyam yadi pramaaNa-aadi-vyatiriktam tattvam na pratipadyase evam 011.20 tarhi tattva-grahaNam anarthakam sampadyate na ubhayathaa api adoSaat iti eke/ yadi taavat 011.21 pramaaNa-aadi-vyatiriktam tattvam syaat tasya asvatantra-tvaat pramaaNa-aadi^aaH api 011.22 gamyante it kuNDa^i badara-vRtti-vat iti yathaa kuNDa^i badaraaNaam vRttiH iti 012.01 bhaava^i dezita^i bhaavasya asvatantra-tvaat kuNDa^i badaraaNi vartanta^i iti uktam 012.02 bhavati/ tathaa iha api tattva-jJaanaat niHzreyasa-adhigamaH iti pramaaNa-aadiinaam 012.03 grahaNam bhaavasya asvatantra-tvaat iti/ abheda^i api iSu-sthiti-vat tad-bhaava-pratiSedhaH 012.04 na artha-antaram iti na pramaaNa-aadi-maatram ucyate api tu artha-antaram pratiSidhyate/ 012.05 yathaa iSu^aH sthitiH iti na iSu-maatram sthitiH api tu gatimat artha-antaram 012.06 na bhavati iti/ tad na/ an-artha-antara-tva-siddhi^aH tattva-jJaanaat niHzreyasa- 012.07 adhigamaH iti tattvam jJaayamaanam karman sampadyate niHzreyasam adhigamyamaanam 012.08 karman bhavati iti/ kim punar tattvam kim vaa niHzreyasam iti/ 012.09 tattvam padaarthaanaam yathaa-avasthita-aatma-pratyaya-utpatti-nimitta-tvam yaH yathaa- 012.10 avasthitaH padaarthaH saH tathaa-bhuuta-pratyaya-utpatti-nimittam bhavati yad tad 012.11 tattvam/ niHzreyasam punar dRSTa-adRSTa-bhedaat dvedhaa bhavati/ tatra pramaaNa-aadi- 012.12 padaartha-tattva-jJaanaat niHzreyasam dRSTam na hi kaH cit padaarthaH jJaayamaanaH 012.13 haana-upaadaana-upekSaa-buddhi-nimittam na bhavati iti evam ca kRtvaa sarve padaarthaaH 012.14 jJeyatayaa upakSipyante iti/ param tu niHzreyasam aatma-aadi^aH tattva-jJaanaat bhavati 012.15 dRSTam pramaaNa-aadi-parijJaanaat adRSTam punar aatma-aadi^aH prameyasya parijJaanaat iti 012.16 na pramaaNam asti/ na na asti arthasya tathaa-bhaavaat arthaH eva ayam tathaa-bhuutaH 012.17 yad aatma-aadi^aH prameyasya tattva-jJaanaat niHzreyasam adhigamyate/ yadaa hi ayam 012.18 aatma-aadi prameyam viparyaya^ina adhyavasitaH bhavati/ atha saMsaaram na ativartate 012.19 iti enam ca artham dvitiiya-suutra^i pratipaadayiSyaamaH/ yadi punar 012.20 pramaaNa-aadi-padaartha-tattva-jJaanaat niHzreyasam syaat na mokSyamaaNaaH mokSaaya ghaTeran 013.01 na hi kasya cit kva cit tattva-jJaanam na asti iti tasmaat aatma-aadi eva 013.02 prameyam mumukSuNaa jJeyam iti/ pRthak-upadezaat cac/ yadi pramaaNa-aadi eva prameyam 013.03 syaat tasya ca parijJaanaat niHzreyasam bhavet/ na aatma-aadi prameyam pRthak-upadRSTam 013.04 syaat/ prameya-artha-avadhaaraNa-arthaayaam ca uttara-suutra-prakriyaayaam prameyasya 013.05 vihita-tvaat aadya^ina suutra^ina akuzalaH suutra-kaaraH syaat/ tad ca etad 013.06 uttara-suutra^ina anuudyate iti bhaaSyam/ heya-haana-upaaya-adhigantavya-bhedaat catuvaari 013.07 artha-padaani samyac-buddhvaa niHzreyasam adhigacchati iti/ heyam duHkham tasya 013.08 nirvartakam avidyaa-tRSNaa^i dharma-adharmau iti/ haanam tattva-jJaanam tasya upaayaH 013.09 zaastram/ adhigantavyaH mokSaH/ etaani catvaari artha-padaani sarvaasu adhyaatma- 013.10 vidyaasu sarva-aacaaryaiH varNyante iti/ saMzaya-aadi-agrahaNam pRthak prameya-antar- 013.11 bhaavaat iti cet/ na/ vidyaa-prasthaana-bheda-jJaapana-artha-tvaat iti/ saMzaya-aadayaH 013.12 prameya^i antar-bhavati iti pRthak te na vaktavyaaH/ na/ vidyaa-prasthaana-bheda- 013.13 jJaapana-artha-tvaat/ catasraH imaaH vidyaaH bhavanti taaH ca pRthak-prasthaanaaH 013.14 agni-hotra-havana-aadi-prasthaanaa trayii/ hala-zakaTa-aadi-prasthaanaa vaartaa/ svaamya- 013.15 maatya-bheda-anuvidhaayinii daNDa-niitiH/ saMzaya-aadi-bheda-anuvidhaayinii aanviikSikii/ 013.16 tasyaaH saMzaya-aadi-prasthaanam antareNa aatma-vidyaa-maatram iyam syaat 013.17 tataH kim syaat adhyaatma-vidyaa-maatra-tvaat upaniSad-vidyaa-vat trayyaam eva antarbhaavaH 013.18 iti catuSTvam nivartate tasmaat pRthak gRhyante iti/ tatra 013.19 saMzayaH taavat vastu-svaruupa-anavadhaaraNa-aatmakaH pratyayaH/ anavadhaaraNa-aatmakaH ca 013.20 pratyayaH ca iti vyaahanyate/ na vyaaghaataH svaruupa-avadhaaraNaat svaruupam asya 013.21 avadhaaryate asti me saMzaya-jJaanam iti/ vastu-svaruupam tu na anena paricchidyate/ 014.01 tad ubhayam anavadhaaraNa-aatmakaH ca pratyayaH ca iti/ saH katham nyaayasya 014.02 aGgam bhavati iti/ yasmaat na anupalabdha^i na nirNiita^i nyaayaH pravartate/ upalabdhaH 014.03 anirNiitaH ca iti vyaahatam/ yadi upalabdhaH na anirNiitaH atha anirNiitaH 014.04 na upalabdhaH upalabdhaH anirNiitaH ca iti vyaahatam/ na asti vyaahataH 014.05 saamaanya^ina upalabdhaH vizeSataH anirNiitaH iti/ evam api yathaa upalabdhaH 014.06 tathaa anirNiitaH iti vyaaghaata-anivRttiH na anivRttiH yathaa tathaa iti 014.07 vyapadezaat sarvathaa nirNiita^i yathaa nirNiitaH tathaa upalabdhaH iti anarthakam syaat/ 014.08 tasmaat saamaanyataH upalabdhaH vizeSataH anirNiitaH iti/ saH ca ayam 014.09 saMzayaH evam-bhuutaH prameya^i antarbhuutaH evam artham pRthak ucyate/ atha prayojanam/ 014.10 kim punar prayojanam iti/ yena prayuktaH pravartate tat prayojanam iti 014.11 laukikaH ayam arthaH/ kena prayujyate/ dharma-artha-kaama-mokSaiH iti ke cit/ 014.12 vayam tu pazyaamaH sukha-duHkha-aapti-haanibhyaam prayujyate iti/ sukha-duHkha- 014.13 saadhana-bhaavaat tu sarve arthaaH cetanam prayojayanti iti/ tad idam prayojanam 014.14 nyaayasya aazrayaH kaH aazraya-arthaH aadhaara-arthaH taavat na bhavati/ upakaarakatvam 014.15 aazraya-arthaH tad-muula-tvaat pariikSaa-vidhi^aH / prayojana^i sati pariikSyate iti 014.16 prayojanam pariikSaam pravartayati iti/ kaa punar iyam pariikSaa nyaayaH kaH 014.17 punar ayam nyaayaH/ pramaaNaiH artha-pariikSaNam nyaayaH/ kim uktam bhavati/ samasta- 014.18 pramaaNa-vyaapaaraat artha-adhigatiH nyaayaH iti/ na ekaikam pramaaNam artha-pariccheda-hetu- 014.19 bhaava^ina vyavatiSThamaanam nyaayaH iti ucyate kim tu samastaani/ saH ayam vipratipanna- 014.20 puruSa-pratipaadaka-tvaat paramaH nyaayaH iti vakSyaamaH/ pratyakSa- 014.21 aagama-aazritam anumaanam pratyakSa-aagama-aazritam iti pratyakSa-aagama-avirodhin yadi 014.22 hi anumaana-adhigataH arthaH pratyakSa-aagamaabhyaam anusandhiiyate atha sphuTataraH 015.01 pratyayaH bhavati/ yatra punar etaani pramaaNaani itaretara-apratisaMhitaani 015.02 vyaavRttaani prayujyante/ nyaaya-viplavaH asau laabha-puuja-aakhyaati-kaamaiH tiirtha- 015.03 pratiruupakaH pravaadaH varNyate/ yad punar anumaanam pratyakSa-aagama-virodhin saH 015.04 nyaaya-aabhaasaH iti/ pratyakSa-viruddham taavat vahniH anuSNaH kRtaka-tvaat ghaTa-aadi 015.05 vat kaH punar asya anumaanasya virodhaH anumaana-aviSaya^i prayogaH/ 015.06 na ayam anumaanasya viSaya^i prayogaH na ayam anumaanasya viSayaH yasmin 015.07 viSaya^i etad prayujyate saH pratyakSa^ina apahataH iti/ apare punar azraavaNaH zabdaH 015.08 pratyakSa-virodham varNayanti taiH tu na pratyakSasya viSayaH jJaataH 015.09 na anumaanasya viSayaH iti/ kim kaaraNam indriya-vRttiinaam atiindriya-tvaat 015.10 zraavaNatvam ca indriya-vRttiH saa katham pratyakSaa bhavati aagama-viruddham zuci 015.11 nara-ziras-kapaalam praaNi-aGga-tvaat zaGkha-zukti-vat iti katham idam aagama-viruddham 015.12 zuci nara-ziras-kapaalam iti bruvataa zuci-arthaH vaacyaH kim uktam bhavati 015.13 zuci iti/ yadi spraSTR^aH pratyavaaya-abhaavaH saH kasya iti vaacyam/ yadi aatmanaH 015.14 iti bruuyaat tad-aagama-artha-anuSThaana-taatparya^ina avasthaanaad evam etad/ 015.15 atha trayii-vidaam iti bruuyaat trayii-abhyupagamaat virodhaH iti vaacyam/ 015.16 zuci nara-ziras-kapaalam iti kaH arthaH vizeSa-vidhaanam etad vizeSa- 015.17 vidhaanam hi zeSa-niSedha-viSayam yadi zuci nara-ziras-kapaalam iti 015.18 kim azuci iti vaacyam/ atha sarvam eva zuci iti dRSTaantaH na asti sarvasya 015.19 pakSii-kRta-tvaat iti/ atha anumaana-viruddham kasmaat anumaanam na bhavati 015.20 ekasmin anumaana-dvaya-samaaveza-asambhavaat na virodhaH/ na hi anvaya-vyatireka- 015.21 sampanna^i anumaana^i ekasmin artha^i samaavizataH tasmaat na anumaana-viruddham/ 016.01 pratyakSa-virodhin api tarhi na praapnoti/ na na praapnoti anvaya-vyatireka-sampannasya 016.02 pratyakSa^ina baadhita-tvaat/ atha uupamaana-viruddham kasmaat na bhavati na upamaana- 016.03 viruddham puurva-pramaaNa-virodha-anuvidhaanaat/ upamaana-virodhaH puurva-pramaaNa- 016.04 anuvidhaayin^H aagama-aahita-saMskaara-smRti-apekSam ca saaruupya-jJaanam upamaanam 016.05 iti vakSyaamaH/ pratyakSa-aagamayoH virodhaat uktam tad iti/ tatra vaada-jalpau 016.06 saprayojanau iti bhaaSyam/ tasya kutaH utthaanam tena anena prayojana^ina 016.07 sarve praaNinaH sarvaaNi karmaaNi sarvaah ca vidhyaaH vyaaptaaH iti tatra 016.08 vaada-jalpau kim-prayojanau iti yuktaH vicaaraH iti aaha/ tatra vaada-jalpau 016.09 saprayojanau iti/ tasmin nyaaya-aabhaasaH iti/ vitaNDaa tu pariikSyate 016.10 saprayojanaa viSprayojanaa vaa iti/ eke taavat varNayanti niSprayojanaa 016.11 duuSaNa-maatra-tvaat/ tad ca na evam na duuSaNa-maatram vitaNDaa kim tu abhyupetya 016.12 pakSam yaH na sthaapayati saH vaitaNDikaH ucyate/ atha pakSam api na 016.13 pratipadyate unmatta-vat upekSaNiiyaH syaat/ atha para-pakSa-pratiSedha-jJaapanam 016.14 prayojanam iti taadRk eva etad/ etasmin api catur-varga^i cet pratipadyate 016.15 saH asya pakSaH catur-vargaH bhaaSya^i uktaH/ atha na pratipadyate puurvavat 016.16 upekSaNiiyaH/ pratipakSa-sthaapana-ahiinam ca vaakyam vitaNDaa iti ucyate/ tasya 016.17 yadi artham pratipadyate saH asya pakSaH/ atha na pratipadyate puurvavat-doSaH 016.18 iti uktam prayojanam iti/ pratyakSa-viSayaH arthaH dRSTaantaH/ kim uktam bhavati/ 016.19 laukika-pariikSakaaNaam darzana-avighaata-hetuH iti/ evam ca aatma-aadi-vypaaptiH 016.20 iti darzana-avighaata-hetu-tva^ina dRSTaanta^i varNyamaana^i aatma-aadi vyaaptam 016.21 bhavati/ pratyakSa-aadi-viSaya-taayaam ca aatma-aadi tyaktam bhavati/ tataH ca udaaharaNa- 016.22 suutram vyaahanyeta/ saH ayam dRSTaantaH prameyam upalabdhi-viSaya-tvaat tasya 017.01 pRthak-upadezaH nyaayasya tad-muula-tvaat sati tasmin anumaana-aagamau syaataam asati 017.02 tu na syaataam iti puurvam pratyakSa-dRSTam artham anumimate/ puurvam jJaatam ca artham 017.03 parasmai aacakSate naastikasya ca vyaaghaataH abhyupagama^i anabhyupagama^i vaa 017.04 tad uktam bhaaSya^i iti/ abhyupagama-vyavasthaa siddhaantaH/ abhyupagamaH 017.05 idam ittham-bhuutam vaa iti/ idam iti saamaanyataH ittham-bhuutam iti vizeSataH 017.06 tasya vyavasthaa idam saaMkhya^su idam yoga^su iti/ sarva-tantra-siddhaantaH tarhi na 017.07 siddhaantaH avyavasthaanaat na hi ayam kva cit vyavatiSThate iti/ tad ca na yaH ayam 017.08 sarvaiH abhyupagamaH iyam evam vyavasthaa tasya prameya^i antarbhRtasya pRthak-vacanam 017.09 vaada-aadi-viSaya-tvaat siddhaanta-bheda^i hi vaada-jalpa-vitaNDaaH pravartante iti/ 017.10 atha avayavaaH vaakya-ekadezaaH kim punar vaakyam puurva-pada-smRti-apekSaH antya- 017.11 pada-pratyayaH smRti-anugraha^ina pratisandhiiyamaanaH vizeSa-pratipatti-hetuH vaakyam 017.12 tasya bhaagaaH ekadezaaH iti/ te kiyantaH yaavadbhiH siddhiH parisamaapyate 017.13 iti/ kaa punar iyam siddhiH padaarthasya tathataa kaa parisamaaptiH 017.14 vizeSa-pratyayaH te samaakhyaa-zabdaiH abhidhiiyante pratijJaa-aadi^aaH iti tatra aagamaH 017.15 pratijJaa iti na yuktam aagamasya tattva-vyavacchedaka-tvaat pratijJaa-arthasya ca 017.16 pratipaadya-tvaat aagama-adhigatasya pratipaadya-tvaat aagamaH pratijJaa iti na 017.17 doSaH yaH eva arthaH aagama^ina adhigataH tam eva parasmai aacaSTe iti aagamaH 017.18 pratijJaa iti ucyate/ evam liGga-darzana-maatra^i hetu-upacaaraat hetuH anumaanam iti/ 017.19 yad tu dvitiiyam liGga-darzanam tad-sambandha-smRti-vyakti-hetu-bhaavaat hetuH iti ucyate/ 017.20 smRti-viSayasya pratyakSataH punar upadarzanaat udaaharaNam pratyakSam yasmaat puurva-anubhuutam 017.21 artham smarati smRtam ca viSayam udaaharaNa-tva^ina aadatte/ tena puurva-anubhava- 018.01 prasiddham anuvidhiiyamaanam pratyakSam iva pratyakSam iti/ kaH punar upamaana-arthaH 018.02 avipratipattiH yathaa pratyakSe na vipratipadyate evam udaaharaNa^i api iti/ 018.03 yathaa tathaa iti upamaana-ekadeza^i upamaana-upacaaraat upamaanam upanayaH iti/ 018.04 upamaanam khalu yathaa tathaa iti upadeza-upayoga^i sati pratyakSa-aagama-smRti-puurvakam 018.05 saaruupya-jJaanam upamaanam iti tatra upamaana-ekadeza^i upamaanam iti upacaranti/ 018.06 sarveSaam eka-artha-samavaaya^i saamarthya-pradarzanam nigamanam iti/ kaH punar 018.07 eka-artha-samavaayaH eka-vaakya-adhyaaropaH kim punar saamarthyam itaretara- 018.08 sampratyaayita-artha-apekSi-tvam/ etad ca vakSyaamah iti/ nigamyate anena 018.09 pratijJaa-aadi^aaH eka-artha^ina sambadhyante iti/ saH ayam paramaH nyaayaH iti/ 018.10 kaH punar parama-arthaH vipratipanna-puruSa-pratipaadaka-tvam ekaikazah pramaaNaani 018.11 pravRttaani na vipratipannam puruSam pratipaadayanti vaakya-bhaava-aapannaani 018.12 punar vipratipannam ataH ayam paramaH iti/ kim punar avayavaah pramaaNa-antaram uta 018.13 teSu antarbhavanti iti/ kim ca ataH yadi pramaaNa-antaram parisaMkhyaanam ayuktam atha 018.14 teSu eva antarbhavanti pRthak-abhidhaana-anarthakyam avayavaanaam iti/ na pramaaNa- 018.15 antaram iti bruumaH/ saMhataanaam eSaam vaakya-paratantraaNaam vipratipanna- 018.16 puruSa-pratipaadaka-tva^ina pRthak-upaadaanam iti/ te ete avayavaah pRthak-bhavantaH 018.17 vaada-jalpa-vitaNDaanaam pravRtti-hetu^aaH bhavanti/ tattva-vyavasthaayaaH ca aazrayaaH 018.18 bhavanti iti/ kaH aazraya-arthaH/ vizeSa-pratipaadaka-tvam iti/ tarkaH na 018.19 pramaaNa-saMgRhiitaH na pramaaNa-antaram aparicchedaka-tvaat/ pramaaNam paricchedakam 018.20 na tarkaH/ tasmaat na pramaaNam na pramaaNa-antaram api ataH eva/ 018.21 pramaaNa-viSaya-vibhaagaat tu pramaaNaanaam anugraahakaH/ yaH pramaaNaanaam viSayaH 018.22 tam vibhajate/ kaH punar vibhaagaH yukta-ayukta-vicaaraH idam yuktam idam 019.01 ayuktam iti/ yad tatra yuktam bhavati tad anujaanaati na tu avadhaarayati 019.02 anavadhaaraNaat pramaaNa-antaram na bhavati/ tasya udaaharaNam bhaaSye/ karma- 019.03 nimittam janman iti/ katham punar karma-nimittam janman bhedavat-tvaat/ kaH 019.04 punar bhedaH sugatiH durgatiH ca iti/ sugati^i devaH manuSyaH iti manuSyatve 019.05 puMs itaraH iti puMstva^i braahmaNaH anyaH iti braahmaNatva^i paTu-indriyaH 019.06 mRdu-indriyaH iti paTu-indriya-taayaam ucca-abhijanaH niica-abhijanaH iti 019.07 ucca-abhijana-taayaam sakalaH niSkalaH iti saakalya^i vidvaan muurkhaH iti 019.08 vidvat-taayaam samaazvaasin^H paritrastaH iti samaazvaasa^i vazin^H para-aayattaH 019.09 iti/ durgati^i api tiryac-naarakaH iti naarakatva^i api kuTa-zaalmalyaam ayaH- 019.10 kumbhyaam iti/ tiryac-taayaam go^H itaraH iti/ saH ayam bhedaH anekam avasthitam 019.11 anityam aneka-dravyam pratyaatma-niyatam nimittam antareNa na yuktaH kim kaaraNam 019.12 pRthivii-aadiinaam sarva-puruSa-saadhaaraNyaat pRthivii-aadi-gatasya ca niyama- 019.13 hetu^aH abhaavaat sarvam sarva-atmakam prasajyeta/ dRSTaH ca niyama-bhedaH tasmaat 019.14 karman niyaamakam iti/ saH ayam ittham-bhuutaH tarkaH upalabdhi-viSaya-tvaat 019.15 prameyam/ nirNayaH tattva-jJaanam pramaaNaanaam phalam kadaa punar nirNayaH pramaaNaanaam 019.16 phalam iti/ yadaa vastu-antara-pariccheda-hetu-tva^ina na upaadiiyate tadaa 019.17 phalam yadaa tena paricchinatti tadaa pramaaNam iti na vyavatiSThate 019.18 pramaaNa-phala-bhaavaH/ etad ca vakSyaamaH/ prameyataa ca tulaa-praamaaNya- 019.19 vat iti etasmin suutra^i nimitta-dvaya-samaavezaat ekam vastu dvi-zabda- 019.20 vaacyam iti/ tau etau tarka-nirNayau loka-yaatraam udvahataH iti buddhvaa 019.21 buddhvaa lokaH pravartamaanaH tarka-nirNayaabhyaam heyam jahaati upaadeyam 020.01 ca upaadatta^i asya antarbhaavaH pramaaNa^su prameya^su vaa yadaa phalam tadaa prameyam 020.02 yadaa tena paricchinatti tadaa pramaaNam iti/ vaadaH naanaa-pravakRkaH 020.03 iti/ siddhaanta-bheda-anuvidhaanaat naanaa-vaktRkaH iti pratyadhikaraNa-saadhanaH 020.04 anyatara-adhikaraNa-nirNaya-avasaanaH iti/ adhikaraNam adhikaraNam prati 020.05 pratyadhikaraNam asya saadhanam iti kim uktam bhavati/ ubhaabhyaam saadhanam 020.06 vaktavyam iti/ anyatarasmin adhikaraNa^i nirNayaH/ etad ca vakSyaamaH/ 020.07 saH ayam kim-ruupaH vaadaH vaakya-samuuhaH iti aaha/ nanu ca pramaaNa-tarka- 020.08 saadhana-upaalambhaH iti zruuyate pramaaNaani ca jJaana-aatmakaani indriya-artha- 020.09 sannikarSa-utpannam jJaanam iti evam aadinaa prakrama^ina pramaaNaani jJaana- 020.10 aatmakaani iti uktam tarkaH ca uuhaH saH ca uuhaH jJaana-aatmakaH eva tasmaat vaakya-samuuhaH 020.11 vaadaH iti ayuktam/ na/ pramaaNa-tarka-saadhana-upaalambhasya anyathaa-vyaakhyaanaat/ 020.12 tad ca suutram varNayiSyantaH vakSyaamaH/ tad-vizeSau jalpa-vitaNDa^i iti/ 020.13 kaH punar vizeSaH aGga-adhikyam aGga-haaniH ca iti/ chala-jaati-nigrahasthaana- 020.14 prayogaat adhikaH jalpaH saH pratipakSasya apaana-ahiinaH tu vitaNDaa etaavataa 020.15 vizeSa^ina kathaa-maarga-bhedaH iti viSaya-bhedaat ca bhedaH ziSya-aadi-viSayaH vaadaH 020.16 ziSyamaaNa-viSaya^i jalpa-vitaNDa^i iti/ anyatama-liGga-dharma-anuvidhaana^ina 020.17 pravartamaanaaH ahetu^aaH santaH hetuvat aabhaasante iti hetvaabhaasaaH te ca 020.18 nigrahasthaanam nigrahasthaana-praaptaanaam punar eSaam pRthak-upadezaH vaada^i dezaniiya- 020.19 tvaat iti bhaaSyam/ yasmaat kila ete vaada^i dezyante ataH pRthak upadizyante 020.20 na ubhayathaa api asambandhaat na vaada^i dezaniiyatvam pRthak-upadeza- 020.21 avinaabhaavin pRthak-upadezaH vaa vaada^i dezaniiyatva-avinaabhaavin iti/ yadi 020.22 taavat yaH pRthak upadizyate saH vaada^i dezyate iti sarve padaarthaaH vaada^i 021.01 dezaniiyaaH prasajyante iti/ kim kaaraNam sarve pRthak-uapdiSTaaH iti/ 021.02 atha vaada^i dezyante te pRthak upadizyante iti/ tad api na anekaantaat/ 021.03 na taavat nigrahasthaana^bhyaH nyuuna-adhikayoH pRthak-upadezaH atha ca dezyete 021.04 vaada^i tasmaat vaada^i dezaniiya-tvaat eSaam pRthak-upadezaH iti yat kim cit etad/ 021.05 etad eva tu nyaayam pRthak-upadeza-prayojanam vidyaa-prasthaana-bheda-jJaapana-artha-tvaat 021.06 iti/ atha kasmaat nigrahasthaana-bhaava-aapannaanaam hetvaabhaasaanaam pRthak-upadezaH 021.07 iti/ pramaaNa-saamaanyaat pRthak-upadezaH iti/ atha kasmaat vaada^i 021.08 dezyante pramaaNa-saamaanyaat/ pramaaNaani vaada^i abhidhiiyante pramaaNa- 021.09 saamaanyam ca hetvaabhaasa^i asti iti/ ataH pramaaNa-saamaanyaat vaada^i abhidhiiynate 021.10 iti/ atha vaada^i nigrahasthaanaani kaani cit santi kaani cit na iti 021.11 kim ayam padaarthaanaam niyogaH/ atha tathaa-bhuutaanaam anvaakhyaanam iti kim 021.12 ca ataH yadi taavat niyogaH evam bhavataa evam maa bhavataa iti evam padaarthaan anuyuJjaanaH 021.13 bhavaan upekSaNiiyaH/ atha svaruupataH eva avasthitaaH padaarthaah taan anujaanaati 021.14 bhavaan kasmaat nigrahasthaanaani kaani cit vaada^i bhavanti kaani cit na iti 021.15 vaktavyam na lakSaNa-paratantra-tvaat artha-tathaa-bhaavasya iti bruumaH/ na padaarthaaH vaktR- 021.16 niyogam anuvidhiiyante/ yathaa tu bhavanti tathaa-bhuutaaH eva arthaaH anvaakhyaayante/ 021.17 saH ayam lakSaNa-paratantra-tvam aacakSaaNaH na abhyaakhyeyaH padaarthaaH 021.18 bhavataa niyujyante iti vaadasya ziSya-aadi-viSaya-tvaat/ na ca ziSya-aadibhiH 021.19 saha vaadam kurvaaNa^ina api apratibha-aadi-dezanaa kaaryaa taavat asya abhidheyam 021.20 yaavat asau bodhitaH bhavati iti/ pramaaNa-pratiruupaka-tvaat hetvaabhaasaanaam 021.21 avirodhaH iti/ kim kaaraNam bhraanti^aH puruSa-dharma-tvaat puruSa-dhramaH eva 021.22 bhraantiH iti/ saH ayam bhraantyaa pramaaNam bruvan pramaaNa-aabhaasam api bruute 022.01 ataH asya nigrahaH iti/ kaH punar ziSya-aacaaryayoH vivakSita- 022.02 artha-apratipaadaka-tvam/ nyuuna-adhika-apasiddhaantaanaam vaada^i katham avataaraH 022.03 pramaaNa-saamaanyaat eva/ nyuunasya api pramaaNa-saamaanyam adhikasya api/ 022.04 avayava-vihiinataa avayava-adhikyam vaakyasya bhraantyaa bhavati iti asya avataaraH/ 022.05 alpa-vitaNDayoH tu nigrahasthaanaani iti vijigiiSubhiH jalpa-vitaNDaabhyaam 022.06 pratyavastheyam/ tasya yathaa-sambhavam nigrahasthaanaani vaktavyaani iti 022.07 na upekSaNiiyaH/ chala-jaati-nigrahasthaanaam sva-vaakya^i parivarjanam para-vaakya^i 022.08 paryanuyogaH parijJaana-artham eva kevalam/ chala-jaati-nigrahasthaanaani 022.09 svayam na prayoktavyaani jaati^aH ca svayam sukaraH prayogaH iti/ na/ vyaaghaataat 022.10 sva-vaakya^i parivarjanam sukaraH ca prayogaH iti vyaahatam yadi sukaraH prayogaH 022.11 na sva-vaakya^i parivarjanam atha sva-vaakya^i parivarjanam na sukaraH prayogaH 022.12 iti vyaaghaataH na vyaaghaataH prazna-apaakaraNa-artha-tvaat/ svayam ca sukaraH 022.13 prayogaH iti kim uktam bhavati/ pareNa jaati^i prayuktaayaam praznikaan 022.14 braviiti jaatiH anena prayuktaa iti te enam paryanuyuJjiiran katham jaatiH katamaa 022.15 jaatiH ataH jaati-abhijJaH zaknoti vaktum evaM jaatiH iyam jaatiH iti/ evam 022.16 ca sukarah prayogaH iti/ tasmaat ete saMzaya-aadi^aaH padaarthaaH pramaaNa^i prameya^i 022.17 ca antarbhavantaH vidyaa-prathaana-bheda-jJaapana-artham pRthak-upadiSTaaH/ saa iyam 022.18 aanviikSikii nyaaya-vidyaa pramaaNa-aadibhiH padaarthaiH vibhajyamaanaa pradiipaH 022.19 sarva-vidyaanaam bhavati prakaazaka-tvaat pradiipa-vat pramaaNa-aadi-pratipaaditam 022.20 artham itaraaH vidyaaH pratipadyante iti/ kim itaraasu vidyaasu pramaaNa-aadiini 023.01 na santi na santi iti aaha/ katham na santi anadhikaaraat/ 023.02 na taaH vidyaaH pramaaNa-aadi-parijJaana^ina adhikriyante iti pramaaNa-aadi- 023.03 prakaazita^i tu artha^i taaH pravartante iti/ upaayaH sarva-karmaNaam iti/ prakaazitaanaam 023.04 karaNaat upaayaH yasmaat pramaaNa-aadi-prakaazitam artham itaraaH vidyaaH 023.05 kurvanti/ aazrayaH sarva-dharmaaNaam iti/ sarva-vidyaa-upakaaraka-tvaat aazrayaH/ 023.06 sarvaasaam vidyaanaam iyam upakaroti upakaari-tvaat aazrayaH raaja-bhRtya-vat iti/ 023.07 tad idam tattva-jJaanam niHzreyasa-adhigamaH ca yathaa-vidyam veditavyam iti/ 023.08 sarvaasu vidyaasu tattva-jJaanam asti niHzreyasa-adhigamaH ca iti/ trayyaam taavat 023.09 kim tattva-jJaanam kaH ca niHzreyasa-adhigamaH iti/ tattva-jJaanam taavat agni- 023.10 hotra-aadi-saadhanaanaam sva-aagata-aadi-parijJaanam anupahata-aadi-parijJaanam ca/ 023.11 niHzreyasa-adhigamaH api svarga-praaptiH tathaa hi atra svargaH phalam zruuyate iti/ 023.12 atha vaartaayaam kim tattva-jJaanam kaH ca niHzreyasa-adhigamaH iti/ bhuumi-aadi- 023.13 parijJaanam tattva-jJaanam bhuumiH kaNTaka-aadi-anupahataa iti etad tattva-jJaanam kRSi-aadi-adhigamaH 023.14 ca niHzreyasam iti tad-phala-tvaat/ daNDa-niityaam kim tattva-jJaanam kaH ca 023.15 niHzreyasa-adhigamaH iti/ saama-daana-daNDa-bhedaanaam yathaa-kaalam yathaa-dezam 023.16 yathaa-zakti viniyogaH tattva-jJaanam niHzreyasam pRthivii-jayaH iti/ iha 023.17 tu adhyaatma-vidyaayaam aatma-jJaanam tattva-jJaanam niHzreyasa-adhigamaH apavarga-praaptiH 023.18 iti/ yad punar pramaaNa-aadi-tattva-jJaanaat niHzreyasam na tad vivakSitam mada-maana- 023.19 aadi-nimitta-tvaat vaada-aadi-parijJaanasya na abhisambandhaH niHzreyasa^ina iti ke cit/ 023.20 na ca anabhisambaddham poratipaadayati iti ayuktam uktam pramaaNa-aadi-tattva-jJaanaat niHzreyasam 024.01 iti/ na/ suutra-artha-aparijJaanaat/ suutra-artham na vyajJaasiiH yad evam 024.02 pratyapatthaaH/ kaH evam suutra-artham varNayati pramaaNa-aadi-padaartha-tattva-jJaanaat niHzreyasam 024.03 iti/ api tu yad parijJaanaat niHzreyasam tad uttara-suutra^i vakSyaamaH/ 024.04 uktam ca aatma-aadi^aH prameyasya tattva-jJaanaat niHzreyasa-adhigamaH iti/ yad ca idam 024.05 ucyate mada-maana-aadi-nimittam vaada-aadi^aaH iti/ etad ca na/ asati 024.06 bhaavaat sati ca abhaavaat/ asati vaada-aadi-jJaana^i raaga-aadi^aaH sanaka- 024.07 aadiinaam bhavanti sati ca tattva-vidaam na bhavanti tasmaat na vaada-aadi- 024.08 parijJaanam raaga-aadiinaam nimittam iti// \end[1-1-1] 024.09 na tattva-parijJaanaat apavargaH ubhayathaa doSaat/ yadi tattva-jJaana- 024.10 anantaram eva apavargaH syaat tadvataam avasthaanam na syaat/ tadvataam ca avasthaanam 024.11 dRSTam kutaH zaastra-sampradaaya avicchedaat sampradaayaH naama ziSya-upaadhyaaya- 024.12 sambandhasya aviccheda^ina zaastra-praaptiH/ yadi tattva-jJaanaat apavargaH syaat/ 024.13 zaastra-sampradaayaH vicchidyeta/ yasya yadaa tattva-jNnaanam vRttam saH tadaa eva 024.14 apavRktaH iti/ atha utpanna-tattva-jJaanaH avatiSThate na tattva-jJaanam kaaraNam 024.15 sati abhaavaat/ sati api tattva-jJaana^i yasya abhaavaat na apavRjyate saH anyaH arthaH 024.16 iti/ kaaraNam hi tad bhavati yasmin sati yad bhavati yasmin ca asati yad na 024.17 bhavati/ anadhigata-artha-puurvam vaa zaastram syaat/ atha tattva-jJaana-anantaram 024.18 apavarga^i vaata-putriiyam zaastram syaat na tattva-dRk-puurvakam iti/ na/ 024.19 niHzreyasasya paraapara-bhedaat/ yad taavat aparam niHzreyasam tad tattva-jJaana- 024.20 anantaram eva bhavati/ tathaa ca uktam/ jiivan eva hi vidvaan saMharSa-aayaasaabhyaam 025.01 vimucyate iti/ ayam zaastra-arthaH iti/ param ca niHzreyasam 025.02 tattva-jJaanaat krama^ina bhavati krama-pratipaadana-artham ca idam suutram duHkha janma- 025.03 pravRtti-doSa-mithyaa-jJaanaanaam iti evam aadi// 025.04 \S[1-1-2]{duHkha-janma-pravRtti-doSa-mithyaa-jJaanaanaam uttara-uttara-apaaya^i 025.05 tad-anantara-apaayaat apavargaH} 025.06 etad sambandha^ina eva arthavat padaarthaH tu vaktavyaH tatra aatma-aadi-apavarga-paryantam prameyam 025.07 jJeyam/ tatra mithyaa-jJaanam aneka-prakaarakam vartate/ kaH vRtti-arthaH viSaya- 025.08 arthaH/ tatra ayam bhedaH/ tatra aatmani taavat na asti iti/ aatman^H taavat 025.09 astitva^ina pramaaNa-saamarthyaat adhigataH/ astitva^ina adhigate na asti iti vijJaanam 025.10 mithyaa-pratyayaH/ tasya anupapattiH sat-asatoH saaruupya-abhaavaat iti cet/ 025.11 na/ pramaaNa-gamyataa-upapatti^aH / na hi sat-asatii saruupa^i yataH asat-saamyaat 025.12 asat-dharma-aaropa^ina aatmani mithyaa-pratyayaH syaat iti/ tad ca na evam pramaaNa- 025.13 gamyataa-upapatti^aH / sat-asatoH pramaaNa-gamyatvam saaruupyam kriyaa-guNa-vyapadezaH tad- 025.14 rahitataa ca vizeSaH saH ayam asat-dharmaan sati aatmani aaropya viparyeti 025.15 na asti aatman^H iti/ evam anaatmani zariira^i aatman^H iti/ kim punar anaatmanaH 025.16 zariira-aadi^aH aatmanaa saadharmyam yataH etad bhavati anaatmani aatman^H iti/ ahaGkaara- 025.17 viSaya-tvam saaruupyam/ icchaa-aadi-aadhaara-anaadhaara-taa iti vizeSaH/ 025.18 yathaa eva aatma-ahaGkaarasya viSayaH tathaa zariira-aadi^aaH api/ katham punar zariira^i 025.19 ahaGkaaraH zariira-vaacaka-zabda-saamaanaadhikaraNyaat zariira^i ahaGkaaraH 025.20 gauraH aham iti aadi/ icchaa-aadi-aadhaaraH aatman^H na zariira-aadi^aaH iti vizeSaH/ 026.01 etad ca upariSTaat vakSyaamaH/ saH ayam aatma-dharmaan icchaa-aadiin zariira-aadiSu 026.02 adhyaaropya viparyeti aham ete iti/ evam saamaanya-vizeSa-parijJaana^i sati 026.03 tad-vipariita-dharma-adhyaaropa^ina viparyayaH sarvatra bhavati/ kaH punar ayam viparyayaH 026.04 atasmin tad iti pratyayaH/ zeSam bhaaSye/ te ime duHkha-aadayaH 026.05 mithyaa-jJaana-paryavasaanaaH aviccheda^ina pravartamaanaaH saMsaaraH iti/ kaH 026.06 punar ayam saMsaaraH duHkha-aadiinaam kaarya-kaaraNa-bhaavaH/ saH ca anaadiH/ puurva- 026.07 apara-kaala-aniyamaat/ na ca zakyam vaktum puurvam duHkha-aadi^aaH pazcaat mithyaa- 026.08 jJaana-utpattiH iti puurvam vaa mithyaa-jJaanam pazcaat duHkha-aadi^aaH iti na zakyam 026.09 vaktum iti/ yadaa tu tattva-jJaanaat mithyaa-jJaanam apaiti/ katham apaayaH samaana- 026.10 viSaya^i tayoH virodhaat/ yasmaat mithyaa-jJaanam tattva-jJaanam ca ekasmin 026.11 viSaya^i vruddhyete vastunaH dvairuupya-asambhavaat na hi ekam vastu dviruupam bhavati/ 026.12 tasmaat mithyaa-jJaanam tattva-jJaana^ina nivartyate iti/ katham punar puurva-utpannam 026.13 mithyaa-jJaanam pazcaat utpadyamaana^ina tattva-jJaana^ina nivartyate mithyaa-jJaanasya 026.14 asahaaya-tvaat mithyaa-jJaanam asahaayamataH nivartyate samyac-jJaanasya ca 026.15 viSayaH sahaayin^H bhavati kasmaat tathaatva^ina avasthaanaat tathaa-bhuutaH asau 026.16 viSayaH yathaa tatra tattva-jJaanam iti/ pramaaNa-antara-anugrahaat ca aagama-anumaana- 026.17 aadi-pramaaNam tattva-jJaanasya sahaayaH bhavati/ yadaa hi ayam anumaana-aagamayoH 026.18 pratisaMhitayoH viSayam bhaavayati samaahitaH ananya-manaaH cintayati tataH 026.19 asya vipacyamaana^i dhyaana^i viviktaayaam dhyaana-bhaavanaayaam tasmin artha^i tattva- 026.20 pratibodhin jJaanam pratyakSam utpadyate iti/ saH ayam aagama-anumaana-pratyakSaaNaam 026.21 viSayam pratipadyamaanaH tattvam etad iti pratipadyate/ tattva-pratipatti^aH asya 027.01 mithyaa-jJaanam nivartate iti/ nivRtta^i ca mithyaa-jJaana^i na punar tad-viSayam 027.02 mithyaa-jJaanam utpadyate iti virodhaat iti uktam/ kaH punar virodhaH 027.03 saha-asambhavaH mithyaa-jJaana-abhaava^i raaga-aadi^aaH apayanti iti kaarya-kaaraNa- 027.04 bhaavaat eva kaaraNam mithyaa-jJaanam kaaryaaH raaga-aadi^aaH na ca kaaraNam vinaa 027.05 kaaryam bhavitum arhati/ ye taavat anutpannaaH raaga-aadi^aaH te kaaraNa- 027.06 abhaavaat maa bhuuvan/ ye tu utpannaaH te katham teSaam api vairaagyaat nivRttiH/ 027.07 kim punar vairaagyam bhoga-anabhiSvaGga-lakSaNam iti uktam asaktiH ca saktim baadhate 027.08 tad punar vairaagyam katham bhavati tattva-jJaanaat viSaya-doSa-darzanaat iti/ doSa- 027.09 abhaava^i pravRtti-abhaavaH/ yadaa asya samyac-jJaanavataH doSaaH apayanti atha 027.10 doSa-abhaava^i pravRttiH nivartate iti/ kaa punar iyam pravRttiH/ dharma-adharmau 027.11 janma-saadhana-tvaat na asmin suutra^i kriyaa pravRtti-zabda^ina ucyate api tu 027.12 dharma-adharmau tad-saadhana-bhaavaat/ janma-saadhanam dharma-adharmau na pravRttiH 027.13 kriyaayaaH kSaNika-tvaat/ dharma-adharmayoH tu pravRtti-zabdaH pravRtti-saadhana- 027.14 tvaat iti/ yau taavat anaagatau dharma-adharmau tayoH doSa-abhaavaat abhaavah yuktaH/ 027.15 yau tau vartamaanau tayoH na yuktaH kim kaaraNam nirdoSasya api bhaavaat 027.16 nirdoSaH api ayam avatiSThate dharma-adharmayoH ca phalam bhuGkte iti/ na anaagatayoH 027.17 saadhana-abhaava^ina iSTa-tvaat/ na bruumaH yau vartamaanau dharma-adharmau tau doSa- 027.18 abhaavaat na bhavataH iti/ api tu yau anaagatau tau kaaraNa-abhaavaat na 027.19 utpadyete iti/ vartamaanayoH punar kaarya-avasaanaat prakSayaH yau tau 027.20 vartamaanau dharma-adharmau tayoH yad aavasaanikam kaaryam tena vyaavRttiH pravRtti- 027.21 abhaava^i janma-apaayaH atra api dharma-adharmayoH vyaavRttayoH yad anyat zariiram tad na 027.22 bhavati na punar vartamaanam na bhavati iti/ atha vartamaanasya katham nivRttiH 028.01 saMskaara-kSayaat yaavat asya sthiti-hetuH saMskaaraH dharma-adharma-samaakhyaataH 028.02 avatiSThate taavat avatiSThate iti/ janma-abhaava^i duHkha-abhaavaH iti niraayatanasya 028.03 anutpatti^aH na hi niraayatanam duHkham utpattum arhati/ etad ca tad 028.04 aahuH yaavat aatmani dharma-adharmau taavat aayuH zariiram indriyam viSayaaH ca iti 028.05 saH ayam mithyaa-jJaana-aadi-kalaapa^ina sarvataH viyuktaH vimuktaH iti ucyate/ 028.06 tattva-jJaanam tu khalu mithyaa-jJaana-viparyaya^ina vyaakhyaatam/ svaruupataH tu yathaa 028.07 vyavasthita-padaartha-adhigatiH iti ucyate/ kasmaat punar ayam haatR^H sukha-duHkha^i 028.08 jahaati na punar sukham aadaaya duHkham jahaati iti/ viveka-haanasya 028.09 azakya-tvaat/ na hi viveka-haanam zakyam kartum ataH sukham upabhoktu-kaama^ina 028.10 duHkham api bhoktavyam/ duHkham vaa jihaasataa sukham api haatavyam saviSa-anna- 028.11 vat iti sukham duHkha-anuSaktam anaadeyam iti/ anuSaGgaH avinaabhaavaH yatra ekam 028.12 tatra itarad iti/ samaana-nimitta-taa vaa anuSaGgaH yaani eva sukha-saadhanaani 028.13 taani eva duHkha-saadhanaani iti/ samaana-aadhaara-taa vaa anuSaGgaH yatra sukham tatra 028.14 duHkham iti/ samaana-upalabhya-taa vaa anuSaGgaH yena sukham upalabhyate tena 028.15 duHkham api iti// \end[1-1-2] 028.16 trividhaa ca asya zaastrasya pravRttiH iti bhaaSyam/ pravRtti^aH traividhyam 028.17 kutaH arthasya tathaa-bhaavaat na amii padaarthaaH vaktRaa tredhaa vyavasthaapyante 028.18 evam bhavata iti/ kim tu artham evam ayam tathaa-bhuutaH yena tredhaa bhavati iti/ 028.19 naama-dheya^ina padaartha-maatra-abhidhaanam uddezaH iti ayuktam ghraaNa-aadi-suutra-vyaaghaataat/ 028.20 ghraaNa-rasana-cakSus-tvak-zrotraaNi indriyaaNi iti lakSaNam uktam/ na ca idam naama- 029.01 dheya^ina uddheza-maatraat bhidhyate maatra-grahaNa-saamarthyaat aprasaGgaH padaartha-maatra-abhidhaanam 029.02 iti uktam na ca ghraaNa-aadiinaam padaartha-abhidhaana-maatra-tvam kaaraka-zabda-tvaat 029.03 kaaraka-zabdaaH ete ghraaNa-aadi iti tasmaat na uddeza-prasaGgaH/ uddiSTasya vibhaagaH 029.04 dvedhaa bhavati/ lakSitasya alakSitasya/ lakSitasya chala-aadi^aH alakSitasya 029.05 pramaaNa-aadi^aH iti/ atha uddiSTa-vibhaaga-dvaareNa suutram/ pratyakSa-anumaana- 029.06 upamaana-zabdaaH pramaaNaani iti// 029.07 \S[1-1-3]{pratyakSa-anumaana-upamaana-zabdaaH pramaaNaani} 029.08 suutra-arthaH nigada^ina eva vyaakhyaataH/ uddiSTa-vibhaaga-anarthakyam/ vyaaghaataat/ 029.09 trividhaa ca asya zaastrasya pravRttiH iti uktam uddiSTa-vibhaagaH ca na 029.10 trividhaayaam zaastra-pravRtti^i antarbhavati iti/ tasmaat uddiSTa-vibhaagaH na 029.11 yuktaH/ na/ uddiSTa-vibhaagasya uddeza^i eva antarbhaavaat/ uddiSTa-vibhaagaH 029.12 uddeza^i eva antarbhavati iti/ kasmaat/ lakSaNa-saamaanyaat/ samaanam lakSaNam 029.13 naama-dheya^ina padaartha-abhidhaanam uddezaH iti/ kim punar vibhaaga^ina prayojanam/ 029.14 niyamaH/ yadi pratyakSa-anumaana-upamaana-zabdaaH pramaaNaani iti vibhaagaH na 029.15 kriyeta niyamaH na gamyeta catvaari eva poramaaNaani iti/ lakSaNataH catuSTva- 029.16 adhigatiH iti cet/ na/ lakSaNasya itara-vyavaccheda-hetu-tvaat/ syaat eSaa buddhiH 029.17 lakSaNataH pramaaNa-catuSTvam gamyate iti/ yasmaat caturNaam lakSaNam uktam iti/ 029.18 na/ lakSaNasya itara-vyavaccheda-hetu-tvaat/ lakSaNam khalu lakSyam samaana- 029.19 asamaana-jaatiiya^bhyaH vyavacchinatti niyamam tu na zknoti kartum anya-artha- 030.01 tvaat iti/ anya-asambhavasya tataH anadhigati^aH / na hi lakSaNataH anya-asambhavaH 030.02 adhigamyate/ tataH caturNaam anabhidhaana^i caturNaam lakSaNa-upadezaat saMzayaH 030.03 syaat/ kim vidyamaanaani na lakSitaani aahosvit avidyamaanaani iti/ 030.04 tasmaat saMzaya-nivRtti-artham yuktaH vibhaaga-uddezaH iti/ akSasya akSasya 030.05 prativiSayam vRttiH pratyakSam iti/ ayam ca suutra-vivakSitaayaam avyayiibhaavaH 030.06 samaasaH/ anyathaa tu vastu-nirdezaH na samaasaH samaasa^i hi akSasya iti 030.07 SaSThii na zruuyate/ kaH punar ayam samaasaH/ praadi-samaasaH ayam draSTavyaH prati 030.08 gatam akSam pratyakSam iti yathaa upagataH gobhiH upaguH iti/ evam anumaana-aadiSu 030.09 draSTavyam/ mata^ina liGga^ina liGginoH arthasya pazcaat maanam anumaanam iti 030.10 na yuktam/ phala-abhaavaat/ etasmin vyaakhyaana^i aphalam anumaanam 030.11 iti/ kim kaaraNam/ arthasya mita-tvaat/ na eSaH doSaH/ mita^ina 030.12 liGga^ina arthasya pazcaat maanam bhavati yataH iti arthaH/ bhavatu vaa ayam 030.13 arthaH lauGgikii pratipattiH anumaanam iti/ nanu ca phala-abhaavaH doSaH 030.14 uktaH/ na doSaH/ haana-upaadaana-upekSaa-buddhiinaam phala-tvaat/ sarvam ca 030.15 pramaaNam sva-viSayam prati bhaava-saadhanam pramitiH pramaaNam iti/ viSaya- 030.16 antaram prati karaNa-saadhanam pramiiyate anena iti pramaaNam/ yadi 030.17 bhaava-saadhanaH pramaaNa-zabdaH kim phalam viSayasya adhigata-tvaat/ uktam phalam 030.18 haana-aadi-buddhi^aaH iti/ jJaata^i tad-bhaavaat/ jJaata^i khalu artha^i tridhaa 030.19 buddhiH bhavati heyaH vaa upaadeyaH vaa upekSaNiiyaH vaa iti/ ke cit tu sannikarSam 030.20 eva pratyakSam varNayanti/ na tad nyaayam pramaaNa-abhaavaat/ sannikarSaH eva 030.21 pramaaNam iti na pramaaNam asti/ ubhayam tu yuktam paricchedaka-tvaat/ 030.22 ubhayam paricchedakam sannikarSaH jJaanam ca/ ekaanta-vaadinaH tu doSaH iti/ 031.01 saamiipyamaanam upamaanam iti na yuktam/ upamaanasya anyathaa-vyaakhyaanaat/ 031.02 samaakhyaa-sambandha-pratipattiH upamaana-arthaH iti uktam idaaniim 031.03 tu ucyate saamiipyamaanam upamaanam iti vyaaghaataH na asti vyaaghaataH saamiipyamaana^ina 031.04 samaakhyaa-sambandha-pratipatti^aH iSTa-tvaat/ yasmaat ayam upayukta-upamaanaH 031.05 go-darzin^H aagama-pratyaya-aahita-smRti-puurvakam gavaa saadRzyam pratyakSa^ina pratipadya 031.06 asya gavaya-zabdaH saMjJaa iti saMjJaa-saMjJi-sambandham pratipadyate tasmaat na vyaaghaataH 031.07 iti/ zabda-viSayaa pratipattiH zaabda-pramaaNam phalam tad eva/ ke cit tu krama- 031.08 prayojanam varNayanti/ aadi^i pratyakSa-grahaNam praadhaanyaat/ tad-anantaram 031.09 anumaanam tad-puurvaka-tvaat/ tad-anantaram upamaanam tad-saadharmyaat/ anta^i zabdaH 031.10 mahaa-viSaya-tvaat/ tad ca ayuktam iti apare manyante/ krama-abhidhaanasya nyaaya- 031.11 praapta-tvaat/ nyaaya-praaptam krama-abhidhaanam krama-vRtti-tvaat vaacaH iti/ mahaa- 031.12 viSaya-tvaat ca zabdasya aadi^i abhidhaana-prasaGgaH iti/ etad ca ayuktam/ krama- 031.13 vRtti-tvaat vaacaH ayugapad-abhidhaanam yuktam puurva-apara-abhidhaana^i tu na saadhanam 031.14 etad/ tasmaat anyaH nyaayaH vaktavyaH/ sa ca ayam nyaayaH pratyakSam puurvam 031.15 praadhaanyaat iti/ mahaa-viSaya-tvaat aadi^i zabda-upadezah iti/ na/ ubhayam 031.16 mahaa-viSayam zabdaH pratyakSam ca/ katham iti/ pratyakSa^ina api saamaanya- 031.17 vizeSa-tadvataam grahaNam zabda^ina api/ tatra kim zabdasya aadi^i upadezaH bhavatu/ 031.18 aahosvit pratyakSasya iti/ pratyakSasya iti yuktam/ kim kaaraNam/ sarva- 031.19 pramaaNaanaam pratyakSa-puurvaka-tvaat iti/ kim punar etaani pramaaNaani saMplavante 031.20 atha pratiprameyam vyavatiSThante iti/ ubhayathaa darzanam tad ca pramaaNataH 032.01 iti atra eva darzitam/ saa iyam pramitiH/ pratyakSa-paraa iti/ pratyakSa^ina adhigata^i artha^i 032.02 aakaaGkSa-abhaavaat tad-paraa/ yathaa ayam laukikaH amutra agniH iti aapta- 032.03 upadezaat agnim pratyaahita-pratyayaH tam dezam gacchati/ pratyaasiidat punar dhuuma- 032.04 vizeSaNam dhuuma-aGga-tva^ina vyavasthitam huta-bhujam pratipadyate/ aasannataraH tu 032.05 idaaniim indriya-artha-sannikarzaat agni-pratyayam karoti tadaa niraakaaGkSaH bhavati 032.06 iti ataH pradhaanam pratyakSam iti/ yatra saMplavaH tatra evam/ yatra punar vyavasthaa tatra 032.07 guNa-pradhaanataa na cintyate iti/ iti tri-suutrii-vaarttikam// \end[1-1-3] 032.08 atha vibhaktaanaam lakSaNa-vacanam iti tatra pratyakSa-lakSaNam ucyate/ 032.09 indriya-artha-sannikarSa-utpannam iti aadi suutram 032.10 \S[1-1-4]{indriya-artha-sannikarSa-utpannam jJaanam avyapadezyam avyabhicaarin 032.11 vyavasaaya-aatmakam pratyakSam} 032.12 suutra-arthaH samaana-asamaana-jaatiiya-vizeSaka-tvam/ atha padaanaam arthaH 032.13 kaH/ indriya-artha-sannikarSa-utpannam iti/ indriya^ina arthasya sannikarSaat yad 032.14 utpadyate jJaanam tad pratyakSam iti/ indriyaaNi punar vakSyamaaNaani/ 032.15 arthaH ca/ sannikarSaH punar SoDhaa bhidyate/ saMyogaH saMyukta-samavaayaH saMyukta- 032.16 samaveta-samavaayaH samavaayaH samaveta-samavaayaH vizeSaNa-vizeSya-bhaavaH ca iti/ 032.17 tatra cakSus indriyam ruupavaan ghaTa-adiH arthaH/ tena sannikarSaH saMyogaH tayoH 032.18 dravya-svabhaava-tvaat/ adravya^ina ca tad-gata-ruupa-aadinaa saMyukta-samavaayaH/ 032.19 yasmaat cakSuSaa saMyukta^i dravya^i ruupa-aadi vartate iti/ vRttiH tu samavaayaH/ 032.20 ruupa-aadi-vRttinaa saamaanya^ina saMyukta-samaveta-samavaayaH sannikarSaH/ evam 033.01 ghraaNa-aadiSu gandhavat-aadi-dravya^ina saMyogaH tad-samaveta^su gandha-aadiSu saMyukta- 033.02 samavaayaH tad-vRttiSu ca saamaanya-aadiSu saMyukta-samaveta-samavaayaH/ zabda^i 033.03 samavaayaH/ ayam khalu zabdaH saMyoga-vibhaaga-yoniH aadyaH tatra katamaH 033.04 zabdaH saMyoga-yoniH katamaH ca vibhaaga-yoniH iti/ aakaaza-guNa-tvaat 033.05 zabdasya aakaaza-vRttiH saMyogaH kaaraNam guNa-karmasu aarabdhavya^su saapekSaH iti 033.06 saapekSaH na nirapekSaH iti/ kim apekSate/ bherii-aakaaza-saMyogaH taavat 033.07 zabdasya kaaraNam tasya anugraahakaH bherii-daNDa-saMyogaH daNDa-gata-vega-apekSaH 033.08 iti/ yadi punar bherii-daNDa-saMyogaH eva zabdasya kaaraNam syaat vyadhikaraNaH 033.09 saMyogaH zabda-kaaraNam iti sarvatra utpatti-prasaGgaH/ vibhaagaat zabdaH 033.10 vaMza-dala-vibhaaga-anugRhiitaat vaMza-dala-aakaaza-vibhaagaat zabdaH iti/ saH 033.11 utpannaH zabdaH sarva-dizkaani zabda-antaraaNi karoti taani api pratyekam 033.12 zabda-antaraaNi taavat yaavat karNa-zaSkulii-mati aakaaza-deza^i iti/ yaH 033.13 karNa-zaSkuliimati aakaaza-deza^i samavaiti saH samavaayaat upalabhyate tad-gata^su 033.14 ca saamaanya^su samaveta-samavaayaat/ samavaaya^i ca abhaava^i ca vizeSaNa- 033.15 vizeSya-bhaavaat iti/ saH ayam sannikarSa-zabdaH saMyoga-samavaaya-vizeSaNa- 033.16 vizeSya-bhaava-vyaapaka-tvaat upaattaH iti/ saH ayam sannikarSaH pratyakSasya kaaraNam 033.17 bhavati iti lakSaNa-tva^ina ucyate/ yadi indriya-artha-sannikarSaH pratyakSasya kaaraNa- 033.18 tvaat upadizyate atyalpam idam ucyate anyaani api bahuuni santi taani api vaktavyaani/ 033.19 tad yathaa/ aatma-manas-saMyogaH indriya-manas-saMyogaH viSaya-prakaaza-saMyogaH 033.20 viSaya-stham ruupam viSaya-saMyogi-stham ca mahattvam aneka-dravyavattvam upalabdhi- 033.21 phalaH saMskaaraH iti/ kasmaat tad-bhaava^i bhaavaat tad-abhaava^i ca abhaavaat iti/ 034.01 tad yadi kaaraNa-bhaavaat indriya-artha-sannikarSa-grahaNam etaani api kaaraNaani 034.02 vaktavyaani/ na vaktavyaani/ na idam kaaraNa-avadhaaraNa-artham suutram api tu 034.03 samaana-asamaana-jaatiiya-vizeSaNa-artham/ yad pratyakSasya asaadhaaraNam kaaraNam 034.04 tad abhidhiiyate na punar saadhaaraNam kaaraNam nivartyate iti/ indriya-manas- 034.05 saMyogaH tarhi asaadharaNa-tvaat apasaMkhyeyaH na hi ayam anumaana-aadi-jJaanaanaam kaaraNam 034.06 bhavati/ na anena eva tasya ukta-tvaat/ indriya-artha-sannikarSa-grahaNa^ina indriya-manas- 034.07 saMyogaH uktaH veditavyaH/ kim kaaraNam ubhayoH asaadhaaraNa-tvaat na ca 034.08 yaavat asaadhaaraNam kaaraNam taavat sarvam abhidhaatavyam iti arthaH/ api tu anyatara^ina 034.09 api bhidyate iti anyatara-upaadaanam/ indriya-artha-sannikarSa-grahaNam 034.10 vaa vizeSaka-tvaat/ yad indriya-artha-sannikarSaat upajaayate vijJaanam tasya 034.11 anyatarat vizeSakam bhavati/ indriyam arthaH vaa tad-vizeSakam tena vyapadezaat 034.12 yasmaat idam jJaanam indriya^ina vaa vyapadizyate artha^ina vaa ruupa-vijJaanam 034.13 iti cakSus-vijJaanam iti vaa/ na punar indriya-manas-saMyoga^ina vyapadizyate 034.14 na hi bhavati tu upaalambana^i jJaana^i manas-jJaanam iti/ yadaa tu aatma-manas- 034.15 saMyogaat maanasyaH buddhi^aaH pravartante tadaa aatmanaa vyapadizyante manasaa ca/ 034.16 yad ca asaadhaaraNam tad vyapadeza-bhaaj bhavati/ tad yathaa/ Rtu-aadi-kaaraNa- 034.17 sannidhaanaat praadurbhavan aGkuraH nartu-aadibhiH vyapadizyate api tu asaadhaaraNa^ina 034.18 biija^ina vyapadizyate yava-aGkuraH iti tathaa iha api iti adoSaH/ indriya- 034.19 manas-saMyogasya vaa agrahaNam bheda^i abhedaat/ yasmaat pratyakSa-jJaana-bheda^i indriya- 034.20 manas-saMyogaH na bhidyate iti/ yadi abhedaat agrahaNam indriya-artha-sannikarSasya 034.21 api tarhi agrahaNam/ eka-indriya-graahya^su abhedaat iti praaptam yathaa zuklaH 034.22 go^H gacchati iti/ na vaktavyam/ ukta-uttara-tvaat/ ukta-uttaram etad/ na idam 035.01 kaaraNa-avadhaaraNa-artham suutram iti/ anabhyupagamaat ca/ indriya-manas-saMyogasya 035.02 vaa agrahaNam samaana-tvaat/ kena samaana-tvaat iti vaacyam/ aatma-manas- 035.03 saMyoga^ina samaana-tvaat/ kim punar tad vyapadeza-abhaavaH iti uktam/ atiiindriya- 035.04 aadhaara-taa vaa saamaanyam yathaa aatma-manas-saMyogaH atiindriya-aadhaaraH evam 035.05 indriya-manas-saMyogaH api iti/ viSaya-avRtti-tvam vaa/ yathaa aatma-manas-saMyogaH 035.06 viSaya-avRttiH tathaa indriya-manas-saMyogaH api iti/ manas-vRtti-tvam vaa/ yathaa 035.07 vaa aatma-manas-saMyogaH manas-vRttiH evam indriya-manas-saMyogaH api iti/ tasmaat 035.08 indriya-manas-saMyogasya aatma-manas-saMyoga^ina saamaanyaat anyatara-abhidhaana^ina vaa 035.09 carita-artha-tvaat anabhidhaanam iti/ indriya-artha-sannikarSa-utpannam iti ayuktam/ 035.10 indriyasya apraapya-kaari-tvaat/ apraapya-kaariNii cakSus-zrotra^i iti eke/ 035.11 tatra ca nyaayam bruvate/ apraapya-kaarin cakSus saantara-grahaNaat pRthutara- 035.12 grahaNaat ca iti/ saantarasya arthasya viprakRSTa-deza-avasthitasya grahaNam dRSTam/ 035.13 na ca cakSuSaH tena artha^ina praaptiH asti/ bhuuta-vizeSasya indriya-bhaavaat/ yaH 035.14 eva ayam kRSNa-saara-lakSaNaH bhuuta-vizeSaH saH baahya-bhuuta-vizeSa-prasaada-anugRhiitaH 035.15 tad-tRSNaa-puurvaka-karma-apekSaH cakSus iti ucyate/ tathaa ca uktam/ ruupa-upalabdhi- 035.16 saMvartaka^ina karmaNaa tad-tRSNaa-puurvaka^ina cakSus abhinirvRttamataH ruupa-upalabdhi^aH 035.17 kaaraNam bhavati iti/ evam zeSa^su/ na ca bhuuta-vizeSa-anugRhiitasya golakasya 035.18 praaptiH viSaya^ina asti/ tasmaat saantara-grahaNaat apraapya-kaarin iti/ apare 035.19 tu saantara-grahaNam hetum varNayanti/ na hi praapya-kaariSu ghraaNa-aadiSu saantaraH 035.20 iti grahaNam dRSTam dRSTam tu cakSuSi/ pRthutara-grahaNaat ca raaSTra-vana-aadi-ruupam ca 035.21 mahat upalabhyate/ na caakSNoH tathaa pRthu-avabhaasaH iti yuktam/ diz-deza-vyapadezaat 035.22 ca yadi praapya-kaarin cakSus bhavet diz-deza-vyapadezah na syaat na hi 036.01 praapya-kaariSu ghraaNa-aadiSu tad bhavati sannikRSTa-viprakRSTayoH tulya-kaala-grahaNaat 036.02 ca/ yad khalu gatimat bhavati tad taam gatim abhindat sannikRSTam aazu 036.03 praapnoti viprakRSTam cira^ina / zaakhaa-candramasoH tulya-kaala-grahaNam dRSTam 036.04 tasmaat apraapya-kaarin iti/ yad taavat saantara-grahaNaat iti/ tad ayuktam 036.05 vikalpa-anupapatti^aH saantara-grahaNam iti kaH arthaH kim taavat saantarasya apraaptasya 036.06 grahaNam iti ayam arthaH/ aahosvit saha antara^ina grahaNam saantara-grahaNam iti/ 036.07 astu taavat puurvaH pakSaH apraaptasya grahaNam saantara-grahaNam iti/ nanu ayam 036.08 pratijJaa-arthaH eva tataH ca hetu-abhaavaH kim kaaraNam hetu-arthasya pratijJaa-artha^ina 036.09 aakSipta-tvaat/ etad uktam bhavati/ apraapya-kaarin cakSus apraapya-grahaNaat iti 036.10 na pratijJaa-arthaat bhidyate/ atha bruuSe saha antara^ina grahaNam iti/ kim 036.11 tad-antaram naama yad cakSuSaa viSaya^ina saha upalabhyate iti/ kim aakaazam 036.12 abhaavaH dravya-antaram vaa/ yadi aakaazam tad na cakSuSaH viSayaH/ na hi aakaazam 036.13 cakSuSaa gRhyate aruupi-tvaat vaayu-aadi-vat/ atha ruupa-dravyam antara-zabda- 036.14 vaacyam tasya vyavadhaayaka-tvaat tena saha grahaNam upapannam/ atha abhaavaH 036.15 antara-zabda-vaacyaH saH svatantraH cakSus-viSayaH na bhavati iti tena saha upalabdhau 036.16 anaikaantikam/ na ca anyaa gatiH asti/ tasmaat zuunyam abhidhaanam saantara- 036.17 grahaNaat iti yaiH api vidvisyamaanaiH saantara-grahaNaat iti asya saantaraH 036.18 iti grahaNam iti etad vyaakhyaanam kriyate/ tad api ayuktam/ saantaraH iti 036.19 grahaNasya anya-nimitta-tvaat/ anyathaa etad saantaraH iti grahaNam bhavati/ 036.20 zariira-avadhi-nimitta-tvaat/ zariiram avadhim kRtvaa saantara-nirantara^i bhavataH 036.21 na punar indriya-praapti-apraapti-nimitta^i bhavataH yatra zariiram indriyam ca ubhayam 036.22 artha^ina sambadhyate tatra nirantaraH iti grahaNam bhavati/ yatra punar indriya- 037.01 maatram sambadhyate tatra saantaraH iti/ tasmaat saantaraH iti grahaNasya anya- 037.02 nimitta-tvaat na saantaram iti grahaNaat apraapya-kaari-taa sidhyati iti/ yad api 037.03 pRthutara-grahaNaat it tad api ayuktam/ sambandha-maatra^ina mahat-aNu^oH grahaNaat/ 037.04 sambandha-maatra^ina eva mahati vaaNi^i ca viSaya-bheda-anuvidhaayin^H pratyayaH upajaayate 037.05 tasmaat adezyam etad api iti/ yad punar etad uktam diz-deza-vyapadezaat iti 037.06 tad api zariira-avadhi-nimitta-tvaat pratyuktam/ yatra indiryam zariiram ca artha^ina 037.07 sambadhyate tatra diz-deza-vyapadezaH na bhavati/ duura-antika-anuvidhaanam vaa/ 037.08 yatra tu indriyam eva kevaolam sambadhyate tatra zariiram avadhim kRtvaa saMyukta-saMyoga- 037.09 alpiiyastvam bhuuyastvam vaa apekSyamaaNasya diz-deza-pratyayaaH sannikRSTa-viprakRSTa- 037.10 pratyayaaH ca bhavanti/ yad punar etad zaakhaa-candramasoH tulya-kaala-grahaNaat 037.11 iti/ tad api na/ anabhyupagamaat/ kaH hi svastha-aatman^H zaakhaa- 037.12 candramasoH tulya-kaala-grahaNam pratipadyate kaala-bheda-agrahaNaat mithyaa-pratyayaH eSaH 037.13 utpala-dala-zata-vyatibheda-vat iti/ katham punar avagamyate kaala-bheda-agrahaNa- 037.14 nimittaH eSaH yugapad-pratyayaH na punar eka-kaalaH eva/ idam anumaanam aavaraNa- 037.15 anupapatti^aH iti/ yadi apraapya-kaarin cakSus bhavati na kuDya-kaTa-aadi^aH aavaraNasya 037.16 saamarthyam asti iti aavaraNa-anupapttiH syaat na ca vyavahita-artha-upalabdhiH asti 037.17 tasmaat na apraapya-kaarin iti/ duura-antika-anuvidhaanam ca anupalabdhi-upalabdhi^oH na 037.18 syaat/ apraapya cakSus artham gRhNaati iti/ yad idam asya duura^i agrahaNam 037.19 antika^i ca grahaNam ubhayam etad na syaat/ dRSTam tu tasmaat na apraapya-kaarin iti 037.20 viSaya-bhaavaat iti cet/ na/ sambandham antareNa viSaya-bhaava-anabhyupagamaat/ 037.21 atha api idam syaat/ yaH cakSuSoH viSaya-bhavati arthaH saH upalabhyate/ 037.22 yaH tu na bhavati na asau upalabhyate iti/ na ca vyavahitaanaam 038.01 duura-avasthitaanaam vaa arthaanaam cakSuSaH viSaya-bhaavah asti tasmaat na te 038.02 gRhyante iti/ tad ca na evam sambandham antareNa viSaya-bhaava-anabhyupagamaat 038.03 kaH sambandha-vyatireka^ina viSaya-bhaavaH kevalam bhavataH saMjJaa-maatram 038.04 bhidyate na arthaH iti/ mayaa ucyate sambandhaH iti bhavataa abhidhiiyate viSaya- 038.05 bhaavaH iti na kaH cit vizeSaH iti/ atha praapya-kaari-tva^i cakSuSaH kim 038.06 pramaaNam/ indriya-tvam eva/ praapya-kaarin cakSus indriya-tvaat/ ghraaNa-aadi-vat/ 038.07 ghraaNa-aadi-indriyam praapta-kaarin dRSTam tathaa ca cakSus tasmaat praapya-kaarin iti/ 038.08 atha punar na kim cit indriyam praapya-kaarin pratipadyate tadaa sarvaaNi 038.09 pakSa^kRtya karaNa-tvaat iti vaacyam/ karaNam vaazii-aadi praapya-kaarin 038.10 dRSTam tathaa ca indriyaaNi tasmaat praapya-kaariiNi iti/ atha punar vaiyaatyaat 038.11 sarvaan eva arthaan apraapya-kaariNaH pratipadyate tadaa katham saH api dRSTa-saamarthyaanaam 038.12 kaaraNaanaam sarvatra kaarya-anutpattyaa pratyavastheyaH yadi khalu etaani kaaraNaani 038.13 paraspara-praapti-anapekSaaNi svayam anupajaata-zaktikaan kaaryam aarabhante 038.14 iti kasmaat kaaryam sarvatra na bhavati iti vaktavyam ataH na kaaraNam 038.15 apraapya-kaarin asti iti/ aneka-daNDa-cakra-aadi-udaaharaNam loka^i iti/ tasmaat vyavasthitam 038.16 etad indriya-artha-sannikarSa-utpannam jJaanam iti// 038.17 atha jJaana-grahaNam kim artham sukha-aadi-vyavaccheda-artham/ indriya-artha- 038.18 sannikarSaat sukha-duHkha^i api bhavataH tad-vyudaasa-artham aaha jJaanam iti/ 038.19 tad ca indriya-artha-sannikarSa-utpannam jJaanam viSaya-naama-dheya^ina abhidhiiyate iti 038.20 bhaaSyam/ tad-pratiSedha-artham aaha avyapadezyam iti/ yad idam anupayukta- 038.21 zabda-artha-sambandhasya viSaya-bheda-anuvidhaayin vijJaanam tad pratyakSam kRta-zabda-artha- 038.22 sambandhasya api tad-utpatti-kaala^i taadRz eva/ apare tu avyapadezyam iti anena anumaanam 039.01 niraakurvanti/ tad ca na evam/ kasmaat indriya-artha-sannikarSa-utpannam 039.02 iti vacanaat na hi anumeyasya indriya^ina sannikarSaat anumaanam bhavati/ ataH 039.03 na prasaGgaH anumaana^i iti/ griiSma^i mariici^aaH iti bhaaSyam/ tad-pratiSedha- 039.04 artham idam ucyate avyabhicaarin iti/ kim idam vyabhicaarin iti/ yad atasmin tad 039.05 iti bhavati/ kim punar atra vyabhicaarin kim arthaH aaho jJaanam iti/ 039.06 eke taavat varNayanti/ arthasya vyabhicaaraH arthaH tu tathaa na bhavati iti 039.07 tad-vyabhicaaraat tad-viSayam jJaanam api vyabhicaarin iti ucyate iti/ tad ca 039.08 na evam/ kasmaat arthasya tathaa-bhaavaat/ yad tad udaka-aadi jJaanam upajaayate 039.09 mariiciSu spandamaana^su na tatra arthaH vyabhicarati iti/ na hi tena 039.10 mariici^aaH na vaa spandante kim tu jJaanam vyabhicarati/ atasmin tad iti 039.11 bhaavaat iti/ na hi tatra udakam asti/ taan ca mariiciin indriya-upaghaata- 039.12 doSaat indriya^ina aalocya viparyeti iti jJaanasya vyabhicaaraH na arthasya iti/ 039.13 duuraat cakSuSaa artham pazcan na avadhaarayati iti bhaaSyam tad-vyudaasa-artham aaha vyavasaaya- 039.14 aatmakam iti/ na/ saMzayasya anindriya-artha-sannikarSa-puurvaka-tvaat/ na hi indriya- 039.15 artha-sannikarSaat saMzaya-jJaanam bhavati kim tu maanasaH pratyayaH/ saMziitiH 039.16 saMzayaH iti/ tad ca na evam/ saMzayasya ubhaya-nimitta-tvaat/ ubhayam tu 039.17 saMzayasya nimittam aatma-antaHkaraNa-saMyogaH indriya-artha-sannikarSaH ca iti/ 039.18 tatra yad indriya-artha-sannikarSa-anavadhaaraNa-puurvakam manasaa anavadhaaraNam tad iha 039.19 sambadhyate/ tasya hi indriya-artha-sannikarSaH kaaraNam/ puurvam tu na sambadhyate/ 039.20 yad aatma-antaHkaraNa-saMyogaat bhavati iti/ tasmaat asti viSayaH vizeSaNasya iti 039.21 yuktam vyavasaaya-aatmakam iti/ indriya-artha-sannikarSa-utpannam iti evam aadi-lakSaNam 039.22 aatma-aadiSu sukha-aadiSu ca na asti/ manasaH anindriya-tvaat avyaapakam etad 040.01 pratyakSa-lakSaNam iti/ katham punar indriyam manas na bhavati/ indriya-suutra^i 040.02 apaThita-tvaat/ paripaThitaani ghraaNa-aadiini indriyaaNi/ na ca teSu manas 040.03 paThitam/ tasmaat manas na indriyam/ pRthak ca anabhidhaanaat na asti manasaH 040.04 indriya-tva^i pramaaNam tataH ca na indriyam manas na ca evam pratyakSaaH sukha-aadayaH 040.05 bhaviSyanti iti/ pratyakSaah ca ete na aanumaanikaaH liGga-abhaavaat/ na hi 040.06 liGgam antareNa anumeya-arthaH gamyate/ na api anyat pramaaNam pratipaadakam asti 040.07 sukha-aadiinaam/ na ca teSaam anumeya-tvam/ na ca anyaa gatiH asti/ 040.08 tasmaat kartavyam sukha-aadiinaam pratyakSa^ina grahaNa-upasaMkhyaanam iti/ kaH ca evam aaha 040.09 na pratyakSaaH sukha-aadi^aaH iti/ indriya-artha-sannikarSa-janya-pratyakSa-vaadin^H aaha/ 040.10 na eSaH doSaH/ manasaH indriya-tvaat indriya-artha-sannikarSa-utpannam sukha-aadi-jJaanam 040.11 iti/ yad tu suutra^i anabhidhaanam tad vaidharmyaat/ kim tad vaidharmyam sarva- 040.12 viSayatva-asarva-viSayatve/ sarva-viSayam manas asarva-viSayaaNi itaraaNi/ sarva- 040.13 viSayam tu manas smRti-kaaraNa-saMyoga-aadhaara-tvaat aatmavat sukha-graahaka- 040.14 saMyoga-adhikaraNa-tvaat samasta-indriya-adhiSThaatR-tvaat ca aatmavat/ bhautika- 040.15 abhautika-tvam tu na virodhaat/ na hi bhautikam manas na api abhautikam 040.16 iti/ kaarya-dharmau etau bhautikatvam abhautikatvam ca/ na ca kaaryam manas 040.17 tasmaat na bhautikam na api abhautikam iti/ zrotra^i ca asambhavaH yadi bhautikatva- 040.18 abhautikatva-lakSaNaat vaidharmyaat aparipaaThaH suutra^i manasaH zrotram api suutra^i 040.19 na paThitavyam/ tarhi na hi zrotram bhautikam na api abhautikam iti/ 040.20 svaartha^i pratyaya-vidhaanam iti cet/ na/ pratyaya-vaiyarthyaat/ syaat eSaa buddhiH 040.21 svaarthikaH eSaH pratyayaH bhuutam eva bhautikam iti/ tad ca na/ pratyaya-vaiyarthyaat 040.22 na hi bhautikam iti anena kaH cit tad-hita-arthaH labhyate/ tasmaat 041.01 vyartham etad svaartha^i pratyaya-vidhaanam iti/ yad punar etad pRthak-abhidhaanam 041.02 na asti iti/ na na asti yugapad-jJaana-anupapatti^aH iti/ yugapad-jJaana-anutpattiH 041.03 manasaH liGgam iti ucyate tena ca pratipaaditam etad manasaH karaNa-tvam 041.04 iti/ saguNaanaam indriya-bhaavaH vaidharmyam iti etad api ayuktam/ zrotra-anabhidhaana- 041.05 prasaGgaat eva/ tasmaat sarva-viSayatva-asarva-viSayatvam eva vaidharmyam iti etad 041.06 eva jyaayaH/ tantra-antara-samaacaaraat ca/ tantra-antara^i manas indriyam iti 041.07 paThyate/ tad ca iha na pratiSidhyate/ apratiSedhaat upaattam tad iti/ na 041.08 zeSa-abhidhaana-vaiyarthyaat/ zeSaaNi api indriyaaNi taiH paripaThitaani tasmaat 041.09 taani api na vaktavyaani yadi apratiSedhaat upaadaanam syaat iti/ na/ tantra- 041.10 yukti-anavabodhaat/ na bhavataa tantra-yuktiH parijJaayate/ para-matam apratiSiddham 041.11 anumatam iti hi tantra-yuktiH na ca yasya sva-mata-parigrahaH 041.12 na asti tasya sva-matam para-matam vaa bhidyate/ bhavataa ca para-mata-anurodha^ina 041.13 sarvam sva-matam nivaaryate iti/ tad-nivaaraNaat sva-matam para-matam iti etad eva 041.14 na syaat/ tasmaat asti manas indriyam ca iti/ tad upapannam indriya-artha- 041.15 sannikarSa-utpannam sukha-aadi-jJaanam iti vyaapakam lakSaNam/ samastam asamastam 041.16 ca iti sandehaH/ kim idam pratyakSa-lakSaNam samastam aaho asamastam iti 041.17 sandehaH kutaH ubhayathaa darzanaat samastam lakSaNam bhavati vyastam ca/ 041.18 iccha-prayatna-dveSa-sukha-duHkha-jJaanaani aatmanaH liGgam iti vyasta-lakSaNam ekazaH 041.19 pratipaadaka-tvaat tathaaÊsamaana-aneka-dharma-upapatti^aH iti evam aadi vyastam/ samastam 041.20 punar vacana-vighaataH artha-vikalpa-upapattyaa chalam iti/ samasta^ina anena chalam 041.21 lakSyate/ prasiddha-saadharmyaat saadhya-saadhanam upamaanam iti ca/ lakSaNam ca idam 041.22 ataH sandehaH kim samastam uta asamastam iti/ samastam iti aaha/ yasmaat 042.01 ekazaH anumaana-sukha-zabda-viparyaya-saMzaya-jJaanaani nivartyante iti/ yadi 042.02 indriya-artha-sannikarSa-utpannam iti aadi ekazaH padam abhidhiiyate/ yaH ayam eka^ina 042.03 pada^ina arthaH saGgRhiitaH saH pratyakSaH syaat iti tena puurva-uktaanaam anumaana- 042.04 aadiinaam pratyakSatva-prasaGgaH syaat iti/ evam dvayoH padayoH upaadaana^i pada- 042.05 dvaya-upaattasya pratyakSatva-prasaGgaH/ evam trayaaNaam padaanaam upaadaana^i taiH 042.06 upaattasya pratyakSatva-prasaGgaH/ evam caturNaam padaanaam upaadaana^i taiH upaattasya 042.07 pratyakSatva-prasaGgaH/ tasmaat eka-dvi-tri-catur-pada-paryudaasaat paJca-pada-parigraha^ina 042.08 triMzat-kotiiH vyudasya samastam lakSaNam iti ucyate/ tatra eka-pada-parigraha^ina taavat 042.09 paJcan koTi^aaH dvi-pada-parigraha^ina dazan tri-pada-parigraha^ina api dazan eva catur-pada- 042.10 parigraha^ina paJcan/ ekatriMzattamii punar samasta-parigraha^ina upaattaa iti/ 042.11 kasmaat vizeSa-vidhi-pratiSedhayoH zeSa-pratiSedha-vidhi-abhyanujJaa-viSaya-tvaat/ 042.12 ayam khalu vizeSa-vidhiH pravartamaanaH zeSam pratiSedhati yathaa dakSiNa^ina 042.13 akSi^Naa pazyati iti/ vizeSa-pratiSedhaH ca zeSa-abhyanujJaa-viSayaH bhavati/ 042.14 yatha vaama^ina akSi^Naa na pazyati iti/ tathaa iha api ekadeza-abhyupagama^i zeSa-pratiSedhaH 042.15 zeSa-vidhaanam vaa gamyate iti vyavasthitam pratyakSam iti/ apare punar varNayanti/ 042.16 tataH arthaat vijJaanam pratyakSam iti/ tad na/ tataH arthaat iti yasya 042.17 arthasya yad vijJaanam vyapadizyate yadi tataH eva tad bhavati na artha-antaraat bhavati 042.18 tataH pratyakSam/ etena anumaana-aadi-jJaanam apakSiptam bhavati/ na hi tataH 042.19 eva tad bhavati kim tarhi tataH ca anyataH ca tad bhavati/ tatra taavat artha-grahaNam na 042.20 kartavyam iti tataH vijJaanam iti ucyamaana^i gamyate eva tad arthaat iti/ 042.21 avadhaaraNa-arthaH artha-zabdaH iti cet/ syaat matiH eSaa avadhaaraNa-arthaH artha-zabdaH 042.22 bhaviSyati iti/ yad uktam bhavati tataH eva iti tad uktam bhavati tataH arthaat 043.01 iti/ tad na yuktam eka-padasya avadhaaraNa-arthasya dRSTa-tvaat/ ap-bhakSaH iti 043.02 yathaa/ etena anumaana-aadi-vyudaasaH api pratyuktaH/ yad punar tad saMvRti- 043.03 jJaanam anena apakSiptam iti tad etad na budhyaamahe katham tad apakSiptam 043.04 iti/ yadi bruuSe ruupa-aadibhyaH utpannam jJaanam ghaTasya vyapadizyate na tataH 043.05 bhaviSyati iti apakSiptam tad na yuktam/ na hi ruupa-aadibhyaH utpannam jJaanam 043.06 ghaTasya vyapadizyate ruupa-aadibhyaH utpannam ruupa-aadiinaam ghaTa-aadibhyaH utpannam 043.07 jJaanam ghaTasya iti na prasaGgaH/ atha api evam manorathaH na ruupa-aadibhyaH 043.08 vyatiriktaaH paTa-aadi^aaH iti/ manas-modaka-upabhoga-maatram etad/ yathaa 043.09 tad-vyatiriktaaH ghaTa-aadi^aaH tathaa upariSTaat vakSyaamaH/ sarvam ca sva-viSayaat 043.10 vijJaanam bhavati iti tataH-grahaNam anarthakam iti/ nanu ca mithyaa-jJaanam 043.11 atasmaat api bhavati/ na hi atasmaat tad bhavati iti kim tarhi atasmin tad bhavati 043.12 iti/ na bhavataa mithyaa-jJaanam api vyajJaayi/ tataH-grahaNam artha-grahaNam 043.13 ca antareNa vijJaana-maatram avaziSyate/ tathaa ca na lakSaNam uktam syaat/ 043.14 sarvam ca jJaanam pratyakSam syaat/ yadi api etad suutram yathaazruti bhavati tathaa 043.15 api graahya-graahaka-jJaanayoH ayugapad-bhaavaat jJaanam apratyakSam syaat/ naaza-utpaadau 043.16 samam iti cet/ tad ca na udaaharaNa-abhaavaat/ na hi samam naaza- 043.17 utpaada^i kim cit udaaharaNam asti vinaSTaH ca arthaH pratyakSaH iti syaat/ tulyam 043.18 iti cet syaat matiH bhavataam yugapad-avasthaana^i kim udaaharaNam iti/ tad ca 043.19 na evam ukta-uttara-tvaat/ ukta-uttaram etad/ sphaTika-aadi-suutra^i iti/ apare 044.01 tu manyante pratyakSam kalpanaa-apoDham iti/ atha kaa iyam kalpanaa naama 044.02 jaati-yojanaa iti/ yad kila na naamnaa abhidhiiyate na ca jaati-aadibhiH 044.03 vyapadizyate viSaya-svaruupa-anuvidhaayi-paricchedakam aatma-saMvedyam tad partyakSam 044.04 iti/ te idam praSTavyaaH/ atha pratyakSa-zabda^ina kaH arthaH abhidhiiyate iti 044.05 yadi pratyakSam katham avaacyam/ atha na pratyakSam avaacakaH tarhi pratyakSa-zabdaH 044.06 atha pratyakSa-zabdena saamaanyam ucyate iti/ etad api saamaanyam kim pratyakSa- 044.07 vyatirekin aahosvit avyatirekin iti/ yadi pratyakSa-vyatirekin na partyakSam 044.08 uktam atha avyatirekin katham na uktam/ kalpanaa-apoDha-zabda^ina api yadi 044.09 pratyakSam ucyate tada vyaaghaataH atha na ucyate tathaa api kalpanaa-apoDha-vacanam 044.10 vyartham pratyakSam kalopanaa-apoDham iti na vaakyam/ atha asya vaakyasya kaH arthaH 044.11 yadi pratyakSam vyaaghaataH katham pratyakSam kalpanaa-apoDham iti ca anena vaakya^ina 044.12 abhidhiiyate na ca abhidheyam iti kaH anyaH bhadantaat vaktum arhati/ atha na 044.13 pratyakSam asya arthaH varNa-uccaaraNa-maatram tarhi etad vaakyam pratyakSam kalpanaa-apoDham iti/ 044.14 anitya-aadi-zabda-viSaya-tvaat ca na sarvatha avaacyam/ anityam pratyakSam duHkha-zuunyam 044.15 anaatmakam ca pratyakSam iti eSaam cet zabdaanaam viSayataam upayaati katham 044.16 avaacyam atha na upaiti sarvam saMskRtam anityam iti etad tathaagata^ina na aakhyaatam/ 044.17 atha svaruupataH na vyapadezyam iti eSaH kalpanaa-apoDha-zabda-arthaH sarve arthaaH 044.18 tarhi pratyakSaaH praapnuvanti kim kaaraNam na hi kaH cit suzikSitaH api 044.19 padaarthaanaam svaruupam nirdeSTum zaknoti/ asamaayika-tvaat/ sarvasya ca 044.20 vastunaH dvau aakaarau saamaanya-aakaaraH vizeSa-aakaaraH ca/ tatra vastu saamaanya^ina 044.21 eva aakaara^ina abhidhiiyate na vizeSa-aakaara^ina / vizeSa-anabhidhaanaat na uktam 044.22 bhavati/ na hi manuSya-zabdasya braahmaNaH na vaacyaH/ ye tu tasya asaadhaaraNa- 045.01 dharmaaH puruSa-antara-vyaavRtta-pratyaya-hetu^aaH na ca taiH saha anabhidhaanaat 045.02 na uktaH bhavati/ evam jJaanam api saamaanya-vizeSa-aakaaravat tasya 045.03 vizeSa-aakaara^ina na abhidhaanam saamaanya-aakaara^ina tu abhidhaanam eva/ yadi ca 045.04 vizeSa-aakaara^ina anabhidhaanam yad tad lakSaNam pratyakSasya na kevalam pratyakSasya 045.05 trailokyasya etad lakSaNam iti/ evam pratyakSa-lakSaNam na uktam syaat/ atha kalpanaa- 045.06 apoDha-zabda^ina pratyakSasya svaruupam abhidhiiyte/ evam api anivRttaH vyaaghaataH 045.07 svaruupam ca anabhidheyam iti anena zabda^ina abhidhiiyate iti/ atha anena 045.08 zabda^ina na eva kim cid abhidhiiyate/ kim asya zabdasya uccaaraNa-saamarthyam pratyakSam 045.09 kalpanaa-apoDham iti/ apratipaadaka-tvaat muuka-svapna-sadRzam etad/ evam 045.10 yathaa yathaa idam lakSaNam vicaaryate tathaa tathaa nyaayam na sahate iti/ sat-samprayoga^i 045.11 puruSasya indriyaaNaam buddhi-janman tad pratyakSam iti/ etad api 045.12 saMzaya-aadi utpatti-nimitta-tvaat alakSaNam iti/ tathaa ca uktam pratyakSa-suutram varNayadbhiH 045.13 iti/ etena pratyakSam indriya-artha-sannikarSa-manas-prakaaza-vizeSa^su satsu iti 045.14 pratyuktam/ tathaa zrotra-aadi-vRttiH iti/ kim kaaraNam paJca-pada-parigraha^ina 045.15 pratyakSa-lakSaNam uktam yatra anyatara-pada-parigrahaH na asti tad pratyakSa-aabhaasam iti/ 045.16 evam anena nyaaya^ina yaani api anuktaani lakSaNaani taani etasmaat lakSaNaat na 045.17 bhidyamaanaani na lakSaNaani iti vyaakhyaatam pratyakSa-lakSaNam iti//\end[1-1-4] 045.18 \S[1-1-5]{atha tad-puurvakam trividham anumaanam puurvavat zeSavat saamaanyatodRSTam 045.19 ca} 046.01 atha tad-puurvakam trividham anumaanam iti/ atha iti aanantarye/ anumaana- 046.02 vizeSaNa-artham suutram tad-puurvakam iti anena samaana-asamaana-jaatiiya^bhyaH anumaanam 046.03 vyavacchidyate iti/ taani te tad puurvam yasya tad idam tad-puurvakam/ 046.04 yadaa taani iti vigrahaH tadaa samasta-pramaaNa-abhisambandhaat sarva-pramaaNa-puurvaka- 046.05 tvam anumaanasya varNitam bhavati/ paaramparya^ina punar tad pratyakSaH eva vyavatiSThate 046.06 iti tad-puurvaka-tvam uktam bhavati/ yadaa api vivekaat te puurve yasya iti 046.07 te dve pratyakSa^i puurva^i yasya pratyakSasya tad idam tad-puurvakam pratyakSam iti/ te ca 046.08 dve pratyakSe/ liGga-liGgi-sambandha-darzanam aadyam pratyakSam liGga-darzanam dvitiiyam/ 046.09 bubhutsaavataH dvitiiyaat liGga-darzanaat saMskaara-abhivyakti-uttara-kaalam 046.10 smRtiH smRti-anantaram ca punar liGga-darzanam ayam dhuumaH iti/ tad idam antimam 046.11 pratyakSam puurvaabhyaam pratyakSaabhyaam smRti^aa ca anugRhyamaaNam paraamarza-ruupam anumaanam 046.12 bhavati/ kaH punar anumaana-arthaH/ anumiiyate anena iti karaNa-arthaH/ kim 046.13 punar asya phalam agni-viSayaa pratipattiH/ katham punar anya-viSayam karaNam anya- 046.14 viSayaam kriyaam karoti/ zaali-aadi-viSayasya muzala-aadi^aH karaNasya 046.15 zyaamaaka^i abhihatiH bhavati/ na aniyamaat iti yad-viSayam karaNam tad-viSayaa 046.16 kriyaa iti na niyamaH asti/ dRSTaa hi vRkSa-aadi-viSayasya chedanasya avayava- 046.17 kriyaa iti/ vRkSaH chidyate avayava^i kriyaa iti/ kva cit punar yad-viSayam karaNam 046.18 tad-viSayaa eva kriyaa/ tad yathaa taNDulaaH pacyante paakaH teSu eva/ kva cit 046.19 punar aatman^H eva bhavati kartR^H karaNam kriyaa tasya eva/ tad yathaa vRkSaH tiSThati iti/ 046.20 vRkSaH aatmanaa tiSThati/ kim uktam bhavati aatmanaa eva iti/ yasmaat ayam sva-sthitau 047.01 karaNa-antaram na prayuGkte/ evam anya-viSayasya karaNasya anya-viSayaa kriyaa iti/ 047.02 kva cit punar yad-viSayam pramaaNam tad-viSayaa kriyaa/ yadaa sa eva arthaH 047.03 pramiiyate iti/ kim punar tasya pramiiyate pramita-tvaat/ pramiiyate 047.04 heyatva^ina upaadeyatva^ina apekSaNiiyatva^ina vaa avagamyate iti/ tad na/ pramaaNa- 047.05 phalayoH viSaya-bheda-anabhyupagamaat/ yadaa punar tad-puurvam yasya tad idam tad-puurvakam 047.06 iti tadaa bhedasya avivakSita-tvaat/ liGga-liGgisambandha-darzana-anantaram 047.07 liGga-darzana-sambandha-smRtibhiH liGga-paraamarzaH viziSyate tasya tad-puurvaka- 047.08 tvaat kim punar taiH anumiiyate/ zeSa-arthaH iti/ anumaanam iti atra kim 047.09 kaarakam bhaavaH karaNam vaa/ yadaa bhaavaH tadaa haana-aadi-buddhi^aaH phalam/ 047.10 yadaa karaNam tadaa zeSa-vastu-paricchedaH phalam iti/ liGga-liGgi-sambandha- 047.11 smRtiH liGga-darzanam vaa iti sandehaH/ eke taavat varNayanti liGga-liGgi- 047.12 sambandha-smRtiH anumaanam iti/ itaraiH liGga-liGgi-sambandha-darzana-aadhibhiH anugRhyamaanaa/ 047.13 apare tu manyante liGga-paraamarzaH anumaanam iti/ vayam 047.14 pazyaamaH/ sarvam anumaanam anumiti^aH tad-naantariiyaka-tvaat/ pradhaana-upasarjana- 047.15 taa-vivakSaayaam liGga-paraamarzaH iti nyaayam/ kaH punar atra nyaayaH/ 047.16 aanantarya-pratipattiH yasmaat liGga-paraamarzaat anantaram zeSa-artha-pratipattiH iti 047.17 tasmaat liGga-paraamarzaH nyaayaH iti/ smRtiH na pradhaanam kim kaaraNam smRti-anantaram 047.18 apratipatti^aH / na hi bhavati yatra dhuumam adraakSam tatra agnim adraakSam iti/ 047.19 etasyaaH ca smRti^aH anantaram tasmaat agniH iti zeSa-artha-grahaH iti yuktam vaktum/ 047.20 tasmaat smRti-anugRhiitaH liGga-paraamarzaH abhiiSTa-artha-pratipaadakaH bhavati iti/ 047.21 evam ca upanayasya arthavat-taa yadi ca ayam smRti-anugRhiitaH liGga-paraamarzaH anumaanam 048.01 bhavati/ evam sati upanayaH arthavaan iti/ evam ca sati vaakya-aGga-tvam 048.02 upanayasya uktam bhavati/ tasmaat vyavasthitam etad/ tad-puurvakam anumaanam 048.03 iti/ yadi pratyakSa-puurvakam anumaanam saMskaara^i nirNaya^i ca prasaGgaH iti/ 048.04 pratyakSa-puurvakaH bhaavanaa-aakhyaH smRti-hetuH saMskaaraH nirNayaH ca pratyakSa-puurvaka-tvaat 048.05 anumaanam prasajyate iti na eSaH doSaH vijJaanasya adhikRta-tvaat/ indriya-artha- 048.06 sannikarSa-utpannam jJaanam iti jJaana-adhikaaraH vartate iti tena na saMskaara^i 048.07 atiprasaGgaH/ nirNaya^i tu ubhayathaa kadaa cit pramaaNam kadaa cit phalam/ 048.08 sva-viSaya-paricchedaka-tvaat phalam/ zeSa-paricchedaka-tvaat pramaaNam iti/ 048.09 trividham iti/ anvayin^H vyatirekin^H anvayavyatirekin^H ca iti/ tatra 048.10 anvyavyatirekin^H vivakSita-tad-jaatiiya-upapatti^i vipakSa-avRttiH yatha anityaH 048.11 zabdaH saamaanya-vizeSavat-tva^i sati asmad-aadi-baahyakaraNa-pratyakSa-tvaat ghaTa-vat 048.12 iti/ anvayin^H vivakSita-tad-jaatiiya-vRtti-tva^i sati vipakSa-hiinaH yathaa 048.13 sarva-anitya-tva-vaadinaam anityaH zabdaH kRtaka-tvaat iti asya hi vipakSaH 048.14 na asti/ vuatorelom vivakSita-vyaapaka-tva^i sati sapakSa-abhaava^i sati vipakSa- 048.15 avRttiH/ yathaa na idam jiivat-zariiram niraatmakam apraaNa-aadimat-tva-prasaGgaat 048.16 iti/ atha vaa trividham iti puurvavat zeSavat saamaanyatodRSTam ca iti/ 048.17 puurvam saadhyam tad vyaapti^aa yasya asti iti tad puurvavat/ saadhya-tad-jaatiiyaH zeSaH 048.18 tad yasya asti iti tad zeSavat/ puurvavat naama saadhya-vyaapakam zeSavat iti samaana^i 048.19 asti/ saamaanyataH ca adRSTam/ ca-zabdaat pratyakSa-aagama-viruddham ca iti evam 048.20 catur-lakSaNam paJca-lakSaNam anumaanam iti/ atha vaa trividham iti/ puurvavat 048.21 zeSavat saamaanyatodRSTam ca iti/ tatra puurvavat naama yatra kaaraNa^ina 048.22 kaaryam anumiiyate iti bhaaSyam/ kim punar idam uktam bhavati kaaraNa^ina 049.01 kaaryam anumiiyate iti/ yadi taavat ayam arthaH kaaraNa-darzanaat kaarya-asti- 049.02 tvam pratipadyate iti tad na asti na hi kaaraNam gRhiitvaa svastha-aatman^H 049.03 kaH cit kaaryam pratipadyate iti tathaa ca vyaahatam bhavati iti/ atha 049.04 punar evam anumiiyate yatra kaaraNam tatra kaaryam iti/ etad api na asti/ 049.05 kaarya-kaaraNayoH bhinna-deza-tvaat/ tantu^aaH sva-avayava^su aMzuSu paTaH tantuSu 049.06 iti kaaraNa-darzanaat ca kaaryam anumiiyate iti bruvaaNaH anumaana-mudraam 049.07 bhinatti/ kaa punar iyam anumaana-mudraa na anupalabdha^i na nirNiita^i nyaayaH 049.08 pravartate iti/ yadi kaaraNa-darzanaat kaaryam anumiiyate anupalabdha^i artha^i 049.09 nyaayaH pravartate iti syaat/ tathaa ca vyaahatam syaat/ na anabhyupagamaat 049.10 kaH evam aaha kaaraNa-darzanaat kaarya-asti-tvam pratipadyate iti/ 049.11 kaH vaa braviiti yatra kaaraNam tatra kaaryam iti/ kaaryam tu kaaraNa- 049.12 vizeSaNa-tva^ina upayuktam guNa-bhuutam anumiiyate iti suutra-arthaH/ tathaa ca na 049.13 mudraa-bhedah iti/ evam zeSavat-aadiSu api draSTavyam/ atra api kaaraNam 049.14 kaaryasya aGga-bhuutam anumiiyate iti/ katham punar zeSa-zabda^ina kaaryam ucyate/ 049.15 dvayoH anumaana-bhaava^ina upakSiptayoH kaaraNasya upayogaat anupayuktam kaaryam 049.16 iti/ kaaryam zeSa-zabda-vaacyam/ udaaharaNam megha-unnatti^aa bhaviSyati 049.17 vRSTiH iti kaaraNa^ina kaarya-anumaanam/ katham punar asya prayogaH/ vRSTimantaH 049.18 ete meghaaH gambhiira-dhvaanavat-tva^i sati bahula-balaakaavat-tva^i sati 049.19 acira-prabhaava-tva^i sati unnatimat-tvaat vRSTimat-megha-vat iti/ nadiiaaH 049.20 puurNatvam zeSavat udaaharaNam katham punar etad nadii-puuraH nadiiaam vartamaanaH upari 049.21 vRSTimat-dezam anumaapayati vyadhikaraNa-tvaat/ na eva upari vRSTimat-deza-anumaanam 049.22 nadii-puuraH kim tarhi nadiiaaH eva upari vRSTimat-deza-sambandhi-tvam 050.01 anumiiyate nadii-dharma^ina / upari vRSTimat-deza-sambandhinii nadii-srotas 050.02 ziighra-tva^i sati puurNa-phala-kaaSThaa-aadi-vahanavat-tva^i sati puurNa-tvaat puurNa-vRSTimat- 050.03 nadii-vat iti/ bhaviSyati bhuutaa vaa iti kaalasya avivakSita-tvaat/ yaH 050.04 kaH cit kaalaH upaadeyaH iti/ saamaanyatodRSTam naama akaarya-kaaraNa- 050.05 bhuuta^ina yatra avinaabhaavinaa vizeSaNa^ina vizeSyamaaNaH dharmin^H gamyate tad 050.06 saamaanyatodRSTam yathaa balaakayaa salila-anumaanam/ katham punar balaakayaa 050.07 salila-anumaanam yaavanasya dezaH balaakayaa ajahat-vRtti-tva^ina prasiddhaH 050.08 bhavati taavantam antarbhaavya vRkSa-aadikam artham pakSa^kRtya balaakaavat-tva^ina 050.09 sadhayati/ apare tu manyante saamaanyatodRSTam aadityasya gati-anumaanam 050.10 iti/ tad na buddhyaamahe/ katham anumiiyate yadi taavat gatimaan aadityaH 050.11 iti asya gatiH anumiiyate tad kena pratipadyate/ na hi aadityasya gati^aH ca 050.12 kim cit sambandhi-liGgam asti na ca asambaddhaH arthaH anumaatum zakyate iti 050.13 sarvam sarveNa anumiiyeta iti/ atha deza-antara-praaptiH liGgam iti tad na 050.14 adRSTa-tvaat/ na hi savitR^aH kaH cit deza-antara-praaptim pazyati/ deza-antaram 050.15 khalu aakaaza-aadi-diz-dezaH vaa/ ubhayam ca apratyakSam/ na ca anyaa gatiH 050.16 asti/ tasmat deza-antara-praapti-darzanam ayuktam/ sarvatra khalu ayam aadityasya 050.17 maNDalam eva kevalam upalabhate na ca vastu-maatra-darzanaat anumaanam yuktam/ 050.18 api ca kena cit prakaara^ina aadityasya gatiH zakyaa draSTam upalabdhi- 050.19 lakSaNa-praapta-tvaat/ na punar deza-antara-praaptiH nityaa atiindriya-tvaat/ na hi 050.20 kadaa cit pratyakSa-apratyakSa-vRttiH saMyogaH bhavati pratyakSaH/ atha devadattasya 050.21 deza-antara-praapti-darzana^ina aadityasya gati-anumaanam saamaanyatodRSTam iti 050.22 manyase na kevalam aadityasya sarva-arthaanaam gati-anumaana^i hi bhavaan api 051.01 gacchati iti evam kim iti na anumiiyate/ na eva idam aaditya-gati-anumaanam saakSaat 051.02 kim tarhi deza-antara-praaptim anumaaya tayaa gati-anumaanam iti adoSaH/ 051.03 deza-antara-praaptimaan aadityaH dravyatva^i sati kSaya-vRddhi-pratyaya-aviSaya-tva^i ca 051.04 praac-mukha-upalabhya-tva^i ca tad-abhimukha-deza-sambandhaat anutpanna-paada-vihaarasya parivRtya 051.05 tad-pratyaya-viSaya-tvaat maNi-aadivat iti maNi-aadi^i etad sarvam asti saH 051.06 deza-antara-praaptimaan evam ca aadityaH tasmaat deza-antara-praaptimaan iti/ 051.07 anayaa deza-antara-praapti^aa anumitayaa gatiH anumiiyate iti/ deza-antara- 051.08 praaptimat-tva^i vaa anumaanam deza-antara-praaptimaan aadityaH acala-cakSuSaH vyavadhaana- 051.09 anupapatti^i dRSTasya punar darzana-aviSaya-tvaat devadatta-vat iti/ eke 051.10 taavat diz-pratyakSa-tva^i anumaanam bruvate/ pratyakSaa diz aGguli^aa vyapadezaat 051.11 candravat iti/ tad ca na/ aruupi-tvaat/ aruupaa diz katham baahya- 051.12 karaNa-pratyakSaa bhaviSyati katham tarhi aGguli^aa vyapadezaH diz-deza-sambandhiSu 051.13 vRkSa-aadiSu diz-vyapadezaat/ ye diz-deza-sambandhinaH vRkSa-aadi^aaH taan diz 051.14 iti upacaranti/ aaditya^ina saha upalabdhi^aH praacii iti ayam zabdaH aaditya-sambandha- 051.15 viziSTa-diz-deza^i vartate/ tena aadya^ina aaditya-darzana^ina saha vRkSa-aadiin upalabhate 051.16 taan praacii iti upacaranti upacarya ca aGguli^aa vyapadizanti/ atha vaa trividham 051.17 iti liGgasya prasiddha-sat-asandigdha-taam aaha porasiddham iti pakSa^i vyaapakam 051.18 sat iti sajaatiiya^i asti asandigdham iti sajaatiiya-avinaabhaavin/ 051.19 atha vaa trividham iti niyama-artham anekadhaa bhinnasya anumaanasya trividha^ina 051.20 puurvavat-aadinaa saMgrahaH iti niyamam darzayati/ katham anekadhaa bhinnam iti/ 051.21 anvayavitirekin dvidhaa sajaatiiya^i sat eva sat-asat ca/ anvayin api dvidhaa eva/ 051.22 evam vyatirekin eka-ruupam sapakSa-abhaavaat/ tad idam paJca-vidhaa-bhinnam anumaanam 052.01 kaala-bheda^ina paJcadaza-dhaa bhavati/ tad api punar puruSa-bheda-anuvidhaanaat 052.02 SaSTi-bhedam bhavati tasya tu aantargaNikaH anantabhedaH iti/ saH ayam anumaana- 052.03 bhedaH evam bhinnaaH trividham iti anena saMgRhiitaH iti ataH niyama-artham 052.04 trividha-grahaNam iti/ puurvavat iti uktam kim punar atra puurvavat/ kim kaaryam uta 052.05 kaaraNam yadi puurvam asya asti iti puurvavat kaaryam puurvavat praapnoti/ 052.06 tataH ca kaaraNa^ina kaarya-anumaanam iti vyaaghaataH/ puurvam asya asti iti puurvavat 052.07 iti bruumaH na punar kaaryam kim tarhi jJaanam jJaanasya puurvam viSayaH/ 052.08 tad idam puurvavat iti tena kaarya-anumaanam iti/ evam zeSavat-aadiSu api 052.09 tad-viSayaaNi jJaanaani iti uktam bhavati/ atha vaa puurvavat iti vati-pratyayaH eSaH 052.10 yathaa puurvam pratyakSa^ina dRSTah arthaH tathaa anumaana^ina api tam eva artham poratipadyate 052.11 iti puurvavat dRSTaH bhavati/ anye punar anyathaa varNayanti/ yathaa tena eva 052.12 dhuuma^ina agnim pratipadyate iti/ kim punar anena dhuuma^ina pratipadyate iti 052.13 kim agnim uta dezam uta sattaa uta agnimantam dezam/ tatra na taavat agnim 052.14 pratipadyate/ dharma-dharmi-bhaava-anupapatti^aH / na agniH dhuumasya dharmaH na vaa agni-dharmaH 052.15 dhuumaH pratiita-tvaat ca agni^aH na anumeya-tvam asti/ etena sattaa dezaH ca vyaakhyaataH/ 052.16 agni-sattaayaaH pratiita-tvaat dezasya ca iti/ agnimaan dezaH iti cet 052.17 na dhuumasya atad-dharma-tvaat atha api idam syaat agnimaan dezaH dhuuma^ina anumiiyate/ 052.18 tad ca na evam/ kasmaat atad-dharma-tvaat na hi dhuumaH agnimataH 052.19 dezasya dharmaH/ na vaa agni^aH deza-maatra-sambandhaH na pratiitaH/ ayam agnimaan iti 052.20 cet/ na/ tasya adRSTa-tvaat/ deza-vizeSaH agnimat-tayaa anumiiyate na deza- 052.21 maatram na tasya adRSTa-tvaat/ na hi ayam deza-vizeSam pazyati kevalam tu 052.22 zuunyam abhidhaanam uccaarayati/ ayam deza-agnimaan iti na ca dhuuma-maatram 053.01 agni-pratipaadakam dhuuma-maatra^i vaa ayam pazyati/ ataH deza-vizeSaH na anumeyaH 053.02 avinaabhaava^ina pratipaadyati iti cet/ atha api idam syaat avinaabhaavaH agni- 053.03 dhuumayoH ataH dhuuma-darzanaat agnim pratipadyate iti/ tad na/ vikalpa-anupapatti^aH / 053.04 agni-dhuumayoH avinaabhaavaH iti kaH arthaH kim kaarya-kaaraNa-bhaavaH uta eka-artha- 053.05 samavaayaH/ tad-sambandha-maatram vaa astu taavat puurvaH kaarya-kaaraNa-bhaavaH 053.06 iti/ tad na/ atad-vRtti-tvaat/ na hi dhuumaH agni^i vartate na api agniH dhuuma^i/ 053.07 sva-kaaraNa-vRtti-tvaat/ ataH na kaarya-kaaraNa-bhaavaH/ na eka-artha-samavaayaH 053.08 api/ taabhyaam anyasya anaarambhaat/ na hi bhinna-jaatiiyaabhyaam dravyam aarabhyate/ 053.09 na ca tau anyatra vartete sva-kaaraNa-vRtti-tvaat iti uktam/ sambandha-maatram 053.10 tatra vartate iti/ tad api anumaatum na zakyate iti/ katham yadi taavat ayam 053.11 kurute asti sambandhaH agni-dhuumayoH iti/ tad na/ apratiita-tvaat/ 053.12 anagnikasya api dhuumasya darzanaat na sambandha-anumaanam/ ruupa-sparzavat saahacaryam 053.13 bhaviSyati/ na/ ubhayoH vyabhicaari-tvaat/ anagniH dhuumaH dRSTaH 053.14 adhuumaH ca agniH iti ubhayam vyabhicaarin tasmaat na saahacaryam iti/ yatra 053.15 dhuumaÆH tatra vahniH iti anena eva pratyuktam/ na ca anyaa gatiH iti/ tasmaat na 053.16 dhuuma^ina vahniH anumiiyate/ loka-virodhah iti cet yadi dhuuma^ina agni^aH 053.17 anumaanam va bhavet/ nanu lokaH viruddhyate iti cet/ na asti virodhaH 053.18 dhuuma-vizeSa^ina agni-vizeSaNasya dhuumasya pratipaadya-tvaat/ katham punar ayam agniH 053.19 dhuuma-vizeSaNam bhavati/ yadaa guNa-bhuutaH bhavati/ anumeyaH agnimaan ayam 053.20 dhuumaH iti dhuuma-vizeSa^ina asaadhaaraNa^ina anumiiyate iti/ ubhayam hi tadaa 053.21 pratyakSam dhuumaH ca tad-gataaH ca saatatya-saMhati-uurdhva-gati-svabhaava-aadi^aaH dharmaaH iti 053.22 te ca ete dhuuma-dharmaaH dhuuma-vRtti^aaH aprasiddham dhuuma-dharmam anumaapayanti/ sarvasya 054.01 anumeyasya vastunaH dharmii pratipaadakaH dharmaH prasiddhaH bhavati yathaa 054.02 zabdasya aatma-sattaa prasiddhaa kRtakatvam ca dharmaH tu anityatva-lakSaNaH aprasiddhaH 054.03 iti/ tad-vizeSaNaH ayam anumiiyate iti/ seSavat naama parizeSaH iti 054.04 bhaaSyam/ na karma-zabdaH zabda-antara-hetu-tvaat iti ubhaya-vyaavRtti^aH asaadhaaraNam na 054.05 hi zabda-antara-hetu-tvam karmaNi na akarmaNi iti/ na anya-artha-tvaat/ zabda- 054.06 antara-hetu-tvam iti asya samaana-jaatiiya-aarambhaka-tvaat iti arthaH/ tathaa ca na doSaH/ 054.07 saamaanyatodRSTam naama yatra apratyakSa^i liGga-liGginoH iti bhaaSyam/ 054.08 liGga-liGginoH sambandhaH apratyakSaH iti kim yadaa anumiiyate tadaa apratyakSaH 054.09 aaho na kadaa cit pratyakSaH yadi yadaa anumiiyate tadaa apratyakSaH sarvam anumaanam 054.10 evam iti vizeSaNam anarthakam/ atha na kadaa cit pratyakSaH katham 054.11 tarhi anumaanam atra pravartate/ vyaahatam ca bhavati na anupalabdha^i na nirNiitaH iti/ 054.12 na vizeSaNa-bhuutasya apratyakSasya sarvadaa anumeya-tvaat/ yad itara-dharma-darzanaat 054.13 dharminaH adhigati-saadhanam tad saamaanyatodRSTam yathaa icchaa-aadibhiH aatman^H 054.14 icchaa-aadi^aaH khalu dharmiNah bhavanti/ aatman^H ca vizeSaNam guNabhuutaH 054.15 iti icchaa-aadiinaam guNatvam pratiitaH dharmaH/ tena dharma^ina aatma-guNa-viziSTaan eva 054.16 icchaa-aadiim anumimiite/ paratantraaH icchaa-aadi^aaH guNa-tvaat ruupavat paaratantrya- 054.17 pratipattiH asmaat anumaanaat aatma-tantra-taa tu kutaH aatma-tantra-taa parizeSaat 054.18 aatma-saMvedya-tvaat baahyakaraNa-apratyakSa-tvaat ca pRthivii-aadiSu 054.19 pRthivii-aadi-guNaaH aatma-para-aatma-pratyakSaaH baahyakaraNa-pratyakSaaH ca aatmaa 054.20 abaahyakaraNa-pratyakSaaH ca icchaa-aadi^aaH tasmaat na pRthivii-aadiSu aakaaza-anta^su na 054.21 diz-kaala-manassu tad-guNaanaam tadvat-atiindriya-tvaat/ na ca dravya-antaram 054.22 ziSyate/ aatman^H zeSaH/ tasmaat tad-tantraH iti/ sat-viSayam ca pratyakSam sat- 055.01 asat-viSayam ca numaanam iti bhaaSyam/ kim taavat dharmiNam abhipretya ayam bhedaH 055.02 uta dharmam iti/ yadi taavat dharmiNam abhipretya na kadaa cit asat-viSayam 055.03 anumaanam/ na hi anupalabdha-saamaanya^i artha^i anumaanam pravartate iti uktam 055.04 na ca asataH saamaanya-darzanam asti/ atha dharmam abhipretya bruuSe dharmaaH api 055.05 trividhaa bhavanti/ vidhiiyamaanaaH pratiSidhyamaanaaH svatantraaH ca iti 055.06 tatra vidhiiyamaanaH dhramaH pRthiviiaam gandhavattvam pratiSidhyamaanaH apRthiviiaam 055.07 gandhavattvam svatantraH samavaayinaam samavaayaH iti/ katham punar svatantraH 055.08 samavaayaH samavaaya-antara-abhaavaat/ yad hi yatra vartate tad vRtti^aa vartate na ca 055.09 samavaaya-antaram samavaayasya vRttiH asti atha samavaaya-antaram syaat samavaayasya 055.10 tasya api samavaaya-antara-kalpanaayaam anavasthaa syaat vyavasthaayaam 055.11 aadya^i eva vyavasthaa kim idam zraddadhaana^ina pratipattavyam anaazritaH samavaayaH 055.12 iti aahosvit nyaayaH vaa api asti/ na sandehaH asti eva nyaayaH paJca- 055.13 padaartha-vRtti-zabda-viSaya-tvaat/ paramaaNuvat anaazritaH samavaayaH iti 055.14 nyaayaH vyaapakatva^i sati iha-buddhi-nimitta-tvaat/ aatmavat/ yadi punar 055.15 aazritaH samavaayaH syaat tataH kim syaat/ kaaryam anaadhaaram syaat/ 055.16 katham iti/ puurvam taavat kaaryam aatmaanam labhate pazcaat kaaraNa^su samavaaya^ina 055.17 vartate iti praak vRtti^aH anaazritam praapnoti/ samavaayaH ca kaarya-kaaraNayoH 055.18 vartate iti/ vRttiH asya vaacyaa na hi vartamaanam kim cit avRttimat dRSTam 055.19 praapti-tvaat saMyogavat vartate iti cet/ na/ vyaaghaataat/ praaptiH saMyogaH 055.20 vartate iti kim ayam praapti-dhramaH aahosvit kaarya-dhramaH iti/ vayam ca 055.21 bruumaH kaarya-dhramaH na praapti-dhramaH iti/ tathaa kaarya-antaraaNi api praaptimanti 055.22 santi iti yadi punar iyam vRttiH praapti-dhramaH abhaviSyat praapti^aH api praapti- 056.01 antaram abhaviSyat iti anavasthaa-doSaH/ praapti^aH vRtti-sat-tvaat/ na ca etaam anavasthaam 056.02 kaH cit zaktaH pratipaadayitum pramaaNa-abhaavaat iti/ samavaayaH ca samavaaya- 056.03 antara^ina vartate it bruvaaNaH zaastram baadhate tattvam bhaava^ina vyaakhyaatam 056.04 iti/ sambandhi-nivRtti^i sambandhaH avatiSThate iti na pramaaNam asti/ 056.05 na na asti khyaati-nimittaanaam nivRtti^aH khyaati-nimittaani asya nivartate/ 056.06 na samavaayaH akRtaka-tvaat/ akRtakaH samavaayaH iti ca kaaryasya aadhaaravat- 056.07 tva^ina anumiiyate/ yadi ayam kRtakaH syaat kaarya^ina saha upaadaanaat anaazritam 056.08 kaaryam syaat/ atha kaaryaat puurvam bhavati iti/ tathaa api kasya iti 056.09 vaacyam/ atha pazcaat bhavati iti kaarya-anaadhaara-taa-doSaH tad-avasthaH 056.10 tasmaat svatantraH samavaayaH iti siddham/ tatra pratiSidhyamaana-dharma- 056.11 viSayam anumaanam asat-viSayam na punar vidhiiyamaana-svatantra-viSayam bhavati 056.12 iti asat-viSayam iti cet bhavati jaayate iti ekaH arthaH/ na jaayamaana- 056.13 artha-anabhyupagamaat bhavati vidhyate iti/ evaM taavat vyavasthitam 056.14 etad tad-puurvakam anumaanam iti/ apare tu bruvate naantariiyaka-artha- 056.15 darzanam tad-vidaH anumaanam iti/ asya arthaH/ yaH arthaH yam artham antareNa na 056.16 bhavati saH naantariiyakaH naantariiyakaH ca asau arthaH ca iti naantariiyaka-arthaH/ 056.17 tasya darzanam tad-vidaH anumaanam yaH tam veda tad-naantariiyakaH ayam iti/ atra artha- 056.18 grahaNam atiricyate/ na hi naantariiyakaH syaat na arthaH iti naantariiyaka- 056.19 arthaH iti ca samaasa-padam etad/ tatra yadi SaSThii-samaasaH naantariiyakasya 056.20 arthaH iti naantariiyakam taavat kRtakatvam tasya arthaH dharmaH/ prayojanam 056.21 vaa yadi dharmaH kRtakatvasya arthaH/ sattva-meyatva-abhidheyatva-aadi-anumaanam 056.22 praaptam/ atha prayojanam anityatva-pratipatti-hetuH praaptaH/ atha bahuvriihiH 057.01 naantariiyakaH arthaH yasya iti tatra api kRtakatvam naantariiyakam tad yasya saH hetuH 057.02 praaptaH tad ca kRtakatvam ghaTa-aadi^aH zabdasya anityatvasya vaa yadi ghaTa-aadi^aH 057.03 ghaTa-aadiH hetuH praaptaH anityaH zabdaH ghaTaat iti/ atha zabdasya zabdaH hetuH 057.04 praaptaH anityaH zabdaH zabdaat atha anityatvasya saadhana-bhaava^ina kRtakatvam 057.05 dharmaH tathaa api anityaH zabdaH anityatvaat iti praapnoti anityatvasya arthaH 057.06 kRtakatvam iti/ sarvathaa kRtakatvam anityatva^ina hetuH/ atha saamaanaadhikaraNyam 057.07 naantariiyakaH ca asau arthaH ca iti tathaa api asamarthaH samaasaH vizeSaNa-vizeSya- 057.08 niyama-asambhavaat/ ubhaya-pada-vyabhicaara^i sati samaanaadhikaraNaH 057.09 bhavati niila-utpala-vat/ niila-zabdasya api aneka-artha-vRtti-tvaat utpala-zabdasya 057.10 api tathaa-bhaavaat saamaanaadhikaraNyam bhavati na punar iha naantariiyakaH 057.11 iti eke asti vyabhicaaraH arthaH anarthaH iti yataH artha-grahaNam samartham syaat iti/ 057.12 eka-pada-vyabhicaara^i api dRSTam saamaanaadhikaraNyam yathaa pRthivii dravyam 057.13 atra api ubhaya-pada-vyabhicaarah pradhaana-aGga-bhaava-bheda^ina dravya-zabda^ina dravyam 057.14 ucyate dravyatvam ca pRthivii-zabda^ina api pradhaana-aGga-vivakSaayaam dravyam ucyate 057.15 pRthivii pRthiviitvam ca ataH ubhaya-pada-vyabhicaaraat pRthivii dravyam iti 057.16 yuktam uktam/ idam punar na yuktam naantariiyaka-artha-darzanam iti/ kasmaat artha-pratyaayana- 057.17 artha-tvaat ca prayogasya artha-pratyaayana-artham hi zabda-prayogam icchanti 057.18 naantariiyakam iti eke arthaH gamyate/ ataH na yuktaH artha-zabdaH iti 057.19 tad-vidaH iti ca na yuktam na eva anyathaa naantariiyakaH iti na hi naarikela- 057.20 dviipa-vaasinaH dhuuma-darzana^i naantariiyakam iti jJaanam asti ataH tad-vidaH 057.21 iti api na vaktavyam/ etena taadRz-avinaabhaavin dharma-upadarzanam hetuH iti 057.22 pratyuktam/ kaH atideza-arthaH/ yathaa naantariiyaka-artha-darzana^i artha-grahaNam ayuktam 058.01 tathaa dharma-grahaNam api iti/ udaaharaNam tu yathaa dhuumaH agni^aH iti/ etad ca 058.02 na samabhavati iti anekadhaa varNitam/ apare tu manyante/ anumeya^i atha 058.03 tad-tulya^i sat-bhaavaH naastitaa asati iti anumaanam/ etena anumeya-ekadeza-vRtti^aH 058.04 api saGgRhiita-tvaat alakSaNam/ yathaa anityaah paramaaNu^aaH gandhavat-tvaat 058.05 ghaTavat anumeya^i sat-bhaavaH iti abhidhaanaat alprasaGgaH/ na aprasaGgaH ekadeza- 058.06 vRtti^aH tad-dharma-tvaat vipakSa-ekadeza-vRtti-vat/ yathaa vipakSa-ekadeza^i vartamaanaH 058.07 na vipakSa^i na asti evam pakSa-ekadeza^i vartamaanaH na pakSa^i na asti iti etad-vyudaase 058.08 yatnaH kartavyaH/ na kartavyaH avadhaaraNaat nivRtti^aH / anumeya^i sat-bhaavaH 058.09 iti avadhaaraNa^i dve kim anumeya^i eva sat-bhaavaH atha anumeya^i sat-bhaavaH eva kim 058.10 punar anena puurva^ina avadharaNa^ina kriyate kim asambhavaH nivartyate atha sambhavaH 058.11 jJaapyate ubhayathaa api na avadhaaraNa-arthaH vinaa api tad-adhigati^aH vinaa api 058.12 avadhaaraNa^ina ayam arthaH gamyate anumeya^i sat-bhaavaH asat-bhaavaH na iti/ na ca ekadeza- 058.13 vRttiH niraakRtaH iti avadhaaraNam vyartham uttara-pada-baadhaa ca atha uttaram 058.14 avadhaaraNam avagamyate tasya vyaaptiH arthaH tathaa api anumeyam avadhaaritam vyaapti^aa 058.15 na dharmaH yataH eva karaNam tataH anyatra avadhaaraNam iti/ sambhava-vyaapti^aa 058.16 ca anumeyam niyatam vyaapti-ativyaaptibhyaam ca sambhavaH prasRtaH tasya dvau raazii 058.17 ziSyamaaNau tad-tulyaH vipariitaH ca tatra naastitaa asati iti anena vipariitaat 058.18 nirvartyataam tad-tulya^i sat-bhaavaH iti kim artham aarabhyate na hi anena apraaptam 058.19 kim cit praapyate tad-tulya^i ca sambhava-maatram vivakSitam iti/ sambhava-maatram 058.20 ca vyaapti-ativyaaptibhyaam aniyata^ina sambhava^ina labhyate/ atha tad-tulya^i sat-bhaavaH 058.21 iti etad api avadhaaraNa-artham aarabhyate/ kim punar atra avadhaaryate kim tad-tulya^i eva 058.22 sat-bhaavaH tad-tulya^i sat-bhaavaH eva iti/ yadi tad-tulya^i eva sat-bhaavaH iti 059.01 sat-bhaavaH avadhaaritaH/ tadaa puurva-uttara-pada^i baadhita^i bhavataH na hi bhavati 059.02 devadattam eva bhojaya yajJadattam ca tathaa iha api tad-tulya^i eva sat-bhaavaH anumeya^i 059.03 ca iti unmatta-vaakyam/ atha tad-tulya^i sat-bhaavaH eva tad-tulya-ekadeza-vRtti^aH 059.04 ahetu-tvam yaH tad-jaatiiyasya ekadeza-vRttiH prayatna-naantariiyaka-tva-aadiH tena saH hetuH 059.05 iti praaptam asati naastitaa iti ca asampradhaarya proktam yad asat svaruupam eva 059.06 tad na asti na hi asat-aadhaaraH bhavati yataH tad-pratiSedhaH syaat etad api avadhaaraNa- 059.07 artham aarabhyate/ kim avadhaaryate naastitaa eva asati eva vaa iti/ yadi 059.08 taavat naastitaa eva asati iti vyartham anukta^i api tad-adhigati^aH/ anukta^i api etad gamyate 059.09 asati na asti iti/ atha punar asati eva naastitaa go^H viSaaNi-tvaat iti ayam 059.10 api hetuH praapnoti iti/ evam hi asati eva na asti na punar na asti eva yad api eka- 059.11 dvi-pada-paryudaasa^ina saptikaa-sambhava^i SaT-pratiSedham uktvaa tri-lakSaNaH hetuH 059.12 abhidhiiyate etad api dvi-pada-yuktayoH anvayinoH hetu-tvaat/ dvi-pada-yuktasya 059.13 ca vyatirekiNaH ekasya hetu-tvaat ayuktam anabhyupagata-nitya-pakSasya kRtakatva- 059.14 prayatna-naantariiyakatva^i dvi-pada-yukta^i eva vipakSa-abhaavaat hetuu bhavataH vyatirekin^H 059.15 api tad-tulya-asambhavaat dvi-pada-yuktaH ca bhavati hetuH ca iti/ yathaa na idam 059.16 niraatmakam jiivat-zariiram apraaNitva-prasaGgaat/ ataH avyaapaka-tvaat alakSaNam 059.17 etad iti/ etena sambandhaat ekasmaat pratyakSaat zeSa-siddhih anumaanam iti 059.18 lakSaNam pratyuktam/ katham iti/ na hi ekasmaat pratyakSaat anumaanam bhavati/ 059.19 atha api sambandhaat ekasmaat pratyakSaat iti/ etad api na eva na hi ayam tadaa 059.20 sambandham pazyati yadaa anumimiite iti/ atha puurvam dRSTam iti tathaa api 059.21 anupalabdha-liGgasya anumaanam prasajyeta na ca anyaa gatiH asti/ ruupa^ina ca 059.22 sparza-anumaana^i sva-dRSTi-vyaakopaH/ na hi ayam ruupa-sparzayoH sambandham upalabhate/ 060.01 atha eka-artha-samavaayaH sambandhaH iti/ saH api sva-darzana-vyaaghaataat ayuktaH iti/ 060.02 na hi ruupa-sparzau ekasmin artha^i vartete yatra ruupam tatra sparzaH iti/ etad api 060.03 na asti na kva cit ruupam sparzaH vaa paraspara-aadhaara-aadheya-tva^ina syaat iti cet/ 060.04 paraspara-aadhaara-aadheya-bhaava^i api na ruupam sparza^i na sparzaH ruupa^i iti/ etena 060.05 sapti-vidhaH sambandhaH iti pratyuktam/ na hi kaarya-kaaraNa-bhaava-aadiinaam 060.06 sambandhaanaam ruupa-sparzayoH anyataraH sambandhaH iti ruupa^ina sparza-anumaanam 060.07 yuktam iti ataH avyaapaka-tvaat alakSaNam iti nizcitam anumaanam//\end[1-1-5] 060.08 atha upamaanam/ prasiddha-saadharmyaat saadhya-saadhanam upamaanam/ 060.09 \S[1-1-6]{prasiddha-saadharmyaat saadhya-saadhanam upamaanam} 060.10 suutra-arthaH puurvavat/ prasiddha-saadharmyaat iti prasiddham saadharmyam yasya 060.11 prasiddha^ina vaa saadharmyam yasya saH ayam prasiddha-saadharmyaH gavayaH tasmaat 060.12 saadhya-saadhanam iti samaakhyaa-sambandha-pratipattiH upamaana-arthaH/ kim uktam 060.13 bhavati aagama-aahita-saMskaara-smRti-apekSam saaruupya-jJaanam upamaanam/ yadaa 060.14 hi anena zrutam bhavati yathaa go^H evam gavayaH iti prasiddha^i go-gavaya-saadharmya^i 060.15 punar gau^aa saadharmyam pazyataH asya bhavati ayam gavayaH iti samaakhyaa-sambandha- 060.16 pratipattiH/ pratyakSa-aagamaabhyaam na upamaanam bhidyate/ katham iti/ yadaa 060.17 tau ubhau go-gavayau pratyakSa^ina pazyati tadaa hi ayam anena saruupaH iti pratyakSataH 060.18 pratipadyate/ yadaa api zRNoti yathaa go^H evam gavayaH iti tadaa asya 060.19 zRNvate eva buddhiH upajaayate ke cit go^aH dharmaaH gavaya^i anvayinaH upalabhyante 060.20 ke cit vyatirekiNaH iti anyathaa hi yathaa tathaa iti eva na syaat 060.21 bhuuyaH tu saaruupyam gau^aa gavayasya iti evam pratipadyate tasmaat na upamaanam 060.22 pratyakSa-aagamaabhyaam bhidyate iti/ gau^aa gavaya-saadRzyam pratipadyate gavaya- 061.01 sattaam vaa iti/ aho pramaaNa-abhijJataa bhadantasya gau^aa gavaya-saaruupya- 061.02 pratipatti^aH tu saMjJaa-saMjJi-sambandham pratipadyate iti suutra-arthaH/ tasmaat 061.03 aparijJaaya suutra-artham yad kim cit ucyate//\end[1-1-6] 061.04 atha zabdaH/ aapta-upadezaH zabdaH iti// 061.05 \S[1-1-6]{aapta-upadezaH zabdaH} 061.06 na zabda-maatram iti suutra-arthaH/ aaptaH khalu saakSaat-kRta-dhramaH/ 061.07 saakSaat-karaNam arthasya aaptiH tayaa saha vartate iti aaptaH/ svarga-apuurva-devataa-aadiSu 061.08 upadezaH na praapnoti atiindriya-tvaat/ yadi saakSaat-karaNam arthasya aaptiH 061.09 svarga-apuurva-devataa-aadiin na kaH cit pazyati iti tad-pratipaadakaH vyavahaaraH na syaat/ 061.10 tasmaat aaptaH ca asau upadezaH ca iti yuktam na aaptasya upadezaH iti na eSaH doSaH/ 061.11 na bruumaH asmad-aadiinaam pratyakSaaî svarga-aadi^aaH iti api tu yasya pratyakSaaH 061.12 tasya upadezaH iti/ kaH punar atra nyaayaH svarga-aadi^aaH kasya cit pratyakSaaH 061.13 iti bruumaH saamaanya-vizeSavat-tvaat aazrita-tvaat kasya cit pratyakSaaH 061.14 iti/ yadaa aazritam tad kasya cit pratyakSam iti/ para-artha-tvaat/ yad para-artham 061.15 tad api kasya cit pratyakSam iti/ vastu-tvaat aagama-viSaya-tvaat/ yad vastu yad ca 061.16 kathyate tad kasya cit pratyakSam bhavati yathaa ghaTa-aadi/ anitya-tvaat kasya 061.17 cit pratyakSaaH iti/ asiddham apuurvasya anityatvam/ na/ praayaNa-anupapatti^aH/ 061.18 yadi dharma-adharmau nityau bhavataH kasya prakSayaat poraayaNam iti/ yadi 061.19 punar anityaH vipacyamaanayoH upabhogaat prakSaya^i sati vipacyamaana- 061.20 karma-aazaya-antara-abhaavaat puurva-zariiraat pracyavanam manasaH uttara-zariira^i sampraaptiH 061.21 ca iti janma-maraNa^i staH tasmaat na nityau iti/ nitya^i vaa apuurva^i parikalpate 061.22 tasya saadhaaraNataa asaadhaaraNataa vaa vaktavyaa/ yadi saadhaaraNataa 062.01 sarva-praaNi-saadhaaraNaH abhyudayaH syaat na vaa anyat niyaamakam asti kriyaa-lopaH 062.02 ca iti/ nityatva^i vyaJjaka-bhedaat na ubhaya-doSaH nityatva^i saadhaaraNatva^i vaa adRSTasya 062.03 na saadhaaraNaH abhyudayaH na api kriyaa-vilopaH iti/ kasmaat vyaJjaka- 062.04 bhedaat nityam api apuurvam yaH abhivyanakti tasya phalam abhivyakti-arthaa kriyaa iti/ 062.05 ataH na kriyaa-lopaH iti/ yena yad abhivyajyate tasya eva tad phala-daatR^H 062.06 bhavati iti dRSTam/ na dRSTam/ na hi devadatta-prakaazitam ghaTam yajJadattah 062.07 na pazyati/ nityasya vaa apuurvasya kaa abhivyaktiH kim upalabdhiH atha 062.08 phala-pradhaana-saamarthyam aahosvit aavaraNa-apagamaH/ yadi upalabdhiH saa na asti/ 062.09 na hi kadaa cit api ayam apuurvam poazyati atiindriya-tvaat/ atha phala-pradhaana- 062.10 saamarthyam abhivyaktiH phala-pradhaana-saamarthyam kim apuurvam atha apuurva-dhramaH iti/ 062.11 yadi apuurvam na hi kim cit kRtam atha apuurva-dharmaH tad-vyatireka^ina api anyat apuurvam iti atra 062.12 kim pramaaNam/ vayam tu pazyaamaH yataH phalam tad apuurvam iti/ atha aavaraNa-aadi- 062.13 apagamaH abhivyaktiH kim asya aavaraNam iti vaktavyam na hi atiindriyaaNaam arthaanaam 062.14 aavaraNa-sambhava-asambhavau cintyete/ etena pratipuruSam nityatvam pratiSiddham 062.15 veditavyam/ katham iti/ tatra api kriyaa-vilopa-doSaH vyaJjakasya 062.16 ca asaamarthyam iti/ utkarSa-arthaa ca pravRttiH ayuktaa nityasya abhedya-tvaat iti/ 062.17 vyaJjaka-bheda-anuvidhaanaat bhedaH iti cet/ na/ ekasmin adRSTa-tvaat atha 062.18 api idam syaat ekam api apuurvam vyaJjaka-bheda-anuvidhaanaat bhinnam iva bhavati tad-bhedaat 062.19 utkarSa-apakarSau bhavataH iti/ etad api na asti/ ekasmin adRSTa-tvaat/ 062.20 na hi ekam kim cit vyaJjaka-bheda-anuvidhaayin dRSTam yataH evam syaat/ nanu ca 062.21 khaGga-aadi-bhedaat mukha-bhedaH tad-anuvidhaanaat dRSTaH na dRSTaH it bruumaH/ 062.22 kim punar tad yadi na dRSTam mithyaa pratyayaH saH iti bruumaH/ bhinnam iva 063.01 tad na punar bhinnam eva kasya aneka-ruupasya asambhavaat/ na hi ekam aneka-ruupam 063.02 sambhavati/ tasmaat apuurvasya ekatvam vaa haatavyam utkarSa-apakarSa-hetu-tvam vaa iti 063.03 prati puruSam anekam nityam vaa iti/ atha ayam pakSaH aazriiyate pratipuruSam 063.04 anekatvam nityatvam vaa apuurvasya/ anivRttaH vyaaghaataH praayaNa-anupapatti- 063.05 prasaGga-doSaH kriyaa-vilopaH na vyaavartate/ abhivyaktiH tu phalam dadaati iti 063.06 kim yadaa abhivyaktiH tadaa phalam dadaati uta kriyaa-nivRtti-uttara-kaalam iti/ 063.07 yadaa abhivyaktiH tadaa phalam dadaati tad na dRSTam/ na hi azvamegha-kriyaa- 063.08 anantaram eva svarga-praaptiH bhavati/ atha uttara-kaalam asatii kriyaa vyaJjikaa 063.09 tayaa ca anugRhyamaaNam dadaati iti citram na hi kim cit apuurvam na abhivyaktam 063.10 iti sarvam sarvadaa phala-daatR^H syaat iti/ atha api sva-pakSa-rirakSayiSayaa 063.11 kriyaa-nityavam api pratipadyethaaH evam api anivRttaH vyaaghaataH kriyaa- 063.12 vilopa-aadikaH iti tad evam yathaa yathaa apuurvasya nityatvam pratipadyate 063.13 tathaa upapattim na sahate iti/ aapta-upadezaH iti kim aaptaanaam 063.14 avisaMvaaditvam vaa pratipaadyate aahosvit arthasya tathaa-bhaavaH iti 063.15 yadi aaptaanaam avisaMvaaditvam pratipaadyate tad-anumaanaat/ atha arthasya 063.16 tathaa-bhaavaH saH api pratyakSa^ina/ yadaa hi ayam artham pratyakSa^ina upalabhate tadaa 063.17 tathaa-bhaavam arthasya pratipadyate iti/ tad na/ suutra-artha-aparijJaanaat/ 063.18 na ayam suutra-arthaH/ aapta-upadezaH zabdaH iti/ api tu indriya-sambandha-asambandha^su 063.19 artha^su yaa zabda-ullekha^ina pratipattiH saa aagama-arthaH/ tasmaat asambaddhaH ayam 063.20 vikalpaH//\end[1-1-7] 063.21 \S[1-1-8]{saH dvividhaH dRSTa-adRSTa-tvaat} 063.22 saH dvividhaH iti niyama-artham/ anekadhaa-bhinnaH aagamaH pratyakSa-anumaana- 064.01 viSaya-taayaam eva vyavatiSThate iti/ vaktR-bheda^ina vaa dvaividhyam dRSTa- 064.02 adRSTa-artha-pravaktRka-tvaat/ pratyakSataH upalabdha-arthaH dRSTa-arthaH/ anumaana-upalabdha- 064.03 arthaH adRSTa-arthaH/ RSi-aarya-mlecchaanaam etad samaanam lakSaNam iti sarveSaam 064.04 aagama^ina vyavahaara-darzanaat aniyamaH/ evam catvaari etaani pramaaNaani 064.05 yaiH deva-manuSi atirazcaam vyavahaaraH kalpyate iti//\end[1-1-8] iti pramaaNa- 064.06 vaarttikam// 064.07 atha prameyam// 064.08 \S[1-1-9]{aatma-zariira-indriya-artha-buddhi-manas-pravRtti-pretyabhaava- 064.09 phala-duHkha-apavargaaH tu prameyam} 064.10 \int[M]{kim punar anena pramaaNa^ina artha-jaatam pramaatavyam iti bhaaSyam/ anupapannaH ayam praznaH saamarthyataH pramaaNa-viSaya-adhigati^aH/ na hi imaani pramaaNaani nirviSayaani carcitaani, yataH ayam praznaH syaat kim punar anena pramaaNa^ina artha-jaatam pramaatavyam/ na na yuktaH}vizeSa-viSaya-tvaat na ayam prameya-vizeaaaH prameya-maatrasya \int[M]{pramaaNa-}lakSaNa- 064.11 uddeza^ina bodhita-tvaat/ \int[M]{prameya-}vizeSa-avadhaaraNa-\int[M]{arthaH tu bhavet/ katamam} tad prameyam/ yad anena 064.12 yathaavat parijJaayamaanam apavargaaya aparijJaayamaanaH ca asau aatman^H iti/ etad- 064.13 artha-prakaazanaaya aatma-aadi-suutram/ ayam eva ca suutra-arthaH iti/ atra api 064.14 samaanaH \int[M]{ca artha^i dvandvaH yathaa-}vacanam vigrahaH/ ubhaya-avadhaaraNa-praapti^i anyatara-avadhaaraNa^i 064.15 doSaH/ kim punar aatman^H avadhaaryate/ kim aatma-aadi eva prameyam atha prameyam 064.16 eva aatma-aadi iti/ yadi aatma-aadi eva prameyam \indt[M]{atyalpam idam ucyate diz-}aadiinaam saamaanya-vizeSa-samavaayaanaam 064.17 suutra^i anabhidhaanaat avyaapakam atha punar prameyam eva aatma-aadi tathaa 064.18 ca prameyaa ca tulaa-praamaaNyavat iti vyaaghaataH/ tatra suvarNa-aadi- 065.01 dravya-pariccheda-saadhana-tvaat paricchedya-tvaat ca pramaaNa-prameya-zabda-abhilaapyam/ 065.02 loka-virodhaH ca ekasya aneka-kaaraka-vaacya-tvaat vRkSaH tiSThati iti/ yathaa 065.03 tatra ekam vRkSa-aakhyam vastu aneka^ina kaaraka-zabda^ina ucyate tasya tasya nimittasya 065.04 sannipaataat/ evam prameyam pramaaNam iti na suutra-artha-aparijJaanaat/ 065.05 aatma-aadi eva prameyam yathaavat paricchidyamaanam apavRkti^e bhavati iti ayam suutra-arthaH 065.06 na prameya-antara-niraakaraNa-arthaH suutra-aarambhaH/ prameyam eva aatma-aadi iti na 065.07 doSaH kim uktam bhavati iti mumukSuNaa prameyam eva aatma-aadi boddhavyam eva/ 065.08 na asya prameyatvam vidhiiyate na anyasya ca prameyatvam niraakriyate api tu 065.09 mumukSuNaa boddhavyam eva etad iti anuudyate tasmaat ubhayam avadhaaryate/ na ca yathaa- 065.10 ukta-doSaH/ upetya bruumaH diz-aadi api atra eva labhyate upapatti-saamarthyaat kaa 065.11 punar upapattiH pravRtti^aH viMzati-bhedaat tad-saMskaaraka-tva^i api na diz-aadi^aaH api 065.12 labhyante saamaanya-vizeSa-samavaayaaH ca vizeSaNa-vizeSya-bhaava^ina aatma-aadi^aaH 065.13 vijJeyatva^ina upadiSTaaH teSaam ca itaretara-vyavacchedaka-bhaava^ina saamaanya-vizeSa- 065.14 samavaayaaH vizeSaNam kRtam suutra^i iti/ na punar idam prameya-avadhaaraNa-artham 065.15 suutram na tu prameya-vizeSa-avadhaaraNa-artham prameya-maatra-avadhaaraNa-artham ca pravRtti^i 065.16 vihita-vidhaanaat akuzalaH suutra-kaaraH syaat aadya^ina vaa suutra^ina prameyam 065.17 vihitam iti punar vidhaanaat unmatta-vaakyam idam syaat enam ca artham \int[M]{jijJaapayiSuH} 065.18 kam suutra-kaaraH tu-zabdam aaha/ anyat api prameyam asti yasya tu tattva-jJaanaat niHzreyasam 065.19 tad idam prameyam iti tu-zabda^ina jJaapayati/ sukham punar kasmaat atra 065.20 na uktam/ kim abhaavaat anyataH upalabdhi^aH vaa na taavat abhaavaat pratyaatma-vedaniiya- 065.21 tvaat pratyaatmam eva vedaniiyam sukham upalabhyamaanam na zakyam na asti iti 066.01 vaktum/ na anyataH upalabdhiH asmaat eva/ anabhidhaanam tu vairaagya-jJaapana- 066.02 artham katham na ayam mokSyamaaNaH sarvam duHkham bhaavayet iti tasya duHkha-bhaavanaa- 066.03 arthaH sukhasya anpadezaH sarvam duHkham bhaavayataH trailokyasya anabhirati-saMjJaa 066.04 bhavati taam ca upaasiinasya trailokya-viSayaa tRSNaa vicchidyate tRSNaa- 066.05 naama-punarbhava-praarthanaa saa asya sarvam duHkham iti bhaavayataH na bhavati na 066.06 hi kaH cit duHkham poraarthayate tRSNaa-prahaaNaat yaani punarbhava-saadhanaani taani 066.07 na upaadatte tad-anupaadaanaat anaagatau dharma-adharmau na bhavataH yau api utpannau 066.08 tau api upabhogaat kSayam gacchataH/ saH ayam dharma-adharma-lakSaNasya saMsaara-biijasya 066.09 ucchedaat appavRjyate na punar jaayate iti asya arthasya poradarzana-artham sukha-anabhidhaanam 066.10 iti//\end[1-1-9] 066.11 aatmanaH samaana-asamaana-jaatiiya-vizeSaNa-artham suutram/ icchaa iti 066.12 \S[1-1-10]{icchaa-dveSa-prayatna-sukha-duHkha-jJaanaani aatmanaH liGgam 066.13 iti} 066.14 aagamasya anumaana^ina pratisandhaana-artham vaa aagama^ina pratipannaH aatman^H 066.15 tasya anumaana^ina pratisandhaana-artham pramaaNa-saMplavasya udaaharaNa-artham vaa yad tad 066.16 avocaama pramaaNaani saMplavante iti tasya ayam viSayaH/ yad-jaatiiyasya 066.17 arthasya sannikarSaat iti bhaaSyam/ tatra icchaa-aadiinaam pratisandhaanam aatma- 066.18 astitva-pratipaadakam/ tatra idam vicaaryate/ katham icchaa-aadi-anupalabhyamaanam 066.19 aatmaanam gamayati smRti^aa saha eka-viSaya-bhaavaat yasmaat eva icchaa-aadi^aaH smRti^aa 066.20 saha eka-viSayaaH bhavanti tasmaat eka-kartRka-tvam pratipaadayanti/ na hi 067.01 naanaa-kartRkaaNaam naanaa-viSayaaNaam naanaa-nimittaanaam ca pratisandhaanam 067.02 asti na hi ruupa-rasa-gandha-sparza-pratyayaaH pratisandhiiynate na hi bhavati 067.03 yad ruupam adraakSam saH ayam sparzaH iti/ na api bhavati yad sparzam aspaarkSam tad ruupam 067.04 pazyaami iti na api devadatta-dRSTa^i yajJadatta-pratisandhaanam dRSTam/ na hi 067.05 bhavati devadattaH yam adraakSiit yajJadattaH tam adraakSam iti/ kim kaaraNam 067.06 buddhi-bhedaanaam pratiniyata-viSaya-tvaat iti pratiniyata-viSayaaH itaretara-vyaavRtti- 067.07 ruupaaH nairaatmya-vaadinaH na bhavanti iti na yuktam pratisandhaanam tasmaat yaH 067.08 pratisandhaatR^H saH aatman^H iti/ kaarya-kaaraNa-bhaavaat pratisandhaanam iti 067.09 cet atha api manyethaaH na eka-kartRka-tvaat pratisandhaanam kim tarhi kaarya- 067.10 kaaraNa-bhaavaat puurva-puurva-buddhi-vizeSaat uttaram uttaram buddhi-antaram puurva-buddhi-zakti-anuvidhaanaat 067.11 sakala-aahita-zakti-kalaapam utpadyate ataH naanaatva^i api buddhiinaam 067.12 kaarya-kaaraNa-bhaavaat pratisandhaanam biija-aadivat iti tad yathaa zaali-guTikaa- 067.13 aadi-anantaram aGkuraH praadurbhavati tasya zaali-zakti-anuvidhaanam tad-puurvaka-tayaa 067.14 vyavatiSThate anantaram mahaabhuutaiH anugRhyamaaNam uttara-zaali-biijam janayati na 067.15 yava-biijam atad-puurvaka-tvaat tathaa iha api eka-saantaanikiinaam buddhiinaam kaarya-kaaraNa- 067.16 vyavasthaanaat pratisandhaanam atad-puurvaka-tvaat na santaana-antara-buddhiinaam 067.17 na punar eka-kartRka-tvaat pratisandhaanam adarzanaat tad idam pratisandhaanam 067.18 anyathaa bhavan aatmanaH sattaam pratipaadayitum zaknoti na naanaatvasya abaadhanaat 067.19 kaarya-kaaraNa-bhaavaat pratisandhaanam bruvan na naanaatvam baadhate kim 067.20 kaaraNam kaarya-kaaraNa-bhaavasya naanaatva-adhiSThaanaat kaarya-kaaraNa-bhaavaH khalu 067.21 naanaatva-adhiSThaanaH ubhaya-pakSa-sampratipanna^i ca naanaatva^i na pratisandhaanam dRSTam 068.01 kasmaat anya^ina anubhuutasya anya^ina asmaraNaat na ca asmRtam pratisandhaatum zaknoti 068.02 akaarya-kaaraNa-bhaava^i anupapatti^aH na bruumaH kaarya-kaaraNa-bhaava^i dRSTam pratisandhaanam 068.03 api tu akaarya-kaaraNa-bhaava^i na dRSTam iti atad-puurvaka-tvaat iti uktam/ tasmaat 068.04 ayathaa-arthaH ayam upaalambhaH iti/ tad ayuktam/ vivaada-kaaraNa-avyatirekaat iti/ 068.05 evam bruvaaNaH bhavaan na kaaraNam atirecayati mayaa uktam naanaatva^i na dRSTam 068.06 iti/ tvam na bruuSe akaarya-kaaraNa-bhaavaat naanaatva^i na dRSTam iti/ anaikaantika- 068.07 tvaat na vivaada-kaaraNam atiricyate/ tulyam bhavataH api naanaatva^i 068.08 adarzanaat iti bruvataa na vivaada-kaaraNam iti recitam bhavati/ abhyupagamaat 068.09 anuttaram tulyam iti bruvataa abhyupagatam bhavati na asaadhaanaat na mayaa 068.10 kaarya-kaaraNa-bhaavaat pratisandhaanam saadhyate api tu anyathaa eva tad bhavati iti 068.11 hetu^aH asiddha-artha-taa doSaH abhidhiiyate iti/ na/ hetu-artha-aparijJaanaat/ 068.12 na bhavataa hetu-ruupam vizeSataH vyajJaayi kevalam hetu-saamaanyaat anyathaa eva 068.13 bhavati iti hetu-doSaH abhidhaayin/ vizeSitam ca etad pratisandhaanam smRti^aa saha 068.14 puurva-apara-pratyaya-eka-viSaya-tva^ina poratisandhaanam saa ca smRtiH bhavat-pakSa^i anupapannaa 068.15 kasmaat anya^ina anubhuutasya anya^ina asmaraNaat na hi anya^ina anubhuutasya anya^ina smaraNam 068.16 na hi anya^ina anubhuutam anyaH smarati asti ca smRtiH tasmaat asmin pakSa^i smRtiH 068.17 sambhavati tatra pratisandhaanam iti nyaayam/ bhavaan asmaan smRti-anupapatti^aa 068.18 bhaavayati na hi naH pakSa^i smRtiH na sambhavati katham iti kaarya-kaaraNa-bhaavaat 068.19 eva yad kaaya-citta-santaana^i smRtiH anubhavaH vaa utpadyete saH kaaya-citta- 068.20 santaanaH smartR^H ca anubhaavitR^H ca bhavati/ na asthiratvaat buddhiinaam sthiram hi 068.21 vaasaka^ina vaasyamaanam dRSTam na ca buddhiinaam sthiratvam asti asambandhaat ca asambanddham 069.01 ca vaasaka^ina vaasyamaanam dRSTam na ca vaasaka^ina sambandhaH buddhiinaam asti 069.02 zakti-viziSta-citta-utpaadaH vaasanaa iti cet atha api evam kalpeta puurva-citta- 069.03 sahajaat cetanaa-vizeSaat puurva-zakti-viziStam cittam utpadyate saH asya zakti-viziSTa- 069.04 citta-utpaadaH vaasanaa iti ucyate/ atra uktam asthiratvaat vaasaka^ina asambandhaat ca iti 069.05 yaH ca asau cetanaa-vizeSaH puurva-citta-sahabhaavin^H saH na api vartamaana^i cetasi 069.06 upakaaram karoti na api anaagata^i katham iti vartamaanam taavat avikaaryam yathaa- 069.07 bhuutam jaayate tathaa-bhuutam eva nazyati anaagata^i saH api na sambadhyate na 069.08 ca asambaddham vaasayati iti uktam tasmaat kaarya-kaaraNa-bhaavaat smRtiH iti 069.09 azikSitaH vaasanam iti/ itaH ca na bhavat-pakSa^i smRtiH bhaavasya bhavitR- 069.10 apekSa-tvaat sarvaH hi bhaavaH bhavitR^am apekSate kiryaa-tvaat utpatti-vat iti 069.11 smRti^aH ca bhavitR^H karman vaa bhavet kartR^H vaa taNDulaanaam paacakaH iti 069.12 karmaNi devadattasya gatiH kartari tad na taavat karmaNi asataH api sambhavaat 069.13 yadaa vidyamaanam smarati tadaa anaadhaaraa smRtih praapnoti atha 069.14 kartR-aadhaaraa saa tadaa asmad-pakSa^i prayuktaa na bhavat-pakSa^i kasmaat kartR^aH 069.15 abhyupagamaat na hi bhavantaH kartR^am smRti-arthakam pratipadyante iti/ anaadhaaraa 069.16 eva smRtiH iti yadaa ayam pakSaH bhavati tadaa anumaanam na asti kaaryasya 069.17 anaadhaarasya adarzanaat iti kaaryam sarvam aadhaaravat dRSTam ruupa-aadi tad ca smRtiH 069.18 tasmaat aadhaaravatii kaarya-kaaraNayoH bhaava-bhavitR-vyavahaaraH kaarya-kSaNah bhaavaH 069.19 kaaraNa-kSaNaH bhavitR^H iti/ evam ca kim anya^ina bhavitRaa kalpita^ina iti 069.20 tad ca na kaala-bhedaat kaarya-kaaraNayoH bhinna-kaala-tvaat aazraya-aazrita-bhaava-anupapatti^aH 069.21 kuNda-vadara-aadi-vat iti/ atha api idam syaat utpattiH bhaavah utpattaa 070.01 bhavitR^H iti smRtiH api utpadyate yasmaat tasyaaH api utpattiH bhaavaH bhaviSyati 070.02 smRtiH api utpattrii bhavitR^H iti/ tad ca na virodhaat anabhyupagamaat ca/ yadi 070.03 smRti-vyatirikta-utpattiH vyaahatam bhavati svaruupam ca vaktavyam na hi bhavantaH 070.04 utpattimat-vyatireka^ina utpattim manyante/ vyatiriktaam ca utpattim manyamaana^ina 070.05 bhavataa tasyaaH svaruupam vaktavyam/ svaruupam ca niruupyamaaNam tantram 070.06 baadhate katham iti utpattiH sva-karaNa-sattaa-sambandhaH sattaa vaa sva-kaaraNa- 070.07 sambandha-viziSTaa ubhayam ca tantra^ina abhyupagatam iti virodhaH/ atha smRti- 070.08 avyatirikta-utpatti-puurvakam kim kva vartate iti zuunyam abhidhaanam/ utpattiH 070.09 bhaavah utpattrii smRtiH iti yadaa ca utpattiH smRti^aH bhaava-tvena vivakSitaa 070.10 bhavati tadaa evam vaktum nyaayam yadaa tu smRtiH bhaavaH tadaa bhavitRaa bhavitavyam 070.11 kasmaat bhaavasya bhavitR-apekSa-tvaat iti uktam tasmaat katham cana bhavat-pakSa^i 070.12 smRtiH sambhavati iti smRtim antareNa na pratisandhaanam asti iti asti ca idam 070.13 pratisandhaanam tasmaat yad kartRkam etad saH arthaH anyaH ekaH aatman^H iti/ atha vaa anvaya^ina 070.14 anyaH suutra-arthaH abhidhiiyate iti devadattasya ruupa-rasa-sparza-pratyayaaH eka- 070.15 aneka-nimittakaaH smRti^aa saha mayaa iti pratisandhaanaat kRta-saMketaanaam 070.16 vRddhaanaam ekasmin nartakii-bhruukSepa^i yugapad-aneka-pratyaya-vat yathaa naanaa- 070.17 kartRkaaNaam kRta-saMketaanaam naanaa-bhuutaaH pratyayaaH nimittasya bhruukSepasya 070.18 ekatvaat pratisandhiiyante tathaa iha api naanaa-viSayaaH nimittasya ekatvaat 070.19 pratisandhaasyante yad tad nimittam saH aatman^H iti/ atha vaa icchaa-dveSa-prayatna-sukha- 070.20 duHkha-jJaanaani aatmanaH liGgam iti anyathaa varNayanti/ guNaaH icchaa-aadi^aaH 070.21 guNaaH paratantraaH bhavanti iti nyaayaH guNatvam paarizeSyaat na saamaanya- 070.22 vizeSa-samavaayaaH anitya-tvaat/ na dravyam karman vaa vyaapaka-dravya-samavaayaat 071.01 zabda-vat iti aadi saamaanyatodRSTam iti etasmin anumaanam vyavasthitam/ etena 071.02 anitya-tvaat paaratantryam icchaa-aadiinaam kaarya-tvaat ca ruupa-aadi-vat iti uktam/ 071.03 ayaavat-dravya-bhaavi-tva^ina zariira^i guNatva-pratiSedhaH tad-pratiSedhaat ca aatman-guNa-tvam 071.04 iti parizeSaat siddhaH aatman^H iti//\end[1-1-10] 071.05 \S[1-1-11]{ceSTaa-indriya-artha-aazrayaH zariiram} 071.06 ceSTaa-indriya-artha-aazrayaH zariiram iti/ kaa punar iyam ceSTaa hita-ahita 071.07 praapti-parihaara-arthaH spandaH/ sukha-saadhana-upalabdhi^i tad-iipsaa-prayuktasya yaH 071.08 parispandaH saa ceSTaa iti gamyate/ evam duHkha-saadhana-upalabdhi^i tad-jihaasaa- 071.09 anuSThaana-lakSaNaH parispandaH iti/ katham indriyaaNaam zariiram aazrayaH 071.10 sva-kaaraNa-vRtti-tvaat avRtti-tvaat ca yaani taavat kaaryaaNi indriyaani taani 071.11 sva-kaaraNa-vRttiini yad akaaryam tad avRtti ghraaNa-aadiini tvac-paryantaani 071.12 kaaryaaNi zrotra-manasii tu akaarya^i na ca ghraaNa-aadi-manas-paryantam indriyam 071.13 zariira-vRtti tasmaat ayuktam indriya-aazrayaH zariiram iti/ zariira-anuvidhaanam 071.14 indriya-aazraya-tvam bruumaH na punar aadhaara-aadheya-bhaava^ina indriyaaNi zariira^i vartante 071.15 iti/ api tu zariirasya upaghaata-anuvidhaanam indriya-aazraya-tvasya arthaH zariira- 071.16 anugraha^ina anugRhyante tad-upaghaata^i ca upahanyante iti ayam aazraya-arthaH tasmaat 071.17 ayathaa-arthaH aapkSepaH iti/ etena arthaanaam aazraya-arthaH uktaH veditavyaH kim 071.18 kaaraNam na hi gandha-aadi^aaH arthaaH zariira-vRtti^aaH yad tu teSaam kaaryam sukha- 071.19 duHkha-upalabdhi-nimitta-tvam tad na asati zariira^i bhavati iti zariira-aazrayaaH iti 071.20 ucyante/ yathaa graamiiNaaH graamaNyam aazritaaH iti/ katham punar ete ceSTaa- 071.21 aadi^aaH saamaanya-zabdaaH santaH vizeSa-vRtti^aaH bhavanti iti saamaanya-zabdaanaam 071.22 aspi vizeSa-vRtti-tvam saamaarthyaat saamarthyam prakaraNa-aaDi braahmaNaan bhojaya 072.01 iti yathaa azeSa-braahmaNa-bhojanasya azakya-tvaat vizeSa^ina sannidhiiyamaanam 072.02 prakaraNa-aapannam braahmaNa-vizeSam aaha/ evam ceSTaa-adi-zabdaanaam api saamarthyaat vizeSa^i 072.03 avasthaanam/ saamarthyam ca lokataH tad-adhigatiH pramaaNa-asambhavah vaa 072.04 lokataH taavat cetSaa-zabdam na kriyaa-maatra^i prayuGkte kim tu vizeSaH iti 072.05 yathaa spandate sarpati dhaavati iti yathaa ete spanda-aadi-zabdaaH kriyaa-vaacakaaH 072.06 santaH kriyaa-vizeSa^su avatiSThante tathaa ca ayam ceSTaa-zabdaH saamaanya-vaacin^H api 072.07 pramaaNa-asambhavaat kriyaa-vizeSa^i vartate na kriyaa-maatra-aadhaarasya zariira- 072.08 vyakti-hetu-tvam sambhavati iti/ evam ca ghaTa-aadiSu aprasaGgaH yaiH api atra aadya-aadi-pada- 072.09 prayoga^i ghaTa-aadiSu aprasaGgaH iti dezyam kriyate tad api anena vyaakhyaana^ina 072.10 pratyuktam/ sati tu prasaGga^i samasta-pada-prayoga^i api na paramaaNuSu prasaGgaH 072.11 vaaryate iti/ yathaa tu asmaabhiH varNitam tathaa na kva cit api zariiraat anyatra 072.12 vartate iti//\end[1-1-11] 072.13 \S[1-1-12]{ghraaNa-rasana-cakSus-tvac-zrotaraaNi indriyaaNi bhuuta^bhyaH} 072.14 ghraaNa-rasana-cakSus-tvac-zrotraaNi indriyaaNi bheta^bhyaH iti suutram/ lakSaNa- 072.15 suutraaNi samaana-asamaana-jaatiiya-vizeSaNa-arthaani sarvaaNi iti suutra-arthaH 072.16 draSTavyaH/ uddeza-saamaanyaat lakSaNa-abhidhaanam naama-dheya^ina padaartha-abhidhaana- 072.17 maatram uddeSaH iti uddeza-lakSaNam uktam idam ca tathaa-bhuutam tasmaat alakSaNam iti/ 072.18 na idam tathaa karaNa-bhaavaat sva-viSaya-grahaNa-lakSaNa-tvam indriyaaNaam karaNa- 072.19 svabhaavakaaNi indriyaaNi iti teSaam atiindriyaaNaam indriyaaNaam yad sva- 072.20 viSaya-grahaNam tena lakSyante iti sva-viSaya-grahaNa-lakSaNa-tvam veditavyam/ 072.21 asaadhaaraNa-tvaat iti/ bhuuta^bhyaH iti pRthivii-aadi-kaaraNa-upadezaH niyama-arthaH/ 072.22 kaH punar ayam niyamaH bhuuta-guNa-vizeSa-grahaNa-saadhana-tvam na sarvam indriyam 073.01 sarva-bhuuta-guNa-vizeSam gRhNaati iti api tu yad jaatiiyam indriyam tasya 073.02 yaH guNa-vizeSaH itaretara-bhuuta-vyavaccheda-hetuH gandha-aadiH saH tena eva indriya^ina 073.03 gRhyate iti ayam niyamaH aikaatmya^i punaru ayam niyamaH na syaat/ yadi 073.04 punar indriyaaNi eka-aatmakaani eka-kaaraNakaani syuH kaaraNa-svabhaava-anuvidhaanaat 073.05 aikaatmyaat viSaya-vyavasthaa na syaat sarvam sarva-artham ekam vaa sarva-artham 073.06 iti syaat eka-kaaraNaanaam api svabhaava-bhedaH ruupa-aadivat iti cet/ 073.07 atha manyethaaH dRSTaH eka-kaaraNaanaam paakaja-ruupa-aadiinaam svabhaava-bhedaH 073.08 katamat punar ekam kaaraNam ruupa-aadiinaam agni-saMyogaH iti na siddhaanta- 073.09 aparijJaanaat na bruumaH agni-saMyogaat ekasmaat ruupa-aadi^aaH iti api tu puurva- 073.10 ruupa-aadi-vizeSa-apekSaat yad dravyam pacyate agni-saMyoga^ina tasya ye puurva-ruupa- 073.11 aadi^aaH teSaam yaH svagataH vizeSaH tam apekSamaaNaH agni-saMyogaH uttaraan 073.12 ruupa-aadiin viziSTaan aarabhate/ evam ca kRtvaa paramaaNu^aH pakvatara-tama- 073.13 aadi-bhedaH tasmaat na eka-kaaraNa-puurvakaaH ruupa-aadi^aaH iti na kim cit api eka-kaaraNakam 073.14 kaaryam dRSTam/ sarvam hi kaaryam praadurbhavat samavaayi-asamavaayi- 073.15 nimittakaaraNa^bhyaH bhavati iti/ ekam karman saMyoga-vibhaaga-kaaraNam dRSTam 073.16 iti cet na anabhyupagamaat syaat matiH nanu ca dRSTam karman saMyoga-vibhaaga- 073.17 kaaraNakam iti na anabhyupagamaat na etad abhyupagacchaamaH nirapekSam karman 073.18 saMyoga-vibhaagayoH kaaraNam iti/ yadi tarhi karman api saapekSam saMyoga- 073.19 vibhaagau karoti karma-lakSaNa-haaniH yad nirapekSam saMyoga-vibhaaga-kaaraNam 073.20 tad karman iti uktam tad dhiiyeta lakSaNa-haani^aH ca na karman tataH ca saMyoga-vibhaagau na 073.21 karma-puurvakau iti/ na eSaH doSaH na bruumaH nirapekSam karman kaaraNam iti na 073.22 kim cit apekSate iti api tu carama-bhaavi-nimitta-antaram na apekSate 074.01 iti ayam nirapekSa-arthaH/ yathaa dravya-jaatam samaana-jaatiiya-dravya-saMyogam ca carama- 074.02 bhaavi-nimittam apekSamaaNam dravyam aarabhate na evam karma-jaatiiyam pazcaat-bhaavi-nimittam 074.03 apekSate api tu karman sat saMyoga-vibhaagau aarabhate tasmaat na karma-lakSaNa- 074.04 haaniH na ca eka-puurvaka-tvam saMyoga-vibhaagayoH iti//\end[1-1-12] 074.05 \S[1-1-13]{pRthivii aapaH tejas vaayuH aakaazam iti bhuutaani} 074.06 \S[1-1-14]{gandha-rasa-ruupa-sparza-zabdaaH pRthivii-aadi-guNaaH tad-arthaaH} 074.07 gandha-rasa-ruupa-sparza-zabdaaH pRthivii-adi-guNaaH tad-arthaaH iti etad suutram/ 074.08 pRthivii-aadi-guNaaH iti etasmin pada^i anekaH samaasaH sambhavati/ katham iti/ 074.09 pRthivii-aadiinaam guNaaH iti SaSThii-samaasaH/ pRthivaa-aadiini ca guNaaH ca iti 074.10 dvandvaH/ pRthivii-aadi^aaH guNaaH yeSaam iti bahuvriihiH/ evam aneka-samaasa-upapatti^aH 074.11 saMzayaH/ kim atra tattvam iti/ dvandvaH samaasaH iti tattvam/ SaSThii- 074.12 samaasaH taavat na pRthivii-aadiinaam anindriya-artha-tva-prasaGgaat/ yadi pRthivii- 074.13 aadiinaam guNaaH iti SaSThii-samaasaH syaat pRthivii-aadiinaam gandha-aadi-guNa- 074.14 vizeSaNa-tva^ina upayuktaanaam indriya-artha-tvam na syaat vizeSaNa-vaiyarthyam ca 074.15 syaat iti/ gandha-rasa-ruupa-sparza-zabdaaH iti ukta^i pRthivii-aadi-guNaaH gamyante 074.16 tataH ca pRthivii-aadi-grahaNam vyartham/ na hi gandha-aadiinaam dvairaazyam asti 074.17 pRthivii-aadi-guNa-tvam ca anya-guNa-tvam ca yataH vizeSaNam arthavat syaat tasmaat na 074.18 SaSThii-samaasaH/ guNinaam asiddhi^aH na bahuvriihiH pRthivii-aadi^aaH guNaaH yeSaam ke 074.19 te guNinaH yeSaam pRthivii-aadi^aaH guNaaH na ca pRthivii-aadiinaam guNatvam zakyam 074.20 pratipaadayitum na ca anyayaa bahuvriihiH praaya^ina ayam samaanaadhikaraNa-puurvaH 074.21 bhavati yathaa citra-guH iti gomat-taayaam prasiddhaayaam citra-guNa-sambandha^i 075.01 suprasiddha^i gavaam citra-guH iti bahuvriihiH na punar iha guNin^H prasiddhaH 075.02 na api pRthivii-aadiinaam guNatvam prasiddham/ vizeSaNa-tvaat guNaaH pRthivii-aadi^aaH 075.03 iti syaat/ tad na sarvaH guNaH eva syaat etasyaam kalpanaayaam na hi 075.04 kasya cit kaH cit vizeSaNam vizeSyaH vaa bhavati iti sarva-guNa-tva-prasaGgaH 075.05 tasmaat bahuvriihiH api na/ ubhaya-samaasa-pratiSedhaat anya-samaasa-abhaavaat ca dvandvaH/ 075.06 yasmaat SaSThii-tatpuruSa-bahuvriihii pratiSiddhau samaasa-antaram ca na sambhavati 075.07 iti ziSyamaaNaH ca dvandvaH tasmaat dvandvaH samaasaH iti/ na dvandvaH samaasaH 075.08 zaastra-yukti^yoH abhaavaat yadi ayam dvandvaH bhavati zaastram yuktiH vaa pRthivii- 075.09 aadiinaam indriya-artha-tva^i vaktavya^i iti/ na ubhayasya api upapatti^aH iti/ 075.10 ubhayam pRthivii-aadiinaam indriya-artha-tva^i zaastram yuktiH ca sambhavati/ zaastram 075.11 taavat darzna-sparzanaabhyaam eka-artha-grahaNaat iti/ yuktiH api darzana-sparzanayoH 075.12 eka-viSaya-tva^ina pratisandhaanan yam aham adraakSam tam spRzaami iti dRSTi-sparzana- 075.13 viSayaa yuktiH/ zaastram api asmin pakSa^i sambhavati iti aindriyaka-tva-abhidhaanaat 075.14 ca saamaanyasya iti tasmaat siddham pRthivii-aadiini ca guNaaH ca iti 075.15 dvandvaH samaasaH iti/ pRthivii-aadi-grahaNa^ina pRthivii-aap-tejas^i baahyakaraNa- 075.16 graahyaaNi apadizyante guNa-grahaNa^ina ca sarvaH aazritaH guNaH iti saMkhyaa- 075.17 parimaaNa-pRthaktva-saMyoga-vibhaaga-paratva-aparatva-sneha-vega-karma-saamaanya-vizeSaaH anaazritaH 075.18 ca samavaayaH tad-dharma-tvaat guNaH iti/ gandha-rasa-ruupa-sparza-zabdaaH tarhi 075.19 pRthak na vaktavyaaH guNa-grahaNa^ina grahaNaat/ pRthivii-aadi-guNaaH tad-arthaaH iti 075.20 suutra^i vaktavyam/ laghu ca evam bhavati iti saH eva arthaH setsyati iti na 075.21 kartavyam/ gandha-rasa-ruupa-sparza-zabdaanaam pRthak-abhidhaanam indriya-vizeSa-niyama- 075.22 jJaapana-artham/ indriyaaNi gandha-rasa-ruupa-sparza-zabda^su tad-saamaanya^su 076.01 niyataani anyatra aniyataani/ tatra pRthivii-aap-tejas^i dvi-indriya-graahyaaNi 076.02 zeSaH ca guNa-raaziH sattaa-guNa-tva^i ca sarva-indriya-graahya^i samavaayaH abhaavaH ca/ 076.03 tathaa darzana-sparzanaabhyaam eka-artha-grahaNaat iti etad amRSyamaaNaH paraH aaha/ 076.04 sparza-grahaNam eva sparzana^ina ruupa-grahaNam eva cakSuSaa iti/ sa paryanuyojyaH/ 076.05 atha ruupa-sparzau cakSus-sparzanaabhyaam gRhete iti katham avagamyate/ yasmaat cakSus- 076.06 sparzanaabhyaam tad-viziSTaH pratyayaH bhavati/ anaaspandaH tarhi pratiSedhaH 076.07 ghaTa-aadi^i api tad-viziSTa-pratyaya-darzanaat ghaTa-aadikam api artham darzana-sparzanaabhyaam 076.08 upalabhamaanaH ca tad-viziSTam ghaTa-aadikam artham pratipadyate/ tasmaat asampradhaaritaH 076.09 pratiSedhaH iti/ ruupa-aadibhyaH tathaa-sanniviSTa^bhyaH ghaTa-aadi-pratyayaH 076.10 iti cet yad idam bhavataa apadizyate darzana-sparzanaabhyaam ayam ghaTam pratipadyate 076.11 iti/ mithyaa etad ruupa-aadi^aaH eva tena tena aakaara^ina sannivizante 076.12 taan ayam upalabdhaa tathaa-aakaaraan pratipadyamaanaH ghaTaH iti prapadyate na 076.13 punar ruupa-aadi-vyatiriktaaH ghaTa-aadi^aaH iti/ na aakaara-artha-anabhidhaanaat 076.14 atathaa-bhuutasya tathaa-bhuuta^ina saamaanyam aakaara-zabdasya abhidheyam/ tad yathaa 076.15 sthaaNu-aakaaraH pumaan iti apuruSasya sthaaNu^aH aakaaraH puruSa^ina yad 076.16 saamaanyam saH aakaara-zabdasya arthaH sthaaNu-puruSa-prasiddhi^i satyaam bhavati iti/ 076.17 na punar bhavataam ghaTa-aakaaraaH ruupa-aadi^aaH iti ruupa-aadiSu ghaTa-aakaara-biijam 076.18 kim cit asti/ tasmaat ghaTa-aakaaraaH ruupa-aadi^aaH iti yad kim cit etad iti/ 076.19 ruupa-aadi-maatra^i ca ghaTa-aadi-buddhi-abhaavaH yasya ruupa-aadi-maatram ghaTa-aadi^aaH tasya 076.20 teSaam samaana-tvaat yaataaH maa\cor[M]{yaaH taaH imaaH} buddhi^aaH viviktaaH go^H azvaH ghaTaH iti 076.21 taaH na praapnuvanti ruupa-aadi-gatasya buddhi-niyamakasya vizeSasya hetu^aH 076.22 abhaavaat/ saMsthaana-bhedaat bheda-pratyayaH iti cet kena cit saMsthaana-vizeSa^ina 077.01 avatiSThamaanaaH ruupa-aadi^aaH saMsthaana-bheda^ina anuvidhaanaat ghaTa-aadi-buddhi-hetu^aaH 077.02 bhavanti iti na etad asti saMsthaanasya ananyatva^i saMjJaa-bheda-maatra-tvaat vyartha-abhidhaana- 077.03 prasaGgaat ca yadi saMsthaanam ruupa-aadibhyaH anya-dravyam tad iti saMjJaa-bheda- 077.04 maatram atha ananyat tathaa api ruupa-aadiinaam saMsthaana-bheda-anuvidhaanaat ghaTa- 077.05 aadi-pratyayaaH iti vyartham abhidhaanam/ ghaTa-aadi-pratyayaaH mithyaa-pratyayaaH 077.06 iti cet saH na manyeta ghaTa-aadi-pratyayaaH samyac-pratyayaaH iti/ kim tu 077.07 zabda-vaasanaa-vazaat mithyaa-pratyayaaH bhavanti iti/ tad ayuktam/ mithyaa-pratyayaanaam 077.08 samyac-pratyaya-anukaari-tvaat yatra te mithyaa-pratyayaaH loka^i bhavanti sarvatra 077.09 te samyac-pratyaya-anukaariNaH bhavanti na punar ghaTa-aadi-pratyayaanaam mithyaa- 077.10 pratyaya-tva^ina kalpitaanaam biijam asti na ca ete nirbiijaaH praadurbhavanti 077.11 tasmaat na mithyaa-pratyayaaH iti/ mithyaa-pratyayaaH ca ete iti avyatireka^i pramaaNa- 077.12 upapatti^i satyaam sidhyati na ca avyatireka-pratipaadakam pramaaNam asti/ 077.13 na na asti tad-agraha^i tad-buddhi-abhaavaat yad yasmaat anartha-antaram bhavati tad-agraha^i 077.14 tasya agrahaH dRSTaH tathaa\cor[C]{tad yathaa} yuuSasya paGkti^aH ca/ yad ca yataH artha-antaram bhavati tad-agraha^i 077.15 tasya grahaH dRSTaH tad yathaa ruupa-aadi-agraha^i baala-grahaH iti/ na ayam hetuH 077.16 anaikaantika-tvaat ye ghaTa-aadi-bhaavam aapannaaH pRthivii-aadi^aaH teSaam pRthiviiaam 077.17 saMgRhyamaaNaayaam artha-antara-bhuutaanaam ap-aadiinaam agrahaNam/ atha ca artha-antara- 077.18 bhuutaaH ap-aadi^aaH na darzana-viSaya-bhaajaH bhavanti tasmaat anekaantaH atha na 077.19 catvaari mahaabhuutaani tathaa sanniviSTaani iti pakSaH tathaa api ruupam catvaari 077.20 mahabhuutaani iti vacanam vyaahanyate atha bruuSe na eva naH ruupa-aadi-vyatiriktaaH 077.21 pRthivii-aadi^aaH iti tathaa api asya vaakyasya ayam arthaH bhavati ruupa-aadi^aaH 077.22 ruupam iti tataH kaama^i aSTa-dravyakaH aNuH iti vyaahanyeta atha pRthivii-aadiinaam 078.01 saMghaata-maatra^i ruupa-aadi-vyavahaaraH tathaa api na ruupam pRthivii-aadi^aaH vastutaH 078.02 santi/ katham iti/ pRthivii-aadiinaam saMghaataH ruupam pRthivii-aadi^aaH ca 078.03 ruupa-aadi-saMghaataH iti saMhanyamaanasya abhaavaat na saMghaataH asti sarvaH saMghaataH 078.04 saMhanyamaana-tantraH dRSTaH iti sarvathaa na vyaaghaataat mucyate tad-agraha^i 078.05 tad-buddhi-abhaavaat iti tad-zabda-artha-anusRti^i asambaddha-artham/ yadaa tad-zabdasya 078.06 arthaH anusriyate tadaa tad-agraha^i tasya eva agrahaH iti praaptam/ tad ca asambaddha-artham 078.07 yadaa pRthivii-aadi ruupa-aadi-vizeSaNam saadhyate tadaa tad-agraha^i tad-buddhi-abhaavaat 078.08 iti asya hetu^aH pRthivii-aadi-agraha^i pRthivii-aadi-buddhi-abhaavaat iti hetu-arthaH praapnoti 078.09 kim kaaraNam pRthivii-aadi-vizeSaNaanaam ruupa-aadiinaam tad-zabda^ina anabhisambandhaat/ 078.10 etena pRthivii-aadi-vizeSaNaaH ruupa-aadi^aaH pratyuktaaH/ atra api ruupa-aadi-agraha^i 078.11 ruupa-aadi-buddhi-abhaavaat iti hetu-arthaH praapnoti/ tad-zabdasya pradhaana-sambandhi- 078.12 tvaat/ evam ruupa-aadi-maatram pRthivii pRthivii-maatram ruupa-aadi^aaH iti 078.13 pRthivii eva ruupa-aadi^aaH ruupa-aadi^aaH eva pRthivii iti puurvavat prasaGgaH/ sarvatra 078.14 pratijJaa-padayoH vyaaghaataH vacana-bhedaat pRthivii iti eka-vacanam ruupa-aadi^aaH iti 078.15 bahuvacanam vacana-bheda-anuvidhaanam ca yatra tatra artha-bhedaH/ tad yathaa nakSatraaNi 078.16 zazin^H iti/ asti ca atra api vacana-bhedaH tasmaat atra api artha-bheda^ina bhavitavyam 078.17 nanu ekasmin artha^i vacana-bhedaH dRSTaH tad yathaa catvaaraH aazramaaH caaturaazramyam 078.18 iti/ tad na anabhyupagamaat/ na ayam vacana-bhedaH kva cit ekatva^i dRSTaH 078.19 caaturaazramyam iti caturNaam aazramaaNaam samaanam dharm-saadhana-tvam abhidhiiyate/ 078.20 etena SaD eva guNaaH SaaDguNyam vizeSaH eva vizeSikam iti pratyuktam/ 078.21 tad-agraha^i tad-buddhi-abhaavaat iti ca asiddhaH api ayam hetuH katham asiddhaH ruupa-aadi- 078.22 agraha^i dravya-grahaat yasmaat niila-aadi-upadhaana-bheda-anuvidhaayinaH sphaTika-maNi^aH 079.01 ruupa-anupalabdhi^i sphaTikaH iti pratyayaH dRSTaH yaH api ayam dRSTaantaH yuuSa-vat 079.02 paGkti-vat ca iti tad na bhavataa yuuSaH vyajJaayi na paGktiH/ yuuSaH hi naama 079.03 utpanna-paakajaanaam dravyaaNaam kaala-vizeSa-anugraha^i sati dravya-antara-saMpRktaanaam 079.04 paakaja-utpatti^i yaH saMyogaH saH yuuSaH iti saH ca artha-antaravat 079.05 iti asiddhaH dRSTaantaH/ etena paaka-kaaJcika-viveka-avakSaara-aadi^aaH pratyuktaaH/ 079.06 paGktiH api eka-diz-deza-ambandhiSu paraspara-pratyaasatti-anugRhiita^su avadhaarita-anavadhaarita- 079.07 iyatteSu bhinna-abhinna-jaatiiya^su aadhaara^su vartamaanaa bahutva-saMkhyaa 079.08 eva ucyate/ evam aniyata-diz-deza-sambandhiSu gaja-turaga-syandana^su para-pratyaasatti- 079.09 anugRhiita^su avadhaarita-anavadhaarita-iyatteSu vartamaanaa bahutva-saMkhyaa eva 079.10 senaa iti ucyate/ evam jaati-viziSTa-puruSa-upagraha^ina vartamaanaa pariSat pravrajita- 079.11 vizeSa-upagraha^ina vartamaanaa saGghaH/ evam yathaa-sambhavam puuga-vana-yuutha- 079.12 braahmaNa-gaNa-zabdaaH api draSTavyaaH/ evam aniyata-diz-deza-sambandhiSu anaadi- 079.13 anta^su madhya-zuunya^su vartamaanaa kuNDalakam bahutva-saMkhyaa eva iti/ tasmaat paGktiH 079.14 anartha-antaram iti asiddhaH dRSTaantaH/ atha artha-antara^i kim pramaaNam iti 079.15 upalabhyasya samastaiH upalabhyaiH vyapadezaH yad idam candanam upalabhyate tasya zvetam 079.16 ruupam tiktaH rasaH paTuH gandhaH ziitaH sparzaH iti/ yaH ca ayam pratyakSasya 079.17 pratyakSa^ina vyapadezaH saH artha-antara^i dRSTaH yathaa braahmaNasya kamaNDaluH iti/ 079.18 na khalu evam pratipadyate yad idam zvetam ruupam tad anumiiyamaana-rasa-gandha-sparzaanaam 079.19 iti/ senaa-vana-aadibhiH anekaantaH iti cet atha api syaat buddhiH 079.20 dRSTah anartha-antara^i api vyapadezaH senaayaaH hastii kaananasya vRkSaH iti na 079.21 asiddha-tvaat asiddham etad anartha-antara-tvam senaayaaH kaananasya ca yathaa ca 079.22 tad-artha-antaram senaa vanam vaa tad uktam iti tad asattvam iti cet atha api evam 080.01 kalpyet saMkhyaa eva taavat na asti kutaH artha-antara-bhaavaH iti/ na eva saMkhyaa 080.02 na asti iti bruvataa eka-aneka-pratyayaanaam vidhiiyamaanam pratiSidhyamaanam vaa 080.03 nimittam upaadeyam/ kasmaat eka-aneka-pratyayaanaam pratyaakhyeya-tvaat 080.04 viziSTaaH ca pratyayaaH bhavantaH na nimitta-pratyaakhyaana^ina bhavitum arhanti 080.05 kim kaaraNam kumbha-pratyaya-anya-nimittakaH eka-aneka-pratyayaH kumbha-pratyaya-vilakSaNa- 080.06 tvaat niila-pratyayavat tasmaat yad tad-pratyaya-nimittam saa saMkhyaa iti/ 080.07 tad pratyaya-viSaya-nimitta-pratyaya-vyatireka^ina tataH anyasya tad-viziSTa- 080.08 pratyayasya utpatti^i nimitta-antara-aakaaGkSi-tvaat yaH pratyaya-viSaya-nimitta- 080.09 pratyaya-vyatireka^ina pratyayaH bhavati tasya nimitta-antara-aakaaGkSi-tvam dRSTam/ 080.10 tad aytha vastra-carma-kambala-pratyayaaH te eva bhavanti teSu 080.11 tu yaH anyaH niilam iti pratyayaH saH nimitta-antaraat bhavan dRSTaH tathaa ca 080.12 ghaTa-aadiSu api ghaTa-aviSaya-nimitta-vyatireka-bhaaj tatra eka-aadi-pratyayaaH 080.13 tasmaat taiH api nimitta-antaraat bhavitavyam/ yad nimittam te saMkhyaa-aadi^aaH iti/ 080.14 mahat-puSpita-zabdaabhyaam saamaanaadhikaraNyaat na saMkhyaa senaa vanam vaa 080.15 bhavitum arhati/ yadi saMkhyaa senaa vanam vaa mahatii senaa puSpitam vanam 080.16 praapnoti na saMkhyaayaaH mahatvam asti na puSpa-yogaH iti na eSaH doSaH/ 080.17 mahatii senaa iti kim ucyate taan eva gaja-aadiin saMkhyaa-anavadhaarita-avadhaarita- 080.18 iyattaan sthaani-aGga-antara-upacaya^i sati mahatii senaa iti apadizanti/ tatra iyam 080.19 saMsthaaniSu mahat-zabda-vaacya^su upacaya-upakaraNaat bahutva-saMkhyaa mahatii 080.20 iti ucyate/ puSpitam iti atra api puSpa-sambandhiSu vRkSa^su puSpa-sambandha^ina eka- 081.01 artha-samavaayam anubhavantii bahutva-saMkhyaa eva abhidhiiyate/ yathaa madhuraH rasaH/ 081.02 tiktaH guDaH ca iti/ ataH eva vyapadezaat saMkhyaa-aadiinaam api artha-antara-bhaavaH/ 081.03 asati darzanaat na hetuH yathaa gartaH chidram iti na aparijJaanaat gartaH 081.04 hi naama ruupa-aadimat^bhiH saavayava-aarabdha-kaaryaiH madhya-zuunyaiH saMsthaana-vizeSa- 081.05 upahitam aakaazam iti/ etena chidram vyaakhyaatam/ ekasmin api darzanaat 081.06 vyapadezaat artha-antara-abhaavaH na yuktaH/ tad yathaa khadirasya sthaaNuH iti/ 081.07 bahuSu vaa asaMyukta^su darzanaat tad yathaa praasaadaanaam maalaa iti/ saMyukta^su 081.08 vaa asajaatiiya^su darzanaat trivRt-pRthivii-udaka-tejasaam vivekaH iti 081.09 yad taavat ekasmin api darzanaat iti/ tad ayuktam/ khadira-zabdasya jaati- 081.10 viziSTa-dravya-vaaci-tvaat khadira-zabda^ina jaati-viziSTam dravyam ucyate sthaaNu- 081.11 zabda^ina api saMsthaana-vizeSaH abhidhiiyate saMsthaana-vizeSaH ca pracaya-aakhyaH saMyogaH 081.12 saH ca artha-antaram iti/ etena sarpa-kuNDalakam pratimaayaaH zariiram suvarNasya 081.13 aGguriiyakam zilaa-putrakasya zariiram iti aadikam bheda-vaacakam iti uktam bhavati/ 081.14 praasaadaanaam maalaa paGktivat draSTavyaa saMyoga^i vivekaH iti uktam etad guNa-samudaaya- 081.15 vyatireka^ina agrahaNaat iti cet/ atha anumanyethaaH yadi ruupa-aadi 081.16 vyatiriktam dravyam syaat tad ruupa-aadiin antareNa pRthak upalabhyeta na tu upalabhyate 081.17 tasmaat na asti agrahaNasya dvi-nimitta-tvaat anekaantaH kim idam agrahaNam graahyasya 081.18 abhaavaat aaho graha^i hetu-abhaavaH iti sandihyate/ graahya-abhaavaat iti cet 081.19 pratijJaa-artha^ina hetu-arthasya aakSepaat ayuktaH hetuH grahaNa-abhaavaat iti cet 081.20 na vyatireka-pratiSedhaH yaH ca yad-agraha^i tad-buddhi-abhaavaat iti hetu^aH doSaH 081.21 saH asya api draSTavyaH iti/ saH ayam ananya-tvam vaadah yathaa yathaa vicaaryate 081.22 tadaa tadaa spaStam anya-tvam pratipaadayati pramaaNaanaam ekatra upapatti^aH ekatra 082.01 ca anupapatti^aH iti/ tasmaat vyavasthitam etad pRthivii-aadiini guNaaH ca iti 082.02 dvandvaH samaasah//\end[1-1-13~14] 082.03 atha buddhi^aH avasara-praaptaayaaH lakSaNa-apadeza-dvaareNa suutram// 082.04 \S[1-1-15]{buddhiH upalabdhiH jJaanam iti anartha-antaram} 082.05 buddhiH upalabdhiH iti aadi/ etaiH paryaaya-zabdaiH yaH abhidhiiyate padaarthaH 082.06 saa buddhiH iti/ paryaaya-zabdaaH katham lakSaNam vyavaccheda-hetu-tvaat sarvam hi 082.07 lakSaNam itaretara-padaartha-vyavacchedakam etaiH ca paryaaya-zabdaiH na anyaH padaarthaH abhidhiiyate 082.08 iti asaadhaaraNa-tvaat lakSaNam/ upapatti-saamarthyaat paryaaya-zabda-abhidhaanaat 082.09 buddhi-vRtti^aH niraakaraNam/ ye aahuH buddhi^aH vRttiH aatmanaH upalabdhiH 082.10 vRttiH iti/ tad-niraakaraNa-artham samaana-arthaaH ete/ zabdaaH iti 082.11 buddhi-vRttiH pRthak-niraakRtaa bhavati/ kaa punar atra upapattiH bhavati 082.12 aatman^H upalabhate buddhiH jaaniite iti bruvaaNaH tayoH caitanyam pratipadyate 082.13 ubhaya-caitanya^i ca pratyaya-vyavasthaa-anumaanam syaat/ yadi buddhiH cetanaa aatman^H 082.14 cetanaH na buddhi-avasita-anartha-anaatman^H upalabhate kim kaaraNam cetana-upalabdhaanaam 082.15 cetana-antarasya apratipatti^aH asti ca pratipattiH tasmaat ekaH cetanaH iti 082.16 buddhi-vRtti-aviziSTaayaam jJaatR-vRtti^i kalpitaayaam aatmanaH svaruupam vaktavyam/ 082.17 buddhiH adhyavasyati aatman^H cetayate iti cet atha api idam syaat yathaa buddhiH 082.18 arthaan adhyavasyati tathaa aatman^H adhidezam dhikaalam ca upalabhate iti/ adhyavasyati 082.19 upalabhate iti paryaaya-zabdau na ca paryaaya-zabdaiH padaartha-naanaatvam 082.20 yuktam yathaa dhvaniH naadaH iti anyathaa hi dhvaniH naadaH iti atra api 082.21 naanaatvam syaat atha aatman^H cetayate buddhiH jJaapayati iti addhaa buddhi^aa 082.22 jaaniite puruSaH na buddhiH buddhiH jJaapayati iti buddhiH jJaana-saadhanam bhavati iti//\end[1-1-15] 083.01 smRti-anumaana-aagama-saMzaya-pratibhaa-svapna-jJaana-uuhaaH iti bhaaSyam/ ete 083.02 smRti-aadi^aaH manasaH liGgam bhavanti/ kim ete eva kim tarhi iyam ca 083.03 yugapad-jJaana-anutpattiH manasaH liGgam// 083.04 \S[1-1-16]{yugapad-jJaana-anutpattiH manasaH liGgam} 083.05 yasmaat indriya-artha-sannikarSa^i sati api yugapad-jJaanaani sambhavanti/ ataH 083.06 gamyate asti tad-indriya-saMyogi-sahakaari-nimitta-antaram avyaapin yasya 083.07 sannidhaana-asannidhaana-anuvidhaanaat jJaanasya utpatti-anutpattii bhavataH iti/ 083.08 kutaH kaaraNa-vaikalya^i kaarya-pratibandhaat iti suutra-arthaH/ katham punar smRti- 083.09 aadi^aaH manasaH liGgam bhavanti atra vartamaanaaH iti/ na bruumaH smRti-aadi^aaH 083.10 manas-vRtti-tvaat manasaH liGgam bhavanti api tu gandha-aadi-kriyaa-anya-tva^i sati 083.11 kriyaa-tvaat karaNa-antara-prayojaka-tvam yaa gandha-aadibhyaH anyaa kriyaa saa 083.12 karaNa-antara-prayojyaa dRSTaa/ yathaa ratha-aadi-kriyaa/ kriyaa ca iyam 083.13 smRti-aadikaa tasmaat iyam api karaNa-antaram prayojayati/ sukha-aadi^aaH 083.14 raaga-anya-tva^i sati viSaya-tvaat cakSus-aadi-vyatirikta-karaNa-antara-prayojikaaH ratha- 083.15 aadi-vat iti/ tad yathaa ratha-aadi^aaH viSayaaH cakSus-aadi-vyatiriktam karaNam 083.16 vaasi^aa syaat iti prayojayanti viSayaaH ca sukha-aadi^aaH tasmaat taiH api karaNa- 083.17 antaram prayojayitavyam/ atha ayugapad-jJaana-utpattiH jJaanadharmaH saa katham 083.18 manas-liGgam bhavati/ atha asambaddham api liGgam iSyate sarvam sarvasya liGgam 083.19 syaat asti aatman^H kaakasya kaarSNyaat iti api syaat/ na tu evam bhavati/ 083.20 tasmat na asambaddham liGgam iti/ asambaddham api liGgam bhavati iti eke yathaa 083.21 pratyagra-zaraava-darzanam kulaala-avRtti kulaala-sadbhaavam gamyati bhraantimat cakra- 083.22 darzanam ca iti/ tad na na eva atra kulaala-sadbhaavaH boddhavyaH kim tu dezaH 084.01 eva aduura-kulaala-tva^ina saadhyaH tasya pratyagra-zaraavatvam dharmaH bhraantimat-cakra- 084.02 tvena api dezaH aviduura-kulaalavat-tva^ina saadhyate tasmaat na asambaddham anumaanam 084.03 kva cit iti/ yugapad-jJaana-anutpattiH tarhi katham manasaa asambaddhaa manas- 084.04 liGgam bhavati/ yugapad-jJaana-anutpatti^aH eva pakSa^karaNaat na asambaddham katham iti 084.05 ruupa-aadi-grahaNaani cakSus-aadi-vyatireka^ina adhiSThaayaka-antara-apekSaaNi ayugapad- 084.06 utpatti^aH/ tad yathaa aneka-zilpa-paryavadaatasya anekam vaasi-aadi yugapad 084.07 sannidhaana^ina upasthitam hasta-aadi-adhiSThaayaka-apekSam na yugapad aneka-ratha-aadi-kriyaam 084.08 nivartayati yathaa cakSus-aadi na yugapad anekam jJaanam karoti tasmaat tad 084.09 api adhiSThaayaka-antaram apekSate iti indriyaaNi vaa pakSa^kRtya vaktavyam/ katham 084.10 iti cakSus-aadi-indriyam aatma-prayukta-avaSThaayaka-antara-apekSam ayugapad-pravRtti^aH 084.11 vaasi-aadi-vat iti/ yadi tarhi cakSus-aadi-indriyam manas-sanndihaana-apekSam 084.12 arthaanaam ayugapad-graahin ye eka-indriya-graahyaaH teSu katham ayugapad-grahaNam na hi 084.13 na tatra asannihitam manas iti/ sambandhi-bhedaat iti cet yugapad-sambandhiSu 084.14 katham bhavatu taavat niila-aadi-bheda^su sambandhi-bhedaat ayugapad-grahaNam atha ye 084.15 yugapad sambadhyante katham zuklaH go^H gacchati iti pratyayaaH yugapad praapnuvanti 084.16 bubhutsaa-bhedaat ayugapad-grahaNam iti eke eke taavat bruvate sambaddhaH api arthaH abubhutsita- 084.17 tvaat na gRhyate iti/ tad na/ manas-vRtti-prasaGgaat evam tarhi manas 084.18 parityaajyam yadi bubhutsaa-bhedaat ayugapad-grahaNaani bhavanti/ anyatra 084.19 abubhutsaa-bhedaH na daNDa-vaaritaH iti manas idaaniim anarthakam parityaajyam/ 084.20 satyaam ca bubhutsaayaam ayugapad-grahaNa^i nyaayaH anyaH avadhaaraNiiyaH tasmaat anya- 084.21 nimittam ayugapad-grahaNam iti kim punar nimittam karaNatvam yathaa eva ayam 084.22 karaNa-dharmaH naanaa-adhiSThitam karaNam pravartate iti/ tathaa sambaddhasya api 085.01 aneka-kriyaa-kaaritvam na asti na hi karaNam sambaddham api sat ekadaa anekaam 085.02 kriyaam bhinnaam zaknoti kartum/ yadi punar aatman^H eva adhiSThaatR^H bhavet 085.03 tathaa api aatmanaH yugapad-aneka-indriya-sambaddhasya aniSedhaat ayugapad-jJaana-utpatti^i 085.04 nyaayaH anyaH avadhaaryaH/ saH ca na antareNa manas iti siddham manas//\end[1-1-16] 085.05 \S[1-1-17]{pravRttiH vaac-buddhi-zariira-aarambhaH iti} 085.06 pravRttiiiH vaac-buddhi-zariira-aarambhaH iti/ zariira^ina manasaa vaacaa ca/ 085.07 saa iyam pravRttiH prayekam daza-vidhaa puNyaa ca paapaa ca/ puNyaa kaaya^ina 085.08 paritraaNam paricaraNam daanam iti/ vaacaa satyam hitam priyam sva-adhyaayaH 085.09 iti/ manasaa dayaa spRhaa zraddhaa ca iti/ viparyaya^ina paapaa daza-vidhaa eva/ 085.10 kSaNika-tvaat pravRtti^aH janma-kaaraNa-tva-anupapattiH saa iyam pravRttiH kSaNikaa ca 085.11 satii na janma-kaaraNam iti yuktam/ tataH ca dvitiiya-suutra-vyaaghaataH na 085.12 pravRtti-phala^i pravRtti-upacaaraat/ pravRtti-phalam dharma-adharmau asmin suutra^i 085.13 pravRttiH iti ucyate kasmaat tad-saadhana-tvaat annam vai praaNinaH praaNaaH iti//\end[1-1-17] 085.14 \S[1-1-18]{pravartanaa-lakSaNaaH doSaaH} 085.15 pravartanaa-lakSaNaaH doSaaH/ kaa punar iyam pravartanaa yayaa avazaH pravartate 085.16 tam pravartamaanam raaga-aadi^aaH pravartayanti iti/ saa iyam pravRtti-hetu-tvaat 085.17 pravartanaa iti ucyate yathaa kaaraNaa haaraNaa iti/ saa punar iyam pravartanaa katham 085.18 gamyate pratyaatmam pratyakSaa para-zariira^i tu aanumaanikii aatman-vat iti/ yathaa 085.19 aatman-ahaGkaara-viSaya-tva^ina avatiSThamaanaH pratyaatmam pratyakSaH bhavati/ na hi iyam 085.20 ahaGkaara-buddhiH aanumaanikii/ na aagamikii/ katham na aanumaanikii liGga- 086.01 abhaavat/ katham na aupadezikii anupadiSTa-artha-pratipatti^aH tasmaat ruupa-aadi-vat 086.02 pratyaatmam aatman^H pratyakSaH iti/ pravRtti-nivRtti-anumeyaH tu para-zariira^i iti//\end[1-1-18] 086.03 \S[1-1-19]{punar-utpattiH pretyabhaavaH} 086.04 punar-utpattiH pretyabhaavaH/ puurva-upaatta-zariira-aadi-parityaagaat anya-zariira- 086.05 upasaMkraantiH saH pretyabhaavaH iti/ punar grahaNam saMsaara-anaadi-tva-jJaapana- 086.06 artham/ punar punar janma-maraNa^i bhavataH iti anaadi-tvam saMsaarasya darzayati/ kaH 086.07 punar ayam saMsaaraH duHkha-aadiinaam mithyaa-jJaana-paryantaanaam aviccheda^ina kaarya- 086.08 kaaraNa-bhaavaH saMsaaraH iti/ saH ca anaadiH/ puurva-apara-kaala-niyama-abhaavaat/ 086.09 yadi puurvam duHkham tad-janmanaa vinaa na yuktam/ atha puurvam janman tadaa 086.10 dharma-adharmau antareNa na yuktam/ atha puurvam dharma-adharmau tau api vinaa 086.11 raaga-dveSaabhyaam na yuktau/ atha puurvam raaga-dveSau na mithyaa-jJaanaat Rte tayoH 086.12 praadurbhaavaH iti/ mithyaa-jJaanam tarhi aadiH tad api zariira-aadiin antareNa na 086.13 yuktam/ saH ayam duHkha-aadiinaam mithyaa-jJaana-paryantaanaam kaarya-kaaraNa-bhaavaH 086.14 avicchinnaH saMsaaraH iti/ aajaraMjariibhaavaH \cor{aajavaMjaviibhaavaH} iti codyate/ saH ayam 086.15 saMsaaraH kim aatmanaH aaho manasaH iti/ yadi kriyaam adhikRtya ucyate 086.16 tadaa manasaH tad hi saMsarati/ atha upabhogam adhikRtya ucyate tadaa aatmanaH saH 086.17 hi sukha-duHkha^i upabhuGkte iti//\end[1-1-19] 086.18 \S[1-1-20]{pravRtti-doSa-janitaH arthaH phalam} 086.19 pravRtti-doSa-janitaH arthaH phalam/ zriira-aadi-janyam sarvam phalam dharma- 086.20 adharma-pravartaka-tvaat mukha-kalpanaayaam sukha-duHkha-upabhogaH eva tad-avasaanaat 086.21 yasmaat dharma-adharmayoH sukha-duHkha-upabhogaH aavasaanikam phalam tasya tu na antareNa 087.01 zariira-aadiin saMbhavaH iti kRtvaa zariira-aadiin dharma-adharmau aarabhya 087.02 sukha-duHkha-upabhogam kurutaH iti/ saH ayam phala-zabdaH sukha-duHkha-upabhoga^i 087.03 mukhyaH zariira^i gauNaH iti//\end[1-1-20] 087.04 \S[1-1-21]{baadhanaa-lakSaNam duHkham iti} 087.05 baadhanaa-lakSaNam duHkham/ etad eva zariira-aadi baadhanaa-anuSaGgaat duHkham 087.06 iti ucyate/ svabhaavataH tu duHkham eva duHkham lakSaNa-zabdaH anuSaGga-arthaH/ sarvam idam 087.07 zariira-aadi duHkha-anuSaGktam iti/ atra zariiram duHkhasya nimittam nimitta- 087.08 arthaH anuSaGgaH/ indriyaaNi viSayaaH buddhi^aaH iti saadhanam saadhana-arthaH 087.09 anuSaGgaH/ sukham duHkha-avinaabhaavin atra api avinaabhaavaH anuSaGgaH/ svaruupataH tu 087.10 duHkham duHkham iti sarvam svaruupataH duHkham iti ke cit/ na pratyakSa- 087.11 virodhaat/ na hi pratyakSam sukham zakyam pratyaakhyaatum/ duHkha-vikalpaH 087.12 iti cet atha api idam syaat dukha-vikalpaH eva sukham iti/ na punar 087.13 svaruupataH asti iti na vikalpa^ina naJ-prayoga-abhaavaat/ na vikalpaH na 087.14 naJ-vartamaanaH dRSTaH na hi braahmaNa-vizeSa^i bhavati abraahmaNaH iti/ duHkham 087.15 duHkha-vizeSa^i aduHkham iti na syaat/ yadi ca svam na syaat dharma-vaiyarthyam/ 087.16 kim kaaraNam sukha-saadhanam dhramaH iti sukhaM ca na asti iti vyarthaH dharmaH 087.17 duHkha-pratiSedhaH phalam asya iti na yuktam/ dharmasya abhaava-phala-tva-prasaGgaat 087.18 abhaava-phalaH dhramaH iti pravRtti-dvaitam ca loka^i dRSTam tad na syaat/ 087.19 hitam aapsyaami iti ekaH pravartate/ aniSTam haasyaami iti aparaH pravartate hitasya 087.20 abhaavaat pravRtti-dvaitam ca na syaat duHkha-bhaavanaa-upadezaH na syaat pratipakSa- 087.21 abhaavaat saH hi abhaavaH na hi kaH cit duHkha^i sajyate iti/ tasmaat na mukhyaH 087.22 sarvam duHkham duHkha-bhaavanaa-upadeza^ina ca duHkham iti ucyate//\end[1-1-21] 088.01 \S[1-1-22]{tad-atyanta-vimokSaH apavargaH} 088.02 tad-atyanta-vimokSaH apavargaH iti/ tena zariira-aadinaa duHkha^ina aatyantikaH 088.03 viyogaH iti/ aatyantikii sukha-abhivyaktiH iti eke eke tu aatyantikiim 088.04 sukha-abhivyaktim muktim bruvate/ tad na/ pramaaNa-asambhavaat/ muktasya aatmanaH nityam 088.05 sukham iti na pramaaNam asti/ na na asti niyaamaka-tvaat iti cet aneka- 088.06 kaaraNa-niSpanna-sukhasya aatmani samavaayaH niyaamakam antareNa na yuktaH 088.07 tasmaat aatmani nityam sukham asti/ yena idam sukham niyamyamaanam aatmaanam 088.08 aazrayate iti cet na sarva-utpattimat-prasaGgaat sukhavat-aatmani duHkham api 088.09 nityam kalpayitavyam icchaa-aadi^aaH ca iti/ anaikaantikataa vaa abhivyakti- 088.10 artha-anabhidhaanaat ca/ nityam sukham abhivyajyate iti kaH abhivyakti-arthaH jJaanam 088.11 iti cet nityam anityam vaa iti kalpanaa-anupapattiH/ anityam iti 088.12 cet kaaraNam vaktavyam/ aatman-manas-saMyogaH vaa kaaraNam tasya apekSaa- 088.13 kaaraNam vaktavyam/ yadi manyase aatman-manas-saMyogaH jJaanasya kaaraNam 088.14 tasya tarhi apekSaa-kaaraNam vaktavyam/ na hi dravya-guNa-karmasu aarabdha^su saMyogaH 088.15 nirapekSam kaaraNam iti/ aatman-manas-saMyogaH sukha-apekSaH iti cet na 088.16 kaivalya-virodhaat/ atha manyase aatman-manas-saMyogaH nityam aatmani 088.17 vyavasthitam sukham apekSamaaNaH jJaana-kaaraNam bhavati iti tad na yuktam kaivalya- 088.18 virodhaat/ yathaa ayam aatman-manas-saMyogaH viSaya-maatram apekSamaaNaH nimitta- 088.19 antara-nirapekSaH sukha-jJaanam karoti/ evam ruupa-aadiinaam api viSayaan 088.20 apekSamaaNam tad-viSayaaNi jJaanaani kuryaat/ tataH ca kaivalyam nivartate/ 089.01 sarvaan arthaan ayam aatman^H labhate iti nitya-upalabdhi-prasaGgaat ca iti/ yogaja- 089.02 dharma-anugRhiita^i nitya^i sukha^i jJaanam kariSyati iti cet na yuktam/ tad-kSaya^i 089.03 tad-abhaavaat yadaa yogajaH dharmaHÊkSiinaH bhavati tadaa asya kim anugraahakam 089.04 iti vaacyam yogaja-dharmaH na kSiiyate iti cet na yuktam/ 089.05 utpatti-dharmakasya sarvasya anitya-bhaavaat sarvam utpatti-dharmakam anityam dRSTam 089.06 iti/ nityaH asau yoga-samaadhi-haH dhramaH iti cet yogaja-samaadhijaH ca 089.07 nityaH ca iti vyaahatam nityam jJaanam iti cet/ na/ sukhavat pramaaNa- 089.08 abhaavaat mukta-saMsaara-sthayoH avizeSa-prasaGgaat ca/ sukha-duHkha-vedana-paryaayaH ca 089.09 na syaat nityam ayam sukham upalabheta tataH ca mokSa-arthaH prayaasaH vyarthaH 089.10 syaat na ca ayam sukham jihaasati viveka-haanasya azakya-tvaat duHkham 089.11 jihaasamaanaH sukham api jihaasati/ na ca ayam kadaa cit duHkham upalabhate 089.12 iti kasya haana-artham pravartate zariira-aadi-prabandhaat aprasaGgaH iti cet nityam 089.13 sukham upalabhate iti na asti prasaGgaH yasmaat zariira-aadi^aaH nitya-sukhasya upalabdhi^aH 089.14 pratibandhakaaH bhavanti iti na zariira-aadiinaam upabhoga-artha-tvaat nitya- 089.15 zariira-aadi-prasaGgaat ca/ yathaa muktasya nityam sukham kalpyate evam 089.16 zariira-aadi^aaH api nityaaH kalpayitavyaaH/ evam asya vaikalyam\cor{kaivalyam} saadhiiyaH 089.17 bhavati zariira-aadiinaam nitya-tvam dRSTa-viruddham azakyam kalpayitum iti cet 089.18 na sukhasya api tarhi asmad-aadi^aH adRSTa-viruddham anitya-tvam zakyam kalpayitum/ 089.19 pramaaNa-abhaavaat iti uktam tad ca na asti kasmaat iSTa-artha-adhigama-artha-tvaat 089.20 iha ayam lokaH pravartamaanaH iSTa-adhigama-artham pravartate pravartante ca mokSamaaNaaH 090.01 teSaam api iSTa-adhigama-arthayaa pravRtti^aa bhavitavyam saa iyam pravRttiH 090.02 nitya-sukha^i arthavatii na anyathaa iti/ na/ pravRtti-dvaita-darzanaat/ dve pravRttii 090.03 loka^i dRSTa^i iSTa-adhigama-arthaa aniSTa-haana-arthaa ca/ tatra idam paarivraajyam kim 090.04 iSTa-adhigama-artham aaho aniSTa-haana-artham iti sandihyate aagamaat iti cet 090.05 aagamaat etad gamyate muktasya aatmanaH nityam sukham iti muktaH sukhin^H bhavati iti 090.06 zruuyate/ aagamaHÊapi evam vicaaraNiiyaH kim ayam nitya^ina sukha^ina yogam aaha 090.07 uta duHkha^ina aatyantika-viyogam aaha iti/ dRSTaH ca duHkha-abhaava^i api sukha-zabda- 090.08 prayogaH bahudhaa loka^i iti/ evam ca jvara-aadi-viyoga^i laukikaaH vyaacakSaaNaaH 090.09 bhavanti sukhinaH saMvRttaaH smaH iti/ yadi punar ayam saMcakSaaNakaH 090.10 mokSa^i nityam sukham iti sukha-raaga^ina pravartate na mucyeta kasmaat raagasya 090.11 bandhana-samaajJaanaat bandhana-samaajJaataH raagaH iti yadi api dveSaat 090.12 pravartate duHkham haasyaami iti tathaa api na mucyeta dveSasya bandhana-samaajJaanaat 090.13 iti raaga-dveSau hi bandhanam iti na pratikuula-tvaat/ apratikuulam 090.14 duHkha-haanam bhavati na punar ayam duHkham dveSTi adviSan ca ayam pravartamaanaH 090.15 pratikuulam duHkha-haanam adhigacchati/ cittam vimucyate iti anye raaga-aadiinaam 090.16 tatra saamarthyaat/ yad raaga-aadi-vazam cittam aalambana-antara-gati-antara^su utpadyate 090.17 na punar aatmani raaga-aadiinaam saamarthyam asti/ na/ ayana^i \cor{ayatnataH} tad-siddhi^aH/ ye 090.18 cittasya anutpaadanam virodham vaa apavargam icchanti teSaam ayana^i \cor{ayatnataH} siddhaH 090.19 mokSaH kim kaaraNam janmanaH vinaaza-artha-tvaat jaatam nivazyad ayana^i siddham\cor{ayatna-siddham} 090.20 santati^aH anutpaadaH apavargaH iti cet/ na/ tasya azakya-tvaat/ santati^aH 091.01 utpaadaH na zakyate kartum/ kaarya-kaaraNa-bhaava-pravaahasya santati-bhaavaat 091.02 anaagata-anutpaadaH kriyate iti cet anaagata-anutpaadasya vidyamaana- 091.03 tvaat kim kriyate iti sarvathaa na cittasya apavargaH siddhyati iti kasya 091.04 tarhi apavargaH yaH apavRjyate kaH pavRjyate aatman^H/ atha kaa apavRktiH 091.05 duHkha-aadibhiH viyogaH iti//\end[1-1-22] 091.06 prameya-anantaram praaptiH saMsayasya sthaanavataH lakSaNa-vacanam iti yaa 091.07 prameya-anantaram krama-praaptiH saa abhidhiiyate// 091.08 \S[1-1-23]{samaana-aneka-dharma-utpatti^aH vipratipatti^aH upalabdhi-anupalabdhi- 091.09 avyavasthaataH ca vizeSa-apekSaH vimarzaH saMzayaH} 091.10 samaana-aneka-dharma-utpatti^aH iti suutram/ tatra samaana-dharma-utpatti^aH aneka- 091.11 dharma-utpatti^aH vipratipatti^aH ca saMzayaH/ trividhaH eva saMzayaH itara-pada-vizeSaNaat 091.12 bhavati iti suutra-arthaH/ \int[C]{tatra viSaya-svaruupa-anavadhaaraNa-aatmakaH pratyayaH saMzayaH} samaana-dharma-aadibhyaH utpannaH viSayasya viSayasya 091.13 vizeSam na avadhaarayati yaH saHÊsaMzayaH iti ucyate/ pratyayaH na avadhaaraNa- 091.14 aatmakaH ca iti vyaahatam pratyayasya etad yadvat viSaya-avadhaaraNa-aatmaka-tvam na ca idam 091.15 viSaya-svaruupam avadhaarayati pratyayatvam vyaahatam bhavati na svaruupa-pratyaayanaat 091.16 svaruupasya pratiiyate na punar ayam viSaya-svaruupam avadhaarayati ataH ca 091.17 saMzayaH pratiiyate iti pratyayaH ucyate/ samaana-zabdaH saadhaaraNa-arthaH 091.18 samaanasya dharma-upapatti^aH saadhaaraNasya iti yaavat/ kim punar atra saadhaaraNam 091.19 kim guNaH aaho saamaanyam iti/ yadi guNaH saH na saadhaaraNaH 091.20 kasmaat ekad-dravya-vRtti-tvaat pramaaNasya eka-dravya-vRtti parimaaNam tad 091.21 katham saadhaaraNam bhaviSyati iti saamaanyam api na yuktam dravya-avRtti-tvaat 092.01 na hi uurdhvatvam dravya^i vartate kim tu guNa^i/ na hi uurdhvatvam parimaaNa^i pravartamaanam 092.02 saamaanyam dravya^i saMzayam kartum arhati kasmaat guNasya avadhaarita-tvaat yad-vRtti 092.03 saamaanyaH saH avadhaaritaH iti na saadhaaraNa-arthasya anyathaa-vyaakhyaanaat/ na 092.04 bruumaH guNaH saadhaaraNaH iti/ na api saamaanyam api tu saadRzya-arthaH/ 092.05 yaavat aham arthau puurvam adraakSam tayoH arthaH dharmaH uurdhvatva-lakSaNaH vartate tena dharma^ina 092.06 sadRzaH ayam dharmaH upalabhate iti tasya upapattiH adhyavasaayaH yad uktam bhavati 092.07 sadRzasya dharmasya upalabdhi^aH tad uktam bhavati samaanasya dharmasya upapatti^aH iti 092.08 yasmaat punar evam na ucyate samaana-dharma-upalabdhi^aH iti ayuktam api yasmaat 092.09 gamyate gamyamaanasya abhidhaanam vyartham kena punar etad gamyate iti 092.10 vizeSa-apekSaH iti vacanena katham vizeSasya apekSaa aakaaGkSaa saa ca anupalabdhyamaana- 092.11 vizeSa^i yuktaa/ yadi ca ayam vizeSam na pazyati vizeSa-anupalabdhi^aH 092.12 gamyate evam saamaanyam pazyati atha punar na ayam saamaanyam vizeSam 092.13 pazyet tadaa vizeSa-apekSaH iti vyartham vacanam syaat anena saamarthya^ina gamyate 092.14 saamaanyam upalabhate iti/ atha yaa upalabdhi-paryaayaH eva upapatti-zabdaH iti 092.15 upapattiH pramaaNa-gamyataa saa ca upalabdhiH yaH punar anupalabhyamaana-sadbhaavaH 092.16 dharmaH saH avidyamaanavat bhavati iti/ kaa punar vidyamaanasya aidyamaana^ina samaanataa 092.17 pramaaNa-anaalambana-tvaat/ avidyamaanam api pramaaNasya aalambanam svatantram 092.18 na bhavati tad api anupalabdhi-lakSaNa-praaptam iti viSaya-zabda^ina vaa viSayiNam 092.19 pratyaaha \cor{prati ayam aaha} samaana-dharma-upapatti-zabda^ina vaa viSayin^H pratyayaH vidhiiyate laukikam 092.20 vaa nyaayam anena vaakya^ina avaruNaddhi iti yathaa loka^i vaktR^aaH bhavanti/ 093.01 dhuuma^ina agniH anumiiyate iti na ca vaakya^i darzana-zabdaH zruuyate/ artha- 093.02 pratyaayaka-tvaat na vaakya^i darzana-zabdam anujaanaati dhuumam dRSTvaa artha agniH anumiiyate 093.03 iti/ avyavaccheda-hetu^aH iti vaktavyam/ yad idam samaana-dharma-upapatti^aH 093.04 iti padam etad na vyavaccheda-hetu^aH samaana-dharma-upapatti^aH iti vaktavyam/ 093.05 na hi kevalaa samaana-dharma-upapattiH saMzaya-kaaraNam anyathaa kRtakatva-aadinaa 093.06 api saMzayaH syaat samaanam kRtakatvam sarva-anityaanaam iti vyavaccheda- 093.07 hetu-tvaat na bhavati/ na/ samaana-artha-aparijJaanaat/ vyavaccheda-hetuH ca bhavati 093.08 samaanaH ca dharmaH iti na yujyate vyavaccheda-hetuH naama vivakSita-tad-jaatiiya- 093.09 vRtti-tva^i sati yaH vijaatiiya-vRttiH saH vyavaccheda-hetuH tasya ca samaana- 093.10 artha-taa na asti/ samaanaH hi dharmaH yaH vivakSita-tad-jaatiiya-vRtti-tva^i 093.11 sati anya-jaatiiya-vRttiH tasmaat avyavaccheda-hetu^aH iti na vaktavyam/ 093.12 saH ayam saadhaaraNaH dharmaH upalabhyamaanaH saMzaya-hetuH kim kevalaH iti na 093.13 kevalaH kim tarhi upalabdhi-anupalabdhi-avyavasthiti^aH ca/ yadi ca upalabdhi-anupalabdhii 093.14 na vyavasthita^i bhavataH iti kim etaavat-maatram saadhanam iti 093.15 na iti ucyate/ yadi vizeSa-aakaaGkSaa bhavati samaana-dharmam upalabhate/ upalabdhi- 093.16 anupalabdhii na vyavatiSThete/ idam tu yaavaan idantayaa vaa vizeSa- 093.17 aakaaGkSaayaam ca satyaam artha-sandehaH bhavati iti/ kim idam samastam kaaraNam 093.18 asamastam vaa samastam iti bruumaH/ yadi samaana-dharma-upapatti^aH iti kevalam 093.19 ucyate/ upalabdha-viSayasya api saamaanyataH upalabdhiH asti iti tasya 093.20 api saMzayaH syaat/ yadi punar upalabdhi-anupalabdhi-avyavasthitiH ca saMzayaH 093.21 iti etaavat ucyeta anupalabdha-saamaanyasya api kva cit upalabdhi-anupalabdhi-avyavasthaa 093.22 asti iti saMzayaH syaat/ vizeSa-apekSaH iti etaavati ca ucyamaana^i anupalabdha- 094.01 saamaanyasya api kva cit vizeSa-smRtiH asti iti saMzayaH syaat/ evam samaana- 094.02 dharma-upalabdhi-anupalabdhi-avyavasthitiH ca iti pada-dvaya^i api nau-yaana-preGkha-aadi-gatasya 094.03 na bhavati saMzayaH/ evam upalabdhi-anupalabdhi-avyavasthaataH vizeSa-apekSaH iti 094.04 pada-dvaya^i vidhiiyamaana^i anyatra api anupalabdhi^aH artha^i saMzayaH syaat/ samaana-dharma-upapatti^aH 094.05 vizeSa-apekSaH iti ca ucyamaana^i samaana-darzana^i sati api vizeSa-aakaaGkSaayaam 094.06 satyaam upalabdhi-anupalabdhi^oH vyavasthaanaat bhavati saMzayaH/ yadaa ayam draSTR puurvam 094.07 saamaanya-vizeSavantam upalabhate tatra ca upalabdhi-anupalabdhii vyavatiSThete saH ayam 094.08 draSTR tasmaat sthaanaat yadaa apaiti tataH asya apagamaat viprakarSaat nimittaat 094.09 alpa-viSaya-vizeSaaH na aabhaasante mahaa-viSayam saamaanyam aabhaasate upalabdhi- 094.10 anupalabdhii punar vyavatiSThete vizeSa-anusmRtiH ca asti na ca sandihyate 094.11 tasmaat eka-dvi-pada-paryudaasa^ina samastam lakSaNam ucyate iti/ samaana-dharma-upapatti^aH 094.12 upalabdhi-anupalabdhi-avyavasthaataH ca vizeSa-apekSaH iti ca eka-pada-paryudaasaH 094.13 kRtaH/ samaana-dharma-upalabdhi^aH upalabdhi-anupalabdhi-avyavasthaataH ca samaana-dharma-upapatti^aH 094.14 vizeSa-apekSaH iti ca upalabdhi-anupalabdhi-avyavasthaataH vizeSa-apekSaH 094.15 iti ca dvi-pada-paryudaasaH kRtaH/ samasta-pada-parigraha^ina yasmaat samaana- 094.16 dharma-upalabdhi^aH upalabdhi-anupalabdhi-avyavasthaataH ca vizeSa-apekSaH vimarzaH saMzayaH 094.17 iti aaha/ tena jJaapayati samastam etad lakSaNam iti/ vimarzaH iti 094.18 naanaa-artha-avamarzaNam vimarzaH/ ubhau arthau mRzati iva saMziitiH saMzayaH 094.19 bhaava-saadhanam/ karaNa-saadhanam vaa/ saMzayyate anena aatman^H suptaH iva 094.20 bhavati kaH upamaa-arthaH artha-anavadhaaraNam upamaa-arthaH/ etena aneka-dharma-upapatti^aH 094.21 vipratipatti^aH ca iti vyaakhyaatam/ kaH atideza-arthaH yathaa aadya-pada^i tri-pada- 095.01 parigraha^ina eka-pada^i dvi-pada-parityaagaH kRtaH/ tathaa aadya-anantarayoH api 095.02 draSTavyam iti/ aneka-dharma-upapatti^aH saMzayaH iti/ anekasya anekaH ca dharmaH 095.03 iti cet anekasya dharmaH aneka-dharmaH/ anekasya dravya-guNa-karma-lakSaNasya 095.04 saMyogajatvam dharmaH anekaH ca dharmaH saMyogajatva-nirguNatva-niSkriyatva-kSaNikatvaani 095.05 zabda^i tad evam aneka-dharma-upapatti^aH saMzayaH iti cet tad ayuktam 095.06 samaana-dharma-upapatti^aH iti atra carita-artha-tvaat/ samaana-dharma-upapatti^aH iti anena eva 095.07 yaH ca ekoneka-vRttiH ca aneka-vRttiH saH labhyate iti carita-artha-tvaat/ na 095.08 punar aneka-dharma-abhidhaana^ina prayojanam asti iti/ atha aneka-dharma-zabdasya kaH arthaH 095.09 asaadharaNaH dharmaH katham punar asaadhaaraNaH dharmaH aneka-dharmaH iti anena 095.10 samaana-pada^ina abhidhiiyate samaana-asamaana-jaatiiya-vizeSaka-tvaat samaana- 095.11 asamaana-jaatiiyam ca anekam tasmaat vizeSakaH dharmaH anekasmaat vizeSaH aneka- 095.12 dharmaH iti tasya vaa anekasya dharmaH yathaa svam saH ayam aneka-dharmaH iti/ 095.13 eka-aneka-pratyaya-hetuH vaa dharmaH aneka-dharmaH yataH eva pratyayaH bhavati idam ekam 095.14 anekam iti/ tatra eka-pratyaya-hetuH abhedaH/ aneka-pratyaya-hetuH dharmaH vizeSaH 095.15 yathaa zabdasya vibhaagajatvam/ saamaanya-vizeSa-samavaaya^bhyaH zabdasya 095.16 sat-aadinaa vizeSa^ina nirbhaktasya tasmin tu dravyam guNaH karman vaa iti vibhaagajatvaat 095.17 saMzayaH/ na hi dravya-guNa-karmaNaam anyatamam vibhaagaat jaayamaanam 095.18 dRSTam sarvatra asambhavaat vibhaagajatvam saMzayam karoti sarvataH vyaavRtti^aH 095.19 iti/ nanu ca vibhaagajaH vibhaagaH vidyate guNaH/ anabhyupagata- 095.20 vibhaagaja-vibhaagasya etad evam bhavati/ yaH punar anabhyuupagata-vibhaagaja-vibhaagaH 095.21 tasya ayam nirNaya-hetuH guNaH zabdaH vibhaagajatvaat vibhaagaja-vibhaaga-vat 095.22 iti/ astu vaa tasya api vibhaagaja-vibhaaga-asamavaayi-kaaraNa-tvaat 096.01 vibhaagaja-vibhaaga-asamavaayi-kaaraNaH zabdaH na anyaH padaarthaH iti/ tad evam 096.02 vibhagajatvam vibhaagaja-vibhaaga-asamavaayi-kaaraNa-tvam na te \cor{na Rte}zabdaat bhavati iti 096.03 sarvataH vyaavRttaH saMzaya-hetuH tulya-jaatiiya^su artha-antara-bhuuta^su vizeSasya 096.04 ubhayathaa dRSTa-tvaat iti/ samaana-dharma-upayogaat vaa asamaana-aneka-dharmaH bhavati/ 096.05 yad vaa dvayasya api saMzaya-kaaraNa-tva^ina upaniitasya samaana-dharmasya asamaanasya ca 096.06 samaanasya dharmasya upayogaat anupayuktaH asamaanaH saH aneka-zabdasya viSaya- 096.07 vizeSa^i iti/ kasmaat punar ekam eva na ucyate samaana-asamaana-dharma-upapatti^aH 096.08 iti na evam zakyam abhidhaatum anekasmaat vyaavRttaH yaH dharmaH iti ayam 096.09 vigrahaH na labhyate laaghavam vaa prayojanam eka-akSara-apacayaat laaghavam 096.10 prayojanam aazritya abhidhaanam vaa/ yadi aneka-dharma-arthaH asaadhaaraNa-arthaH asaadhaaraNaH 096.11 ca dharmaH saMzaya-kaaraNam iti/ na idam niraatmakam jiivat-zariiram apraaNa- 096.12 aadimat-tva-prasaGgaat iti ayam api asaadhaaraNa-tvaat saMzaya-hetuH praaptaH na eSaH doSaH 096.13 yathaa eva saadhaaraNaH dharmaH saMzaya-hetuH iti na anvayinaH saadhaaraNa-tva^i sati 096.14 saMzaya-hetu-tvam bhavati/ anvaya-vyabhicaaraat evam vyatirekiNaH api sati asaadhaaraNa- 096.15 tva^i sati vyabhicaara-avyabhicaarau saMzaya-nirNaya-hetuu/ yaH vyabhicaarii saH 096.16 saMzaya-hetuH yaH avyabhicaarii saH nirNaya-hetuH iti yadi tarhi ubhayoH vyabhicaari- 096.17 tvaat saMzaya-hetu-tvam nanu asamaana-dharma-upapatti^aH iti anena eva gatam etad gata-artha-tvaat 096.18 na saMzaya-hetu-tva^ina ayam pRthak \int[C]{upaadheyam}/ satyam/ vyabhicaaritaam antareNa na anya^ina 096.19 na saMzaya-kaaraNam api tu vyabhicaaritaayaam satyaam vidhiiyamaana^i vyabhicaaraH 096.20 pratiSidhyamaana-vyabhicaaraH ca iti bhedaH samaana-dharma-upapatti^aH iti anena vidhiiyamaana- 096.21 vyabhicaaraH upadizyate vibhaagaja-tvaat iti anena pratiSidhyamaana-vyabhicaaraH 096.22 iti etaavataa pRthak-abhidhaanam/ naJaH paryudaasa-viSaya-tvaat 097.01 avyabhicaari-dharma-dvaya-upanipaataH aneka-dharmaH iti ke cit/ eke tu aneka-dharmaH 097.02 iti anyathaa vyaacakSate ekasmaat anyaH aneka-dharmaH iti/ evam ca viruddha-avyabhicaari- 097.03 dharma-dvaya-upanipaataH labhyate yam prati tarkam aahuH saH ca saMzaya- 097.04 hetuH yathaa zraavaNatva-kRtakatva^i zabdasya iti/ tad ayuktam/ asambhavaat/ 097.05 na hi avyabhicaariNau viruddhau ekasmin artha^i dharmau sambhavataH vastunaH 097.06 dvairuupya-asambhavaat yadi ubhau avyabhicaariNau syaataam ekatamam vastu dvi-aatmakam 097.07 bhavet na ca etad asti tasmaat na ubhau avyabhicaariNau iti/ na ca ayam prayogaH 097.08 yuktaH/ katham iti/ yadi taavat ayam prayuGkte yathaa prayukta^i naH hetuH 097.09 tathaa ayam api iti/ prasiddha^ina vyapadezaaH bhavanti iti siddham sarvasya ahetu-tvam 097.10 viruddha-artha-pratipatti-baadhita-tvaat uttarasya anabhidhaanam/ atha evam kriyate 097.11 yathaa eva dvitiiyam anumaanam na bhavati tathaa praaktanam api iti evam pratipannam 097.12 dvitiiya-anumaanasya asaadhaka-tvam atra viruddha-dharmau ekatra sambhavataH iti 097.13 sambhavaat na viruddhau/ kaH ca viruddha-arthaH kim saha-asambhavaH aaho viruddha-artha- 097.14 saadhaka-tvam atha svaruupam iti/ yadi saha-asambhavaH saH na asti darzanaat/ 097.15 atha viruddha-artha-saadhaka-tvam virodhaH tad api na yuktam vastunaH dvi-aatmaka 097.16 tva-asambhavaat yadi viruddha-artha-saadhaka-tvam anayoH dharmayoH bhavet ekam vastu 097.17 dvi-aatmakam aapadyeta/ atha svaruupam anayoH viruddham iti na kim cit baadhitam 097.18 bhavati yasmaat kRtakatvam na zraavaNatvam zraavaNatvam vaa na kRtakatvam tasmaat na 097.19 saMzayaH iti/ upetya vaa virodham yadi viruddha-arthaabhyaam kRtakatva-zraavaNatvaabhyaam 097.20 zabda^i saMzayaH kriyate vizeSa-darzanaat upajaataH kasya darzanaat nirvartate 097.21 na hi vizeSa-darzana^i sati vizeSa-aakaaGkSaa bhavati yathaa upalabdha- 097.22 saamaanyasya vizeSa-aakaaGkSaa bhavati/ pratyakSatah nivartiSyate iti cet/ 098.01 na/ yaH anumaanaabhyaam sannipaataabhyaam artha^i saMzayaH saH pratyakSaat nivartiSyate 098.02 iti/ tad na yuktam/ pratyakSa-aviSaya-tvaat/ na ayam arthaH pratyakSa-viSayaH 098.03 iti/ kim zabdaH anityaH vaa iti/ aagamaat nivartiSyate iti cet/ na/ 098.04 aagamasya ca vicaaryamaaNa-tvaat aagamaH eva ayam vicaaryate kim zabdaH 098.05 nityaH atha anityaH iti/ na ca ayam pratyakSa-viSayaH na aagama-viSayaH anumaanaabhyaam 098.06 ca ana ayam paricchettum zakyate saH ayam anivartyaH saMzayaH praaptaH/ bhavatu 098.07 kim naH baadhyate katham na baadhyate/ yadaa vastu-antara-paricchedakam anumaanam 098.08 na bhavati yathaa anityaa buddhiH kRtakatvaat iti idam khalu kRtakatvam 098.09 zabda^i dRSTam saH ca anavadhaarita-svabhaavaH nityaH anityaH iti/ tatra ca upalabhyamaanam 098.10 kRtakatvam anyatra buddhi-aadi^i zaMzaya-hetuH iti sarvam anumaanam 098.11 anityatva-saadhanam na syaat sarvam ca anumaanam ayam nyaayaH baadhate iti yaH ca 098.12 nyaayaH anumaana-muulam ucchinatti na ayam nyaayaH baadhitum yuktaH nitya-asambhavaat 098.13 na ayam asmaat nyaayaH baadhate yasya nityam kim cit asti tasya viruddha- 098.14 avyabhicaarin^H bhavati/ asmaakam tu pakSa^i nityam kim cit na asti iti/ na/ 098.15 baadha-aparijJaanaat na bhavataa baadha-viSayaH avalokitaH kim tu nityam 098.16 asmaakam na asti iti etaavat-maatra^ina parapakSa^i doSaH abhidhiiyate bhavataam api 098.17 pakSa^i viruddha-avyabhicaarin^H kRta-avakaazaH katham sapratigham vijJaanam sattvaat 098.18 ruupa-vat iti ekaH apratigham vijJaanam svaruupa-tvaat vedanaa-vat iti aparaH/ tad evam 098.19 avyabhicaari-dharma-dvaya-upanipaataat na sapratigham na apratigham siddhyet tasmaat 098.20 apanyaayaH ayam viruddhayoH ca dharmayoH sannipaataat zabda^i saMzayaH iti/ 098.21 dharmayoH saatatyaat abhilaapa-anupapattiH na ayam atad-dharmaa kadaa cit api 098.22 zabdaH upalabhyate satatam tu tad-dharmaa bhavati zraavaNaH kRtakaH ca iti 099.01 abhilaapaH na syaat nityaH anityaH iti/ na hi kadaa cit ayam draSTR 099.02 ekasmin vastuni sthaaNu-puruSa-dharmau upalabhamaanaH zaknuyaat vaktum sthaaNuH vaa 099.03 puruSaH vaa/ na evam bhaviSyati iti vyaahatam ucyate/ nanu ca bhavataa abhidhiiyate 099.04 nityaH iti mayaa api abhidhiiyate anityaH iti katham na abhilapyate 099.05 sah ayam viruddha-avyabhicaari-nyaayaH vicaryamaaNaH sarvathaa anumaanam baadhate 099.06 iti alam anena/ atha kRtakatva-zraavaNatva^i sahita^i hetuu bhavataH iti 099.07 tathaa api kRtakatva-zraavaNatva^i sahita^i na vaibhaagajatvaat bhidyete yathaa eva 099.08 vibhaagajatvam anya-aviRtti-tvaat asaadhaaraNam zabda^i saMzayam karoti tathaa kRtakatva- 099.09 zraavaNatva^i api zabda-vRtti-tvaat anyatra asambhavaat saMzaya-hetuu bhavataH 099.10 saH ayam asaadhaaraNaH eva na dharma-antaram tad-grahaNa^ina eva saGgRhiitaH iti tasmaat 099.11 ekasmaat anyaH dharmaH aneka-dharmaH iti vaktavyam iti/ yadaa punar evam-bhuutau 099.12 dharmau ekasya vastunaH bhavataH tadaa tena upalabdhvaa tasya vastunaH kim 099.13 pratipattavyam tada tayoH eva dharmayoH saamarthya-adhigati^i yatnaH kartavyaH 099.14 na ubhau etau saadhana^i kataraH atra saadhanam kataraH ca asadhanam iti saamarthya- 099.15 adhigama^i yatnaH karaNiiyaH iti/ yatnaH ca kriyamaaNaH anitya-saadhana^su eva avatiSThate 099.16 kutaH nityatvasya pramaaNa-baadhita-tvaat tad ca upariSTaat vakSyaamaH/ 099.17 tad evam vyavasthitam etad aneka-dharma-upapatti^aH asaadhaaraNaat dharmaat saMzayaaH 099.18 iti vipratipatti^aH saMzayaH iti vyaahata-artha-pravaadaH vipratipatti- 099.19 zabdasya arthaH vyaahata-artha-pravaada-viSaya-tvam upalabhamaanasya upalabdhi anupalabdhi^oH ca 099.20 avyavasthaana^i sati tad-gata-vizeSa-artha-smRti^i satyaam saMzayaH bhavati iti/ 099.21 tatra samaanaH anekaH ca dharmaH jJeya-sthaH upalabdhi-anupalabdhY punar jJaatR-stha^i iti 099.22 bhaaSyam/ tatra upalabdhi-anupalabdhi^oH taavat pRthak saMzaya-kaaraNa-tvam na bhavati 100.01 iti carccitam etad/ samaanaH anekaH ca dharmaH jJeyasya iti etad api na 100.02 buddhyaamahe/ kim atra dharmaH saMzaya-kaaraNam atha jJaanam iti/ na dharmaH 100.03 saMzaya-kaaraNam iti anekadhaa samarthitam/ samaana-aneka-dharma-jJaanam tu saMzaya- 100.04 kaaraNam tad ca jJaatR^i vartate iti na asti bhedaH/ samaana-aneka-dharmayoH tu 100.05 pRthak-abhidhaanam\cor[ed]{pRthak-abhidhaane} uktam prayojanam vidhiiyamaana-pratiSidhyamaana-dharma-bhedaat 100.06 iti/ vipratipatti^aH iti ayam vaktR-gataH saMzaya-hetuH/ ke atra samyac-pratiptannaaH 100.07 ke mithyaa iti zrotR^aH sandehaH bhavati etaavataa bheda^ina pRthak-abhidhaanam/ 100.08 samaana-dharmaH saH eva ayam iti cet samaana-dharma-upapatti^aH vizeSa-apekSaH 100.09 vimarzaH ca pratipatti^aH ca iti sarvaH eva ayam samaana-dharmaH abhidhiiyate tasmaat vaiyarthyaat 100.10 pRthak-aneka-dharma-upapatti^aH vipratipatti^aH ca iti na prayojanam asti/ 100.11 ataH evam vaktavyam/ samaana-dharma-upapatti^aH vizeSa-apekSaH vimarzaH saMzayaH iti 100.12 na suutra-artha-aparijJaanaat suutra-artham aparijJaaya etad dezyate/ yathaa ca bhedaH 100.13 samaana-aneka-dharma-upapatti^aH vipratipatti^aH ca iti tathaa varNitam/ apare punar 100.14 samaana-dharma-upapatti-aadibhiH padaiH pRthak paJca-vidham saMzayam varNayanti/ 100.15 samaana-dharma-upapatti^aH vizeSa-apekSaH vimarzaH saMzayaH iti evam zeSa^su pada^su 100.16 tad na yuktam upalabdhi-anupalabdhi-avyavasthaayaaH puurva-pada-vizeSaNa-tvaat samaana- 100.17 dharma-upapatti^i satyaam upalabdhi-anupalabdhi-avyavasthaayaam ca satyaam vizeSa-apekSaH 100.18 vimarzaH saMzayaH iti suutra-arthaH/ evam aneka-dharma-upapatti^aH vipratipatti^ah ca iti 100.19 vaacyam/ tasmaat na upalabdhi-anupalabdhi-avyavasthaa pRthak saMzaya-kaaraNam iti/ 100.20 upalabdhi-anupalabdhi^oH dvaividhyaat saMzayaH na yuktaH kutaH loka-virodhaat 101.01 upalabdhi-anupalabdhi^oH dvaividhyaat saMzayaH bhavati iti bruvaaNaH lokam baadhate/ 101.02 katham iti yad kim cit ayam upalabhate sarvatra asya saMzayaH na\cor[ed]{saMzaya^ina} bhavitavyam/ 101.03 kim kaaraNam upalabhyamaanam dvedhaa bhavati/ upalabdhi^oH dvaividhyaat tu yaH 101.04 saMzayaH bhavati iti tasya kutaH nivRttiH vizeSa-darzanaat nivartate iti 101.05 cet vizeSa^su api evam ye ete vizeSaaH upalabhyante kim ete santaH aaho asantaH 101.06 iti yaavat upalabdhi-dvaividhyaat saMzayaH iti anivartyaH ssMzayaH/ evam anupalabdhi- 101.07 dvaividhya^i api vaktavyam na ca asya kva cit samaazvaasaH syaat/ yadaa ayam 101.08 apavaraka-aadi^i sarpa-aadiim upalabhate tadaa sarpa-vat tad-vezman uta asarpa-vat iti 101.09 saMzayaH ayam api saMzayaH anivartyaH eva iti sarvatra aazvaasaH na syaat/ yeSaam ca 101.10 paJca-vidhaH saMzayaH iti suutra-arthaH taiH asya kaaraNa-kRtaH bhedaH vaktavyaH 101.11 svabhaava-kRtaH vaa/ tad yadi kaaraNa-kRtaH na paJca-vidhaH aneka-ruupaH saMzayaH 101.12 iti praaptam/ atha svabhaava-bhedaat svabhaava-bhedasya asambhavaat eka-ruupaH 101.13 saMziitiH saMzayaH iti/ tasmaat paJca-vidhaH saMzayaH iti na suutra-arthaH 101.14 samaana-dharma-grahaNaat na saMzayaH dharmi-viSaya-tvaat yad idam ucyate samaana-dharma- 101.15 upapatti^aH saMzayaH iti/ tad ayuktam/ dharmi-viSaya-tvaat/ na hi samaana^i 101.16 dharma^i upalabdha^i dharmiNi saMzayaH (na) yuktaH dhrama-dharmiNoH bhedaat/ na hi 101.17 gavi dRSTa^i azva^i saMzayaH (dharmiNaH ca adRSTa-tvaat/ na anupalabdha^i na nirNiita^i 101.18 saMzayaH bhavati iti ca vyaaghaataH/ dharma-dharmi-bhaavaat saMzayaH iti eke/ 101.19 eke taavat parihaaram bruvate dharma^i dRSTa^i dharmiNi saMzayaH) dharma- 101.20 dharmi-bhaava-anupapatti^aH na hi dharma-dharmi-bhaava^ina naanaatvam nivartate/ atha 102.01 dharma-dharmi-bhaava^i niyaamakaH icchaa-aadi-suutram tarhi vyaahanyate katham iti 102.02 icchaa-aadi^aaH pratisanndhaanaat aatmaanam gamayanti iti suutra-arthaH/ tatra paraH 102.03 pratyavasthitaH kaarya-kaaraNa-bhaavaat pratisandhaanaat iti na naanaatvasya 102.04 abadhaanaat\cor[C,M]{abaadhanaat} iti anena nivartyate/ iha punar bhavataa dharma-dharmi-bhaavaat iti 102.05 punar bruvataam naanaatvam eva dharma-dharmi-bhaava-viziSTam niyaamakam ucyate iti 102.06 zaknuyaat paraH api vaktum kaarya-kaaraNa-bhaavaH niyaamakaH iti tasmaat apavyaakhyaanam 102.07 etad dharma-dharmi-bhaavaat saMzayaH iti/ atha samaana-dharma-upalabdhi^aH 102.08 anyasmin upalabdha^i dharmiNi saMzayaH bhavati iti kaH parihaaraH/ 102.09 ayam parihaaraH bahuvriihiH samaasaH ataH dharmiNaH abhidhaanam samaana- 102.10 dharma-upapatti^aH iti anena pada^ina bahuvriihi-samaasa^i dharmin^H eva vyapadizyate katham 102.11 samaasaH dharmaH yasya saH bhavati samaana-dharman samaana-dharmaNaH upapattiH 102.12 samaana-dharma-upapattiH kim uktam bhavati samaana-dharmavataH dharmiNaH darzanaat 102.13 iti/ vizeSa-apekSaH vimarzaH saMzayaH iti vizeSa-apekSaH vizeSa-smRti- 102.14 apekSaH iti/ atha saa vizeSa-smRtiH kim vizeSa-viSayaa uta anya-viSayaa iti 102.15 yaH asau saMzayasya viSayaH tam samaana-dharmaaNam upalabhate tasya ayam vizeSaan 102.16 anusmarati uta anyasya iti/ yadi taavat tasya tad na yuktam tad-vizeSaaNaam 102.17 kva cit ananubhavaat saH arthaH puurvam upalabdha-vizeSaH tad-gataan vizeSaan anusmarati 102.18 iti yuktam tad-vizeSaaNaam anubhuuta-tvaat yadaa punar ayam anupalabdha-vizeSa^i 102.19 saamaanya^i upalabhyamaanaH sandihyate tatra vizeSa-anusmRtiH katham tad-vizeSaaNaam 102.20 anubhuuta-tvaat iti/ na/ saamaanya-vacana-tvaat/ vizeSa-apekSaH iti 103.01 saamaanya-vacanam punar anena avadhaaryate tasya vaa anyasya vaa iti yadaa tad-gataaH 103.02 vizeSaaH susumuurSitaaH bhavanti tadaa anubhuuta^su vizeSa-smRtiH yadaa tu anupalabdha- 103.03 puurva^i saMzayaH tadaa saadRzyaat anya-gataan vizeSaan susmuurSate evam 103.04 taavat vyavasthita^i tri-vidhaH saMzayaH iti/ anena ca saMzaya-lakSaNa^ina yaani 103.05 anyaani viruddhaani taani api saMgRhiitaani/ yathaa kaazyapiiyam/ 103.06 saamaanya-pratyakSaat vizeSa-apratyakSaat vizeSa-smRti^aH ca saMzayaH iti/ asya arthaH 103.07 saamaanya-pratyakSaat iti saamaanyavataH pratyakSaat iti vizeSa-apratyakSa-tvam 103.08 avyavasthita-vizeSa-tvam na asya vizeSaaH vyavasthitaaH iti vizeSa-smRti^aH ca saMzayaH 103.09 iti samaanam/ katham punar anena suutra^ina asaadhaaraNaH labhyate iti 103.10 labhyate ca vyabhicaari-tvaat vyabhicaarin^H saadhaaraNaH tad ca asaadhaaraNa^i 103.11 api vyabhicaari-tvam asti iti labhyate/ aneka-dharma-upapattiH tarhi pRthak na 103.12 paThitavyaa anvaya-vyatireka-bheda-vivakSaayaam pRthak-abhidhaanam punar saMzaya- 103.13 kaaraNa-bheda-vivakSayaa iti/ ye tu atra vizeSa-apratyakSaat vizeSa-asmRti^aH\cor[C,M]{vizeSa-smRti^aH ca iti padayoH 103.14 paunaruktyam varNayanti/ saamaanya-pratyakSaat vizeSa-smRti^aHa ca saMzayaH iti abhidhiiyamaana^i 103.15 kila gamyate etad vizeSa-apratyakSaat iti na hi kaH cit vizeSaan 103.16 pratyakSaan smarati/ tad na/ suutra-artha-aparijJaanaat/ na ayam suutra-arthaH 103.17 vizeSaaNaam apratyakSa-tvam iti/ api tu avyavasthita-vizeSavat-tvam vizeSa-apratyakSa- 103.18 tvam iti ataH na ayam doSaH iti/ anye tu saMzaya-lakSaNam anyathaa vyaacakSate/ 103.19 saadharmya-darzanaat vizeSa-upalipsu^aH vimarzaH saMzayaH iti/ taiH api saadharmyasya 103.20 avadhaarita-tvaat saMzayasya viSayah vaktavyaH/ dharmin^H iti cet nanu uktaH saMzayasya 104.01 viSayaH dharmin^H satyam uktaH na punar yuktaH katham na yuktaH yadi taavat dharma- 104.02 vyatiriktam dharmiNam abhyupaiti vyaahatam bhavati/ dharma-dharmiNoH ca naanaatva0 104.03 abhyupagama^i dharmasya avadhRta-tvaat dharmiNaH ca adRSTa-tvaat na hi anyasmin dRSTa^i 104.04 anyatra saMzayaH bhavati/ atha api asmad-dizaa saadharmya-abhidhaana^ina dharmin^H eva ucyeta 104.05 tad na yuktam sadharmaNaH bhaavaH saadharmyam saadharmyam iti ca bhaava-abhidhaana^ina 104.06 dharmaH abhidhiiyate na dharmin^H na ca yuktaH anyasya darzanaat anayatra saMzayaH iti/ 104.07 atha artha-antara-bhaavam na abhyupaiti tathaa api saadharmyasya avadhRta-tvaat kva saMsayaH 104.08 iti/ yadi ca ayam dharmiNam na upalabhate kasya ayam vizeSam upalipseta/ 104.09 na hi saadharmyasya vizeSaaH sambhavanti iti/ atha saamaanyavataH vizeSaaH 104.10 iti tad na tathaa asya adRSTa-tvaat iti uktam/ na saamaanya-vizeSaaH santi iti 104.11 saamaanyavataH vizeSaaH bhavanti iti evam bruvataa saamaanya-vizeSa-tadvataam bhedaH 104.12 anujJaataH bhavati vyartham ca abhidhaanam na saamaanya-vizeSaaH tadvataH vizeSaaH 104.13 iti/ upalabdhi-anupalabdhi-vyavasthaana^i ca saadharmya-darzana^i sati api vizeSa- 104.14 upalipsaayaam ca na saMzayaH bhavati iti upalabdhi-anupalabdhi-avyavasthaatam iti 104.15 vaktavyam aneka-dharma-darzanaat iti ca samaana-aneka-dharma-upapatti^aH iti evam 104.16 aadi-vaakyam saMzaya-lakSaNam tad vicaaryate kim taavat ayam kaaraNa-upadezaH 104.17 aaho saMzaya-svaruupa-avadhaaraNam iti/ yadi kaaraNa-nirdezaH atyalpam idam 104.18 ucyate samaana-aneka-dharma-aadibhyaH iti anyaani api saMzaya-kaaraNaani 104.19 taani upasaMkhyeyaani/ yathaa aatma-manas-saMyogaH aantarasya aatman-manas-sannikarSaH 104.20 indriya-artha-sannikarSaH baahyasya iti/ atha svaruupa-avadhaaraNam kaaraNam nirdezaH 104.21 anarthakaH saMziitiH saMzayaH iti vaktavyam/ atha taavat kaaraNa- 104.22 avadhaaraNam nanu uktam kaaraNa-antaram api upasaMkhyeyam iti na na idam kaaraNa- 105.01 avadhaaraNa-artham api tu asaadhaaraNa-kaaraNa-nirdezaH ayam tasmaat indriya-artha-sannikarSa- 105.02 aadiinaam aprasaGgaH pratyakSa-saadhaaraNa-tvaat svaruupa-nirdezaH vaa bhavatu 105.03 idam eva asya svaruupam samaana-dharma-aadibhyaH janman iti saH ayam evam-bhuutaH saMzayaH 105.04 vicaara-aGga-tayaa upaadiiyate/ saMzaya-vat viparyayaH api vicaara-aGgam saH api 105.05 pada-artha-tva^ina vaktavyaH satyam asau padaarthaH na tu vicaara-aGgam iti ataH 105.06 na abhidheyaH katham na vicaara-aGgam yathaa sandigdhaH tad-vizeSa-pratipatti^e 105.07 yatata^i na evam viparyastaH iti nyaaya-vidyaa-anaGga-tvaat ataH na abhidhiiyate//\end[1-1-23] 105.08 \S[1-1-24]{yam arhtam adhikRtya pravartate tad prayojanam} 105.09 yam artham adhikRtya pravartate tad prayojanam/ yam artham adhikRtya iti/ 105.10 vyavasaayaH adhikaaraH/ kasya vyavasaayaH sukha-duHkha-saadhanaanaam/ idam 105.11 sukha-saadhanam iti jJaatvaa sukha-aapti^e prayatate idam suhkha-saadhanm iti 105.12 ca adhigamasya duHkha-haanaaya iti/ sukha-duHkhayoH avaapti-haanaabhyaam ayam lokaH 105.13 prasajyate iti/ sukha-duHkha-aapti-haanii prayojanam iti/ anena ca prayojana^ina 105.14 sarve arthaaH saMgRhiitaaH bhavanti iti/ ekasmin ca suutra-artha^i parasya 105.15 doSa-vivakSayaa codyamaanasya vaktum azakyasya vyavahaaraH laukikaH ayam arthaH 105.16 prasajyate anena iti prayojanam/ na ca anena nyaayasya kim cit 105.17 kriyate iti nyaaya-aGga-bhaavaH na asti iti yaH taavat laukikaH ayam arthaH iti na 105.18 Rte prakRSTa-taarkikaat anyaH vaktum arhati/ ayam eva ca padaarthaH laukikaH 105.19 na pramaaNa-aadi^aaH iti kaH ca asau laukikaH iti/ yadi pramaaNa-upapannam 106.01 iti ayam arthaH atidoSaH ayam pramaaNa-upapannam na vaktavyam iti/ atha 106.02 alaukika-zabda-arthaH tad na budhyaamahe katham anyaH iti tad api prayojanam 106.03 nyaayasya aGgam na bhavati iti/ tad ayuktam/ yaa khalu niHprayojanaa cintaa 106.04 saa na nyaaya-aGgam iti pariikSaa-vidhi^aH tu pradhaana-aGgam prayojanam eva tad-muula 106.05 tvaat pariikSaa-vidhi^aH\end[1-1-24] 106.06 \S[1-1-25]{laukika-pariikSakaaNaam yasmin artha^i buddhi-saamyam saH 106.07 dRSTaantaH} 106.08 laukika-pariikSakaaNaam iti suutram/ buddhi-saamya-viSayaH dRSTaantaH 106.09 iti suutra-arthaH/ evam ca aakaaza-aadi-avabodhaH iti yadi punar evam avadhaaryate 106.10 laukikaanaam pariikSakaaNaam ca yaH viSayaH saH dRSTaantaH iti alaukika- 106.11 arthaH na dRSTaantaH syaat aakaaza-aadiH iti udaaharaNa-tva^ina tu laukika- 106.12 pariikSaka-viSayasya abhidhaanaat na tu laukika-pariikSakaaNaam eva iti/ saH ayam 106.13 dRSTaantaH saaruupya-vyutpatti-arthaH vaa syaat asiddha-saadhana-arthaH vaa yadi taavat 106.14 saaruupya-vyutpatti-arthaH tadaa na upamaanaat bhidyate atha asiddham-saadhana-arthaH na udaaharaNaat 106.15 bhidyate yadi upamaanam pramaaNa^i antarbhaavaH atha udaaharaNam avayavam iti 106.16 na pRthak dRSTaantaH asti iti/ idam tu uttaram apratisamaadheyam iti pazyaamaH/ 106.17 kasmaat trayasya api avijJaanaat/ evam bruvataa na dRSTaantaH na udaaharaNam 106.18 na upamaanam vijJaatam iti/ saaruupya-vyutpatti-artham taavat upamaanam na bhavati iti 106.19 varNitam/ dRSTaantaH saaruupya-vyutpatti-arthaH asiddha-saadhana-arthaH vaa iti dRSTaantaH 106.20 na bhavati udaaharaNa-artham udaaharaNam varNayantaH vakSyaamaH iti//\end[1-1-25] 106.21 \S[1-1-26]{tantra-adhikaraNa-abhyupagama-saMsthitiH siddhaantaH} 107.01 \S[1-1-27]{sarva-tantra-pratitantra-adhikaraNa-abhyupagama-saMsthiti-artha-antara- 107.02 bhaavaat} 107.03 idam ittham-bhuutam ca iti bhaaSyam/ idam iti saamaanyataH avagamam aaha/ 107.04 ittham-bhuutam ca iti vizeSataH/ etad uktam bhavati/ saamaanya-vizeSavat-artha-abhyanujJaa 107.05 siddhaantaH iti/ asya arthasya pradarzana-artham suutram/ tantra-adhikaraNa- 107.06 abhyupagama-saMsthitiH siddhaantaH iti/ kim punar idam suutram lakSaNa-artham 107.07 aaho vibhaaga-artham iti/ kim ca ataH yadi lakSaNa-artham tantra-adhikaraNa- 107.08 grahaNam na kartavyam etaavat bhavatu abhyupagama-vyavasthaa siddhaantaH iti/ atha 107.09 vibhaaga-artham sarva-tantra-grahaNam kartavyam pratijJaa-aadi-vat yathaa pratijJaa-hetu-udaaharaNa- 107.10 upanaya-nigamanaani avayavaaH iti samasta-abhidhaanam/ evam sarva-tantra- 107.11 pratitantra-adhikaraNa-abhyupagama-saMsthitiH iti vaktavyam/ lakSaNa-artham ca suutra- 107.12 antaram vaktavyam/ sarva-tantra-pratitantra-abhyupagama-saMsthiti-artha-antara-bhaavaat iti asya 107.13 suutra-arthaH anyaH vaktavyaH/ atha idam vibhaaga-artham tathaa api puurva-suutram parityaajyataam 107.14 atha vibhaktaanaam punar vibhaagaH trividhaa ca asya zaastrasya 107.15 pravRttiH iti vyaahatam/ vibhaagaH ca niyama-arthaH/ vibhaktaanaam vibhaagaH 107.16 kim-arthaH/ yadi niyama-arthaH aadya^ina suutra^ina kRta-tvaat na prayojanam asti iti 107.17 tasmaat puurvam uttaram vaa suutram anaarSam iti/ na anaarSam/ aadyasya lakSaNa- 107.18 artha-tvaat uttarasya vibhaaga-artha-tvaat iti/ vibhaagaH ca niyama-arthaH iti uktam/ 107.19 etena anekadhaa bhinnasya siddhaantasya caturdhaa asaMgrahaH iti niyamam 107.20 darzayati/ atha aadyam suutram katham lakSaNa-artham iti/ tantra-adhikaraNaanaam 108.01 arthaanaam abhyupagamaH iti suutra-arthaH/ tantram adhikaraNam yeSaam arthaanaam 108.02 bhavati te tantra-adhikaraNaaH teSaam abhyupagama-saMsthitiH ittham-bhaava-vyavasthaa- 108.03 dharma-niyamaH siddhaantaH bhavati iti kim uktam bhavati yaH arthaH na zaastritaH 108.04 tasya abhyupagamaH na siddhaantaH iti//\end[1-1-26~27] 108.05 \S[1-1-28]{sarva-tantra-aviruddhaH tantra^i adhikRtaH arthaH sarva-tantra-siddhaantaH} 108.06 sarveSaam sampratipatti-viSayaH sarva-tantra-siddhaantaH iti/ yathaa 108.07 pramaaNaani prameya-saadhanaani na dRSTaantaat sarva-tantra-siddhaantaH bhidyate 108.08 tatra api avipratipattiH iha api iti bhidyate iti aaha/ dRSTaantaH hi vaadi- 108.09 prativaadibhyaam eva nizcitaH na punar evam sarva-tantra-siddhaantaH iti/ 108.10 anumaana-aagamayoH aazrayaH dRSTaantaH va evam sarva-tantra-siddhaantaH iti/ 108.11 yadi anumaana-aagamayoH aazrayaH dRSTaantaH iti pratyakSa^i api prasaGgaH pratyakSam api 108.12 anumaana-aagamayoH aazrayaH tad-kaaraNa-tvaat yaH pratyakSa-viSayaH saH arthaH dRSTaantaH 108.13 adhigata-arthaH kathyate iti anumaana-aagamayoH aazrayaH/ adhigama-saadhanam tu 108.14 pratyakSam tasmaat na pratyakSa^i prasaGgaH//\end[1-1-28] 108.15 \S[1-1-29]{samaana-tantra-siddhiH para-tantra-siddhiH pratitantra-siddhaantaH} 108.16 saamaanya-vizeSa-tadvataam niyama^ina abhyupagamaH pratitantra-siddhaantaH 108.17 iti/ yathaa bhautikaani indriyaaNi iti yogaanaam abhautikaani iti 108.18 saaMkhyaanaam iti//\end[1-1-29] 108.19 \S[1-1-30]{yad-siddhi^i anya-prakaraNa-siddhiH saH adhikaraNa-siddhaantaH} 109.01 vaakya-artha-siddhi^i tad-anuSaGgin^H yaH arthaH saH adhikaraNa-siddhaantaH iti 109.02 tasya udaharaNam bhaaSye/ yathaa indriya-vyatiriktaH jJaatR^H darzana-sparsanaabhyaam 109.03 eka-artha-grahaNaat iti//\end[1-1-30] 109.04 \S[1-1-31]{apariikSita-abhyupagamaat tad-vizeSa-pariikSaNam abhyupagama- 109.05 siddhaantaH} 109.06 apariikSita-abhyupagamaat iti suutram/ apariikSitaH asuutritah iti 109.07 yaH arthaH suutra^su na upanibaddhaH zaastra^i ca abhyupagataH saH abhyupagama-siddhaantaH 109.08 iti/ yathaa naiyaayikaanaam manas indriyam iti/ vaizeSikaaNaam 109.09 naiyaayikaanaam ca zrotram aakaazam iti/ apariikSitaH zaastra-anabhyupagataH 109.10 sva-buddhi-atizaya-cikhyaapayiSayaa para-buddhi-avajJaanaat ca pravartate iti na 109.11 yuktam/ kutaH para-avajJaanasya ayukta-tvaat/ yadi taavat parasya asaamarthyam 109.12 buddhvaa na ayam samarthaH iti pravartate tadaa anena na paraH pratipaaditaH 109.13 bhavati kim tu vipratipaaditaH yaH ca ajJaH kim tasya pratipaadayitavyam/ 109.14 atha parijJaata-saamarthyam puruSam avajaanaati tadaa api na atizaya-buddhimataH 109.15 avajJaanasya ayukta-tvaat tasmaat na ayam suutra-arthaH azaastrita-abhyupagamaH siddhaantaH 109.16 iti/ sarvaH eva ayam pakSaH svamukha^ina artha-aapatti^aa vaa vidhiiyate iti kim 109.17 anena aitivisRta^ina iti ke cit/ pakSa-paryaayaH eva siddhaantaH iti apare/ 109.18 pakSasya kila ayam paryaayaH siddhaantaH iti siddhaantaH prayaayaH ayam iti 109.19 na buddhyaamahe siddhaantaH iti upapanna-pramaaNakaH ayam arthaH tad-pratyayaat abhyupagamH 109.20 pakSaH iti anyatara-vaadi-vipratipannasya anyataram prati karmatayaa vastunaH yad 109.21 upaadaanam saH pakSaH yaH ca kaaraka-zabdaH yaH ca vastu-zabdaH na etau paryaayau 109.22 anyathaa parazuH chedanam iti parazuH iti kadaa cit abhidhiiyate yadaa 110.01 puruSa-vyaapaara-nirapekSam vastu sannidhiiyamanatayaa avatiSThate chedanam iti 110.02 ca yadaa udyamya udyamya daaruNi nipaatyate tau etau chedana-parazu-zabdau 110.03 vastunaH kriyaa-sambandha-asambandha-apekSau pravartete iti tathaa sarve eva 110.04 kaaraka-zabdaaH na dravya-maatra^i na vaa kriyaa-maatra^i vartante/ kim tarhi kriyaa- 110.05 saadhana^i kriyaa-vizeSa-yuktaH iti kaaraka-zabdaH ca pakSaH na siddhaantaH/ 110.06 saH katham paryaayaH bhavati iti sarva-tantra-siddhaantaH ca pakSa-paryaayaH iti/ 110.07 aaho paryaaya-zabda^su kauzalam bhadantasya pakSaH vicaaraNaayaam iSTaH arthaH 110.08 iti ca abhidhiiyate avicaaraNiiyaH ca arthaH pakSa^i antarbhavati iti citram/ 110.09 atha punar sarva-tantra-siddhaantam na eva pratipadyate tena api sarva-tantra-siddhaantam 110.10 nihnuvaana^ina tad-asattva-pratipaadakaH nyaayaH abhidheyaH yaH ca asau nyaaya-abhyupagamaH 110.11 saH sarva-tantra-siddhaantaH iti vyaahatam/ sarva-tantra-siddhaanta^i na asti iti/ 110.12 atha nyaayam api na pratipadyate anivrttaH vyaaghaataH vacana^i avacana^i ca 110.13 yadi taavat nyaayaH asti iti braviiti pratipaadayati na asti ca iti vyaahatam/ 110.14 atha braviiti avacana^i asya arthaH na siddhaH tasmaat sarva-tantra-siddhaantaH 110.15 na asti iti saMbhrama-vyaakRtam/ idam taavat bhavaan praSTavyaH jaayate kim 110.16 pakSaH siddhaanta-saamaanyam bhavatu atha saMgrahaH pakSa-zabda^ina siddhaantasya 110.17 atha siddhaantasya pakSa-zabdaH paryaayaH iti tad yadi taavat siddhaanta-saamaanyam 110.18 tad na asti avyaapaka-tvaat na hi pakSaH sarva-tantra-siddhaantam vyaapnoti asaadhya- 110.19 tvaat yathaa sattaa dravya-guNa-karmaaNi vyaapnoti vyaapaka-tvaat saamaanyam 110.20 bhavati na evam pakSaH iti/ paryaaya-zabdaH api na bhavati iti uktam/ yadi ca 110.21 pakSaH siddhaanta-paryaayaH sarva-tantra-siddhaantaH sadhyaH jaayate sarva-tantra-siddhaantaH 111.01 sadhyaH ca iti vyaaghaatah arthaapattitaH adhikaraNa-siddhaantasya abhedaH 111.02 iti cet atha api na manyethaaH arthaapattitaH adhikaraNa-siddhaantaH na 111.03 bhidyate bhidyate vaakya-artha-pratipatti^i tad-vipariita-vaakya-artha-pratipattiH arthaapattiH 111.04 vaakya-anuSaGgin^H yaH arthaH saH adhikaraNa-siddhaantaH iti//\end[1-1-31] 111.05 \S[1-1-32]{pratijJaa-hetu-udaaharaNa-upanaya-nigamanaani avayavaaH} 111.06 pratijJaa-hetu-udaaharaNa-upanaya-nigamanaani avayavaaH/ avayavaanaam vibhaaga- 111.07 uddeza-artham suutram/ vibhaaga-uddezaH ca niyama-arthaH/ kim niyantavyam daza- 111.08 avayavam tri-avayavam ca vaakyam eke taavat bruvate daza-avayavam vaakyam/ 111.09 apare tri-avayavam iti/ ubhaya-niyama-jJaapana-arthaH pratijJaa-aadiinaam vibhaaga- 111.10 uddezaH iti/ katham punar jijJaasaa-aadi^aaH avayavaaH na bhavanti para-apratipaadaka- 111.11 tvaat/ para-pratipaadakaaH ye vaakya-aGgam-bhuutaaH itaretara-apratyaayita^ina 111.12 artha^ina arthavantaH vaakya-aGga-taam upayaanti te avayavaaH/ vaakya-aGga-tvam avayava-arthaH 111.13 kim punar vaakyam yasya pratijJaa-aadibhiH upahRtasya vizeSa-avasthaapanam arthaH 111.14 tad vaakyam vaakya-artham saMhatya ete paJcan niSpaadayanti iti avayavaaH iti ucyante na 111.15 punar jijJaasaa-aadi^aaH para-pratipaadakaaH iti ataH na vaakyasya avayavaaH iti 111.16 nizcita-tvaat/ nizcitasya saadhayitR^H bhavati/ na tasya jijJaasaa- 111.17 saMzayau staH prayojanam api saadhanaat eva gamyate zakya-praaptiH ca iti na 111.18 hi azakyam arayojakam vaa kaH cit saadhayati iti tasmaat prayojana-zakya-praaptii 111.19 api na vaakya-avayavau/ prakaraNa^i tu jijJaasaa-aadi^aaH samarthaaH iti 111.20 bhaaSyam/ prakaraNam ete utthaapayanti iti/ na hi jijJaasaa-aadiin antareNa 112.01 prakaraNasya utthaanam asti iti prakaraNa-utthaapakaaH avayavaaH jijJaasaa-aadi^aaH iti/ 112.02 para-pratipaadaka-tvaat tu pratijJaa-aadiinaam ayam adhikaaraH iti te upadisyante/ 112.03 tri-avayavam api vaakyam tathaa na bhavati tathaa upanaya-nigamanayoH artha-antara- 112.04 bhaavam varNayantaH vakSyaamaH//\end[1-1-32] 112.05 \S[1-1-33]{saadhya-nirdezaH pratijJaa} 112.06 teSaam tu avayava-tva^ina saamaanya^ina saMgRhiitaanaam itaretara-vizeSakam 112.07 lakSaNam ucyate iti/ saadhya-nirdezaH pratijJaa iti tatra prajJaapaniiya-dharma- 112.08 viziSTaH dharmin^H saadhyaH tasya nirdezaH pratijJaa parigraha-vacanam udaaharaNam 112.09 anityaH zabdaH iti siddha-tvaat dharmiNaH na saadhya-taa iti ke cit/ dharmin^H 112.10 kila dharma-lakSaNaH siddhaH eva siddhaH ca saadhyaH na bhavati na eSaH 112.11 doSaH prajJaapaniiya-dharma-viziSTasya iti vacanaat/ na bruumaH dharmi-maatram 112.12 saadhyam api tu prajJaapaniiya-dharma-viziSTaH dharmin^H iti/ yadi prajJaapaniiyaH 112.13 na vizeSaNam atha vizeSaNam na prajJaapaniiyaH na asiddham vizeSaNam 112.14 bhavati iti siddha^ina ayam viziSyate na saadhya^ina iti satyam aprajJaatam vizeSaNam 112.15 na bhavati iti prajJaatam tu idam anityatvam ghaTa^i zabdasya saadhyam iti/ evam 112.16 tarhi zabdasya anityatvam saadhyam na zabda^i iti zabdyasya iti vizeSaNaat na 112.17 doSaH zabdasya iti bruvataa na anityatva-maatram saadhya-tva^ina abhijJaayate na 112.18 dharmi-maatram kim tarhi dharmiNaH zabdasya prajJaatasya nityatvasya adharma-tva^ina 112.19 yaH vizeSaNa-vizeSya-bhaavaH itaretara-niyaamaka-tva^ina aniyamaH saH saadhyaH 112.20 saH ca ubhaya-aazritaH bhavati/ ubhaya-aazraya-tva^i sati kim uktam bhavati dharmin^H 112.21 vizeSaNam dharmaH vaa vizeSaNam iti zabdasya anityatvam anityatvasya vaa 112.22 zabdaH iti dharmin^H viziSyate iti yuktam/ saamaanyataH adhigata-tvaat 113.01 vizeSataH anadhigata-tvaat ca vizeSa-pratipaadaka-tvaat ca anumaanasya na ca punar 113.02 dharmasya saamaanya-adhigamaH asti na na asti kim ayam dharmaH zabdasya uta 113.03 anyasya iti/ evam tarhi zabda^i anityatvam iti ayam arthaH saadhyaH tasya ca na 113.04 kRtakatva-aadi-yogaH iti yuktam/ prajJaapaniiya-dharma-viziSTaH dharmin^H saadhyaH 113.05 tasya nirdezaH pratijJaa ubhaya-avadhaaraNa-praapti^i anyatara-avadhaaraNa^i ca doSaH/ 113.06 yadi saadhya-nirdezaH pratijJaa iti pratijJaa-lakSaNam vyatireki-tvaat iti 113.07 atra saadhya-nirdezaH pratijJaa eva saadhya-nirdezaH avadhRtaH na ca pratijJaa saadhya- 113.08 nirdezaH na anyathaa asti iti evam api saadhya-nirdezaH na pratijJaa-lakSaNam 113.09 avyaapaka-tvaat/ yad api vyatirekin tad api alakSaNam yathaa viSaaNitvam go^aH 113.10 yad api avyaapakam tad api alakSaNam yathaa gandhavattvam dravyasya/ atha puurva-uttara^i 113.11 asaadhaaraNa^i na kriyete tathaa api kila vaakyam anarthakam bhavati na ca anyaa 113.12 gatiH asti tasmaat saadhya-nirdezaH pratijJaa iti na yuktam/ sarvasmin vaakya^i 113.13 asaadhaaraNam iti tu na buddhyaamahe tad yathaa go-paalaka^ina maarga^i apadiSTa^i 113.14 eSaH panthaaH zrughnam gacchati iti na avadhaaraNasya viSayam pazyaamaH avadhaaraNasya 113.15 tu viSayaH saamaanya-zruti^i niyamaH yena vaakya^ina samaana- 113.16 zruti^aa aneka-arthaH gamyate tatra atiprasakti^i atiprasaGga-niraakaraNa-artham avadhaaraNam 113.17 iti na punar saadhya-nirdezaH pratijJaa iti ukta^i kva cit prasaGgaH asti yad-niraakaraNaaya 113.18 avadhaaraNam kriyate sarvatra ca saadhaaraNam kurvaaNaH lokam baadhate 113.19 iti/ yatra ca vizeSaNasya avakaazaH tatra avadhaaraNasya api iti na ayam doSaH 113.20 puurva-uttara^i avadhaaraNa^i na kalpyete iti/ nanu saadhya-nirdezaH pratijJaa iti ukta^i 113.21 saadhyayoH hetu-dRSTaantayoH api prasaGgaH yathaa anityaH zabdaH caakSaSa-tvaat 114.01 nityaH zabdaH asparza-tvaat buddhi-vat ca iti na suutra-artha-aparijJaanaat saadhya-nirdezaH 114.02 pratijJaa iti prajJaapaniiya-dharma-viziSTasya dharmiNaH parigraha-vacanam/ na ca 114.03 caakSuSa-tvam prajJaapaniiya-dharma-viziSTasya dharmiNaH parigraha-vacanam api tu 114.04 dharma-nirdezaH ayam caakSuSa-tvaat iti/ tathaa buddhi^aH nityatvam iti/ atha 114.05 punar saadhya-nirdeza-grahaNaat asaadhya-nirdeza-nivRttiH saadhya-nirdeza-grahaNaat 114.06 kila asaadhya-nirdezaH nivartyate asaadhyam ca dvedhaa siddham anupapadyamaana- 114.07 saadhanam ca/ tatra saadhya-nirdezaH iti anena vacana^ina ubhayam nivartyate siddham 114.08 anupapadyamaana-saadhanam ca tatra anupalabhyamaana-saadhanam caakSuSa-tvam buddhi- 114.09 nityatvam ca tasmaat na tatra prasaGgaH na punar kRtakatva-aadi-anyatara-pakSa-siddham 114.10 saadhya-tayaa upaniiyate tadaa kRtakatva-aadi^aH saadhya-nirdezasya pratijJaa-tvam praaptam 114.11 iti na eSaH doSaH vikalpa-anupapatti^aH ca yadi taaram braviiti kRtakatvam 114.12 saadhyam iti tadaa suutra-artha-aparijJaanaat iti parihaaraH/ atha kRtakaH 114.13 zabdaH iti etad saadhyam iti evam pratyavatiSThate tadaa abhyupagamaH eva doSa-tva^ina 114.14 darzitaH iti na kim cit baadhyate/ yad ca idam ucyate/ asaadhya-nirdeza-nivRtti- 114.15 dvaareNa saadhya-nirdezaH pratijJaa iti ucyate iti tad-vidhiiyamaana-pratiSidhyamaana- 114.16 zabda-artha-abhyupagamaat niyamaH na yuktaH kva cit vaakya^i vidhiiyamaanaH 114.17 arthaH abhidhiiyate kva cit pratiSidhyamaanaH iti ekaanta-vaadinaH tu 114.18 doSaH tathaa ca na pratiSidhyamaanaH eva padaarthaH bhavati tad ca upariSTaat 114.19 vakSyaamaH iti/ saadhya-nirdezaH iti ca pratijJaayaam saadhyayoH hetu-dRSTaantayoH 114.20 prasaGgaH iti na prasaGgaH siddhaanta-vizeSaNa-tvaat saadhya-zabdasya, 114.21 siddhaanta-vizeSaNaH ayam saadhya-zabdaH na saadhya-maatram tathaa ca kaH prasaGgaH 115.01 hetu-dRSTaantayoH siddhaantaH ca anantara-ukti^aa saadhya-zabdasya vizeSaNam bhavati 115.02 siddhaantaH anantaram avadhaarita-tvaat yadi anantara-ukti^aa siddhaantaH vizeSaNam 115.03 tad-nirdezaH pratijJaa iti kaaryam na sarva-tantra-siddhaanta-niraakaraNa-artha-tvaat/ 115.04 yadi tad-nirdezaH pratijJaa iti ucyate sarva-tantra-siddhaantaH api prakRta-tvaat 115.05 tad-zabda^ina anukRSyeta iti tad-nirdezah api pratijJaa iti syaat ataH saadhya- 115.06 grahaNa^ina saadhyaH siddhaantaH sambaddhyate na sarva-tantra-siddhaantaH iti saamarthyaat 115.07 sarva-tantra-siddhaanta-niraakaraNam iti/ yadi api ayam saamaanya-zabdaH 115.08 tad-nirdezaH pratijJaa iti tathaa api saamarthyaat sarva-tantra-siddhaantaH niraakriyate 115.09 sarva-tantra-siddhaantasya asaadhya-tvaat itarasya ca pratitantra-aadi^aH avasthaayaam 115.10 saadhya-tvaat iti/ udaaharaNam braahmaNaan bhojaya iti azeSa-braahmaNa- 115.11 bhojanasya azakya-tvaat saamarthyaat niyamaH iti/ yadi saamarthyam aasthiiyate 115.12 samastasya anabhidhaanam tad-nirdezaH pratijJaa iti etad api na kartavyam pratijJaa iti 115.13 vaktavyam/ saamarthyataH niyamaH gamyate iti na avocaH kim naH baadhyate iti 115.14 katham na baadhyate yad abhyupagatam tad nivartate tad-nirdezaH pratijJaa iti jijJaasaa- 115.15 aadi-vizeSaNaat vaa na prasaGgaH saadhya-nirdezaH pratijJaa iti jijJaasaa-aadi- 115.16 vizeSaNaat vaa na prasaGgaH saadhya-nirdezaH pratijJaa iti jijJaasaa-aadibhiH 115.17 prakaraNa-utthaapana-avayavaiH vizeSitam idam vaakyam saadhya-nirdezaH pratijJaa iti 115.18 yasmin artha^i jijJaasaa-aadi^aaH saH arthaH saadhyaH iti tasya nirdezaH pratijJaa iti/ 115.19 tathaa ca hetu-dRSTaantayoH kaH prasaGgaH arhati artha^i vaa kRtya-abhidhaanam 115.20 saadhya-nirdezaH pratijJaa iti arhati artha^i kRtyaH saadhanam arhati iti saadhyaH tasya 115.21 nirdezaH pratijJaa na ca hetu-dRSTaantau saadhana-arhau ataHÊna prasaGgaH 115.22 karma-karaNayoH dharma-bhedaat vaa anyaH karma-dharmaH anyaH karaNa-dharmaH iti kartR^aH 116.01 iipsitatamam karman iti karma-dharmaH na ca itarasya dharmaH itara-dharmaH bhavitum arthati 116.02 iti karma-nirdezaH ca ayam saadhya-nirdezaH pratijJaa iti karaNa-nirdezaH caakSuSa- 116.03 tvaat iti ataH na prasaGgaH/ saadhya-asiddhaa-siddha-bhedaat vaa anyat saadhyam 116.04 anyat siddham anyat ca asiddhaam iti saadhyam anyatara-pakSa-siddham anyataram prati 116.05 karma-tayaa yad upaadiiyate ubhaya-pakSa-asampratipannam asiddham ubhaya-pakSa-sampratipannam 116.06 siddham iti tena yathaa siddham iti ukta^ina saadhya^ina asiddha^i ca prasaGgaH 116.07 tathaa saadhyam iti ukta^ina asiddha^i siddha^ ca prasaGgaH atha aprasaktam api dezyate 116.08 sarve arthaaH siddhaaH api pratijJaa-tva^ina dezaniiyaaH bhavanti/ atha vaa 116.09 saadhya-nirdezaH pratijJaa iti pratijJaa-aadi-avayava-viSayaH yaH arthaH saHÊsaadhyaH yaH 116.10 pratijJaa-aadiinaam avayavaanaam viSayaH dharmin^H prasiddha-dharma-viziSTaH saH dharma- 116.11 antara-adhikaraNa-tva^ina saadhyate na tathaa hetu-dRSTaantayoH prasaGgaH cet ayam 116.12 prasaGgaH asti tasmaat iSTa-grahaNam anarthakam saadhya-nirdezaH pratijJaa iti kila 116.13 saadhyasya iSTa-grahaNa^ina avizeSita-tvaat saadhyayoH hetu-dRSTaantayoH prasaGgaH iti 116.14 manyamaanaiH kaiH cit anyathaa pakSa-lakSaNaani kriyante tad yathaa pakSaH yaH 116.15 saadhayitum iSTaH iti/ atra iSTa-grahaNam taavat anarthakam saadhya-pada^ina hetu- 116.16 dRSTaanta-aabhaasa-ukti^aH niraakRta-tvaat tad-niraakaraNa-artham iSTa-grahaNam iti ayuktam 116.17 karma-grahaNaat ca avaaptam etad iSTam iipsitam iti ca anartha-antaram atha api aniSTa- 116.18 pakSa-vyudaasa-artham iSTa-grahaNam kriyate arthataH kila asya na iSTam bhavati yad 116.19 svavacana-aadinaa virudhyate iti yathaa ca vaacakaaH zabdaaH iti avaacakatvam 116.20 ca zabdaanaam pratijJaayate zabdaaH eva artha-pratyaayanaaya uccaaryante 116.21 iti vyaahatam anuSNaH agniH iti pratyakSa-virodhaH azraavaNaH zabdaH iti 116.22 pratyakSa-virodham ke cit varNayanti tad ayuktam indriya-vRttiinaam atiindriya-tvaat 117.01 indriya-vRtti^aaH atiindriyaaH idam anena indriya^ina gRhyate na idam anena iti na 117.02 kasya cit pratyakSam asti kim tu tad-bhaava-abhaava-anuvidhaanaat/ ruupa-aadi- 117.03 jJaanaat indriya-vRtti^aaH anumiiyante tasmaat na idam udaaharaNam udaaharaNam tu 117.04 anuSNaH agniH iti yuktam/ aagama-viruddham iti vaizeSikasya nityaH zabdaH 117.05 iti yathaa idam api na aagama-viruddham iti pazyaamaH/ na hi vaizeSika^ina 117.06 zabda-anitya-tvam aagamataH pratipannam api tu anumaanaat kaaraNataH adhikaaraat 117.07 iti evam aadi^aH tad api anumaana-viruddham eva/ atha suutra-kaara-vacanaat 117.08 pratipannaH iti aagama-virodhaH nanu ca nityaH ghaTaH iti ayam api aagama-virodhaH 117.09 praaptaH tasmaat braahmaNa^ina suraa peyaa iti aagama-virodhaH prasiddhi-viruddham tu 117.10 na buddhyaamahe kaH ayam prasiddhi-virodhaH iti prasiddhiH pratyakSa-aadiinaam 117.11 pramaaNaanaam anyatama^ina artha-pratipattiH yathaa candraH zazin^H iti/ tasmaat 117.12 puurva-pramaaNa-virodhaH eva antarbhavati iti na prasiddhi-virodha-abhidhaana^i pRthak 117.13 prayojanam pazyaamaH zakyam tu pratipattum sarvaH eva ayam prasiddhi-virodhaH 117.14 iti tad-artha-niraakaraNa-artham iSTa-grahaNam paThanti/ etad ca sarvam na yuktam 117.15 iti pazyaamaH/ katham sva-artha-apavaada-aadi-doSaaNaam pratijJaa-doSa-tva^ina 117.16 abhyupagamaat sarve ete sva-artha-apavaada-aadi-doSaaH pratijJaa-doSa-tva^ina sambhavanti 117.17 iti na pakSa^i doSa-tva^ina katham iti arthasya taadavasthyaat yathaa-bhuutaH 117.18 arthaH abhidhiiyamaanaH tathaa-bhuutaH eva anabhidhiiyamaanaH iti vacanam api 117.19 tarhi evam eva iti vacana^i api ete doSaaH maa bhuuvan satyam amii na artha-doSaaH na 117.20 vacana-doSaaH kim tu puruSa-doSaaH ye hi kartR-doSaaH te kriyaa-dvaareNa 117.21 udbhaavyante iti kriyaayaam kartR-doSam upacarya duSTaa kriyaa iti ucyate 118.01 evam vaktR-doSaan vacana^i upacarya duSTam vacanam iti ucyate/ vastutaH tu 118.02 pakSa-doSaH na artha^i na vacana^i iti arthasya kriyaa-saamarthyaat sarvaH arthaH svasyaam 118.03 svasyaam kriyaayaam samarthaH saH tu sva-kriyaa-vyatireka^ina kriyaa-antara^i viniyujyamaanaH 118.04 kartR^aH eva akauzalam prakaazayati/ evam vacanam api svasmin artha^i 118.05 samartham viSaya-antara^i tu prayujyamaanam vaktR^aH saMmiiham prakaTayati/ pratijJaayaaH 118.06 pakSa-viSaya-tvaat pratijJaa-doSaaH pakSa-doSaaH iti ucyante na etad yuktam 118.07 hetu-aadi-doSaaNaam api pakSa-doSa-tva-prasaGgaat/ evam sati hetu-aadi^aaH api 118.08 pakSa-vizeSaaH iti kRtvaa hetu-aadi-doSaaH api pakSa-doSaaH bhavanti tataH ca 118.09 duuSaNam pakSa-doSaH iti vaktavyam na punar duuSaNaani nyuunataa-avayava-uttara-doSa- 118.10 aakSepa-tayaa udbhaavanaani iti/ atha vaacya-vacaka-bhaava^ina niyamaH bhaviSyati iti 118.11 na saadhya-saadhaka-bhaava^ina iti na yuktam pramaaNa-abhaavaat iti saadhana- 118.12 viSaya-tva^ina avatiSThate pakSaH vacana-viSaya-tva^ina ca tatra vaacya-vaacaka-bhaava- 118.13 niyamaat vacana-doSaaH pakSa^i bhavantu, maa bhuuvan saadhya-saadhaka-bhaavaat/ saadhana- 118.14 doSaaH pakSa-doSaaH iti na pramaaNam asti vacana-doSaaH ca pakSa^i upacaryante 118.15 na hi sambhava^i sati upacaaraH labhyate tad yathaa maJcaaH krozanti iti 118.16 kroSana-kriyaayaaH maJca^i asambhavaat laukika-vaakya-aakhyaanam kurvataa maJca-sthaaH 118.17 iti sthaaniSu puruSa^su na maJca-zabdam aaropya pramaaNa-asambhava^ina upacaaraH 118.18 kriyate maJcaaH krozanti iti/ na punar pratijJaa-aadi-doSaaH pratijJaayaam 118.19 na sambhavanti yataH tatra asambhavantaH avazyam anvaakhyeya-tayaa vyavasthitaaH pakSa^i 118.20 upacaryeran iti aakasmikam ca mukhya-artha-vyatikramam kurvaaNaH yad uktam naiyaayika^i 118.21 hetu-pratiSedha^i na aakasmikaH mukhya-artha-vyatikramaH labhyate iti 119.01 tad vyaahanyeta/ atha iSTa-grahaNa^ina laukikaH abhidhiiyate iSTam abhipretam iti/ 119.02 ayam api arthaH saadhanaat eva gamyate na hi kaH cit aniSTam saadhayati 119.03 yaH api aniSTam bhayaat tasya api aniSTa-nivRttiH iSTaa iti na aniSTam 119.04 saadhayati tasmaat iSTa-grahaNam anarthakam/ evam vicaaraNaayaam iSTaH arthaH 119.05 pakSaH iti atra api iSTa-grahaNam anarthakam kaa ca iyam vicaaraNaa yadi saadhana- 119.06 duuSaNa-prayogaH tatra aneka-artha-sannipaata^i na jJaayate katham iSTam iti kim 119.07 saadhya-tva^ina saadhan-tva^ina duuSaNa-tva^ina vaa iti/ atha saMzayaH vicaaraNaa 119.08 tad yathaa aatmanaH astitva-naastitva-vicaaraNaayaam iti aatmanaH astitva-naastitva- 119.09 saMzayaH iti yaavat uktam bhavati taavat vaktavyam bhavati aatman'no\cor{aatmanaH} astitva- 119.10 naastitva-vicaaraNaayaam iti saMzayaH vicaaraNaa-padasya na ayam arthaH na 119.11 vicaaraNaa saMzaya-padasya vicaaraNaa hi naama saMzaya-uttara-kaala-bhaavinii 119.12 saadhana-duuSaNa-prayoga-ruupaa anyatara-adhikaraNa-nirNaya-avasaanaa saa na saMzayaH 119.13 iti saMzayaH na punar avadharaNa-aatmakaH pratyayaH iti na ca vaada^i saMzayaH 119.14 bhavati tayor nizicita-tvaat nizcitau hi vivaadam kurutaH iti 119.15 tena sadhya-tva^ina iipsitaH pakSaH iti pratyuktam/ iipsita-grahaNasya aniSTa- 119.16 niraakaraNa-artha-tvaat viruddha-artha-aniraakRtaH iti na vaktavyam/ pakSaH 119.17 yaH sadhayitum iSTaH iti atra iSTa-grahaNa^ina aniSTa-pakSa-niraakaraNam iha api iipsita- 119.18 grahaNaat aniSTa-pakSa-niraasaH iti uttara-kaarikaa-arddhaH na vaktavyaH viruddha- 119.19 artha-aniraakRtaH iti/ atha viruddha-artha-aniraakRtaH iti anena aniSTaaH 119.20 pakSa-doSaaH niraakriyante iipsita-grahaNam tarhi vyartham/ atha ubhayam 119.21 iipsita-grahaNam viruddha-artha-aniraakRtaH iti ca pakSa-doSaaNaam niraakartR 119.22 tam vaa pakSaH yaH saadhayitum iSTaH iti atra api viruddha-artha-aniraakRtaH 120.01 iti kartavyam/ sarvathaa ete pakSa-lakSaNa^i vicaaryamaaNa^i ekasya nyuunam ekasya 120.02 adhikyam khyaapayate iti/ svayam saadhya-tva^ina iipsitaH iti ca svayam-grahaNam 120.03 na kartavyam/ kim kaaraNam/ karmaNaH kartR-apekSa-tvaat yathaa kartR^H vRkSam 120.04 chinatti iti ukta^i svayam it gamyate na hi anyasya chedyam anyaH chinatti/ evam 120.05 yasya saadhyam saH saadhayitR^H iti svayam iti gamyate/ saH aym parasya akSara- 120.06 adhikya-doSaan avivicya sva-vacana-yoga^su ssMmuuDhaH iti/ yad api vaadavidhaana- 120.07 Tiikaayaam saadhayati iti zabdasya svayam para^ina ca tulya-tvaat 120.08 svayam iti vizeSaNam saadhayati iti kila ayam zabdaH prayojya^i prayoktR^i 120.09 ca tulya-ruupaH bhavati iti/ satyam/ tulya-ruupaH eSaH zabdaH na punar 120.10 saadhaaraNa-prayoga^i prayojanam pazyaamaH/ ataH evam vaktavyam/ pakSaH yaH 120.11 saadhayitum iSTaH iti/ tattva-bhaaktayoH ca tattva-sampratipatti^aH prayoktR^i 120.12 asampratipatti^aH yadi api ayam tulya-ruupaH zabdaH tathaa api prayojyaH eva sambhavati 120.13 saadhayati iti na prayoktR^i bhaakta-tvaat prayojya^i ca aJjasa-tvaat tumunaH ca 120.14 samaana-kartRka^i niyamaat saadhayitum iti tumunaH prayogaH ayam saH ca ayam 120.15 samaana-kartRka^su eva dRSTaH/ tad yathaa snaatum gacchaami iti na punar anunmattaH 120.16 evam bruuyaat svayam snaatum yaami iti tathaa iha api/ yadi api saadhayati-zabdaH 120.17 tulya-ruupaH tathaa api tumunaa vizeSita-tvaat prayoktR^i anatiprasaGgaH yad api 120.18 svayam-zabda^ina zaastra-anapekSam abhyupagamam darzayati iti eva uktam/ kim uktam/ 120.19 para-avajJaanasya ayukta-tvaat iti evam aadi kim punar zaastram yad-apekSam\cor[C]{anapekSam} abhyupagamam 120.20 darzayati nanu zaastram pratyakSa-aagamaabhyaam aviruddhaH aagamaH tad-anapekSam abhyupagamam 120.21 darzayati iti bruvataa apramaaNa-ekam\cor[C]{apramaaNakam} artham abhyupaiti iti uktam/ yathaa apramaaNakaH 121.01 abhupagamaH na asau abhyupagantum svastha-aatmanaa yuktaH na api pratipaadayitum 121.02 yuktaH iti/ yad api vaadavidhi^i saadhya-abhidhaanam pratijJaa iti 121.03 pratijJaa-lakSaNam uktam tad api ubhayathaa doSaat na yuktam/ katham iti/ yadi 121.04 taavat puurva-prakRta-pakSam apekSamaaNa^ina idam ucyate saadhya-abhidhaanam pratijJaa iti tadaa 121.05 saadhya-grahaNa-anarthakyam/ prakRtaH pakSaH tad-zabda^ina abhisambhantsyate iti tad-abhidhaanam 121.06 pratijJaa iti vaktavyam/ atha pakSa-anapekSam svatantram etad lakSaNam tathaa api 121.07 yaH naiyaayika-pratijJaayaam doSaH uktaH saH iha prasaktaH yaH tu tatra bhavataa 121.08 pariihaaraH kriyate mama api saH eva pariihaaraH bhaviSyati iti na vaktavyam/ 121.09 mayaa anabhyupagamaat bhavataa ca abhyupagata-tvaat yathaa naama kaH cit param 121.10 bruuyaat maatR^H tava bandhakii strii-tvaat iti saH tasya uttaram bruuyaat/ na 121.11 bandhakiitva^i striitvam hetuH kim tu sva-puruSa-vyatireka^ina puruSa-antara-sambandhaH 121.12 iti striitvaat bandhakiitvam bruvaaNasya maatR^aH bandhakiitvam aparihaaryam/ atha 121.13 para-puruSa-sambandham hetum abhyupeyaat striitvaat bandhakiitvam vyaahatam iti tathaa 121.14 bhavataH api vyaaghaataH saadhyayoH hetu-dRSTaantayoH nirdezaH pratijJaa praapnoti 121.15 iti tasmaat apeta-sarva-doSam idam vaakyam saadhya-nirdezaH pratijJaa iti//\end[1-1-34] 121.16 \S[1-1-35]{udaaharaNa-saadharmyaat saadhya-saadhanam hetuH} 121.17 hetu^aH avasara-praaptasya lakSaNa-apadeza-dvaareNa udaaharaNa-saadharmyam iti suutram 121.18 udaaharaNa^ina saadharmyam udaaharaNa-saadharmyam/ kim punar udaaharaNam 121.19 vakSayamaaNakam tena saadharmyam samaana-dharmataa yaH dharmaH saadhya^i bhavati 121.20 tathaa-bhuutaH eva udaaharaNa^i api iti na punar saH eva anya-dharmasya anyatra avRtti^aH 122.01 na hi anyasya dharmaH anyatra vartate kim tu tad-tulyaH saH eva iti ucyate iti/ yadi 122.02 punar saadharmyam hetuH iti etaavan maatram ucyeta bhavati evam vivakSita-artha-siddhiH 122.03 aniSTa-pratiSedhaH tu na syaat saadharmya-maatram hetuH syaat iti ataH aniSTa-pratiSedha- 122.04 artham udaaharaNa-grahaNam udaaharaNa-saadharmya-grahaNaat anudaaharaNa-saadharmyam 122.05 arthaat niraakRtam bhavati avadhaaraNa^ina vaa niraakriyate udaaharaNa^ina eva 122.06 saadharmyam na punar anudaaharaNa^ina api saadharmyam eva punar vaidharmyam api iti/ kasya 122.07 punar udaaharaNa^ina saadharmyam kasya anyasya punar syaat saadhyasya prakRta-tvaat 122.08 pratyaasatti^aH ca prakRtam pratyaasannam ca saadhyam tasmaat udaaharaNa-saadharmyam saadhyasya/ 122.09 api ca saadhya^ina saadharmyam iti saadharmyam eva iti avadhaaryate kim punar anena 122.10 avadhaaraNa^ina labhyate saadhya-ekadeza-vRttiH ahetu iti labhyate/ saH ayam hetuH 122.11 saadhya-udaaharaNaabhyaam pratisaMhitaH kim punar asya pratisandhaanam saadhya^i 122.12 vyaapakatvam udaaharaNa^i ca asambhavaH evam dvi-lakSaNaH tri-lakSaNaH ca hetuH labhyate 122.13 udaaharaNa^ina eva saadharmyam iti evam bruvataa anabhyupagata-vipakSasya api udaaharaNa^ina eva 122.14 saadharmyam iti dvi-lakSaNaH api hetuH bhavati iti uktam/ yadaa punar vipakSam abhyupaiti 122.15 tadaa api udaaharaNa^ina eva saadharmyaat na anudaaharaNa^ina iti tad-lakSaNaH hetuH 122.16 iti uktam bhavati/ tad evam dvau api anvaya-vyatirekiNau yathaa vaizeSikasya anityaH 122.17 zabdaH kRtaka-tvaat saamaanyataH asmad-aadi-baahyakaraNa-pratyakSa-tvaat vaa iti dvau 122.18 anvayinau yathaa sarva-anitya-vaadinaH anitayH zabdaH prameya-tvaat amuurta-tvaat ca 122.19 tad evam anvaya-vyatireki-bhedavaan anvayavaan catur-prakaaraH hetuH iti uktam bhavati/ 122.20 tad evam hetu-svaruupa-avadhaaraNaat hetvaabhaasaaH niraakRtaaH bhavanti/ tatra udaaharaNa^ina 122.21 eva saadharmyam iti anena viparyaya-hetu^aH anaikaantikasya ca niraakaraNam/ 123.01 saadharmyam eva udaaharaNa^ina iti anena avadhaaraNa^ina saadhya-avRttiH saadhya-ekadeza-vRttiH ca 123.02 niraakRtaH iti/ tatra taavat viparyaya-hetuH azavaH viSaaNi-tvaat gau viSaaNi- 123.03 tvaat iti anaikaantikaH saadhya-avRttiH caakSuSa-tvaat anityaH zabdaH iti/ saadhya- 123.04 ekadeza-vRttiH anityaaH paramaaNu^aaH gandhavat-tvaat iti svaruupataH tarhi anaikaantika- 123.05 aadi-grahaNam na kartavyam/ yadi anena hetu-lakSaNa^ina evam bhaavyamaana^ina anaikaantika- 123.06 hetu-tva-aadi^aaH niraakriyante/ nanu anaikaantikaH svavyabhicaaraH\cor[C]{savyabhicaraH} iti evam 123.07 aadi-suutra-anaarambhaH na atiprasaktasya niyama-artha-tvaat/ anekadhaa hetvaabhaasaaH 123.08 bhinnaaH iti teSaam niyama-jJaapana-artham anaikaantika-aadi-grahaNam iti/ udaaharaNa- 123.09 saadharmyaat ca kim anyat saadhya-saadhanam iti eke/ na kila udaaharaNa-saadharmya- 123.10 vyatireka^ina saadhya-saadhanam asti iti ataH evam kartavyam/ svataH udaaharaNa-saadharmyam 123.11 hetuH iti/ atha punar saadhya-saadhana-zabda-upaadaanam udaaharaNa-saadharmya-vizeSaNa- 123.12 artham evam api paJcamii-apadezaH anarthakaH iti/ na hi bhavati niilaat 123.13 utpalam iti/ anye tu paJcamii-apadezaat anarthakam anyathaa varNayanti/ artha- 123.14 antara^i dRSTa-tvaat iti anarthakaH iti/ artha-antara^i kila paJcamii dRSTaa yathaa 123.15 graamaat aagacchati/ na punar udaaharaNa-saadharmya-vyatireka^ina saadhyasya saadhanam 123.16 asti iti ataH paJcamii-apadezaH anarthakaH iti/ saadhya-saadhana-viziSTam ca udaaharaNa- 123.17 saadharmyam hetu-tva^ina bruvaaNa^ina abhidheyaH hetuH iti uktam bhavati bhavati/ tathaa 123.18 ca saadhya-nirdezaH pratijJaa iti vyaahatam bhavati na ca abhidhaana-abhidheya- 123.19 aatmakaH samudaayaH dRSTah iti na eva ubhayeSaam avayava-tvam/ tad na eSaH doSaH na 123.20 pariihaara-antaram prayojayati tena eva apaakRta-tvaat udaaharaNa-saadharmyaat 123.21 saadhya-saadhana-vacanam hetuH iti eva vyaacakSaaNa^ina samastaH eva doSaH apaakRtaH 123.22 bhavati iti/ ataH na pariihaara-antaram prayojayati saadharmyasya vyabhicaari- 124.01 avyabhicaari-tvat vizeSaNa-yogaH na tad-vacanasya aprakaaraka-tvaat yad tad- 124.02 prakaaravat tad vizeSyate saadharmya^i ca etad asti na ca vacasi iti vacasaH kaarakatvam 124.03 na bhavati iti na buddhyaamahe yathaa eva arthaH prakaaravaan tathaa vacanam 124.04 api iti/ arthaH taavat katham prakaaravaan ubhayathaa-bhaavaat yasmaat ayam arthaH 124.05 ubhayathaa bhavati nityaH anityaH muurtaH amuurtaH ca vacanam api tarhi ubhayathaa 124.06 bhavati iti tulyam/ nitya-anitya-muurta-amuurta-zabda-abhidheyam iti/ dRSTaH ca 124.07 zabda^i vizeSaNa-yogaH yathaa kim ayam aaha go^H iti ayam aaha iti-paratayaa 124.08 zabdaH zabda-antaraat vyavacchidyate dvayam vacana-vizeSakaaNi bahuuni vaakyaani 124.09 prayuktaani/ tad yathaa sva-para-pakSayoH siddhi-asiddhi-artham vacanam vaadaH iti/ atha 124.10 vacanam na evam-vidham iti siddhi-asiddhi-artham vacanam vaadaH iti evam aadi vyaahatam/ 124.11 saH ayam suukSmaH akSikayaa parasya doSa-anabhidhaanah lokaat api apabhraSTaH 124.12 iti/ yadi api artha-antara^i dRSTa-tvaat iti anarthakaH paJcamii-apadezaH iti evam bruvaaNaH 124.13 sva-siddhaantam baadhate na hi bhavantaH senaa-vana-aadiini artha-antara-bhuutaani pratipadyante 124.14 atha ca paJcamii-apadezaH bhavati vanaat ayam vRkSaH aaniitaH senaataH azvaH 124.15 iti/ dRSTaH ca tantra-antara^i paJcamii-apadezaH anartha-antara^i sandhi-vigrahaabhyaam 124.16 SaaDguNyam sampadyate/ anabhyupagata-artha-antara-vizeSasya ca hetuH vipakSaat vizeSaH 124.17 iti/ paJcamiiaa artha-antara-vaacaka-tvam kRtaH yad api udaaharaNa-saadharmyasya iti 124.18 vaktavyam na udaaharaNa-saadharmyaat iti tad api na vivakSaataH kaaraka-zabda- 124.19 prayogaat yadaa sadharmyam abhidhiiyamaana-tayaa vivakSitam bhavati udaaharaNa- 124.20 saadharmyasya iti yuktam/ yada tu udaaharaNa-saadharmyasya nimitta-bhaavaH 124.21 vacana^i vivakSitaH tadaa udaaharaNa-saadharmyaat iti nimitta-paJcamii yuktaa katham 125.01 punar udaaharaNa-sadharmyasya nimitta-bhaavaH sati bhaavaat yasmaat udaaharaNa- 125.02 saadharmyam buddhvaa vivakSaa-prayatna-vaayu-udiiraNa-taalu-aadi-abhighaata-aadi^aaH zabdasya 125.03 nimittam bhavanti ataH paaramparya^ina udaaharaNa-saadharmyam api nimittam iti 125.04 tasmaat paJcamii-abhidhaanam eva jyaayaH udaaharaNam anityaH zabdaH utpatti- 125.05 dharmaska-tvaat utpatti-dharmakam anityam sthaalii-aadi dRSTam iti/ kim punar 125.06 anityam naama yasya anityatvam atha anityatvam kim ubhaya- 125.07 anta-avacchinna-vastu-sattaa-sambandhaH sattaa vaa tad-vizeSaNaa atha utpatti-dharmakam 125.08 kim utpatti-dharmaH yasya saH utpatti-dharman^H utpatti-dharman^H eva utpatti-dharmakaH 125.09 kaa punar iyam utpattiH asat-vizeSaNasya sataH atyantam abhaava-bhaava-pratiSedhaH 125.10 sat-asat-vizeSaNam sat bhavati tad-puurvam na aasiit pazcaat bhavati iti gamyate tasya 125.11 atyantam abhaavaH atyantam ca bhaavaH iti pratiSedhaH yaH saH utpatti-zabda-arthaH 125.12 sattaa vaa evam-vizeSaNa vaakya-artha-abhyanujJaanaat ca padaartha-abhyanujJaataH yaH vaakyasya 125.13 arthaH abhuutvaa bhavati iti saH padasya arthaH utpadyate iti/ saa utpattiH dharmaH 125.14 yasya saH bhavati utpatti-dharmakaH iti//\end[1-1-34] 125.15 \S[1-1-35]{tathaa vaidharmyaat} 125.16 kim etaavat hetu-lakSaNam iti na iti ucyate kim tarhi tathaa vaidharmyaat/ 125.17 atra api udaaharaNa-vaidharmyaat iti udaaharaNa^ina eva vaidharmyam na anudaaharaNa^ina iti vaidharmyam 125.18 eva udaaharaNa^ina saadharmyam api iti udaaharaNam anityaH zabdaH utpatti- 125.19 dharmaka-tvaat anutpatti-dharmakam nityam dRSTam aatma-aadi-dravyam iti bhaaSyam/ 125.20 etad tu na samaJjasam iti pazyaamaH prayoga-maatra-bhedaat, prayoga-maatram hi 125.21 bhidyate na arthaH iti/ na ca prayoga-maatra-bhedaat vastu-antaram bhavitum arhati iti 126.01 udaaharaNa-maatra-bhedaat ca udaaharaNa-maatram kevalam bhidyate aatman^H ghaTaH 126.02 iti/ yadi ca udaaharaNa-bhedaat bhedaH bhavati tathaa vaidharmyaat iti na 126.03 paThitavyam/ kim kaaraNm/ udaaharaNa-bhedaat eva bhedaH gamyate udaaharaNa- 126.04 suutram ca bhedakam asti tad-viparyayaat vaa vipariitam iti tasmaat na idam 126.05 udaaharaNam nyaayam iti/ udaaharaNam tu na idam niraatmakam jiivat-zariiram 126.06 apraaNa-aadimat-tva-prasaGgaat iti/ yad ubhaya-pakSa-sampratipannam apraaNa-aadimat 126.07 tad sarvam niraatmakam dRSTam na ca idam praaNa-aadimat bhavati tasmaat na idam niraatmakam 126.08 iti/ saH ayam aviitaH para-pakSa-pratiSedha-arthaH eva bhavati tau etau 126.09 viita-aviita-hetuu lakSaNaabhyaam pRthak-abhihitau iti/ tatra svaruupa^ina artha-paricchedakatvam 126.10 viita-dharmaH aviitaH punar para-pakSa-pratiSedha^ina eva pravartate iti/ 126.11 ekasya vidhiiyamaanaH arthaH itarasya pratiSidhyamaanaH katham punar ayam aviitaH 126.12 artha-paricchedakaH iti/ atha yaH abhyanujJaataH viitaH artha-paricchedakaH 126.13 saH katham anvayaat iti cet viitaH hetuH anvaya^ina pratipaadayati/ atha 126.14 prameyatvam kasmaat na hetuH yadi anvayasya etad saamarthyam vyabhicaaraat prameyatvam 126.15 na hetuH na tarhi anvayaH pratipaadakaH api tu avyabhicaaraH yadi ca avyabhicaaraat 126.16 hetuH artham pratipaadayati, tadaa adezyam etad katham aviitaH pratipaadakaH 126.17 iti aviitasya api vyatireka-avyabhicaari-tvaat pratipaadaka-tvam 126.18 iti/ katham yaavat apramaaNa-aadimat\cor[C]{apraaNa-aadimat} tad sarvam niraatmakam dRSTam iti 126.19 apraaNa-aadimattvam ca jiivat-zariiraat nivartate tasmaat tad-avyabhicaari-niraatmakatvam 126.20 api nivartsyati iti/ atha punar apraaNa-aadimattva-nivRttiH eva pratipaadyate 126.21 na punar niraatmakatvasya na yuktam evam bhavitum kim kaaraNam pakSa^i 127.01 evam sati vyabhicaaraH darzitaH syaat pakSa-vyabhicaara-upadarzana^i sati 127.02 zakyam vaktum anvayini tu hetu^i zabda^i nityatvam astu sati kRtakatvaH 127.03 iti tasmaat yathaa anvayinaH anvaya-sambandha-avyabhicaaraH pratipaadakaH tathaa 127.04 vyatirekiNaH api vyatireka-avyabhicaaraH iti/ etena yathaa aviita-hetu^aH 127.05 avyabhicaariNaH ekasya dharmasya darzanaat itara-dharma-anumaanam evam viita-hetu^i 127.06 api eka-dharma-nivRtti-darzanaat itara-dharma-nivRtti-anumaanam iti/ sarva-aatmaka- 127.07 tva-prasaGgaH iti cet na vikalpa-anupapatti^aH yadi eka-dharma-nivRtti-darzanaat 127.08 itara-dharma-nivRttiH anumiiyate tad-nivRtti^aa ca saatmaka-tvam siddhyati iti manyase 127.09 evam ca sarva-aatmakam zariiram praapnoti kim kaaraNam apraaNa-aadi-nivRtti^aH 127.10 aDittha-aadi-nivRtti-pratipaadaka-tvaat na idam aDittha-vat-zariiram praaNa-aadimat-tva- 127.11 prasaGgaat evam aDittha-aadi-pratiSedhaH api vaktavyaH iti/ tad ca na evam vikalpa- 127.12 anupapatti^aH edam taavat bhavaan pRSTaH vyaacaSTaam kim avadhaarita-kaarya-svabhaavaH 127.13 padaarthaH Dittha-zabda-vaacyaH aaho na iti/ yadi avadhaarita-kaarya-svabhaavaH 127.14 saMjJaa-bheda-maatram aatman^H saH iti/ atha anavadhaarita-kaarya-svabhaavaH tasya 127.15 vyaavRttiH azakyaa pratipaadayitum vyaavRtti-pradhaanam ca idam vaakyam tasmaat 127.16 aviita-hetu^aH artham abuddhvaa sarva-aatmaka-taa dezyate iti/ yadi tarhi asaadhaaraNaH 127.17 dharmaH hetuH nityaa pRthivii gandhavat-tvaat iti aadi^aaH hetu^aaH praapnuvanti na 127.18 hetu-artha-aparijJaanaat satyam asaadhaaraNaH vaidharmya-hetuH na punar vaidharmyam 127.19 vyabhicaarin gandhavattvam ca nitya-anitya-vyabhicaarin tasmaat anvayinaH vyatirekiNaH 127.20 ca na anvaya-vyatirekau hetu-bhaava^i nimittam kim tu anvaya-vyatirekayoH 127.21 avyabhicaaraH iti/ yaH punar asaadhaaraNaH dharmaH pakSaH eva kevalam 127.22 yasya tad-tulya-vipakSau na staH saH kasmaat na hetuH yathaa sarvam nityam sattvaat 128.01 satyam ayam asaadhaaraNaH na vyaavRttaH avyaavRtti^aH hetuH iti etena yaH 128.02 pakSa-ekadeza-vRttiH avidyamaana-sapakSa-vipakSaH saH na hetu iti uktam bhavati/ 128.03 yathaa sarvam nityam amuurta-tvaat iti yaH pakSa-ekadeza^i vartate avidyamaana-sapakSaH 128.04 vipakSaat ca nivartate yathaa anabhyupagata-nitya-pakSasya nitya^i vaac-manase sraavaNa- 128.05 tvaat iti saH kasmaat na hetuH ayam api na hetuH suutra-artha^ina apodita-tvaat 128.06 suutra-arthaH tathaa vaidharmyaat iti atra ca vaidharmyam udaaharaNa^ina eva vaidharmyam eva 128.07 ca udaaharaNa^ina na punar idam vaidharmyam eva tasmaat na prasaGgaH/ evam anayoH viita- 128.08 aviita-hetu^oH pRthak-artha-pratipaadaka-tvam aamumaaram prasiddhi^aH yad uktam viita-aviitau 128.09 na pRthak pratipatti-hetuu iti tad saMmuuDha^ina uktam hetuH vipakSaat vizeSaH iti anye/ 128.10 anye tu anyathaa lakSaNam vyaacakSate hetuH vipakSaat vizeSaH iti yadi punar 128.11 etaavat-maatram ucyeta hetuH vizeSaH iti kim syaat vizeSa-maatram hetuH syaat 128.12 saadharmya-maatra-niraakaraNam ca syaat saadharmya-maatra-niraakaraNa^i vizeSa-maatra- 128.13 parigraha^i ca iSTa-aniSTa-saMgrahaH iti/ ataH aniSTa-hetu-niraakriyaayai vipakSa- 128.14 grahaNam vipakSaat yaH vizeSaH saH hetuH vipakSaat vizeSaH hetuH iti etaavati 128.15 codyamaana^i vipakSaat vizeSa-maatrasya hetu-tvam saH ca aneka-bhedaH tad-nivRtti-artham 128.16 vipakSaat eva avadhaaryate avadhaaraNa^i ca etasmin vipakSa-ekadeza-vRttiH ekaH 128.17 anuSajyate go^H viSaaNi-tvaat saH hi vipakSaat eva vizeSaH iti na ayam 128.18 anena avadhaaraNa^ina niraakriyate iti tad-nivRtti^i dvitiiyam asaadhaaraNam 128.19 vizeSaH eva ca vipakSaat na tu ayam vizeSaH eva vipakSa-ekadeza-vRtti-tvaat 128.20 saamaanyam api tad evam aabhyaam avadhaaraNaabhyaam anvaya-vyatirekin^H tri-lakSaNaH 128.21 hetuh labhyate iti/ satyam ekaH tri-lakSaNaH hetuH labhyate samaana-pakSa-ekadeza- 129.01 vRttiH ekaH tri-lakSaNaH eva niraakriyate iti/ katham iti/ aadya^ina 129.02 avadhaaraNa^ina vipakSaat eva yaH vizeSaH saH hetuH iti bruvataa yaH tulya-ekadeza- 129.03 vRttiH saH nivartitaH bhavati na hi ayam vipakSaat eva vizeSaH kim tu 129.04 sapakSa-ekadezaat api iti vipakSa-ekadeza-vRtti-pratiSedhaat samaana-pakSaat yaH vizeSaH 129.05 eva saH hetuH iti uktam bhavati yathaa azvaH ayam viSaaNi-tvaat na punar ayam prayatna- 129.06 anantariiyaka-tva-aadiH vipakSaad eva vizeSaH kim tu tad-tulya-ekadezaat api yathaa 129.07 zruuyamaaNaka^ina artha^ina avadhaaraNa^i arthavatii/ evam ca sati tulya-ekadeza-vRtti-vat 129.08 saadhya-ekadeza-vRtti^aH api hetutva-prasaGgaH yena eva saamarthya^ina tad-tulya-ekadeza-vRttiH 129.09 labhyate tena eva saamarthya^ina anumeya-ekadeza-vRttiH api hetuH praaptaH/ yathaa 129.10 nityaaH paramaaNu^aaH gandhavat-tvaat iti/ te ete avadhaaraNa^i yadi taavat 129.11 yathaa-zruta^i bhavataH tataH dRSTaH prayatna-anantariiyaka-tva-aadiH na hetuH/ atha anyathaa 129.12 zruuyate anyathaa prakalpyate abhipreta-artha-siddhi-artham tathaa api abhipreta-praapti-vat 129.13 aniSTaH api gandhavat-tva-aadiH labhyate iti ubhayam ca lakSaNa-doSaH abhipreta- 129.14 haaniH aniSTa-prasaGgaat ca/ na eSaH doSaH vRtti^i vizeSita-tvaat aniSTasya gandhavat- 129.15 tva-aadi^aH praaptiH iti ataH doSaH/ yasmaat vRtti^i aaha dharmaH pakSasya iti/ anena 129.16 caakSuSa-tva-aadiH pakSa-asambhavin^H niraakriyate pakSa-ekadeza-vRttiH tu katham na 129.17 hi asau na pakSa-dharmaH na bhavati tathaa vipakSa-ekadeza-vRttiH na pakSasya dharmaH iti 129.18 tasmaat anyathaa niraakaraNa^i yatnaH kartavyaH iti na kartavyaH avadhaaraNaat nivRtti^aH/ 129.19 avadhaaraNaat ekadeza-vRttiH nivartiSyate kim punar avadhaaryate kim dharmaH eva 129.20 pakSasya uta pakSasya eva dharmaH iti vastu taavat dharmaH eva pakSasya iti kim punar 129.21 asya avadhaaraNasya saamarthyam kim anena sambhavaH jJaapyate uta asambhavaH 129.22 vyaavartyate ubhayathaa api na avadhaaraNasya saamarthyam asti sambhava-jJapti^aH asambhava- 130.01 nivRtti^aH ca avadhaaraNam antareNa api avagati^aH na ca ekadeza-vRttiH niraakriyate iti 130.02 vyartham avadhaaraNam/ atha punar vyaaptiH asya avadhaaraNasya arthaH dharmaH eva pakSasya iti 130.03 na punar adharmaH api yaH punar pakSa-ekadeza-vRttiH asau adharmaH api satyam anena ekadeza- 130.04 vRttiH niraakriyate iti etasmin api ekam sandhitsate idam anyat pracyavate/ 130.05 bhavatu ekadeza-vRtti^aH niraakaraNam sapakSa^i siddhaH etad-padam kim artham aarabhyate iti 130.06 katham punar idam anaarabhyam yasmaat vyaapti-artha^ina avadhaaraNa^ina carita-artha-tvaat/ 130.07 dharmaH eva pakSasya iti pakSaH niyataH dhaarmaH aniyataH tasya anityatasya vyaapti- 130.08 avyaaptibhyaam tad-tulya-pakSa-gatiH tatra vipakSa^i na asti iti sapakSa^i siddhaH iti etad-padam 130.09 maa bhuut/ atha punar idam avadhaaraNam anyathaa kriyate pakSasya eva iti/ evam 130.10 anantara^i dvi^i api pakSa^i siddhaH vipakSa^i na asti iti ca baadhita^i bhavataH katham 130.11 sapakSa^i siddhaH iti etad-avadhaaraNa-artha-baadhitam pakSasya eva dharmaH sapakSa^i siddhaH 130.12 iti/ na hi loka^i evam-prakaaraaNi vaakyaani pravartante devadattam eva 130.13 bhojaya yajJadattam ca uttaram tu padam vipakSa^i na asti iti gamyamaana-tvaat akaaryam 130.14 kena gamyamaana-tvaat iti avadhaaraNa^ina pakSasya eva dharmaH saamaanyasya iti gamyate 130.15 iti vipakSa^i na asti iti etad na kartavyam iti na ca pakSa-ekadeza-vRttiH niraakriyate 130.16 iti yad-artham avadhaaraNam saH eva arthaH hiiyate iti/ atha punar 130.17 sapakSa^i siddhaH iti etad api padam avadhaaraNa-artham eva aarabhyate sapakSa^i eva siddhaH 130.18 siddhaH eva sapakSa^i iti kim punar asmin pada^ina avadhaaraNa^ina labhyate yadi 130.19 sambhavaH saH anavadhaaritaH api gamyate sapakSa^i siddhaH/ atha vyaaptiH tad-jaatiiyasya 130.20 ekadeza-vRttiH ahetuH iti praaptam/ atha sapakSa^i eva siddhaH iti tathaa api 130.21 puurva-uttara^i pada^i vyaahata^i bhavataH pakSasya dharmaH vipakSa^i na asti iti avadhaaraNa- 131.01 artha-baadhita-tvaat puurvam anaarabhyam gamyamaana-tvaat uttaram api/ atha vipakSa^i 131.02 na asti it etad api avadhaaraNa-artham eva iti/ atra api kim avadhaaryate vipakSa^i 131.03 eva na asti iti na asti eva vipakSa^i iti/ yadi vipakSa^i eva na asti tadaa 131.04 go^H viSaaNi-tvaat iti hetuH praaptaH saH hi vipakSa^i na asti iti/ 131.05 atha vipakSa^i na asti eva iti na punar madhyasya padasya anaarambhaH tatra puurva-padam 131.06 vyaapti-artham uttara-padam vipakSa-ekadeza-vRtti-pratiSedha-artham atha sapakSa^i siddhaH 131.07 iti etad padam kim-artham aarabhyate iti yadi sambhava-artham vyaapti-artha^ina aadya-avadhaaraNa^ina 131.08 sambhavaH labhyate iti vyartham/ tad etasmin lakSaNa^i saha-vRtti^aa 131.09 vicaaryamaaNa^i aniSTa-hetu-upanipaataH vaa iSTa-hetu-parityaagaH vaa abhipreta- 131.10 grasta-haaniH vaa iti doSaH hetuH vipakSaat vizeSaH iti/ yadaa sautraantika-pakSam 131.11 aazritya lakSaNam vicaaryate tadaa vipakSa-asambhavaat hetuH vipakSaat vizeSaH 131.12 iti vipakSa-arthaH vaktavyaH na hi asati vipakSa^i vipakSa-artham pazyaamaH iti/ 131.13 na ca asati paJcamiiaaH prayogaH sambhavati vipakSaat iti paJcamii-viSayaH 131.14 vaacyaH asati vipakSa^i na adhikaraNa-arthaH sambhavati iti vipakSa^i na asti iti 131.15 saptamii-arthaH vaktavyaH vipakSa-asambhava^i sati pakSa-tad-jaatiiya-vyaapaka-tvaat kRtaka- 131.16 tva-aadi^aaH vizeSaH arthaH cintyaH/ kRtaka-tvaat iti tadaa asaadhaaraNatvam asaamaanyam 131.17 vizeSaH iti/ tad etad-lakSaNam sva-siddhaanta^ina asaGgata-tvaat alakSaNam iti 131.18 tad api hetuvaarttikam kurvaaNa^ina uktam/ saptikaa-sambhava^i SaT-pratiSedhaat eka- 131.19 dvi-pada-paryudaasa^ina tri-lakSaNaH hetuH iti tad api ayuktam dvi-pada-lakSaNa-yuktayoH 131.20 hetu-tvaat tatra kila saptikaa sambhavati pakSasya eva dharmaH samaana^i eva 132.01 siddhaH/ vipakSa^i eva na asti pakSasya dharmaH samaana^i ca siddhaH 132.02 pakSasya dharmaH vipakSa^i na asti samaana^i eva ca siddhaH, vipakSa^i na asti 132.03 pakSasya dharmaH, samaana^i ca siddhaH vipakSa^i ca na asti iti/ tad evam saptikaa- 132.04 sambhava^i ti\cor[C]{sati} SaT-pratiSedham uktvaa yad ayam tri-pada-parigraha^ina tri-lakSaNasya 132.05 hetu-taam zaasti tena eka-dvi-pada-paryudaasam jJaapayati iti tad ca na evam/ dvi- 132.06 lakSaNa-yuktayoH hetu-tvaat iti anabhyupagata-nitya-pakSasya kRtaka-tvaat iti ayam 132.07 dvaabhyaam lakSaNaabhyaam yujyate prayatna-anantariiyaka-tvaat iti ca anayoH hetu-bhaavaH 132.08 na syaat yaH ca ayam vyatirekin^H hetuH na idam niraatmakam jiivat-zariiram 132.09 apraaNa-aadimat-tva-prasaGgaat iti evam aadiH saH na hetuH syaat dvi-pada-yogaat 132.10 iti tasmaat hetuH vipakSaat vizeSaH iti etad-lakSaNam vicaaryamaaNam abhimatam vaa 132.11 hetum aapaadayati iSTam baadhate grastam niraakaroti zaastram baadhate 132.12 iti/ tatra yaH samaana-jaatiiya^i dvedhaa ca asan tad-atyaya^i iti anye san sajaatiiya^i 132.13 dvedhaa ca asan tad-atyaya^i iti asapakSa^i na asti/ etaavataa ca kila 132.14 lakSaNa^ina tri-lakSaNaH hetuH labhyate iti yathaa-zruti na labhyate/ yadi 132.15 taavat etad-lakSaNam yathaa-zruti bhavati vipakSa^i vidyate iti kena etad labhyate 132.16 iti/ nanu ca uktam hetuH tad-aabhaazaH va praayaH pakSa-dharmaH eva bhavati/ 132.17 uktam etad na punar anena pakSa-dharmaH hetuH iti labhyate kim tu apakSa-dharmaH na hetuH 132.18 na hetvaabhaasaH iti/ atha api arthataH labhyeta apakSa-dharmaH hetuH na hetvaabhaasaH 132.19 iti ayam yadi vaakya-arthaH bhavati arthaat gamyate hetuH hetvaabhaasaH ca pakSa-dharmaH 132.20 iti satyam arthaat pakSa-dharmaH gamyate na tu vyaapaka^i niyataH labhyate iti/ 132.21 apakSa-dharma-nivRtti-maatra-tva^ina sambhava-maatram labhyate iti/ tad ca dvedhaa 132.22 vyaapakam avyaapakam ca/ tatra avyaapakaH aniSTaH hetuH praaptaH na praaptaH pakSa-dharmaH 133.01 eva iti abhidhaanaat yaH pakSasya dharmaH eva saH hetuH praaptaH na tu ayam pakSa-dharmaH 133.02 eva ekadeza-vRtti-tvaat iti na avadhaaraNasya artha-tvaat anya-artham avadhaaraNam 133.03 bhavantaH kalpayanti kim artham hetu-hetvaabhaasa-niyama-jJaapana-artham tad 133.04 avadhaaraNam anya-artham sat katham avyaapakam nivartayiSyati/ atha upakaarin 133.05 bhavati avyaapaka-nivRtti-artham hetu-hetvaabhaasa-niyama-jJaapana-artham ca tathaa api 133.06 san sajaatiiya^i dvedhaa ca iti akaraNiiyam/ katham, vyaapti-artha^ina avadhaaraNa^ina 133.07 pakSaH api niyataH dharmaH ca niyataH iti/ aniyatasya vyaapti-avyaaptibhyaam 133.08 dharmasya dvau raazii ziSyamaaNau sajaatiiyaH tad-atyayaH tatra atiprasakti^aH asan 133.09 tad-atyaya^i iti san sajaatiiya^i iti kim artham/ yadi sambhava-artham 133.10 tad na aniyamaat vyaapti-avyaapti^oH sambhavaH gamyate iti kim anena san 133.11 sajaatiiya^i iti dvedhaa ca iti sarvathaa na vaktavyam/ idam taavat 133.12 gamyamaana-tvaat san sajaatiiya^i iti na kartavyam/ sat-zabda^ina vyaapti- 133.13 avyaapti^oH saamaanya^ina abhidhaanaat dvedhaa ca iti pramatta-vaakyam/ atha manyeta 133.14 san sajaatiiya^i iti avadhaaraNa-artham aarabhyate iti avadhaaraNa^i arthaH yuktaH 133.15 aarambhaH avadhaaraNam na yuktam/ katham iti yadi taavat evam avadhaaryate 133.16 san eva sajaatiiya^i iti prayatna-anantariiyaka-tva-aadiH tena hetuH yasmaat 133.17 prayatna-anantariiyaka-tva-aadiH san asan api dvidhaa ca iti tad avdhaaraNa-artha- 133.18 baadhitam/ na hi bhavati braahmaNam eva bhojaya kSatriyam ca iti/ 133.19 atha sajaatiiya^i eva san iti avadhaaryate tathaa api puurva-uttara^i baadhita^i bhavataH 133.20 katham/ ekam avadhaaraNa-artham abaadhitam ekam gamyamaana-tvaat/ atha punar 133.21 dvidhaa ca iti avadhaaraNa-artham/ atra api kim avadhaaryate kim sajaatiiya^i 133.22 eva dvidhaa dvidhaa eva sajaatiiya^i iti/ yadi taavat sajaatiiya^i eva dvidhaa 134.01 na anyatra pakSa^i na tad-atyaya^i tad dvidhaa iti uktam bhavati yadi evam san sajaatiiyam api 134.02 na kartavyam/ praapti-artha^ina avadhaaraNa^ina anya-pada^i sajaatiiya^i sambhavasya ukta-tvaat 134.03 dvidhaa ca iti anya-pada-dvi-dhaa-nivRtti-para-tvaat dvidhaa ca iti abhidhaanaat sambhavaH 134.04 gamyate iti san sajaatiiya^i iti sarvathaa na vaktavyam sajaatiiya^i eva 134.05 dvidhaa ca iti anena eva avadhaaraNa^ina pakSa-vyaaptiH labhyate iti dharmaH eva pakSasya iti 134.06 vyaapti-artham avadhaaraNam uktam/ na abhuut sarva-pada-avadhaaraNa-vyaaghaataH iti 134.07 na anavadhaaraNa^i tathaa api madhyama^i dvi^i pada^i api na kartavya^i/ saH ayam gaDu- 134.08 praveza-akSitaarakaa-nirgama-nyaayaH iti/ atha punar dvidhaa eva sajaatiiya^i iti 134.09 tathaa api kRtaka-tva-aadiH na hetuH na hi asau sajaatiiya^i dvidhaa eva tri-lakSaNam ca 134.10 hetum bruvaaNa^ina sva-siddhaanta-upaattayoH dvi-pada-yuktayoH ahetu-tvam iti praaptam/ 134.11 vyatirekin^H ca na hetuH iti praaptam/ na eva hetuH iti cet kRtaH tasya 134.12 hetu-tva^i yatnaH iti anuttaram/ atha punar avadhaaraNaani na kriyante 134.13 tathaa api pakSa-ekadeza-vRttiH anaikaantikaH ca anuSaktaH iti/ etena graahya-dharmaH 134.14 tad-aMza^ina vyaapti^oH hetuH iti pratyuktam/ anena avyaapaka-aadiH labhyate iti 134.15 ukta-uttaram etad api iti/ asan tad-atyaya^i iti etad api vipakSa^i na asti iti anena 134.16 samaanam iti/ taadRz-avinaabhaavi-dharma-upadarzanam hetuH iti apare/ taadRzaa 134.17 vinaa na bhavati iti anena kila dvayam labhyate vipakSa-asattvam taadRz-asattvam ca 134.18 upadarzana-grahaNa^ina kila pakSa^i sattvam labhyate iti evam tri-lakSaNa-pravibhaavitR^H 134.19 aatman^H pakSaH labhyate iti/ yad taavat taadRz-avinaabhaavi-grahaNaat vipakSa^i 134.20 asattvam taadRz-sattvam ca labhyate iti na yuktam/ taadRzaa vinaa na 134.21 bhavati iti etasmaat vipakSa^i asattvam gamyate taadRze tu sambhavaH iti etad eva 134.22 kutaH na hi ayam niyamaH yaH vipakSa^i na asti saH avazyam tad-jaatiiya^i asti iti/ 135.01 evam ca zraavaNa-tva-aadi api hetuH praaptaH zraavaNa-tva-aadi api taadRzaa vinaa na 135.02 bhavati iti/ bhavatu taavat taadRz-avinaabhaavi-grahaNa^i tad-tad-jaatiiya^i sambhavataH 135.03 saH punar pakSa^i sambhavati iti etad uktaH/ na nu upadarzana-grahaNaat etad labhyate 135.04 na labhyate upadarzana-grahaNasya abhidhaana-artha-tvaat upadarzana-grahaNam abhidhaana- 135.05 artham upadarzyate anena iti na punar asya etad saamarthyam asti pakSa^i anyatra ca iti 135.06 kva punar anyatra syaat yatra sambhavah kva ca asya sambhavaH tad-jaatiiya^i/ tasmaat 135.07 etad uktam bhavati tad-jaatiiya-avinaabhaavinaH tad-jaatiiya^i eva abhidhaana- 135.08 hetuH iti/ evam ca te caakSuSatvam hetuH bhavati na hi caakSuSatvam anityatva^ina 135.09 vinaabhaavin upety vaa bhavatu taadRz-avinaabhaavinaH dharmasya pakSa^i 135.10 upadarsanam iti/ tathaa api pakSa-ekadeza-vRttim ken niraakaroSi upadarzana- 135.11 grahaNa^ina iti cet na tasya sambhava-maatra-jJaapana-artha-tvaat/ atha manyeta 135.12 upadarzana-grahaNa^ina vyaaptiH labhyate iti na yuktam upadarzana-grahaNasya 135.13 sambhava-maatra-jJaapana-artha-tvaat upadarzana-grahaNa^ina sambhava-maatram jJaapyate pakSa^i saH 135.14 punar vyaapakaH iti na yuktam/ atha atra api kena cit nyaaya^ina avadhaaraNaani 135.15 kriyeran taani avyaapaka-hetu-niraakaraNa^ina samarthaani iti puurvavat prasaGgaH 135.16 yad tu idam udaaharaNam etasmin prayatna-anantariiyaka-tva-aadiH anityatvasya agni^aH dhuumaH 135.17 iti/ tatra dhuumaH taavat agni^aH apratipaadakaH iti uktam/ prayatna-anantariiyakam api 135.18 ahetuH kutaH prayatna-anantariiyaka-tvasya pakSa-avRtti-tvaat na hi prayatna-anantariiyaka- 135.19 tvam zabda-dharmaH na hi kaH cit zabdaH prayatna-anantariiyakaH asti 135.20 saMyoga-vibhaaga-yoni-tvaat zabdasya/ atha paaramparya-krama^ina prayatnaH zabda- 135.21 kaaraNam paaramparya^ina sarve arthaaH zabda-kaaraNam iti vizeSaNam ayuktam 135.22 prayatna-anantariiyaka-tvaat iti anityaH zabdaH yataH tad-utpatti^aH iti vaktavyam 136.01 yad ca idam prayatna-anantariiyaka-tvam zabdasya anityatva^i kaaraNam bhaava-abhidhaana^ina 136.02 ucyate kim punar tad kim janman uta upalabdhiH iti/ yadi taavat janman 136.03 tad na eva samartham iti prayatna-anantariiyaka-tva-grahaNam vyartham/ na hi bhavati 136.04 anityaH zabdaH devadatta-kRtaka-tvaat iti/ ataH evam vaktavyam janmavat-tvaat iti 136.05 yadi ca idam janman vyabhicaarin bhavet tataH prayatna-anantriiyaka-tva-grahaNam 136.06 arthavat kim kaaraNam vyabhicaariNi vizeSaNaani arthavanti bhavanti/ 136.07 atha upalabdhiH prayatna-anantariiyaka-tvaat iti anena bhaava-abhidhaana^ina ucyate 136.08 evam api upalabdhi^aH eva saamarthyam asti iti vizeSaNam/ na hi upalabhyamaanam 136.09 dvedhaa bhavati nityam anityam prayatna-anantariikam anyathaa ca iti/ atha bruuSe 136.10 prayatna-anantaram upalabhyamaanam ghaTatvam nityam iti tvayaa eva etad vyabhicaarin tad iti 136.11 zabda-anitya-tva-anumitai^i prayatna-anantariiyaka-tvam hetuH avyaapakam ca prayatna- 136.12 anantariika-tvam zabda-raazi^aH pakSa^kRta-tvaat/ atha zabda-vizeSam pakSa- 136.13 kRtya ucyate tatra api aadya^i eva prayatna-anantariiyaka-tvam sambhavati na dvitiiya- 136.14 aadiSu iti avyaapakatvam anivRttam/ atha yaH prayatna-anantariiyakaH 136.15 sah anityaH iti tatha api anyaH hetuH vaktavyaH/ hetu^aH pakSa-vizeSaNa-tva^ina upaatta- 136.16 tvaat yad api uktam aprayatna-anantariiyakasya trayii gatiH iti kim cit nityam 136.17 aakaaza-aadi anyeSaam kim cit anityam vidyut-aadi kim cit eva aakaaza-kusuma-aadi 136.18 idam mahaa-naiyaayika-tvam mahaa-vaadi-tvam ca yad taavat asat aprayatna-anantariiyakam 136.19 ca kim cit ca iti citram/ nityam tu kim cit bhavati na punar aprayatna- 136.20 anantariiyaka-tvam na hi aakaazam prayatna-anantariiyakam iti zakyam vaktum 136.21 aprayatna-anantariiyakasya janma-vizeSita-tvaat na ca aakaazasya janman asti 136.22 tasmaat na prayatna-anantariiyakam aakaazam iti/ etena abhaavaH vyaakhyaataH 137.01 abhaava^i api evam eva iti/ tad evam etaani na hetu-lakSaNaani sambhavanti idam eva aarSam 137.02 hetu-lakSaNam nyaayam iti//\end[1-1-35] 137.03 \S[1-1-36]{saadhya-sadharmyaat tad-dharma-bhaavin^H dRSTaantaH udaaharaNam} 137.04 saadhya-saadharmyaat tad-dharma-bhaavin^H dRSTaantaH udaaharaNam iti suutram/ 137.05 asya udaaharaNa-upalakSaNam arthaH/ saadhyasya saadharmyam saadhya^ina samaana-dharma-taa/ 137.06 atra api saadhya^ina eva saadharmyam na punar asaadhya^ina api saadharmyam eva saadhya^ina 137.07 punar vaidharmyam api yasmaat saadhya-saadharmyaat tad-dharma-bhaavin^H bhavati/ kim 137.08 kutaH cit saadhya-saadharmyaat tad-dharma-bhaavin^H na bhavati na na bhavati api yathaa 137.09 amuurta-tva-aadiH^aH karmaNaH tasmaat saadhya-saadharmyaat yatra tad-dharmaH bhavati saH 137.10 bhavati tad-dharma-bhaavin^H yaH ayam dRSTaantaH saadhya-saadharmyaat tad-dharma-bhaavi-tva^ina 137.11 vizeSaNa^ina yujyamaana^i udaaharaNam bhavati udaahriyate anena dharmayoH 137.12 saadhya-saadhana-bhaavaH iti udaaharaNam/ nanu ca karaNa-kaaraka-parigrahaat vacanam 137.13 udaaharaNam dRSTaantaH ca arthah na ca anayoH saamaanaadhikaraNyam yujyate na 137.14 hi viSaaNa-aadimat iti abhidhaanam gavaa samaanaadhikaraNam bhavati/ na eSaH 137.15 doSaH vacana-vizeSaNa-tva^ina dRSTaantasya upaadaanaat na svatantraH dRSTaantaH udaaharaNam/ 137.16 kim tu saadhya-saadharmyaat tad-dharma-bhaavi-tva^i sati abhidhiiyamaanaH 137.17 iti/ tad-dharma-bhaavin^H tasya dharmaH tad-dharmaH tasya iti saadhyasya/ saadhyam ca 137.18 dvedhaa bhavati dharmaH dharmin^H ca/ ekadaa dharmaH viseSaNa-tva^ina anyadaa dharmin^H 137.19 vizeSaNa-tva^ina iti tasya iti dharmi-grahaNam yuktam/ na pRthak dharmasya grahaNaat 137.20 yasmaat dharmiNaH dharmaH utpatti-dharmaka-tva-aadi^aaH na dharmasya dharma^i ca saadhya^i 137.21 udaaharaNa-saadharmyaat iti vyaaghaataH/ na hi dharmasya udaaharaNa^ina kim cit 137.22 saadharmyam kim tu saadhya-saadharmyam ca udaaharaNasya dharmiNaH eva saadhya^i ca upasaMhaaraH 138.01 dharmiNi eva tasmaat dharmin^H saadhyaH iti tasya dharmiNaH saadhyasya 138.02 yaH dharmaH saadhyaH saH yasmin dRSTaanta^i bhavati vidyate saH dRSTaantaH 138.03 udaaharaNam/ udaaharaNam sthaalii-aadi-dravyam iti tad utpatti-dharmakam 138.04 ca anityam dRSTam iti//\end[1-1-36] 138.05 \S[1-1-37]{tad-viparyayaat vaa vipariitam} 138.06 tad-viparyayaat vaa vipariitam/ saadhya-vaidharmyaat atad-dharma-bhaavin^H dRSTaantaH 138.07 udaaharaNam iti/ udaaharaNam aviita-hetu^i draSTavyam iti/ anye tu 138.08 saadhya-saadharmyaat tad-dharma-bhaavi-tvam dRSTaantasya iti suutram paThanti/ teSaam tu ayam 138.09 abhipraayaH dRSTaanta-udaaharaNayoH maa bhuut aikyam iti/ kim punar tad-dharma- 138.10 bhaavi-tvam saadhya-saadhanaabhyaam yogaH saadhya-saadhana-yoga^i ca tad-dharma-bhaavin^H 138.11 bhavati ataH bhaava-abhidhaana^ina saadhya-saadhanaabhyaam yogaH abhidhiiyate iti/ 138.12 etad ca suutram apare duuSayanti/ asmaakam tu na ayam suutra-paaThaH tasmaat na ayam 138.13 doSaH iti tasmin api paaTha^i kila bhaavi-grahaNam anarthakam/ kasmaat 138.14 sarva-avayavaanaam saadhya-dharma-bhaavi-tvaat/ yasmaat kila sarva-avayavaaH 138.15 saadhya-dharma-bhaavinaH bhavanti bhaavayanti gamayanti iti na ayam suutra-arthaH 138.16 iti/ anye tu tad-dharma-bhaavin^H iti etad padam anyathaa niraakurvanti tad-dharma- 138.17 bhaavin^H bhavan uSNa-bhoji-nyaaya^ina vaa bhavet daNDi-nyaaya^ina vaa bhavet 138.18 tad yadi taavat uSNa-bhoji-nyaaya^ina uSNam bhoktum ziilam asya iti uSNa-bhojin^H tad-dharmam 138.19 vaa bhaavayitum ziilam asya iti tad-dharma-bhaavin^H/ atra api bhaavayitum gamayitum 138.20 yaavat uktam syaat iti/ na ayam suutra-arthaH iti na kim cit etad daNDi- 138.21 nyaayaH tu daNDaH yasya asti iti saH daNDin^H tad-dharma-bhaavaH yasya asti saH 139.01 bhavati tad-dharma-bhaavin^H/ atra bhaavi-grahaNam anarthakam tad-dharma-bhaavin^H iti katham 139.02 iti tad-dharmaH ca asau bhaavaH ca iti tad-dharma-bhavaH saH yasya asti saH bhavati 139.03 tad-dharma-bhaavin^H/ evam sati vizeSya-vizeSaNa-bhaava-anupapatti^H tad-dharma-bhaavin^H iti 139.04 yuktam na hi tad-dharmaH ca syaat abhaavaH ca syaat yataH vizeSaNa-vizeSya-bhaavaH 139.05 samarthitaH syaat iti/ ataH tad-dharmin^H iti kila vaktavyam/ na vaktavyam/ 139.06 tad-dharmaaNaam ubhayathaa abhaavaat ubhayathaa bhavanti dharmaaH vidhiiyamaanaaH 139.07 pratiSidhyamaanaaH ca/ tatra anvayini vidhiiyamaana-dharmavaan dRSTaanta-grahaNam 139.08 yathaa sthaaliiaam utpatti-dharmaka-tvam anityatvam ca vidyamaanau dharmau iti 139.09 tasmaat tad-dharmaH ca asau bhaavaH ca iti yuktam saamaanaadhikaraNyam yad punar etad 139.10 dharmin^H iti vaktavyam etad api na parijJaatam/ na hi bahuvriihi^i punar 139.11 matu-arthiiyaH labhyate iti/ atha avazyam vayam zikSayitavyaaH/ tatra evam 139.12 tad-dharman^H iti vaktavyam iti/ santi ca evam-vaadinaH yeSaam kRtakatva-anityatva^i 139.13 abhaavaH iti/ tad-niraakaraNa-artham ca idam vaktavyam tad-dharmaH ca asau bhaavaH ca iti/ 139.14 tad etasmin avayava-traya^i evam lakSaNa^ina upapaadita^i teSaam trayaH durvibhaavaaH 139.15 iti/ anena vaakya^ina mahaa-naiyaayika-tvam aatmanaH khyaapitam bhavati/ 139.16 tathaa siddhaH dRSTaantaH iti anye/ katham punar asya arthaH yathaa saadhyaH saadhayitum 139.17 iSTaH tathaa ayam asiddhaH anityatva^ina yathaa ca viziSTaH pratyaya-bheda- 139.18 bhedi-tva^ina tathaa yaH siddhaH saH dRSTaantaH saadhya-saadhanavaan iti/ atra 139.19 visphuurjitaa api sva-siddhaantam atyajataa kRtakatva-anityatvayoH na zakyaH 139.20 sambandhaH darzayitum kRtakatva-anityatvayoH kaala-bhedaat vastu-baadhanaat ca/ 139.21 anyadaa kRtakatvam anyadaa ca anityatvam iti yadaa ca vastu na tadaa praac- 139.22 pradhvaMsa-abhaavau staH iti/ etena tayoH sambandhi-nidarzanam dRSTaantaH iti 140.01 pratyuktam/ saadhya^ina anugamaH hetu^H saadhya-abhaava^i ca naastitaa iti ca//\end[1-1-37] 140.02 \S[1-1-38]{udaaharaNa-apekSaH tathaa iti upasaMhaaraH na tathaa iti vaa saadhyasya 140.03 upanayaH} 140.04 udaaharaNa-apekSaH tathaa iti upasaMhaaraH na tathaa iti vaa saadhyasya upanayaH/ 140.05 evam ca ayam kRtakaH iti yathaa tathaa iti pratibimbana-artham kim punar atra 140.06 partibimbanam dRSTaanta-gatasya dharmasya avyabhicaari-tva^i siddha^i tena saadhya- 140.07 gatasya tulya-dharma-taa evam ca ayam kRtakaH iti saadhya^i vaa sambhavaH upanaya- 140.08 arthaH/ nanu ca kRtaka-tvaat iti anena sambhavaH uktaH saadhya-saadhana-bhaava- 140.09 nirdezaat saadhya-saadhana-bhaava-maatra-nirdezaH kRtakaH kRtaka-tvaat anityaH 140.10 zabdaH bhavati/ tad punar zabda^i kRtakatvam asti na asti iti upanaya^ina sambhavaH 140.11 gamyate asti ca zabda^i kRtakatvam iti saH yadaa dharma^ina udaaharaNam tadaa 140.12 tathaa iti yadaa vaidharmya^ina tadaa na tathaa iti//\edn[1-1-38] 140.13 \S[1-1-39]{hetu-apadezaat pratijJaayaaH punar-vacanam nigamanam} 140.14 hetu-apadezaat pratijJaayaaH punar-vacanam nigamanam/ pratijJaayaaH punar- 140.15 vacanam iti/ pratijJaa-viSayasya arthasya azeSa-pramaaNa-upapatti^i saadhya-vipariita- 140.16 prasaGga-pratiSedha-artham yad punar-abhidhaanam nigamanam iti/ etasmin suutra-artha^i 140.17 parasya avakaazaH na asti iti abhyupetya tad-doSa-niraacikiirSayaa vaakyam 140.18 upakSipyate/ upanaya-nigamana^i na avayava-antara^i artha-avizeSa-aadi-tad-vaakyam 140.19 yathaa-zruti na kena cit artha^ina sambadhyate atha hetu-upanayau eka^ina pakSa- 140.20 kRtya artha-avizeSaat iti hetuH saH vipakSa-vRtti-tvaat viparyaya-hetuH artha-avizeSasya 140.21 ekatva^i adarzanaat iti naanaatva^i ca darzanaat iti/ yathaa bahuunaam ghaTaanaam 141.01 ekaH artha-uddhaaraNa-aadiH na ca ekatvam iti/ atha eka-prayojanaka-tva^ina pakSa^kRtya 141.02 bruuyaat ekatvam eka-prayojana-tvam iti/ tathaa api hetuH na asti pratijJaa-artha^ina 141.03 aakSipta-tvaat hetu-upanayayoH eka-artha-tvam iti pratijJaa-arthaH/ artha-avizeSaat iti 141.04 hetu-arthaH api saH eva anyaH ca hetu-arthaH anyaH ca upanaya-arthaH iti asiddhaH api ayam 141.05 hetuH tad-varNitam pakSa-dharma-tva-sambandha-saadhya-ukti^aH anya-varjanam iti etad anena eva pratyuktam/ 141.06 yad api yathaa tathaa iti upasaMhaara^i kRta^i tathaa iti anena zabda^ina sarva-saamaanyam vaa 141.07 kRtakatva-saamaanyam vaa abhidhiiyate kRtakatva-vizeSaH vaa sarva-saamaanyam taavat na 141.08 yuktam tathaa iti-vyapadeza-azakya-tvaat iti/ kRtakatva-vizeSaH api na yuktaH anyathaa 141.09 zabdasya kRtakatva-aparizeSaat kRtakatva-saamaanyam tad ca hetunaa eva uktam iti/ 141.10 tad api ayuktam/ upanayasya upamaana-artha-tvaat upamaana-arthaH upanayaH iti tad ca 141.11 upamaanam na sarvathaa saadhya-saadhana-bhaavau aazritya pravartate iti yad kim cit 141.12 etad/ kRtakatva-saamaanyam tu zabda-sannidhi^i abhidhiiyate iti citram 141.13 idam kRtakatvam khalu azabda-sannidhi^i abhidhiiyate iti zabda^ina ca vizeSyamaaNam 141.14 katham saamaanyam bhaviSyati tasmaat saamaanya-vizeSavaan hetuH iti 141.15 gata-artha-tvaat na upanayaH iti anena pratyuktam/ yad api uktam yathaa tathaa iti upamaanam etad 141.16 upamaanam ca upanayaH na dRSTaantaH iti etena nigamanam pratyuktam/ te 141.17 ete viita-aviita-vaakya^i svatantra^i paJca-avayava^ina punar ekam anvaya-vyatirekin ca iti//\end[1-1-39] 141.18 \S[1-1-40]{avijJaata-tattva^i artha^i kaaraNa-upapattitaH tattva-jJaana-artham uuhaH 141.19 tarkaH} 141.20 avijJaata-tattva^i artha^i kaaraNa-upapattitaH tattva-jJaana-artham uuhaH tarkaH iti 141.21 suutram/ asya arthaH puurvavat avijJaata-tattva^i artha^i iti/ yathaa saH arthaH bhavati 141.22 saH asya tathaa bhaavaH tattvam etasmin avijJaata^i saamaanyataH avagamyate kutaH 142.01 punar etad saamaanyataH avagatam iti/ avijJaata-tattva^i pratyabhijJaanaat 142.02 yasmaat ayam aaha avijJaata-tattva^i iti tena jJaapayati saamaanyam avagatam iti/ 142.03 yadi punar saamaanyam api na adhigatam syaat na bruuyaat avijJaata-tattva^i iti 142.04 avijJaata^i iti evam bruuyaat iti avijJaata-tattva^i iti samaasaH ayam na ca arthaH 142.05 gamyate kim avijJaatam tattvam yena uta avijJaatam tattvam yasya kaH ca atra vizeSaH/ 142.06 yadi avijJaatam tattvam yena saH ayam avijJaata-tattvaH paricchettR^H tasmin avijJaata- 142.07 tattva^i paricchettR^i tad-avagata-artham uuhaH tarkaH iti praapnoti/ atha avijJaatam 142.08 tattvam yasya tad avijJaata-tattvam yasmin avijJaata-tattva^i iti SaSThii-vigraha^ina 142.09 yuktam etad/ vizeSa-hetu-abhaavaat na artha-adhigamaH na atra vizeSa-hetuH iti kim ayam 142.10 tRtiiyaa-vigraha^ina samaasaH uta SaSThii-vigraha^ina iti yuktam artha-grahaNa-saamarthyaat 142.11 yasmaat avijJaata-tattva^i iti arthaH ca aaryamaaNa-tvaat karman tena jJaapayati 142.12 SaSThii-samaasaH ayam/ tRtiiyaa-vigrahaH iti artha-grahaNam antareNa api saamaanyataH 142.13 avagati^aH avijJaatam tattvam yasya iti api anukta^i api artha^i gamyate eva etad arthaH iti 142.14 evam api samaasa^i sandeha-taadavasthyam/ maa bhuut samaasaH vaakyam eva astu 142.15 avijJaatam tattvam asya iti bhavati eva abhiiSTa-artha-praaptiH laaghava-artham tu samaasa- 142.16 kaaraNam anukta^i api artha^i saamarthyaat gamyate avijJaatam tattvam asya iti atra uktam 142.17 sandehaH evam syaat iti samasta-anabhidhaana-prasaGgaat ca/ yadi ca saamarthyam 142.18 aazritya artha-grahaNam pratiSidhyate tadaa evam yuktam uuhaH tarkaH iti saamarthyataH 142.19 zeSam gamyate iti tasmaat artha-grahaNam jJaatR-niraakaraNa-artham iti/ maa bhuut 142.20 samasta-abhidhaanam kim no baadhyate na buddhi-dharma-niraakaraNa-artha-tvaat ubhayathaa 142.21 khalu ayam uuhaH bhavati vijJaata-tattva^i avijJaata-tattva^i ca tatra taavat vijJaata-tattva^i 142.22 uuhaH zuzruuSaa-zravaNa-dhaaraNa-vijJaana-uuha-apoha-tattva-abhinivezaaH buddhi-dharmaaH 143.01 iti tattvam avadhRtam vijaanaati vijJaatam uuhaH iti kim uktam bhavati/ 143.02 yaH asau arthaH puurvam anena vijJaataH tam eva uuhaH iti puurva-anubhuuta-paricchedaH 143.03 uuhaH iti ucyate na tu ayam tarkaH yaH punar avijJaata-tattva^i artha^i uuhaH saH tarkaH/ 143.04 SaSThii-abhidhaanam adhikaraNa-artha-asambhavaat avijJaata-tattvasya arthasya iti/ vaktavyam 143.05 avijJaata-tattvaH arthaH jJaayamaanaH karman bhavati karmaNi ca SaSThii eva jyaayasii 143.06 yathaa ghaTasya vijJaanam iti/ na/ vibhakti-vyatyayaat/ SaSThii-sthala^i eva eSaa 143.07 saptamii draSTavyaa yathaa anyatra iSu^i ayugapad saMyoga-vizeSaaH karma-anya-tva^i 143.08 hetu^aaH iti vyatyayaH kasmaat yadi vyatyaya^ina kaH cit arthaH labhyate yuktaH 143.09 vyatyayaH yathaa yasmin eva ayugapad saMyoga-vizeSaaH iti adhikaraNa-arthaH 143.10 iSu^aH api ye avayavaaH teSaam api saMyoga-vizeSaaH te api karma-anya-tva^i hetu^aaH 143.11 iti/ na punar iha vyatyaya^ina phalam pazyaamaH tasmaat ayuktaH vibhakti- 143.12 vyatyayaH iti/ na na yuktaH/ saamaanya-adhigatasya vizeSa-jJaapana-artham 143.13 yasya eva saamaanyam adhigatam tad-vartinaH vizeSaaH api avagantavyaaH iti te ca 143.14 vizeSaaH saMyoginaH samavaayinaH ca bhavanti iti kaaraNa-upapattitaH pramaaNa- 143.15 upapattitaH ca/ upapattiH sambhavaH sambhavati asmin artha^i pramaaNam iti 143.16 bhavet ayam arthaH iti/ udaaharaNam yaH ayam jJaatR^H jJaatavyam artham jaanaati tam 143.17 tattvataH jaaniiya iyam iti kim utpatti-dharmakaH atha anutpatti-dharmaH iti 143.18 yaavat/ ekaH ubhayam jaanaati iti bhaaSyam/ anutpatti-dharmaka^ina anena 143.19 bhavitavyam iti yaH uuhaH saH tarkaH iti/ nanu etad tattva-jJaanam eva kim 143.20 ucyate tattva-jJaana-arthaam iti na idam tattva-jJaanam anavadhaaraNaat/ na hi ayam avadhaarayati 143.21 evam eva iti kim tu anutpatti-dharmaka^ina jJaatRaa bhavitavyam iti 144.01 pramaaNa-viSayam anujaanaati katham punar ayam tattva-jJaana-artham bhavati pramaaNa- 144.02 viSaya-avivecanaat pramaaNa-viSayam anena vivinakti ayam arthaH yuktaH iti 144.03 pramaaNaani pravartamaanaani tarka-viviktam artham tathaa-bhuutam avagacchanti iti 144.04 uuhaH saMzaya-nirNayaabhyaam na bhidyate iti ke cit/ ayam kila uuhaH 144.05 saMzayaH vaa yadi saMgrahaH ten saMgRhiita-tvaat pRthak na paThitavyaH atha 144.06 nirNayaH tena saMgRhiitaH iti/ apare tu anumaanam tarkaH iti aahuH/ hetuH 144.07 tarkaH nyaayaH anviikSaa iti anumaanam aakhyaayate iti/ apare tu anumaanam eva 144.08 tarkam yukti-apekSam varNayanti yad taavat nirNaya-saMzayaabhyaam na uuhaH bhidyate iti/ 144.09 tad na pratyaya-svaruupa-anabodhaat/ avijJaata-tattva^i artha^i bhavati iti saamaanya^ina 144.10 aakSiptaH bhavaan satyam avijJaata-tattva^i bhavati iti na punar pratyaya-svaruupam 144.11 vyajJaayi bhavataa anavadhaaraNa-aatmakaH pratyayaH saMzayaH kim-svit iti 144.12 avadhaaraNa-aatmakaH pratyayaH evam idam iti nirNayaH/ ayam tu saMzayaat 144.13 pracyutaH kaaraNa-upapattiH asti nirNayam ca apraaptaH vizeSa-adarzanaat vizeSa- 144.14 darzanaat nirNayaH bhavati na ca asmin vizeSa-darzanam asti/ etena anumaanam 144.15 tarkaH iti etad api pratyuktam/ vizeSa-adarzanaat iti kim punar asya svaruupam 144.16 bhavet iti eva pratyayaH iti etasya svaruupam iti yaiH api anumaanam yukti-apekSam tarkaH 144.17 iti ucyate taiH api anumaanaat tarka-bhedaH svayam vaktavyaH yuktiH pramaaNa-upapattiH 144.18 pramaaNa-upapattim apekSamaaNaH yaH pratyayaH saH tarkaH iti kevalam 144.19 saMjJaa-bheda-maatram/ atha na pramaaNa-upapattiH yuktiH anumaanam yukti-apekSam 144.20 iti apekSaa-saamarthyam vaktavyam/ sva-viSaya-adhigama^i ca anumaanam kim apekSate/ 144.21 atha itara-pramaaNa-apekSaa yuktiH iti ucyate evam api artha-graha-arthaH vaktavyaH/ katham 144.22 pratyakSa-aagamaabhyaam anumaanam anugRhyate iti/ atha anumaanasya pratyakSa-aagama- 145.01 eka-viSaya-tvam tatra api tarkaH triiNi etaani pramaaNa-viSaya-tayaa pratisaMhitaani 145.02 iti bhavet/ avadhaaraNa-pratyayau bhinna-nimittau vizeSavat-tvaat pratyakSa- 145.03 anumaana-pratyaya-vat anumaanam tarkaH liGga-liGgi-sambandha-smRti-apekSa-tvaat 145.04 anumaana-vat na tarka-svaruupa-anabodhaat na eva liGga-liGgi-sambandha-smRti-apekSaH 145.05 tarkaH katham iti dvayasya anadhigati^aH yatra dvayam adhigamyate dharmin^H saadhana- 145.06 dharmaH ca tatra anumaanam pravartate yatra punar dharmi-maatra-adhigatiH na liGga-adhigatiH 145.07 asti sat-karma-vizeSa^i iti/ tasmaat liGga-liGgi-sambandha-smRti-apekSa-tvam 145.08 anupapannam anumaanam ca dharmi-gata-dharma-upalabdhi^i pravartate na punar tarkaH tarkaH 145.09 tu anya-gata-dharma-pradarzana^ina api pravartate yathaa bhavitavyam anena puruSa^ina iti yathaa 145.10 asmin deza^i asvaaH vaahyante iti azva-vaahanam puruSa-dharmaH saH ayam anya-gata-dharma- 145.11 upapatti^aa sthaaNu-vyavaccheda-maatram uuhaH iti/ saH ayam tarkaH pramaaNaani saMdhattaH iti 145.12 pramaaNa-sahitaH vaada^i apadiSTaH na punar ayam pramaaNa-paricchedaka-tvaat iti//\end[1-1-40] 145.13 \S[1-1-41]{vimRSya\cor[C]{vimRzya} pakSa-pratipakSaabhyaam artha-avadhaaraNam nirNayaH} 145.14 etasmin tarka-viSaya^i vimRSya\cor[C]{vimRzya} pakSa-pratipakSaabhyaam artha-avadhaaraNam nirNayaH 145.15 iti suutram/ sambandhaH arthaH ca puurvavat iti/ vimRSya\cor[C]{vimRzya} iti/ vimarSam\cor[C]{vimarzam kRtvaa 145.16 pakSa-anya-pratipakSaat\cor[C]{pakSaat ca pratipakSaat} ca pakSa-pratipakSaabhyaam pakSa-zabda^ina pakSa-viSayam saadhanam 145.17 ucyate pratipakSa-zabda^ina pratipakSa-viSayasya saadhanasya upaalambhaH taabhyaam 145.18 saadhana-upaalambhaabhyaam yad artha-avadhaaraNam saH nirNayaH iti/ kva punar ayam 145.19 niyamaH kim taavat nirNaya^i aahosvit pakSa-pratipakSaabhyaam atha vimRSya\cor[C]{vimRzya} 145.20 eva iti yadaa vimRSya\cor[C]{vimRzya} pakSa-pratipakSaabhyaam eva nirNayaH iti nirNaya^i 145.21 niyamaH indriya-artha-sannikarSa-utpannam jJaanam iti asya vyaaghaataH/ etena 146.01 vimRSya\cor[C]{vimRzya} eva iti pratyuktam/ atha pakSa-pratipakSaabhyaam nirNayaH eva ubhaya- 146.02 aazrayaH nirNayaH praapnoti tarka-viSaya^i niyamaH na anyatra yaH ayam tarkasya 146.03 viSayaH etasmin tarka-viSaya^i vimRSya\cor[C]{vimRzya} pakSa-pratipakSaabhyaam eva nirNayaH 146.04 bhavati pakSa-pratipakSaabhyaam eva nirNayaH vimRSya\cor[C]{vimRzya} eva iti saamaanya-nirNaya- 146.05 lakSaNam etad kutaH ayam niyamaH tarka-viSayaH iti tarkasya anantara-uddezaat 146.06 tarka-viSayaH iti niyamaH anyathaa api nirNaya-bhaavaat na nirNayaH iti/ 146.07 atha nirNayasya kim lakSaNam artha-paricchedaH avadhaaraNam nirNayaH iti 146.08 saH ayam nirNayaH pramaaNa-viSaya^i bhavan ekazaH pramaaNaiH kriyate saMhatya ca 146.09 tarka-viSaya^i saMhatya anyatra ekaH iti vaada^i zaastra^i ca vimarSa\cor[C]{vimarza}-varjam vaada^i pakSa- 146.10 pratipakSaabhyaam eva na zaastra^i vaada^i vaa vimarSaH\cor[C]{vimarzaH} asti ubhayoH nizcita-tvaat 146.11 zaastra-abhyupagata-padaarthasya nizcita-tvaat ca/ pakSa-pratipakSa-zabda^ina saadhana-upaalambhayoH 146.12 grahaNam iti ayuktam pramaaNa-abhaavaat pakSa-pratipakSa-zabda^ina saadhana-upaalambhau 146.13 ucyete iti/ kim pramaaNam kasmaat punar yathaa-zruti na bhavati 146.14 pakSa-pratipakSayoH karma-tvaat na ca karma-artha-paricchedakam paricchedya-tvaat 146.15 tasmaat pakSa-pratipakSa-zabda^ina paricchedakayoH saadhana-upaalambhayoH grahaNam 146.16 tayoH akarmaka-tvaat tayoH ekasmaat na grahaNam evam vaktavyam vimRSya\cor[C]{vimRzya} saadhana- 146.17 upaalambhaabhyaam artha-avadhaaraNam nirNayaH iti/ evam sati sva-viziSTaH arthaH 146.18 bhavati/ na ca laaghava-kRtaH kaH cit vizeSaH iti na eka-viSaya-jJaapana-artha-tvaat 146.19 yad-viSayau saadhana-upaalambhau tad-viSayaH nirNayaH/ anyathaa hi saadhana- 146.20 upaalambhaabhyaam nirNayaH iti ukta^i na jJaayate kva punar nirNayaH iti/ pakSa-pratipakSa- 146.21 zabdaabhyaam ca saadhana-upaalambhayoH grahaNam tad-viSayasya ca iti/ artha-grahaNam 146.22 tarhi na kartavyam gamyamaana-tvaat kena gamyamaana-tvaat vimRSya\cor[C]{vimRzya} pakSa- 147.01 pratipakSaabhyaam eva avadhaaraNam iti ukta^i gamyate arthasya iti tasmaat artha-grahaNam na 147.02 kartavyam/ zruti-saamarthyaat anyatara-nirNaya-jJaapana-artham gamyamaanam artha-grahaNam 147.03 yad karoti tena jJaapayati anyatarasmin pakSa^i nirNayaH iti/ pakSa- 147.04 pratipakSaabhyaam artha-avadhaaraNam iti ayuktam kasmaat ekasmaat adhigataH na idam 147.05 pakSa-pratipakSaabhyaam saha taabhyaam avadhaaraNam kim tarhi ekasmaat yaH avitiSThate iti 147.06 ubhaabhyaam eva iti aaha/ katham iti/ ubhay-nivRtti^i anivRttaH hi vimarSaH\cor[C]{vimarzaH} 147.07 ubhaya-avasthaana^i ca anivRttaH iti yadaa tu ekaH avatiSThate ekaH nivartate 147.08 iti tadaa nirNayaH iti ataH saMhatya pakSa-pratipakSau nirNayahetuu 147.09 iti/ etasmin viSaya^i kadaa nirNayaH bhavati kim prathama^i uta 147.10 dvitiiya^i uta tRtiiya^i iti/ sarvatra bhavati arthasya tathaa-bhaavaat atha vaa 147.11 tRtiiya^i iti yuktam/ katham iti/ ekaH taavat saadhana^ina pakSam avasthaapayati 147.12 dvitiiyaH saadhanam dRSTvaa nivartate saadhana-aabhaasam vaa buddhvaa saadhana- 147.13 doSa-udbibhaavayiSayaa pravartate tasmin nivartya saadhanam bruute prathama^i idaaniim 147.14 nizcitam saadhanam iti/ yadi manyate na pravartate atha duuSaNa-aabhaasam 147.15 iti buddhyate tad-udbhaavanaa-artham pravartate tad-nivRtti^i dvitiiya-pakSa-saadhanam 147.16 api nivartate/ kim kaaraNam prathama-pakSa-saadhanasya nirdoSa-tvaat 147.17 nirdoSa^i ca prathama-pakSa-saadhana^i na dvitiiyasya avakaazaH iti nivartate na 147.18 dvitiiyaH pakSaH iti yatra avatiSThate tasmin nirNayaH saH nirNayaH sambhava- 147.19 asambhavaabhyaam pakSa-pratipakSayoH saMhatya kriyate/ nirNayaH anumaanam eva iti 147.20 ke cit/ ke cit varNayanti nirNayaH anumaanam eva na padaartha-antaram iti/ na/ 147.21 liGga-liGgi-sambandhi-apekSa-tvaat\cor[C]{liGga-liGgi-sambandha-smRti-apekSa-tvaat} anumaanasya nirNaya^i ca tad-abhaavaH pramaaNa- 148.01 phala-tvaat pramaaNam anumaanam pramaaNa-phalam tu nirNayaH nirNayaH sva-viSayaH 148.02 eva anumaanam tu sva-viSaya^i anyatra ca/ yathaa dhuuma-darzanam dhuuma-pariccheda^ina anumaanam 148.03 api nirNayaH iti/ yadaa ca paricchinatti dhuuma^ina tadaa anumiiyate 148.04 anena iti anumaanam agni-paricchedaH phalam/ yadaa ca bhaava-saadhanam aazritya 148.05 ucyate anumaanam nirNayaH iti tadaa abhyanujJayaa vartitavyam/ yadaa ca 148.06 karaNa-saadhana-taam aazritya ucyate anumaanam nirNayaH iti tadaa pratiSedhaH 148.07 vacaniiyaH kaarya-kaaraNayoH bhedaat kaaraNam anumaanam kaaryam nirNayaH 148.08 tasmaat na anumaanam nirNayaH iti//\end[1-1-41] 148.09 iti - audyotakara^i nyaaya-vaarttika^i prathamasya adhyaayasya 148.10 aadyam aahnikam//